________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सूत्रकृतास्त्र सम्पन्नः 'धम्म' धर्म चारित्राख्यं संसारसागरात् उद्धारकम् । 'सुतं' श्रृंत चजीवाऽजीवादिपदार्थस्वरूपकम् ‘देसित' देशितवान्-कथितवान् , धर्मस्य चारिप्रलक्षणस्य जीजीवादिपदार्थानां च उपदेशं दत्तवान् इति ॥२४॥ मूलम्-भासमाणो न भासेज्जा, णे फेज मम्मयं ।
मातिहाणं विवज्जेज्जा, अणुचिंतिय वियागरे ॥२५॥ छाया-भाषमाणो न भाषेत, नैवभिलषेन्मर्मगम् ।।
__ मातृस्थानं विवर्जये, दनुचित्य व्यागृणीयात् ॥२५॥ अन्वयार्थः--(भासमाणो न भासेज्जा) यो भाषासमितिगुप्तः स भाषसे यहां तक सष कहा है। उन्हीं भगवान ने संसार सागर से उद्धार करने वाला चारित्रधर्म और जीव अजीव आदि पदार्थों के स्वरूप का निरूपक श्रुनधर्म कहा है ॥२४॥
'भासमाणो' इत्यादि।
शब्दार्थ-'भासमाणो न भासेजा-भाषमाणो न भाषेत भाषा समिति से संपन्न साधु भाषण करता हुआ भी भाषण नहीं करता है 'मम्मयं णेय बफेज-मर्मकम् नैवाभिलपेत्' साधु किसीके हृदय को चोट पहुंचाने वाली बात न बोले 'मातिहाणं विवेज्जेज्जा-मातृस्थान विव. जयेत्' साधु कपट युक्त आषा न बोले 'अणुचितिय वियागरे-अनुचिन्त्य पागृणीयात्' परंतु सोच समझ कर ही बोले ॥२५॥ __ अन्धयार्थ--जो भाषा समिति से समित है, वह करता हुआ भी પહેલા અધ્યયનના, પ્રારંભની પહેલી ગાથાથી આ કથન સુધી સઘળું કથન કરેલ છે. એજ ભગવાને સંસાર સાગરથી ઉદ્ધાર કરવાવાળા ચારિત્ર ધર્મ અને જીવ, અજીવ વિગેરે પદાર્થના સ્વરૂપને બતાવનાર યુત ધર્મ કહેલ છે. રજા 'भासमाणो' या
शहा- 'भासमाणो न भासेज्जा-भाषमानो न भाषेत' भाषा समिति सपन्न साधु मोते वा छतi ५ ते मोसत नथी. 'मम्मयं णेव वंफेज-मर्मकम् नैवाभिलषेत्' साधु ना (यमा । पाणे तेथी बात न मोवी. 'मातिद्वाणं विवजेज्जा-मातृस्थानं विवर्जयेत्' तथा ४५८ युत पाणी साधुसे मासकी नही 'अणुचिंतिय वियागरे-अनुचिन्त्य व्यागृणीयान्' ५२.तु समय पिया. રીને જ બેલે. ૨પ
અન્વયાર્થ–જે ભાષાસમિતિથી સમિત છે, તે ભાષણ કરવાવાળા હેવા
For Private And Personal Use Only