________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समंथार्थबोधिनी टीका प्र. श्रु. अ. ९ धर्मस्वरूपनिरूपणम् _____अन्वयार्थ:-(उरालेसु) उदारेषु-मनोज्ञेषु शब्दादिविषयेषु (अणुस्सुओ) अनु. त्सुकः-अभिलापवान न भवेत् (जयमाणो परिवए) यतमान:-यत्नपूर्वकं परिव्रजेत् संयमपालनं कुर्यात् (चरियाए अपनत्तो' चर्या -विहारभिक्षादिरूपायाम्-अभमत्तः-प्रमादरहिनो भवेत् (पुट्ठो तत्थ अधिपासए) तत्र-चर्यायां स्पृष्टः-उत्सगैरभिद्वतः सन् अदीतमनस्कः कर्मनिर्जरां मन्यमानः अधिसहेत-सहनं कुर्यादिति॥३०॥
टीका-'उरालेसु' उदारेषु-उदास मनोज्ञा ये शब्दादयो विषयाः, तथावस्त्राभरणगीतगन्धर्वगानयानवाहनादयः चक्रवादीनामैश्वर्यादयश्च तत्र साधुः
'अणुस्सओ उरालेसु' इत्यादि।
शब्दार्थ--'उरालेसु-उदारेषु' मनोज्ञ ऐसे शब्दादि विषयों में 'अणु. स्मओ-अनुस्सुका' उत्सुक न हो 'जयमाणो परिव्वए-यतमानः परित्र. जेत्' तथा यत्नपूर्वक संयमका पालन करे 'चरियाए अप्पमत्तो-चर्यायां अप्रमत्तः' तथा भिक्षाचर्या आदि में प्रमाद न करे तथा 'पुढो तस्थ अहियासए-पृष्टः तत्राधिसहेत' परीषह और उपसर्गों से पीडित होता हुआ सहन करे ॥३०॥
अन्वयार्थ-मनोज्ञ शब्द आदि विषयों में अभिलाषावान् न हो, यत्नपूर्वक संयम का पालन करे। भिक्षाचर्या आदि में प्रमाद न करे और उपसर्गसे पीड़ित होने पर अदीनभाव से उसे सहन करे ॥३०॥
टीकार्थ-उदार अर्थात् मनोज्ञ शब्द आदि विषयों में तथा वस्त्र, आभरण, गीत, गंधर्व, गान, यान, वाहन एवं चक्रवर्तीके ऐश्वर्य 'अणुस्सओ उरालेसु' त्या
सन्हा---'उरालेसु-उदारेषु' भनास ये॥ शह विषयोमा 'अणुस्सुओअनुत्सुकः' GK: थ नालं. 'जयमाणो परिवए-यतमानः परिव्रजेत्' तथा यत्न पूर्व ४ सयभनु पान ४२ 'चारियाए अप्पमत्तो-चर्यायां अप्रमत्तः' तथा मिक्षा यर्या विरेभा प्रभा न ४२ 'तथा 'पुट्ठो तत्थ अहियानए-पृष्ठः तत्राधिसहेत' પરીષહ અને ઉપસર્ગોની પીડાને સહન કરે ૩૦
અન્વયાર્થ–-મજ્ઞ શબ્દ વિગેરે વિષયમાં અભિલાષાવાળા થવું નહીં પ્રયત્ન પૂર્વક સંયમનું પાલન કરવું. ભિક્ષાચર્યા વિગેરેમાં પ્રમાદ કરે નહીં તથા ઉપસર્ગથી પીડા થાય ત્યારે દીન ભાવ વિના અર્થાત્ દીનતાપણુ બતાવ્યા શિવાય તેને સહન કરે ૩૫ - ટીકાર્ય--ઉદાર અથવા મને શબ્દ વિગેરે વિષયમાં તથા વસ્ત્ર, આભૂ५९, गीत, is, गान, यान, पान, त! यति ना अश्व विरमा
For Private And Personal Use Only