________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका प्र. श्रु. अ. ८ उ.१ धर्मस्वरूपनिरूपणम्
अन्वयार्थः- (पंडिए मुणी) पण्डिनो मुनेः (अइमाणं) अतिमानम् (मायं च) मायांच चकरात् लोभक्रोधौ (सन्याणि च गारवाणि) सर्वाणि च गौरवाणिऋद्धिरससातरूपाणि 'परिणाय' परिज्ञाय-सम्यग् ज्ञात्वा ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया परित्यज्य निव्याण'-मोक्षम् (संधए, सन्धयेत् -प्रार्थयेदिति ॥३३॥ ____टीका-'पंडिए' पण्डितः- हेयोपादेयज्ञानवान् 'मणी' मुनिः-साधुः 'अइमाणं अतिमानम्-अहङ्कारमित्यर्थः च शब्दात् तत्पूर्वस्थितं क्रोधम् ‘मायं च' मायां च शब्देन लोमम् 'सव्याणि' सार्माणि 'गारवाणि' गौरवाणि-ऋद्धिरससातरूपाणि, 'तं परिणाय' तं-मायादिकं परिज्ञाय-ज्ञपरिज्ञया चतुर्गतिभ्रमणहेतुरूपं ज्ञात्वा प्रत्याख्यानपरिज्ञया परित्यजेत् । एतानि सर्वाणि परिहत्य 'निव्वाणं' निर्वाण-मोक्षम अशेषकर्मक्षयरूपम् 'संधए' सन्धयेत्-मोक्षानुसन्धानयुक्तां क्रियां विषयभोगों को 'परिणाय-परिज्ञाय' सम्यक् प्रकार से ज्ञ परिज्ञाद्वारा जानकर प्रत्याख्यान परिज्ञासे त्यागकर निन्धाणं-निर्वाणम्' मोक्षकी 'संघए-संघयेत्' इच्छा करे ॥३६॥ ____ अन्वयार्थ-विवेकवान् मुनि अतिमान, माया लोभ और क्रोधको तथा सघ गौरवों को ज्ञपरिजा से सम्पक रूप से जान कर प्रत्याख्यान परिज्ञा से त्याग करके निर्वाण की इच्छा करे ॥३६॥
टीका-हेय और उपादेय का ज्ञाता मुनि मान को 'च' शब्द से क्रोध को माया को और दूसरे 'च' शब्द से लोभ को तथा ऋद्धि, रस
और सातारूप सब (तीनों) गौरवों को ज्ञपरिज्ञा से चार गतियों में भ्रमण का कारण जान कर प्रत्याख्यान परिज्ञा से उनको त्याग दे। इन सब को त्याग कर मोक्ष की कामना करे। वाणि-सर्वाणि गौरवाणि' भने मधा प्रश्न वियषलागाने 'परिणाय-परिज्ञाय' सभ्य ४२थी परिशायी याने प्रत्याभ्यान परिशाथी तन त्याग रीने 'निव्वाणं निर्वाणम्' भक्षनी संधर-संधयेत्' (२छ। ४२ ॥३६
અન્વયાર્થ–વિવેકવાન મુનિએ અત્યંત માન, માયા, લેભ, તથા કોઇને તથા સઘળા ગૌ ને જ્ઞપરિણાથી સારી રીતે જાણીને પ્રત્યાખ્યાન પરિણાથી તેને ત્યાગ કરીને નિર્વાણની ઈચ્છા કરવી પારદા
ટીકાઈ——હેય અને ઉપાદેય જાણવાવાળા મુનિએ માનને “ઘ' શબ્દથી કોઇને, માયાને તથા બીજા “ર' શબ્દથી લેભને તથા અદ્ધિ, રસ, અને શાતારૂપ ત્રણે ગૌરને રૂપરિજ્ઞાથી ચાર ગતિમાં ભ્રમણનું કારણ જાણીને પ્રત્યાખ્યાન પરિજ્ઞાથી તેને ત્યાગ કરે. આ બધાને ત્યાગ કરીને મોક્ષની ઈરછા કરવી એજ કલ્યાણ કારક છે.
For Private And Personal Use Only