________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका प्र. श्रु. अ. ९ धर्मस्वरूपनिरूपणम् द्रव्यक्षेत्रकालाधपेक्षया शुद्धम् (अन्नपागं) अन्नमाहारं पानं जलम् 'अन्नेसि' अन्येषां परसाधुभ्यः (अणुप्पयाणं) अनुदानम् कुर्यात्-गृहस्थादीनां संयमोपघातर्फ नानुशीलयेत् (तं पिज्जं परिजाणिया) तदेवताम् विद्वान् परिजानीयात् ज्ञपरिझया ज्ञात्वा प्रत्याख्यानपरिज्ञया परित्यजेदिति ॥२३॥
टीका--'भिक्खू भिक्षुः-साधुः इह इह-अस्मिन् जिनशासने 'जेण' येनअन्नपानादिना 'णिबहे' निर्वहेत्-संयमयात्रादिकं दुर्भिक्षरोगातङ्कादिक वा निर्वाहयेत् 'तहाविहं' तथाविधमेव 'अन्नपाग' अन्नं पानं-द्रव्यक्षेत्रकालभावापेक्षया शुदं कल्प्यं गृह्णीयात् तेनैव सायं निर्वाहं कुर्यात् । तथाविधान्नपानानाम् 'अन्नेसि' अन्थेषाम् अन्पेभ्यः साम्भोगिमान्यसाधुभ्यः 'अणुप्पयाणं' अनुपदानं कुर्यात् । अन्यस्मै साघवे तथविधानान्या जलपानानि दद्यात् ।
किन्तु इह-अस्मिन् लोके 'जेण' नाशुद्धेन अन्नपानादिना 'निरहे' निर्वा. संयमयात्रा का निर्वाह हो जाय, उसी प्रकार का द्रव्य क्षेत्र काल आदि से शुद्ध आहार पानी को ग्रहण करे और अन्य साधु को भी वैसा ही प्रदान करे । किन्तु जो संयम का उपधातक सदोष आहार पानी हो उसे अन्य को देने की इच्छा न करे। मेधावी मुनि ज्ञपरिज्ञा से अनर्थ का मूल जान कर प्रत्याख्यानपरिज्ञा से उसका त्याग कर दे ॥२३॥
टीकार्थ-इस लोक में जिस निर्दोष आहार पानी से संयमयात्रा का अथवा दुर्भिक्ष एवं रोगातंक का निर्वाह हो सके, वैसाही द्रव्यक्षेत्र काल भाव से शुद्ध कल्पनीय आहार पानी को साधु ग्रहण करे। उसी से अपनी संयम यात्रा का निर्वाह करले अन्य साधुओंको भी उसी प्रकार का शुद्र निर्दोष आहार पानी प्रदान करें। जिसके सेवन से संयम निस्सार बन जाय वै ।। आहार पानी तथा पात्र आदि अन्य कोई નિવહ થઈ જાય એજ પ્રમાણેના દ્રવ્ય ક્ષેત્રકાલ વિગેરેથી શુદ્ધ આહારપાણીને ગ્રહણ કરે અને અન્ય સાધુને પણ તે પ્રમાણેનું આહાર પણ આપે જે સંયમના ઉપઘાતક સદેષ આહાર પાછું હોય તે આડાપાણી બીજાને આપવાનું વિચાર ન કરે.
ટીકા–આ લેકમાં જે કાંઈ નિર્દોષ આહાર પાણીથી સંયમ યાત્રાને અથવા દુર્મિક્ષ અને રોગતંકને નિર્વાહ થઈ શકે એ જ પ્રમાણે દ્રવ્ય, ક્ષેત્ર કાળ ભાવથી શુદ્ધ કપનીય આહાર, પાણીને સાધુ ગ્રહણ કરે. તેનાથી જ પિતાની સંયમયાત્રાને નિર્વાહ કરીલે. અન્ય સાધુઓને પણ એજ પ્રમાણે ને શુદ્ધ નિર્દોષ આહારપાણી પ્રદાન કરે. જેના સેવનથી. સંયમ નિસાર બની જાય એવા આહારપાણ તથા પાત્ર વિગેરે અન્ય કઈ પણ વસ્તુ તે
For Private And Personal Use Only