________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सकृताङ्गसूत्रे निन्दादि श्रुत्वा 'न संजले' न संज्वलेत-नान्तस्तपेत्-तादृशाक्रोशादिवचनं श्रुत्वा तादृशाऽसयवचनप्रयोक्तारं प्रति क्रोधादिकं न कुर्यात् कोपाम्रातो न भवेत् , किन्तु 'मुमणे अहियासिज्जा' सुमना अधिसहेत, सौमनस्यपूर्वकं सर्वोपद्रवस्य सहनं कुर्वन्, दण्डपातपोडया निन्दया वा ‘णय' न च 'कोलाहलं करे' कोलाहलं कुर्यात् । यदि कचित्कश्चित्साधु दण्डादिना पहरेदपि, यद्वा निन्दा कुर्यात् तत्र साधुः प्रसअमना सर्व सहेत, तदर्थ कोलाहलं न कुर्यादिति सारांशः ॥३१॥ मूलम्-लद्धे कामे ण पत्थेजा, विवेगे एव माहिए।
आयरियाई सिक्खेजा, बुद्धाणं अंतिए सया॥३२॥ छाया- लब्धान् कामान्न प्रार्थयेत् , विवेक एव माख्यातः ।
आर्याणि शिक्षेत, बुद्धानामन्ति के सदा ॥३२॥ कुपित न हो। अर्थात् आक्रोशवचन श्रवण करके भी दुस्सह वचन बोलने वाले पर क्रोध न करे। प्रसन्न भाव से यह सब सहन कर ले। डंडा पड़ने से या निन्दावचन सुनने से कोलाहल न करे। सारांश यह है कि-कदाचित् कोई साधु पर दण्ड आदि से प्रहार करे अथवा उसकी निन्दा करे तो साधु समभाव से उसे सहन करे । उसके लिए कोलाहल न करे ॥३१॥ ___ 'लद्धे कामे न पत्थेज्ज्ञा' इत्यादि । - शब्दार्थ--'लद्धे-लब्द्धान्' प्राप्त हुए 'कामे-कामान' शब्दादि कामभोगों की 'न पत्थेजा-न प्रार्थयेत्' साधु इच्छा न करे 'एवं विवेगे आहिए-एवं विवेकआख्याता' ऐसा करने पर विवेक कहा जाता है કરે, તે પણ તેના પર કોઈ કર ન જોઈએ. અર્થાત્ નિંદાજનક વચને સાભળીને પણ તે વચને બોલનારાઓ ઉપર ક્રોધ કરે નહીં. પ્રસન્નભાવથી તે સઘળું સહન કરી લે. ઠંડા પડવાથી અથવા નિંદાવાળ વચને સાંભળવાથી કોલાહલ કરે નહીં, સારાંશ એ છે કે કદાચ કે સાધુ પર દંડા વિગેરેને પ્રહાર કરે અર્થાત મારે અથવા તેની નિંદા કરે તે સાધુએ સમભાવથી તેને सहन ४२०ी. ते भाटे सह-भूमासूम न ४२व.. tu 'सद्धे कामे न पत्थेज्जा' त्याह
शहाय--'लद्धे-लब्धान्' प्रात ५येसा क मे कामान्' शाहि मिसागोन 'न पत्थेज्जा-न प्रार्थयेत् साधुसे छ। २i nी एव विवेगे अहिए-एव विवे. कमाख्यातः' मेम ४२वाथा विवे उपाय छे. 'सया-सदा' स 'बुद्धाणं
For Private And Personal Use Only