________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.: ६२
सूत्रकृताङ्गसूत्रे
इत्यादिसस्नेहं सम्बोध्यो वादः प्रवर्त्तेत तं वादम् । 'गोयावायं' गोत्रवादम् - भो भोः काश्यपगोत्र ! इत्यादिरूपेण गोत्रपुरःसरं प्रयुज्यमानं वचः बहुभ्यः पृथक्कृत्य कंचनविशालकुलसंभवं व्यनक्ति अतो नैकजनबोधकं वचनमालपेत्, किन्तु भो भोः समागतवन्तः श्रद्धावन्तः ! इत्थं वदेत् । पूर्वोपदर्शितरूपेण साधुः कथमपि वचनजातं न व्यवहरेत् । तथा ' तुमं तुमं ति अमणुन्नं' त्वं त्वमित्यमनोज्ञम् 'तं सोण वच' तत् सर्वशो न वर्त्तते एतादृशमभियं वचनं न वदेत् कथमपि ॥ २७ ॥ मूलम् अकुसीले सेया भिक्खु णैव संसग्गियं भए ।
सुहरूवा तत्थुवस्सग्गा, पडिबुझेज ते विऊ॥२८॥ छाया - अकुशीलः सदा भिक्षुः नैव संसर्गितां भजेत् । सुखरूपास्तत्रोपसर्गाः प्रतिबुद्धयेत तद्विद्वान् ||२८||
"
बोलना सविवाद अर्थात् 'अरे मित्र, हे सखा, अरे यार,' इस प्रकार संबोधन करके बोलना, गोत्रवाद अर्थात् 'भो काश्यप ! इस प्रकार से गोत्रोच्चारण करके बोलना (यह वचन बहुतों से पृथक् करके किसी विशाल कुल में उत्पन्न एक को प्रगट करता है । अतः एक जन का वोधक वचन न बोले, किन्तु 'हे देवानुप्रिय ! ऐसा बोले )'
पुरुष
साधु पूर्व प्रदर्शित रूप से वचन का प्रयोग न करे। साथ ही मान्य को 'तू तुम' इत्यादि अमनोज्ञ या अशिष्ठ वचन न बोले ||२७|| 'अकुसीले सया भिक्खू' इत्यादि ।
शब्दार्थ - ' भिक्खू - भिक्षुः' साधु 'सया - सदा' सर्वकाल 'अकसीले - अकुशीलः' अकुशील बनकर ही रहे 'णेव संसग्गियं भए नैव સખિવાદ અર્થાત્ ‘અરે મિત્ર, હું સખા, અરે યાર,' આવા પ્રકારના સંબોધને हरीने जे!सवु, गोत्रवाह अर्थात् 'भो काश्यप' आ प्रभाहोना गोत्र' उभ्या કરીને ખેલવુ’. (આ વચન ઘણાએથી જુદા કરીને કોઈ વિશાળ કુળમાં ઉત્પન્ન થયેલ, એકને બતાવનારા છે. તેથી એક જણના આધ કરાવનાર વચના ખોલવા ન જોઈએ. પરંતુ હું દેવાનુપ્રિય આ પ્રમાણુના વચના કહેવા)
સાધુએ ઉપર બતાવેલ રૂપથી વચનાના પ્રયાગ કરવા ન જોઈએ, તેમ જ સન્માનવા ચૈાગ્ય પુરૂષાને તુંકારથી 'તૂ'' ઇત્યાદિ પ્રકારના તાછડા વચન એટલે કે અમનેાન અથવા શિષ્ટાચાર વિરૂદ્ધના વચનેા ખોલવા નહી ધારણા
'अकुसीले सया भिक्खू' इत्यादि
शब्दार्थ –'भिक्खू - भिक्षुः ' साधु 'मया - सदा' सर्व' आज 'अकुसीले - अकु शीलः' मधुशील मनीने २डे 'णेष संस्रग्गियं भए नैव संवर्गितां भजेत्' तथा
For Private And Personal Use Only