________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
-
--
-
-
--
समयार्थबोधिनी टीका प्र.श्रु. अ. ९ धर्मस्वरूपनिरूपणम् न्नपि अभाषमाण सम एव पोच्यते, येन समुच्चार्यमाणेन वचनेन यथा न भवेदू यस्य कस्याऽपि आत्मनः पीडा, तथा मनसि विचार्य वदेत् ॥२५॥ मूलम्-तथिमा तइया भासा, जं वदित्ताऽणुतप्पती।
जं छन्नं तं न वत्तव्यं, एसा आणा णियंठिया ॥२६॥ छाया-तत्रेयं तृतीया भाषा, यां वदित्वा अनुतप्यते ।
यच्छन्नं तन्न वक्तव्यम् एषाऽऽज्ञा नन्धिकी ॥२६॥ ____ तात्पर्य यह है कि जो साधु भाषासमिति से युक्त है, वह धर्मोपदेश करता हुआ भी अभाषक के समान ही है। जिस वचन का उच्चारण करने से किसी भी प्राणी को पीड़ा न उपजे, ऐसा ही वचन सोष विचार कर घोलना चाहिए । ॥२५॥ 'तस्थिमा तइया भासा' इत्यादि ।
शब्दार्थ-तस्थिमा ताया भासा-तत्रेयन्तृतीया भाषा' चार प्रकारकी भाषाओं में जो तृतीय भाषा है अर्थात् जो झूठसे मिला हुआ सत्य है वह साधु न बोले तथा 'ज-यां' जो सत्यामृषा भाषाको 'बदि. साणुतप्पती-उक्त्वा अनुतप्यते' बोलकर पश्चात्ताप करना पडता है वह ऐसा पचन भी न बोले 'जछन्नं तं न वत्तव-यत् छन्नं तत् न वक्तव्यम् जिस थातको सबलोग छिपाते हैं वह भी साधु न कहे 'एसा णियंठिया आणा-एषा नैग्रंन्धिकी आज्ञा' यही निर्ग्रन्थकी आज्ञा है ॥२६॥
કહેવાનું તાત્પર્ય એ છે કે–જે સાધુ ભાષા સમિતિથી યુક્ત હોય, તે ધર્મોપદેશ કરવા છતાં પણ અભાષક જેજ ગણાય છે. જે વચનનું ઉચ્ચારણ કરવાથી કેઈ પણ પ્રાણીને પીડા ન પહોંચે એવું જ વચન સમજી વિચારીને
લવું જોઈએ. રપા . 'तथिमा तइया भासा' त्या
Awt-'तथिमा तइया भासा-तत्रेय तृतीया भाषा' यार ४२नी कापा. આમાં જે ત્રીજી ભાષા છે અર્થાત્ જે જુઠાણાથી સત્ય હોય તેવું સાધુએ मोर नही' तथा 'ज-यांचे सत्याभूषा भाषाने 'वदित्ता णुतप्पती-उक्त्वा अनुतप्यते' मोवीन ४गयी पश्चात्ता५ ४२को ५ छ, ते या ५५. साधु मोसा नही ज छन्नं तं न वत्तव्य-यत् छन्नं तत् न वक्तव्यम्' पातने सास छुपा छे, ते वात ५ साधु वा नही 'एसा णिय ठिया आणा-एषा नैन्थिकी लाज्ञा' Air नि-- छ. ॥२६॥ .
For Private And Personal Use Only