________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनो टीका प्र. श्रु. अ.९ धर्मस्वरूपनिरूपणम् :: अन्वयार्थः-(हम्ममाणो ण कुप्पेज) मुनिर्दण्डादिमि ईन्यमानोऽपि न कुप्येत्-न कोपवंशगो भवेत् (बुच्चमाणो न संबले) उच्यमानोऽपि परैर्दुर्वचनानि न संज्वलेन प्रतीपं न वदेत् (सुमणे अहियासिज्जा) सुमनाः-प्रसनमनस्कोऽधिसहेत सहनं कुर्यात् (ण य कोलाहलं करे) न च कोलाहलं कुर्यादिति ॥३१॥ ____टीका-'इम्ममाणो' इन्यमानः-दण्डमुष्टिचपेटादिभिराहतोऽपि साधुः ‘ण कुप्पेज्ज' नैव कुप्येत्-कोपं नैव कुर्यात् । ताडयमानोऽपि साधु ईन्तारं पति को न कुर्यात् । तथा-'बुच्चमाणो' उच्यमानः-निन्दावचनैरधिक्षिप्यमाणोऽपि स्वकीय
'हम्ममाणो न कुप्पेज्जा' इत्यादि।
शब्दार्थ--'हम्ममाणो ण कुप्पेज्ज-हन्यमानो न कुप्येत' लकड़ी आदि से मारने पर भी साधु क्रोव न करे 'वुच्चमाणो न संजले-उच्य. मानो न संज्वलेत्' तथा किसीके द्वारा गाली आदि देने पर साधु मनमें संताप न करे 'सुमणे अहियासिज्जा-सुमना अधिसहेत' परंतु प्रसन्नता के साथ इनको सहन करे ‘ण य कोलाहलं करे-न च कोलाहल कुर्यात्' कोलाहल न करे ॥३१॥
अन्वयार्थ-मुनि दंड आदि से हनन किये जाने पर भी कुपित नहो, दुर्वचन बोले जाने पर भी क्रोध न करे-विरुद्ध भाषण न करे। परन्तु प्रसन्न मन से सहन कर ले । कोलाहल न करे॥३१॥
टीकार्थ-साधु को कोई दंड, घूसे या थप्पड़ से आघात करे तो वह कोप न करे। यदि कोई निन्दाकारी वचनों से आक्षेप करे तो भी 'हम्ममाणो न कुप्पेज्जा' त्यादि।
शहाथ'--'हम्ममाणो ण कुप्पेज्ज-हन्यमानो न कुप्ये ' alsa विश्था भारवा छतi ५६५ साधु ओघ ४२व नही 'वुच्चमाणो न संजले-उच्यमानी न संज्वलेत' तथा मेमाण विगरे ४४।२ Awal &। हाय तो पर साधु छो५ ५२३ न . तेमा भनमा सताष पाय न ४२३1. 'सुमणे अहियासिज्जा-सगना अधिसहेत' पर प्रसन्नता पू तने सहन ४२१ 'ण य कोलाहलं करे-न च कोलाहलं कुर्यात्' तथा alse ५५] ४२३। नही ॥३१॥
અન્વયાર્થ—–મુનિને દંડા વિગેરેથી તાડન કરવામાં આવેલ હોય તે પણ તેમણે ક્રોધ કરે નહીં દુર્વચન બોલવામાં આવે તે પણ ક્રોધ કરે નહીં, વિરૂદ્ધ ભાષણ કરવું નહિં પરંતુ પ્રસન્ન મનથી તેને સહન કરી લેવું. કેલાહલ પણ કરવો નહીં. ૩૧
ટીકાથે-સાધુને કઈ દંડા, ઠોંસા અથવા થપ્પડ મારીને આઘાત પહો. ચાડે, તે તેણે ક્રોધ કરે નહીં જે ફેઈ નિંદાકારક વચને બોલીને આક્ષેપ
For Private And Personal Use Only