________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी का प्र. शु. अ.९ धर्मस्वरूपनिरूपणम् ___- अन्वयार्थः-(भिक्खू) भिक्षुः-साधुः (सया) सदा-सर्वकाले (अकुसीले) अकुशील:-श्रेष्ठो भवेत् (णेव संसग्गियं भए) नैव-कथमपि कुशीलैः संसगिताम्संसर्ग-साङ्गत्यं मजेत-सेवेत, यतः (मुहरूबा) मुखरूपा:-सातगौरवस्वभावाः (तस्थुस्सग्गा) तत्र-तस्मिन् कुशीलसंसर्गे उपसगा:-संयमोपघातकारिणः प्रादु:ध्यन्ति (विऊ) विद्वान् (ते) तत् (पडिबुज्झेज्ज) प्रतिबुद्धयेत जानीयात् तथा ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया परित्यजेदिति ॥२८॥
टोका-'भिक्खू' भिक्षुः-निरवधभिक्षणशीलः साधुः, 'सया' सदा-सर्व रिमन्नेव काले 'अकुसीले' अकुशील कुत्सितं शीलं यस्य स कुशीला पावस्थादीनामन्यतमः न कुशीलोऽकुशीला सदा श्रेष्ठो भवेत् । साधुः कदापि कुशीलो न संसर्गिता भजेत्' तथा वह कुशील यानी दुराचारियों की संगति भी न करे 'सुहरूवा-सुखरूपाः' सुखरूप-अर्थात् सात गौरवरूप 'तस्थुवसग्गातत्रोपसर्गाः' कुशीलों के संसर्ग में उपसर्ग रहते हैं 'विउ-विहान्' विद्वान् मुनि 'ते-तत्' उसको 'पडिबुज्झेज्ज-प्रतिबुध्येत' समझे ॥२८॥ ...अन्वयार्थ--साधु कभी कुशील न बने और न कुशीलों का संसर्ग करे, क्योंकि कुशील के साथ संसर्ग करने में शातागौरव रूप उपसर्ग उत्पन्न हो जाते हैं। मेधावी पुरुष इसे समझे ॥२८॥
टीकार्थ-जिसका शील अर्थात् आचार कुत्सित है वह पार्श्वस्थ आदि कुशील कहलाता है। जो कुशील न हो अर्थात् उत्कृष्ट आचार धान हो वह अकुशील होता है। साधु सदैव अकुशील रहे और તેણે કુશીલ અર્થાત દુરાચારીને સમાગમ-સંસગપણ કરે નહીં “gरूवा-सुखरूपाः' सु५३५ मर्यात् सात गौरव ३५ 'तत्थुवनग्गा-तत्रोपसर्गाः' शी. सोना सभा ५२ छ. 'विऊ-विद्वान्' विद्वान्- मुद्धिशाली भुनी 'वे-सत्' तेने 'पडिबुझे-प्रतिबुध्येत' समरे ॥२८॥
અન્વયાર્થ–સાધુએ કઈ પણ વખતે કુશીલ બનવું નહીં. તથા કુશીલને સંસર્ગ પણ કરે નહીં કેમકે કુશીલની સાથે સંસર્ગ કરવામાં શાતા ગૌરવ રૂપ ઉપસર્ગ ઉત્પન્ન થઈ જાય છે. મેધાવી પુરૂષ તે સમજે. મારા
ટીકાર્ય–જેને શીલ અર્થાત આચાર-વભાવ નીદનીય હોય છે, તે પાર્શ્વસ્થ વિગેરે કુશીલ કહેવાય છે. જે કુશીલ ન હોય અથવા ઉત્તમ આચાર વાળા હેય, તે અકુશીલ કહેવાય છે. સાધુએ હમેંશાં અકુશીલ રહેવું જોઈએ.
For Private And Personal Use Only