________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
समयार्थबोधिनी टीका प्र. शु. अ. १० समाधिस्वरूपनिरूपणम् मूलम्-उड्डूं अहेयं तिरियं दिसासु,
तसा य जे थावर जे य पाणा। हत्थेहिं पाएहि य संमित्ता,
अदिन्नन्नेसु य णो गहेजी ॥२॥ छाया-ऊर्ध्वमस्तियंग दिशासु-साथ ये स्थावरा ये च प्राणाः।
इस्ताभ्यां च पादाभ्यां संयम्य, अदत्तमन्यै च नो गृह्णीयात् ॥२॥ अन्वयार्थः-(उडू अहेयं तिरिय दिसासु) ऊर्ध्वमस्तिर्यदिशासु-पारयाधर्म को सुनो अपने तप के फल को कदापि कामना न करो। समाधि से युक्त होकर, सावद्य अनुष्ठान नहीं करते हुए विशुद्ध धर्मका पालन करो।। 'उडू अहेयं तिरिय' इत्यादि।
शब्दार्थ-'उर्दू अहेय तिरियं दिसासु-ऊर्वमधस्तियंग दिशासु' ऊपर नीचे और तिरछी दिशाओं में 'तसाय जे थावरा जे य पाणाप्रसाश्च ये स्थावराः ये च प्राणा' ऋस और स्थावर जो प्राणी रहते हैं उन प्राणियों को 'हत्थे पाएहिं य संजमित्ता-हस्ताभ्यां च पादाभ्यां संयम्य' हाथ और पैर अपने वशमें रखकर अर्थात् बांध कर पीडा न करनी चाहिये 'अन्नेतु य दिन्नं नो गहेज्जा-अन्यैश्चादत्तं न गृह्णीयात्' तथा अन्य के द्वारा विना दी हुइ चीज न लेनी चाहिये ॥२॥
अन्वयार्थ-अर्व दिशा, अधो दिशा और तिर्थी दिशामों-पूर्व કરવી નહીં. સમાધીથી યુક્ત થઈને, સાવધ અનુષ્ઠાન કર્યા વિના વિશુદ્ધ ધર્મનું પાલન કરે. તેમાંજ કલ્યાણ સમાયેલ છે.
'उड्ढे अहेयं तिरिय' या A14--'उनु अहेयं तिरिय दिसासु-ऊर्ध्वमधस्तियग् दिशासु' ७५२ नाय भने तिरछी हिशासभा 'तसा य जे थावरा जे य पाणा-त्रसाश्च ये स्थावराः ये च प्राणा: अनेस्था१२२ प्रालियो २ छ. ये प्राणियोन 'हत्थेहि पाएहि य संजमित्ता-हस्ताभ्यां चः पादाभ्यां च सयम्य' ५ भने ५० पोताना शमा राभान अर्थात् हाय ५ मांधीन पी31 ४२वी नन मे 'अन्नेसु य अदिन्नं नो गहे-अन्यैश्चादत्तं न गृह्णीयात्' तथा भीम द्वारा माया विनानी परत લેવી ન જોઈએ પરા અન્વયાર્થ– ઉર્ધ્વદિશા, અદિશા અને તિરછીદિશાએ-પૂર્વ દિશા વિગેરેમાં सू० १२
For Private And Personal Use Only