________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका प्र. श्रु. अ. ९ धर्मस्वरूपनिरूपणम्
अन्वयार्थ:--(सदफासेसु) शब्दार्शादिषु विषयेषु (अगिद्धे) अगृधः-गृद्धि भावरहितः (आरंभेमु अणिस्सिए) आरंभेषु-सावद्यानुष्ठानेषु अनिश्रितः असंबद्धः (जमेतं बहुलवियं) यदेतद् बहुलपितम् निषिद्धत्वेन मोक्तं मया (सव्वं तं समयातीतं) सर्व तत् समयातीतम्-तदेतत्सर्व समयात् आईतागमात् अतीतं बाह्यमिति कृत्वा तमानुष्ठेयमिति ॥३५॥
टीका--'सदफासेसु' अनुकूलशब्दस्पर्शादिषु 'अगिद्धे' अगृद्धः-शब्दरूपगन्धरसस्पर्शयुक्तेषु मनोज्ञविषयेषु-आसक्तिरहितः । तथा-'आरंभेसु' आरम्भेषुसावधकर्मानुष्ठानेषु 'अगिस्सिए' अनिश्रित:-सम्बन्धरहितोऽप्रमत्त इति यावत् । 'जमेतं बहुलवियं' यदेतद्वहुलपितम्-एतदध्ययनादारभ्य प्रतिषेध्यत्वेन यल्लपि स्सिए-आरंभेषु अनिसृतः तथा सावद्य अनुष्ठान न करे 'जमेतं बहुल वियं-यदेतबहुलपितं' इस अध्ययन के आदिसे लेकर जो अनेक पाते कही गई है 'सव्वं तं समयातीतं-सर्व तं समयातीतम्' वे सब जिनागमसे विरुद्ध होने के कारण निषिद्ध है ॥३५॥ ____ अन्वयार्थ-मुनि शब्द आदि विषयों में गृद्धिसे रहित हो और सायद्यानुष्ठानों से असम्बद्ध रहे।
यहां मैंने जो निषेध रूपमें कहा है, वह सत्र आहेत आगम से विरुद्ध है, ऐसा समझ कर उसका अनुष्ठान नहीं करना चाहिए ॥३५॥
टीकार्य-अनुकूल शब्द स्पर्श आदि इन्द्रियों के विषय में अर्थात् मनोज्ञ शब्द, रूप, गंध, रस और स्पर्श में साधु को आसक्ति रहित होना चाहिए तथा आरंभों में असम्बद्ध होना चाहिए।
स्सिए-आरंभेषु अनिसृतः' तथा सावध अनुहान ४२वुनही 'जमेत बहुलविययदेतद्बहुलपितम्' मा अध्ययनना भारथी सन मने पाते। पामा भावी छ 'सव्वत समयातीत-सर्व त समयातीतम्' ते मधुथन नाय. મથી વિરૂદ્ધ હોવાના કારણે તેને નિષેધ કરેલ છે ૩૫
અન્વયાર્થ–-મુનીએ શબ્દ, સ્પર્શ વિગેરે વિષમાં વૃદ્ધિ એટલે કે આસક્તિ વિનાની થવું અને સાવદ્ય અનુષ્ઠાનેથી અસંબદ્ધ રહેવું. અહિયાં મેં જે નિષેધરૂપથી કહેલ છે, તે સઘળું અહંત ભગવાનના આગમથી વિરૂદ્ધ છે તેમ સમજીને તેનું અનુષ્ઠાન કરવું ન જોઈએ. આપણા
ટીકાથે--અનુકૂળ શબદ, રૂપ, ગંધ, રસ, અને સ્પર્શમાં સાધુએ આસક્તિ રાખવી ન જોઈએ. તથા આરંભેમાં અસંબદ્ધ થવું જોઈએ. આ અશ્યનના પ્રારંભથી નિષેધ રૂપથી જે કથન કરવામાં આવેલ છે. તે સઘળું કથન આહંત
For Private And Personal Use Only