________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृतामसूत्रे हास्यालापः कन्दुकादिभिः खेलनं वा एतत्कारिको बालसम्बन्धिनी क्रीडा मुनिः परिहरेत् । तथा-'नातिवेलं इसे' वेला-मर्यादा, तो वेलामतिक्रम्य न हसेत्हासपरिहासादिकममर्यादितं न कुर्यात्, तादृशहासादिकरणेऽष्टविधकर्मबन्धनं भवति । तदुक्तम्
'जीवे णं भंते ! हसमाणे उस्मृयमाणे वा कइकम्मपगडीयो बंधइ ? गोयमा! सत्तविहबंधए वा अट्ठविहबंधए का' इति । अन्तरायमन्तरेण साधु: परगृहे मोपविशेत्, न बा-बालक्रीडां कुर्यात् तथा-मर्यादामतिक्रम्प नैव हसेत् । एमि:कर्मवन्धसमुद्भवात् इति संक्षिप्तो गद्यार्थः ॥२९॥ मूलम्-अणुस्सुओ उरालेसु, जयमाणो परिव्वए ।
चरियाए अप्पमत्तो, पुट्ठो तत्थऽहियासए ॥३०॥ छाया-अनुत्सुक उदारेषु, यतमानः परिव्रजेत् ।
चर्यायामभमत्तः, स्पृष्टस्तत्राधिसहेत ॥३०॥ इंसे नहीं। मर्यादाहीन हास परिहास करने से आठों प्रकार के कर्मों का पन्ध होता है। कहा भी है-'जीवे णं भंते' इत्यादि __'हे भगवन् ! हंसता हुआ या उत्सुक होता हुआ जीव कितनी कर्मप्रकृतियों का पन्ध करता है ?'
हे गौतम ! सात या आठ प्रकृतियों का बन्ध करता है। (आयु का बन्ध न हो तो सात और हो तो आठ का बंध होता है।) - तात्पर्य यह है कि अन्तराय के विना साधु गृहस्थ के घर में न बैठे, बाल क्रीड़ा न करे और मर्यादा का उल्लंघन करके न हंसे, क्योकि इससे कर्मबंध होता है ॥२९॥
દાનું ઉલ્લંઘન કરીને હસે નહીં મર્યાદા વિનાનું હાસ્ય કે પરિહાસ કરવાથી मा १२ना भनि। म थाय छ, धुप छ -'जीवेणं भंते ! इत्यादि
હે ભગવાન હસતે એ અથવા ઉત્સુક થતે એ જીવ, કેટલી કર્મ પ્રકૃતિનો બંધ બાંધે છે? હે ગૌતમ! સાત અથવા આઠ પ્રકૃતિને બંધ કરે છે. (આસને બંધ ન હોય તે સાત અને આયુને બંધ હોય તો આઠ કર્મ પ્રકૃતિને બંધ કરે છે.) કહેવાનું તાત્પર્ય એ છે કે અંતરાય વિના સાધુએ ગૃહસ્થના ઘરમાં બેસવું નહીં, બાલ કીડા કરવી નહીં, અને મર્યાદાનું ઉલ્લે ધન કરીને હસવું નહીં કેમકે તેનાથી કમને બંધ થાય છે. પરલા
For Private And Personal Use Only