________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समार्थबोधिनी टीका प्र. शु. अ. ९ धर्मस्वरूपनिरूपणम्
५५
"
9
माण - धर्मामुपदिशन्नपि न भाषेत इति कथ्यते (मम्मयं व फेज) मर्मगं - परपीडोत्पादकं वचो नैवाभिलषेत्-नैव तद्वक्तु बांच्छेत् तथा - (मातिद्वाणं विज्जेना) मातृस्थानं मायाधानं वचो विवर्जयेत् - परित्यजेत् (अणुचिंतिय वियागरे) अनुचिन्त्य स्वपरयोरनुपघातकं वचनं विचार्य व्याग्रणीयात् वदेदिति । २५।
टीका--' भएमाणो न भासेज्जा' भावनाणो न भाषेत - यः साधुः भाषा समितिगुणः स धर्मसम्बन्धिनीं धर्मसम्बद्धां कथां समुच्चारयन्नपि 'न भासेज्जा' न भाषेत - प्रभाषक एवं कथ्यते । तदुक्तम्
वपणविसीकुलो वयं बहुवि विषाणं । दिवसंपि भासमाणो साहुवयगुत्तयं छाया - वचनविभक्तिकुशलो, बचोगतं बहुविधं
---
पत्तो ॥ १ ॥ विजानन् । दिवसमपि भाषमाणः साधुर्वचन गुप्त संमतः ॥ १ ॥
यः साधु वचनस्य विभागज्ञाने निपुणः तथा वाणिविषयस्यानेकमकारकज्ञानवान् सोऽधिककालमाषमाणोऽपि वचनगुप्तियुक्त एव अभाषक एवं स कथ्यते इति भावः ॥
•
न भाषण करनेवाले (मौनी) के समान है। साधु मर्मभेदी वचनों का उच्चारण न करे, माया प्रधान वचन का त्याग करे। वह विचार करके प्रयोग करे ||२५||
टीकार्थ--जो साधु भाषासमिति से सम्पन्न है, वह धर्म संबंधी वचनों (कथा) का उच्चारण करता हुआ भी अभाषक (मौनधारी) के ही समान है। कहा भी है- 'वयणविहती - कुसलो' इत्यादि ।
जो साधु वचन के विभागज्ञान में कुशल है, जो वाणी के विविध प्रकारों का ज्ञाता है, वह दिन भर बोलता रहे तो भी वचन गुप्ति से युक्त है ॥ १॥
છતાં પણું ભાષણુ ન કરવા વાળા (મૌની)ની ખરાખર છે. સાધુએ મમ લેક વચને ખેલવા નહીં, માયા પ્રધાન વચનને ત્યાગ કરવા, તે વિચારીને વચન મેલે ારપાા
ટીકા”—જે સાધુ ભાષા સમિતિથી યુક્ત હોય છે, તે ધમ' સબ ંધી વચના (કથાએ)નું ઉચ્ચારણ કરવા છતાં પણ અભાષક મૌન ધારીની સમાન ४. उधुं पछे है- 'वयणविद्दत्ती कुसलो' इत्याहि,
For Private And Personal Use Only
જે સાધુ વચનના વિભાગ રૂપ જ્ઞાનમાં કુશળ હોય છે, જે વાણીનાં જૂદા જૂદા પ્રકારોને જાણવા વાળા છે, તે આખા દિવસ ખાલે તેા પણ વચન शुप्ति वाजान देवाय हे ॥१॥