Book Title: Gyanbindu
Author(s): Yashovijay Upadhyay, Bhuvanbhanusuri
Publisher: Andheri Jain Sangh
Catalog link: https://jainqq.org/explore/005269/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ - ज्ञाबिंदु रहोपाध्यायथी यही:विजयगणव2. For Private & Personal use only Page #2 -------------------------------------------------------------------------- ________________ BALAAAANAAAAAAA // श्री शंखेश्वरपार्श्वनाथाय नमः ॥ गुर्जरभाषाविवेचनविभूषित ज्ञानबि6 प्रकरण - प्रकरणुकार : न्यायविशारद न्यायाचार्य महोपाध्यायश्री यशोविजयगणिवर -: विवेचनप्रेरक :वर्धमानतनिधि-एकान्तवादविध्वंसक आचार्यदेवश्रीविजय भुवनभानुसूरीश्वरजी महाराज - प्रकाशक :अंधेरी गुजराती जैन संघ करमचंद जैन पौषधशाळा, ईर्लाब्रीज-विलेपाले मुंबई-56 प्रथमवृत्ति वि. . 2043 किंमत रूपिया 50-00 थी RETIRTH GEETABLE REFERE FREE (04040नीना आजना( )() DOIja0: 00 नी ( MDM ) VAUVANANASANAVAALALALALALA Page #3 -------------------------------------------------------------------------- ________________ प्रथमवृत्ति वीर सं. 2513 वि. सं. 2043 नकल-500 मुद्रक : नवप्रभात प्रिन्टींग प्रेस घीकांटा-अमदावाद, ( 10 कपिल [ सर्वाधिकार श्रमणप्रधानश्री जैनसंघने स्वायत्त] महे. यशेविजय त्रिशताब्दी वर्ष निमित्ते आ ग्रन्थ श्री अंधेरी गुजराती जनसंघना ज्ञानखातामांथी मुद्रित थया छे. -: प्राप्तिस्थाने - (1) करमचंद जैनपषधशाळा (2) सरस्वती पुस्तक भंडार ईर्लाब्रीज-विलेपाले, हाथीखाना-रतनपोळ, मुंबई-56 अमदावाद-1 (1) दिव्य दर्शन ट्रस्ट (4) पार्थ प्रकाशन 68, गुलालवाडी, निशा पोळना नाके, मुंबई- अमदावाद-1 Page #4 -------------------------------------------------------------------------- ________________ प्रकाशकीय निवेदन ज्ञानबिंदु नामना आ ग्रंथनी रचना प. पू. महामहोपाध्याय श्री यशोविजयजी म. सा. करेली छे. ते मूळ ग्रंथ प्रथमवार गुज2 भावानुवाद साथे प्रकाशमां आवी रह्यो छे. आ ग्रंथना प्रकाशनने लाभ अमारा श्री संघने प्राप्त थयो छे तेने अमने अपूर्व आनंद छे. ज्ञाननो महिमा : शास्त्रकार भगवतेए अनेक स्थळे ज्ञाननो महिमा सुंदर रीते समजाव्यो छे जेम के - (2) "पढमं नाळ तो वया विरू संग । अन्नाणी किं काही किंवा नाहीइ छेअपावगं ॥ " = प्रथम ज्ञान मेळवाय che to पछी साची दया पळाय छे. आ रीते सर्व संयत पणुं व्यवस्थित छे. अर्थात् सारी रीते जळवाय छे. अज्ञानी ते शुं जीवदया आदि पाळे के हिताहितने शुं जाणी शके ? (2) जे अन्नागी कम्मं खवेइ बहुआई वासकोडीहिं । __ तं नाणी तिहिं गुत्तो खवेइ उसासमित्तेण ॥ = बहुकोडा वर्षोमां पण अज्ञानी जीव, तप वगेरेथी जे कर्मो खपावे छे तेने त्रण गुप्तिथी गुप्त ज्ञानी उच्छवासमात्र काळमां खपावे छे. बीज अने वृक्ष परस्पर संकळायेला छे, एकबीजाना पूरक छे. बीज होय ते वृक्ष उत्पन्न थतुं होय छे. अने वृक्ष होये छते बीज मळतुं रहेवानुं. तेवी ज रीते अज्ञान अने मोह पण परस्पर गुंथायेला छे. एकनी हाजरीमां बीजानी उत्पत्ति थती रहे छे. प्रमाण ज्ञान आ बंनेनुं विरोधी छे, ते बंनेने दूर करवानुं समर्थ साधन छे. जरूर छे मात्र संवेदनात्मक ज्ञाननी. सवेदन एटले शुं? ज्ञानने महिमा आपणे घणीवार सांभळे छे, वांच्यो छे, अने समज्या पण छीए. परंतु आपणी आ समज बहु बहु बौद्धिक कक्षानी रही छे. हजी सुधी संवेदनरूपे परिणमी होय तेम जणातुं नथी. ईछानिष्ट वस्तुनुं सचोट संवेदन त्यारे थयुं गणाय के ज्यारे ते वस्तु मेळवीने/के दूर करीने ज जंपीश एवी भावना romereAma व्यापी जाय. ईष्ट वस्तु न मळे त्यां सुधी सतत प्रयत्न जारी रहे. तेम छतां पण प्रतिकूळता के संजोगवशात् वस्तु मळवामां विलंब थतो रहे तो ते वातनुं उंडुं उंडुं दुःख रह्या करतुं होय. संवेदन जागे ते ते ईष्ट वस्तु आजे नहि ते भविष्यमां जरूर प्राप्त करीने ज रहे, Page #5 -------------------------------------------------------------------------- ________________ ज्ञाननुं संवेदन जागे केवी रीते? आपणे उपर जोई गया के संवेदन प्रवृत्तिकारक छे. अने जे प्रवृत्तिरूप छे ते ज्ञानाधीन छे. कारण के प्रवृत्ति ईच्छाने आधीन छे अने ईच्छा ज्ञानजन्य छे. तेथी ज्ञाननुं ज्ञान मेळववामां आवे एटले के ज्ञान ए शुं छे? तेनी प्रतीति समग्रतया करवामां आवे ते संवेदनात्मक ज्ञान प्राप्त करवामां सहाय मळी रहे प्रस्तुत ग्रंथ ज्ञान अने तत् संबंधी विषयेनी समग्रतया झांखी करावते ग्रंथ छे. माटे तेनी उपादेयता निर्विवाद सिद्ध छे. चारित्रसम्राट कम साहित्यनिष्णात सिद्धान्त महोदधि स्व. पूज्यपाद प. पू. आचार्य भगवंत श्रीमद् विज्य प्रेमसूरीश्वरजी म. सा. नुं अत्रे अमे खूब ज आदरथी स्मरण करीए छीए. तेओश्रीनी अमारा संघ उपर असीम कृपादृष्टि रही छे. तेओश्रीना पट्टालंकार, तारक एवां गुरूपदने शोभावता, 108 वर्धमान तपनी ओळीने आराधक प पू. आचार्यदेव श्रीमद् विजयभुवनभानुसूरीश्वरजी म. सा. नी अमारा उपर सदाए अमी वर्ष रही छे. प्रस्तुत ग्रंथना प्रकाशन द्वारा प्रगट थतुं अमारुं आ श्रुतभक्ति rU5 झरणुं तेओश्रीनी अमीवर्षाने कारणे वहेतुं रह्युं छे. तेओश्रीना शिष्यरत्न प. पू. मुनिराज श्री धर्मघोषविजयजी महाराजना गीतार्थ शिष्यरत्न 5 पू. आचार्य श्रीमद विजय जयघोष सूरीश्वरजी म. सा. अमारा माटे श्रेष्ठ तरू छे. कारण के तेओश्रीनी शाखाओने आधारे अमने आ झरणामां डुबकी मारवानुं सरल रहे छे. तेओश्रीना सर्वसंयम आराधक निपुण कुशाग्रबुद्धि, बहुश्रुत विद्वान प. पू. मुनिराज श्री जयसुंदर विजयजी म. सा. आ ग्रंथना भावानुवादक छे. तेओश्रीए आ ग्रंथनो सफळ भावानुवाद करी आपी अमारा उपर महान अनुग्रह करेल छे. तेओश्रीनो उपकार अमे एटले मानीए तेटलो ओछो छे. आ ग्रंथनुं सुंदर मुद्रण करी आपनार श्री नवप्रभात प्रिन्टींग प्रेसना मालिकसंचालक तथा साक्षात् के परोक्ष रीते जेओए आ ग्रंथना प्रकाशनमां अमने सहाय करी छे ते श्री मोहनभाई जे. शाह वगेरे सहुने अमे आ स्थळे हार्दिक आभार मानीए छीए. प्राते,-ज्ञानसंवेदनरू5 समुद्रने पार करवा आ ग्रंथ नावडुं छे. आ नावडामां बेसी भाविक लोक सुखपूर्वक ध्येयने प्राप्त करे ए ज मंगळ कामना. प्रीयन्ताम् गुर्व्ः। लि. हर्षद संघवी जितेन्द्र संघवी ता. 4-7-1987, कार्यकर-श्री अंधेरी गुजराती जैन संघ Page #6 -------------------------------------------------------------------------- ________________ प्रस्तावना गुजराती विवरणनी पाश्वभूमि काळने प्रभाव पण विचित्र छे. कर्ताने ते पिताना प्रवाहमां ताणी जई शके छे पण कृतिने ताणी जवानुं एना माटे य दुष्कर छे. तीर्थकर जेवा तीर्थकरने काळ खेंची जई शके छे-पण एमनी महान् कृति-धर्मतीर्थने आजे 2500 वर्ष पछी पण जगत् भरमां डंको वागी रह्यो छे. महो. यशोविजय म. ने पण काळ ताणी गयो एने 300 वर्ष पूरा थया पण एमनी एक एकथी चढियाती संख्याबंध कृतिओ भारतीय साहित्य गगनमां मोखरे रहीने झळकी रही छे. के. मू संघमां कर्यो ए साधु हशे के जे आ महापुरुषथी प्रभावित न होय ! पण हर्षनी वात छे के मात्र साधु ज नहि, श्रावकवर्ग मां पण एवा छे जेने महा यशविजय म. प्रत्ये अनहद मान छे-तेमना हैयामां अरमाने छे के उपाय महाराजना त्रिशताब्दी वर्षे कोरा भाषणो के लुखी वातोने बदले कंईक चिरस्थायी नक्कर शुभ कार्य थवुं जोईए. पूज्यपाद वर्धमान तनिधि आचार्य भगवंत श्रीमद् विजय भुवनभानुसूरीश्वरजी म. सा. तथा सिद्धान्त दिवाकर प. पूआचार्य श्री जयघोषसूरिजी म. सा.-A गुरुदेवोना अंतरमां पण आ भावना गुंजती हती. बीजी बाजु, श्री अंधेरी गुजराती जैन संघना सुश्रावके हर्षदशाई, जितेन्द्रभाई vageree पूज्यश्रीने विनंती करी के मह0 यशविजय म. ना त्रिशताब्दी वर्ष निमित्ते तेओश्रीना प्र सुंदर-सरळ गुजराती विवेचनो साथे सुसंपादित करीने अमारा श्री संघ तरफथी प्रगट करवानी भावना छे माटे आप आपना विद्वान मुनिओ द्वारा आ कार्य करावी अने ते प्रगट करवाने लाभ मळे तेम करो. घणी चर्चा-विचारणाना सुखद परिणाम रूपे प्रतिमाशतक-धर्मपरीक्षा-सामाचारीप्रकरण-ज्ञानबिंदु वगेरे शक्य एटला वधु ग्रन्थरो गुजराती विवेचन साथे प्रगट करवा शुभ निर्णय लेवायो. पूज्यपाद गुरुभगवंतोए ते कार्य माटे पिताना अंतेवासि मुनिओने प्रेरणाप्रोत्साहन-मार्गदर्शन आप्या. "ज्ञानबिंदु' ग्रन्थनुं कार्य मारा फाळे आव्युं. पूज्य गुरुदेवोए ते माटे अन्तःकरणने आशिर्वाद आप्या. सहवत्त मुनिओनो शुभेच्छापूर्ण सहकार मळ्यो. अने अभ्यासी जिज्ञासु श्री हर्षदभाईनो पूरो साथ मळ्यो त्यारे आ कार्य संघ सेवामां प्रस्तुत थई शकयुं che. ema lAge che ke A कार्यनी सफळतामां स्वर्गमां बेठा बेठा पू. महोपाध्याय पण सतत कृपा वरसावी रह्या हशे, नहीं ते टूंका गाळामां आवुं कार्य थाय ज शी रीते ? 300 वर्ष पूर्वे जैनशासनने अजवाळी जनार आ पुण्यमूर्तिना आपणने साक्षात् दर्शन भले नथी थया पण विविध ग्रन्थमां आलेखायेला तेमना जीवन चरित्रने टूंक सार पण रोमांच ऊभा करावी जाय che. Page #7 -------------------------------------------------------------------------- ________________ [ महापाध्यायजीनी जीवनसरिता ] गुजरातमां पाटण पासे 'कनाडु' गाम. माता सौभाग्यदेवी अने पिता नारायणु शेठ. पुत्रनुं नाम जशवंत, जन्म लगभग 1670 थी 1680 वि. स. नी वचमां थया हशे. लघुसईआदर पद्मसि ह सहित jazava'tanI वि. स. 1988मां पाटणमां पू. गुरुदेव नयविजय महाराजनी निश्रामां दीक्षा थई. जशवंतमांथी मुनि यशेआविजय थई गया. ग्रहणशिक्षा-आसेवनशिक्षा द्वारा साधुपदनी खुब ज शान वधारी. 18 वार अवधानप्रयागे! देखाडीने अमदावादनी जनता अने नवाबने आश्चय मुग्ध करी दीधा. धनजी सूराऽनामना श्रावके भक्तिभावथी प्रेराइने तमाम खर्चना लाभ लेवा माटे मुनि यशाविजयने काशीमां छ दर्शनाना अभ्यास माटे प्रस्थान कराव्यु. मुनिनी विद्वत्ता उपर तेआ काशीना विद्वान भट्टारक पण फीदा थई गया. दक्षिणी पडिते वाद माटे पडकार फेकया अने काशीना बीजा बधा 'पडता पाणीमां बेसी गया त्यारे मुनियाविजयजीए पडकार झीली लई प्रतिवादी पडितने वाद्यमां भारे शिकस्त आपीने काशीनी viddhama'DaLImAM स्याद्वाद-अनेकान्तवाद सिद्धान्तनी प्रतिष्ठा करी जनशासनना जयद्याष कराव्येआ. त्यारबाद आग्रामां बीजा भट्टार पासे जैनेतर शास्त्रोना अभ्यास करती वेळा शुष्काध्यात्मवादी दिगम्बर5'डित बनारसीदासने वादमां परास्त कर्यां. त्यारखा ज्यारे अमदावाद पधार्या त्यारे सकलसघे भारे उत्साहथी सामैयु कर्युं, अमदावादना सूत्रेआ पण सामे तेडवा आव्येआ. नागारीशाळा धन्य बनी. जीवनभर आ महापुरुषे सेंकडा शास्त्रग्रन्थानी प्राकृत-sa'skRta-गुजराती भाषामां रचना करी. ते काळे jainasa'ghamAM व्यापेल 'zithilAcAra'nI बदीने डामवा भारे पुरुषा कर्यां. पू. A. श्री देवसूरिजी महाराजे तेमने उपाध्यायपदे आरूढ कर्या. जिंदगीभर विशुद्ध पांच महाव्रतानुं पालन करता करता, शासन-शत्रुओनी साथे झझुमता अश्रुमता, सेंकडा ग्रन्थाना उद्धार करता करतां, वि. स'. 1943 मां दर्भावती तीमां छेल्लु चामाचु करीने त्यां ज स्वगे सिधाव्या. धन्य छे ए शासनरत्नने. आवा महापुरुषना गूढ अने जटिल ग्रन्थानु' विवेचन लखवा बेसवु' ते खालचेष्टा ज गणाय, पण हुं य बाळ ज छुं एटले ए खालचेष्टा अनुचित ते नहि ज लेखाय. प्रस्तुत ज्ञानबिन्दुनूतनसंस्करण आ ज्ञानबिंदु ग्रन्थ पहेला ता न्यायाचाय श्री यशेआविजयजी कृतग्रन्थमालाऽमां, जैनधम प्रसारक सभा, भावनगरथी प्रकाशित थया हता. ए पछी सुखलाल, दलसुख अने हीरानी सम्पादक त्रिपुटीए द्वितीय संस्करण परिशिष्टादिसाथे तैयार करीने, si'dhI जैन ग्रन्थमालाऽना अन्वये मुद्रित कराव्येआ हता. प्रथम करता द्वितीय प्रयत्न घणा व्यवस्थित थयेआ हते. उपरांत त्रिपुटी सम्पादके प्रकरणना विषयेआना सं जाणवा माटे जे टीप्पणा परिशिष्टरूपे आपेला ते ग्रन्थना सांगापांग अभ्यास करवा Page #8 -------------------------------------------------------------------------- ________________ माटे उपयोगी हता. एटले प्रस्तुत त्रीजा संस्करणमां अमारे तो मात्र सरळ गुजराती विवरणने उमेरा ज करवानुं बाकी हतो. आ विवरण तैयार करवा माटे अमे सिंधी संस्करणने ज भरपूर उपयोग कर्यो छे तथा आ संरकरणमां ग्रन्थनी मूळ पाठ संहिता पण अमे सिंधी संस्करणमां जे प्रमाणे हती ते प्रमाणे ज जाळवी छे. एटले परिच्छेदकमां पण ते रीते जाळव्या छे. तेम छतां पण सिंधी संस्करणना मूळ पाठना नूतन संपादनमां कयांक क्यांक परिमार्जन आवश्यक हतु-ते अमे नीचे जणावीए छीए. 1. सिंधी संस्करणना पृ. 38 मां 124 मा परिच्छेदमां लगभग दोढ पंक्ति पडी गयेली ते आ संस्करणमां प्राचीन ह. लि. प्रत अने पूर्व मुद्रित प्रतना आधारे यथावस्थित करी छे जे पृ. 115 मां फूदडीना चिह्न वच्चे जोई शकाशे. 2. कयांक कयांक जे पाठ जरूरी अने शुद्ध हतो ते अणसमजना कारणे त्रिपुटी सम्पादके ए नीचे टीपणमां पाठान्तररूपे नेंधीने अशुद्ध पाठ मूळ पाठमां लीधेल त्यां ए अशुद्धपाठ रद करीने पाठान्तररूपे आपेलो शुद्ध पाठ मूळपाठ संहितामां जोड छे. उदा. सिंधी सिरिझना संरकरणमां पृ. 17 उपर 26 मी पंक्तिमां "तावधिवपि' ने बदले शुद्ध पाठ "तारवधिराषि" एम आ संस्करणना पृ. 6 बीजी पंक्तिमां जोई शकाशे. 3. तदुपरांत सम्पादक त्रिपुटीमांथी केईनेय नव्य न्यायने अभ्यास जोरदार न होवाथी ज्यां नव्य न्यायनी शैलीवाळा परिच्छेदो आव्या त्यां ए त्रिपुटीए पूर्व पक्षौत्तरपक्षना वाकयोना विभाजन प्रत्ये महदंशे उदासीनता धारण करी छे. आ संस्करणमां एवी उदासीनता दूर करवा साथे, ज्यां ज्यां त्रिपुटीए अर्थभेद थई जाय ए रीते बिनजरूरी पूर्णविराम, अपविराम के अवतरण चिह्नी करेला ए बधा पण सुधारवा पड्या छे. जिज्ञासुओ तेनी खातरी करवा माटे बंने संस्करणे सामे राखी परिचछेद 43, 58, 67, 97, 109, 128, 166 वगेरे जोई शकशे. तदुपरांत सिंघी संस्करणना पृ. 48 मां उपा. म. ना जे छेला उपसंहारना आठ फ्लेक अने प्रशस्तिनो एक एम 9 श्लोको छे ते बधाने त्रिपुटी सम्पादकोए granthakRprazasti'nA शीर्षकथी ओळखाव्या छे. खरेखर ते प्रशस्तिने श्लेक छेल्लो एक ज छे. - ज्यारे विख्यात सम्पादकोना सम्पादनमां पण क्षतिओ रही जती होय ते पछी आ नूतन संस्करण सर्वथा क्षतिमुक्त होवाने दावो अमे कई पण करीए ते नकामो छे. ज्ञानबिंदु ग्रन्थनी पंकितए पंक्तिने तात्पर्याथ स्पष्टपणे वाचक समजी शके ए रीते गुजराती विवेचन तैयार करवानी अमारी भावना केटला अंशे सफळ के निष्फळ थई छे ते ते अभ्यासी वाचको ज जणावशे. Page #9 -------------------------------------------------------------------------- ________________ | गुजराती विवेचन सिवाय आ संकरणमां खास नवुं कांई नथी ते तो पहेला ज अमे कही दीधुं छे-वधु स्पष्टता ए वातनी करवी छे के भूतपूर्व सम्पादके ए जे टीपणे संगृहीत करेला ते अभ्यासीओने उपयोगी थतां रहे ते माटे फक्त पृष्ठ अने पंक्तिना अंके बदलीने आ संस्करणमां एवा ने एवा ओफसेट प्रिन्टींगथी दाखल कराया छे. तेमज त्रिपुटीए जे प्रतेना आधारे ग्रथ पाठनुं संपादन karela te ha. li. pratione paricaya e ja संस्करणमांथी उद्धत करीने आ संस्करणमां पाछला भागमां दाखल कर्यो छे. आ संस्करणमां वधु एक संवेगी उपाश्रय (अमदावाद) नी हस्तलिखित प्रतने अमे उपयोग कर्यो छे. आ संस्करणमां दरेक पृष्ठ नीचे जे पाठान्तर वगेरेनी टीप्पणे आपेली छे ते बधी पूर्वना संस्करणमांथी ज उद्धत करीने आपी छे-ते छतां केटलीक जरूरी टीपणे अमे फुदडीने चिन्ह साथे नवी उमेरी छे. ज्ञानबिंदु ग्रन्थना विषयने परिचय न लखवानी जरूर न होवाथी त्रिपुटीना संस्करणमांथी ज उद्धत करीने आ संस्करणुंजी पाछला बागमां आप्यो छे-सुखलाल वगेरे आधुनिक पंडितो पोताना उछुं खल विचारोथी श्री संघमां प्रसिद्ध होवाथी तेमना लखाणे "शास्त्र समजीने नहि वांचता क्षीर-नीरन्यायथी वांचवाथी ज उपयोगी बनी रहे छे. [ग्रन्थगत केटलीक गेय विशेषताओ पूज्य उपामहाराजनी विशुद्ध प्रज्ञाए आ ग्रंथमां जे सुंदर प्रसादी पिरसी छे एमां केटलीक खास नोंधपात्र छे. (1) संमति ग्रंथना आधारे ज्ञान करतां दर्शन भिन्न नथी ए चर्चा विकसित कर्या बाद तेओश्रीए परिछेद 160 मां दर्शननी जे व्याख्या तारवी छे-"व्यंजनावग्रहाविषयार्थप्रत्यक्षत्वमेव दर्शनत्वम् = व्यंजनावग्रहनो विषय बन्या विना ज अर्थ ज्यारे प्रत्यक्ष थाय त्यारे तेवुं प्रत्यक्ष दर्शन कहेवाय- आ व्याख्या खूब ज सुंदर छे. विद्वाने जे विचार करशे ते आ व्याख्या तद्दन व्यवहारु पण जणाशे. (2) आ ग्रंथमां परिच्छेद 39-40-41-42 वगेरेमां श्रीमदे जे प्रामाण्यवाद आलेख्यो छे ते पण खूब सुंदर छे. तेमां सैद्धातिकादि विविध मते प्रामाण्यनी व्याख्या तथा ते पछी प्रवृत्तिउपयोगी प्रामाण्यनी व्याख्या अने तेमां स्वतः परत:वादनी संकलना सरस छे. (3) आठ थी 13 परिछेदोमां जे प्रास गिक क्षे पशम प्रक्रियानुं वर्णन कर्युं छे तेनाथी "क्षपशम पारिभाषिक शब्दनो अर्थ पूब ज सारी रीते स्पष्ट थयुं छे. | (4) मतिज्ञानादि चार ज्ञानमां केवलज्ञानावरणनी हेतुतानुं श्रीमदे जे उपादन कर्युं छे ते "आवरण ते कांई गुणनो हेतु बनतुं हशे ?' एवी शंका करनाराओ माटे खास मनन करवा लायक छे. {पृष्ठ 5) (5) केवलज्ञान-केवलदर्शननी चर्चामां त्रणे वादीओनी विप्रतिपत्ति दर्शाव्या बाद 104 मा परिछेदमां प्राचीन टीकाकारना मत प्रमाणे छद्मस्थज्ञानदर्शनकालभेदक साधक अनुमान प्रयोग दर्शाव्या बाद तेनाथी जुदी रीते परि. 105 मां पोते जे अनुमान प्रयोग Page #10 -------------------------------------------------------------------------- ________________ दर्शाव्यो छे तेमां श्रीमदनी विशिष्ट प्रज्ञानो चमकारो देखाय छे. ए ज रीते परि. 110 मां प्रज्ञापना सूत्रने अर्थ प्राचीन टीकाकारना अभिप्राय मुजब जणाव्या पछी "सत्र चप....(पृ. 141 पंक्ति 3) थी..वचनामः सुधी जे पोते मीमांसा करीने सूत्रने सुंदर अर्थ दर्शाव्युं छे ते पण विशिष्ट प्रज्ञाने प्रसाद छे. ते ज रीते परि. 148मां "प्राचीन टीकाकारनो मत कई रीते शोभास्पद छे?" एम कहीने प्राचीन टीकाकारना मतनी विचारणीयता दर्शावी छे ए पण श्रीमदनी शुद्ध अने संगत अर्थनी अवेषण दृष्टिनी विशाळताने निर्देश आपी जाय छे. (6) छेल्ले पू. उपा. महाराजे उपसंहारना लोकमां पू. सिद्धसेन दिवाकर, पू. मलवादीसूरि म. अने पू. जिनभद्रगणुं म. ना त्रण जुदा जुदा मतने जुदा जुदा नयथी समन्वय करीने जे सामंजस्यनी स्थापना करी देखाडी छे ते आ विषमकाळना एकातवादीओ माटे खूब ज मार्गदर्शक बनी रहे तेम छे. जिज्ञासुओ वारंवार ए उपसंहारनुं मनन करशे ते तेओ एक सुंदर सुग्य समन्वयदष्टि जरूर प्राप्त करी शकशे. आवा कार्यमां जे स्वर्गस्थ परम गुरूदेवश्रीनी पावन कृपाना मेघ वरसी रह्या छे ते सिद्धांत महोदधि-जनशासनशणगार--अणगारशिरोमणिविबुधवघ--चारित्रचकवती-कर्मसाहित्यनिष्णात प. पूस्व. आ चार्यशिरोमणि सुविशालगच्छाधिपति श्रीमद् विजय प्रेमसूरीश्वरजी म. सा. ना अनंत उपकार केम भूलाय? ते ज रीते सन्मार्ग बेधदाता-स्याद्वादसिद्धांतसंरक्षक 108 वर्धमान आयंबील ओळीतप आराधक-न्यायविशारद-भदधितारक-सुविशाल मुनिगणु वामी प. पू. आचार्यदेवश्रीमद्द विजय भुवनभानु सूरीश्वरजी म. सा. ना उपकारे पण भूली न शकाय तेवा छे. श्री संघनुं हित तेओश्रीना हैये सदा रमतुं रह्युं छे. वर्तमानकालीन विषमताओमांथी शासन अने संघने उगारवा माटे जानना जोखमे पूज्य गुरूदेवश्रीए जे जहेमत उठावी छे तेनुं जेटलुं मूल्य आंकीए एटलुं ओछुं छे. सिद्धांतदिवाकर-सकलगताथग्रण-प्रवचनिकप्रभावक प. पू. गुरुदेव श्री जयघोष सूरि महाराज साहेबनी मंगल प्रेरणा न होय तो आवुं उत्तम कार्य शी रीते थई शके? खरेखर आजनी विषम परिस्थितिमां तेओश्री श्रीसंघना अग्रणीओने जे बहुमूल्य मार्गदर्शन पुरूं पाडी रह्या छे ते पूज्यपाद स्व, गुरूदेवश्री प्रेमसूरीश्वरजी म. सा. नी झांखी करावी जाय छे. आ पूज्य गुरुभगवंतोनी परम कृपाना बळे तैयार करेला आ गुजराती विवेचन सम्पादनादिमां कईने क्यांय पण क्षति जणाय छे तेनुं परिमार्जन करवा विनम्र प्रार्थना छे. आवा उत्तम ग्रन्थोना अध्ययन मनन द्वारा जिज्ञासु मुमुक्षु सर्व जी कम निर्जरा करी मुक्तिपद प्राप्त करे ए मंगल कामना. -जयसुंदर विजय वि, सं. 2043 Page #11 -------------------------------------------------------------------------- ________________ ग्रन्थानुक्रमणिका अष्टक विषय पृष्ठक विषय प्रकाशकीय निवेदन 30 एक दीर्ध श्रुतपयोगनी व्यापकता गुजराती विवरणनी पार्श्वभूमि 31 वृत्तिअनवच्छेदकधर्मथी शाब्दबोधवादी विषयानुक्रम मीमांसक मत 1 मंगलाचरण-श्रीवीरजिनप्रणाम 32 मीमांसक मतनुं निरसन, विशेषार्थधमां तत्त्वभूत अर्थना उपदेशक भगवान पर्यवसान मानवामां दोष. (1) ज्ञानपूर्णपूर्ण प्रकाशादि 33 अनुभवसिद्ध पदार्थोदिबोधने a5लाप 3 ज्ञानलक्षणनिर्देश, केवलज्ञान संपूर्णप्रकाश अशक्य 4 अनन्ततमभागरूप मंद प्रकाश अनावृत 35 वाकयार्थबोध-महावाकयार्थबोध मति के 6 मंदप्रकाशप्रादुर्भावहेतु केवळज्ञानावरण, केवल- मृत ? ज्ञानावरणमां मंदप्रकाशजनकतानुं समर्थन 36 सोई दि...गाथानो विशेषार्थ 7 विवरणाचार्यना, चतन्यमां आवृत 37 श्रुतज्ञाननुं साधारण लक्षण अनावृत उभयरूपता पक्षनुं निरसना 38 अक्षरज्ञान अने श्रतज्ञानमां क्रम शा माटे? 10 वाचस्पति मिश्रने जीवाश्रित अज्ञान पक्षनुं अवग्रहथी धारण सुधीने कार्य-कारणुभाव निरसन 40 व्यंजनावग्र, महलक-प्रतिबोधकदष्टान्त अवान्तर आवरणेथी मंद प्रकाशमां 41 अर्थावग्रहने कारणुआंशरूपे न मनाय ? तरतमता, ज्ञानावरण कर्म क्षय थया पछी कर अर्थावग्रह अने ईहा, ईहामां ईन्द्रियनी मतिज्ञानादिने उदय केम नहि? गुणदोषवत्ताने विचार 13 मुक्तिमां चारित्रने अभाव शी रीते ? 43 ईहाथी प्रामाण्यनिय विवादग्रस्त 14 क्षयपशमप्रक्रियामां स्पर्धकादिप्ररूपणा 44 परतःज्ञप्तिसूचक सूत्र साथे विरोध 15 रसबंध अंगे जाणवा योग्य विशेषताओ 45 प्रामास्वरूप विचार 18 क्षयपसमभावने आविर्भाव कई रीते ? 46 सम्यकत्वसमानाधिकरण अपायव रूप 19 क्षपशम गर्भित औदयिकभाव कई रीते? प्रामाण्यो 20 शुद्ध ओदयिकभाव विनानी प्रकृतिओ 47 रूचिस्वरूप ज्ञान प्रमाण, अनेकान्तवादना 21 सर्वधातीरूपे बंधनुं प्रयोजन संस्कार विने द्रव्यसम्यक्त्व मेहनीयकर्मनी प्रकृतिओने पशम 48 तद्दवानमां त...कारकत्वरूप प्रामाण्य ग्रह 23 संजवलनादि 15 प्रकृतिओने पशम स्वतः (2) मश्रितज्ञानचर्चा 49 तदिशष्यकत्व अने तकारकत्व उभयने 24 मतिज्ञान-श्रुताननुसारी-अनतिशतिज्ञान ग्रह ते ज प्रामाण्यग्रह श्रुतानुसारितानी व्याख्या 50 प्रकारना छेद संसर्गज्ञाननी उपपत्ति 25 "प्रापुर्व सुगं न मरूं समाविग'-तापर्या pa1 तदशिष्यकत्वावछिन्नत प्रकारकत्वरूप 26 श्रुतनिश्रित मतिज्ञान प्रामाण्य 27 अश्रुतनिश्रित मतिज्ञान पर व्यवसायमां प्रतिबंधकतानी कल्पनानुं अपूर्व चैत्रनी बुद्धिमां क्षत्तिकीपणुं निरसन 28 एकेन्द्रिय जीवोने श्रुतज्ञान केवी रीते? 53 संशयानु55त्ति दोषनुं निरसन 29 पदार्थ-वाकयार्थ-महावाकयार्थ-अदस्पर्याथे 54 जन मत प्रामाण्यग्रहमां अनेकान्तवाद Page #12 -------------------------------------------------------------------------- ________________ 88 1 पृष्टांक विषय पप स्वतः अप्रामाणग्रहनी आपत्तिनुं वारण मीमांसक 56 मीमांसककत आपत्तिवारण पर बीजे दोष pa7 अनभासदशामां प्रामाण्य के अप्रामाण्यने ग्रह पर: 58 अन्य प्रकारनुं प्रामाण्य पण दुग्रह नथी. पक न्यायमते उपनयथी स्वतःप्रामाण्यग्रह विचार 60 ईहामां आचितधर्मोनुं अपायमां भान 61 अपायमां सापेक्ष अवग्रहरूपता 62 धारणा-अपायनी किंचित्काळ अविस्मृति 63 अपाय अने अविस्मृतिने भेद मतिज्ञानथी श्रतज्ञाननी भिनेता 64 श्रत अने मति बंने एक उपयोग दिवाकरमत 66 मतिथी श्रतने भिन्न मानवामां आपत्ति 67 कार्यभेदथी मति-श्रुतभेदनी शंकाने उत्तर (3) अवधिज्ञानचर्चा अवधिज्ञाननां लक्षण वगेरे समव्याप्यत्व न होवानी शंकानुं समाधान 69 स्वरूपबाइनुं निराकरण 70 संयमजन्यतावच्छेदक जातिवाळा मन:पर्यायमां अतिव्याप्तिनिरसन 71 (4) मन:पर्यवज्ञान प्ररूपणुं 72 दर्शनपूर्वक मन पर्ववज्ञाननी उपपत्ति, मनः पर्यावने अवधिज्ञानमां अन्तर्भावनव्यमत 74 (5) केवलज्ञान प्ररूपणा 75 निखिलयाकारववलक्षणनी परीक्षा 76 केवलज्ञानसिद्धिकारक अनुमान प्रयोग 77 भावना जन्यज्ञानमां अप्रामाण्यप्रसक्ति पूर्वपक्ष, पूर्वपक्षीनी सामे भावनानी कवचित निर्दोषतानी शंका 78 पूर्वपक्षी तरफथी शंकानुं निरसन समति टीकाकारनुं मन्तव्य पूर्वपक्षी तरफथी आलोचना पृषांक विषय 81 पूर्वपक्षीना मतनुं निरसन, आवरणयथी केवलज्ञान, वैशेषिकमतमां अत्यन्त गौरवनुं प्रसंजन 83 तरतमभाव हेतुमां साध्यद्रोहनी शंकानुं निरसना रागादिमां आवरणरूपतानी सिद्धि 84 कफादिथी रागादिउ5त्तिनी कल्पनानुं निरसन 85 रागादिने प्रधान हेतु कर्म 86 नराम्य दर्शनथी रागादिवंस-बौद्धमत 87 तैराग्यवादमां उपकार के मुक्ति असंगत शंका उपकार आदिनी संगति-समाधान बौद्धमते बधु-मोक्षनी अनुपत्ति 89 भिन्न भिन्नरूपे कारणुताने भेद एकान्त वादमां दुर्धट, एकान्त क्षणिकवादमां कार्यकारणभाव दुर्घटना असहभावि पदार्थोमां वास्यवासक भावनी अनुपत्ति (6) ब्रह्मज्ञान समीक्षा 91 ब्रह्मज्ञानथी अविद्यानिवृत्ति-वेदाननी मतनी दीर्थ समीक्षा 92 कढिपतवृत्तिमां अवरछेदकतानुं उपपादन मधुसूदन 93 वेदान्त-नाविक-मीमांसने विटंबणा कपितवृत्तिमां अवच्छेदकतानी अनुपत्ति 94 वृत्तिमां व्यावहारिक सत्तावादी मधुसूदने मत 95 मधुसूदनविचारणा अरमणीय, अज्ञानमां रहेली त्रण शक्ति-पूर्वपक्ष 97 वेदान्तमतमां अन्यथाख्यातिनी आपत्ति उत्तरपक्ष 98 दष्टिष्टिवादमां अन्यथाख्यातिनुं निरसन असख्यातिनी आपत्ति 99 बाधित अने अनुवर्तामानमां विरोध 100 प्रपंचना विलक्षणसनी ka95ना-आपत्ति 101 ब्रह्मज्ञानथी अज्ञाननिवृत्ति विवादास्पद सामान्यधर्ममात्राप्रकारकसमाविषयक प्रमाथी अज्ञाननिवृत्ति ? | 68 Page #13 -------------------------------------------------------------------------- ________________ 102 ब्रह्मज्ञातिवस्त्र अज्ञानमां अप्रसिद्धिनी आपत्ति 103 विषयतास ba"dhathI निवत्त्व-निवत्तक भावनी उक्तिनुं निरसन 104 ब्रह्मप्रमात्मरूपे अज्ञाननाशकतानी उक्तिनुं निरसन, निधम के ब्रह्ममां विषयता पण अस गत 105 ज्ञानमां ब्रह्मविषयता मानवामां देषमुक्ति 106 ब्रह्ममां निध ma`tAbha'ganI आपत्ति विषयताप्रयुक्त जडत्वनी आपत्ति टाळवा पूर्व पक्ष 13 107 ब्रह्ममां पारमार्थिक विषयतानी प्रसक्ति 108 विषयता बाबतमां मधुसूदनविचारणा विद्यारण्यनी कुळव्याप्यत्वनिषेध उक्तिनी मीमांसा 109 ब्रह्ममां चैतन्यविषयतानी za'kAnu` निरसन 110 मधुसूदनमतनुं निरसन 111 वृत्तिनी क्षणिकता उपर विचार 112 ब्रह्माकारवृत्तिनी निवृत्ति दुष्ट 113 ज्ञानथी अज्ञानना नाथनी अनुपपत्ति 114 भ्रमथी भ्रमना तिराभाव अविश्वसनीय 115 श्रुति-स्मृतिवाकयाथी अविद्यानिवृत्तिनुं समथ त र 116 श्रुता अन्यथाअनुपपत्तिथी अज्ञान निवृत्तिनुं समन वेदान्तमत उपर चार्वाक्रमतप्रवेशापत्ति 117 शुद्धद्रव्यनयथी निविकल्पबेधनुं उपपादन 119 विचारसहष्कृत मनथी निविकल्प एध कई रीते ? 120 जहेजहद् लक्षणुआथी ब्रह्मज्ञाननुं उपपादन मनेआगम्यत्वनिषेधक श्रुतिमां विराधने परिहार 121 ब्रह्मज्ञानमां मनःश्करनी सिद्धि 122 'eva'kAra अने pakSyati'padanI संगति शब्दथी अपरीक्षज्ञानना उद्भवनी शंकानुं समायान 123 स्मरण अनुभव उभयात्मक एक ज्ञानमधुसुदन 124 उमयात्मक एक ज्ञान मानवामां मुश्केली 124 मनना दृष्टान्तथी उभयस्वभावनुं समर्थन 125 'दशमस्त्वमसि' इत्यादि शब्दथी अपरेक्ष ज्ञान 126 तेना असंभव 127 लक्षणाथी अपराक्षज्ञाननी उत्पत्ति करवामां आपत्ति 128 वार्थमेट' ए अंशनी समीक्षा नभेदथी वाकय द्वारा ब्रह्मखाधनी उपपत्ति 129 अपरक्षपदार्थभेद पर शब्दथी अपराक्षज्ञान-असंगत 130 निवृत्ताज्ञानविषयतारूप अपराक्षता असंगत 131 शाब्दज्ञानमां चाक्षुषत्व तथा अपराक्ष अनुमितिनी आपत्ति, प्रत्यक्षना उच्छेद वगेरे अनिष्ट 162 प्रमाताना अभेदना खाधकशब्दथी अपक्ष ज्ञान-अस ंगत 133 (7) केवलज्ञानदशनभेदाभेदचर्चा देवळज्ञान-केवळद न विशे प्राचीन मतभेद 134 त्रण वादीओनी साधारण विप्रतिपत्ति 135 एक साथे बे उपयोग प्रतिपादक मत 137 केवळज्ञान अने केबलदश न-क्रमवाद *मवादमां प्रज्ञःपनासूत्रनी साक्षि 138 क्रमाद स्त्रभावमूलक 140 क्रमवादनो निषेध-दिवाकरसूरि 141 युगपादमां प्रज्ञापना सूत्रनी संगति 142 दनमां ज्ञानसमान विषयतानिरूपकवा निषेध 143 समकालीनसामग्रीथी कार्यां पण समकालीन 144 उपयागद्यनी सिद्धि पण भिन्नकालता असिद्ध, क्षयामिक अने क्षायिक उपयेआगमां तफावत 145 मतिज्ञाननी जेम भिन्तकालीन दर्शनने अभाव, क्रमवादमां अनिष्ट प्रसग अने विषय 146 क्रमवादमां सादि-अप वसित पानी अनुपत्ति Page #14 -------------------------------------------------------------------------- ________________ 13 148 द्रब्यार्थि कनयथी अपर्यवसितत्वनी आशंका, केवळज्ञानमां अपर्यवसितत्वोआधनी अनुप पत्ति तःवस्थ-उत्तर 149 उपलक्षण विकल्पमां सादि-अप वसितत्व नही धटे 151 कैवलज्ञानसुंद तमां प्रथम उत्पत्ति कोनी ? 152 नन-दर्शनमां हेतुहेतुमद्भाव नथी 153 निमित्तनिरपेक्ष क्षायिकभावने नाथ अशकय 154 युगपद् उपयाग यवादनी समालेआयना अभेदपक्षमां ज सनतानी उपपत्ति 156 ग्राह्यभेदथी ग्राहकभेद असिद्ध वगर विराधे धमि -ऐकय सगति 157 ज्ञानावरणु-दर्शनावरह्यु कर्मामां अकय 158 अज्ञात-अदवस्तुभाषणनी भेदवादमां प्रसक्ति 160 भेदवादमां देवलदनमां अनतंत्रनी अनुपपत्ति 161 अनन्तत्वनी उपपत्तिनुं निराकरण 162 गौण-मुख्यभाव ध्रुवलयेआगमां अधित 163 अक्रमभेदवादीमते ana'tatvanuM उपपादन 164 छद्मस्थनी जेम केवलिमां शक्तिमूलक अप वसितादि ? -5 चज्ञाननी जेम उपयोग युगलने निषेध 165 लब्धिपक्षे थवा नानति तत्रा वति' आ प्रयागनी अनुपत्ति 166 मतिज्ञानादिनी 66 सागरोपमस्थितिने! अथ 167 असर्वाग्रही न हुंय ते ज्ञान निविभाग = एक ज होय. 169 एक उपयागमां द्विरूपतानी संगति अभेदवादमां सूविराधनी za'kA 170 सूत्रो अर्थ युक्तिथी बाधित न डाय. 172 मनः5 वमां दर्शन केम हिं 173 अग्रहरूपदर्शनवादी एकदेशीमत 174 क्रमिकभेदवादमां दोषारोपणु 175 ज्ञानद निष्फजन्यतावच्छेदकरूपे क्रमसिंह 176 अक्रमिकआवरणक्षयथी क्रमिकता असंभव 177 युग उपयोगनिषेधवचननुं ताप 178 अवग्रह-दर्शनवादी एकदेशीमतनुं निरसन 179 चक्षुद न अने अचक्षु(मानस)दर्शननी उपपत्ति 180 मन:पर्यावज्ञान दर्शीतरूप केम नहिं 181 6शन-ज्ञान भेदादीमते आपत्ति 182 श्रुतज्ञानमां दर्शनने अन्तर्भाव दुष्कर 183 अधिज्ञानमां दनशब्दप्रयोग निर्मांध 184 केवळज्ञातदर्शनना लक्षणनी स ंगति 185 स्थदशामां ज्ञान-द नभेदवादीना मतनी समीक्षा 187 दतत्व विषयता विशेषः5 188 विषयताविशेषता सन्नभिन्न अवच्छेद्य 189 विशिष्टज्ञातना लक्षण पर उडाह 190 समयान्तरेत्पाद ते परसमयवक्तव्यता 191 सम्यग्दर्शन पण सभ्यज्ञानरूप 192 उपसंहार, अभिज्ञजाने आश्वासन 195 अंतिम प्रशस्ति, ग्रन्थ समाप्ति 196 शुद्धिपत्रक 197 सम्पादापयागिप्रतिपरिचय 199 अन्यग्रन्थावतरणचि ज्ञानबिन्दु परिच" पृष्ठ 1 थी 64 ज्ञानबिन्दु टीप्पण्णा '' 51 थी 117 Page #15 -------------------------------------------------------------------------- ________________ अद्वैत-अद्वैतसिद्धि: ( निर्णयसागर प्रेस, बंबई) अद्वैतरनरक्षण ( निर्णयसागर प्रेस, बंबई) अनगार0 - अनगारधर्मामृत (श्रीमाणिकचन्द di0 जैनग्रन्थमाला, बम्बई) अभिध0 - अभिधर्मकोष ( काशीविद्यापीठ ) AcA0 - आचाराङ्गसूत्र ( आगमोदय समिति ) आप्त0 आप्तमी0 Ava0 Ava0 ni0 सिंघी * संपादन में उपयुक्त ग्रन्थों की सूची आप्तमीमांसा (निर्णयसागर प्रेस, बम्बई ) आवश्यक निर्युक्ति-विशेषावश्यक भाष्यान्तर्गतमूल (श्री यशोविजयग्रन्थमाला) ऋक्सं0- ऋग्वेद संहिता उपदेशपद ( श्रीमुक्तिकमलजैन मोहनमाला वडोदरा ) उपदेश रहस्य ( श्रीमनसुखभाई भगुभाई, अहमदाबाद ) ओघनि0- ओधनियुक्ति (आगमोदयसमिति, सुरत ) कन्दली0 - प्रशस्तपादभायटीका ( विजियानगरं सिरीज, काशी) कर्म0 - गोम्मटसार- कर्मकाण्ड ( श्रीराजचन्द्र शास्त्रमाला, बम्बई ) कर्मप्र0 - कर्मप्रकृति ( श्रीमुक्ताबाई ज्ञानमंदिर, डभोई) काव्यप्र0 काव्यप्रकाश (बोम्बे संस्कृत सिरीज) कुसुमा0 - न्यायकुसुमांजली (चौखम्बा सिरीज, काशी) केनो0- केनोपनिषद् गोम0 jI0 - गोम्मटसार - जीवकाण्ड ( श्रीराजचन्द्र शास्त्रमाला, बम्बई ) चतुःशतक (विश्वभारती - ग्रन्थमाला, शान्तिनिकेतन ) चित्सुखी ( निर्णयसागर प्रेस, बम्बई ) छान्दो0- छान्दोग्योपनिषद् जैनतर्कभाषा (सिंधी जैनग्रन्थमाला) ज्ञानसार (जैनधर्मप्रसारकसभा, भावनगर) तत्वच0-तत्त्वचिन्तामणि (कलकत्ता) तत्त्ववै0 - योगदर्शनभाष्यटीका - तत्त्ववैशारदी तत्त्वसं0 - तत्व संग्रह (गायकवाड ओरिएन्टल सिरीज, बरोडा) तत्त्वसं0 paM0 - तत्त्वसंग्रहपञ्जिका ( 22 " तत्त्वा0 तत्त्वार्थ सूत्र तत्त्वार्थ तत्त्वार्थ0 TI0 - तत्त्वार्थ मायटीका- सिद्धसेनकृत तत्त्वार्थ तत्वा0 } तत्वार्थश्लोकवार्तिक (निर्णयसागर) तर्कदी0 - नीलकंठी - तर्कसंग्रह दीपिका - नीलकंठी टीका तात्पर्य0 - न्यायवार्तिकतात्पर्यटीका (cau0 si0 काशी) तैत्तिरी0 - तैत्तिरीयोपनिषद् 33 Page #16 -------------------------------------------------------------------------- ________________ संपादनमें उपयुक्त ग्रन्थों की सूची । दश0 cU0-दशवैकालिकसूत्रचूर्णि दश ni0-दशवैकालिकनियुक्ति दशवै0 hA0-दशवैकालिकसूत्र-हारिभद्रीयटीका द्रव्यगुणपर्यायनो रास (यशोविजयोपाध्यायकृत) द्रव्यानुयोगतर्कणा (भोजसागरगणिकृत) dvA0-द्वात्रिंशद्वात्रिंशिका (सिद्धसेनकृत) धम्मपद (पाली ग्रन्थ) धर्मपरीक्षा (यशोविजयजीकृत) नन्दी0-नन्दीसूत्र निश्चय0-निश्चयद्वात्रिंशिंका नेप्क0-नष्कयसिद्धि (बोम्बे संस्कृत सिरीज) न्याय0-न्यायसूत्र न्यायकु0-न्यायकुमुदचन्द्र (माणिकचन्द di0 ग्रन्थमाला) न्यायकुसु0-न्यायकुसुमाञ्जली न्यायबि0-न्यायबिन्दु (चौखम्बा सिरीज, काशी) न्यायमं0-न्यायमञ्जरी ( , ) न्यायभा0-न्यायसूत्रवात्स्यायनभाष्य (cau0 si0 काशी) न्यायवा0-न्यायवार्तिक (चोखम्वा सिरीज, काशी) न्यायवा0 tA0-न्यायवार्तिकतात्पर्यटीका पञ्च0-पञ्चसंग्रह (मुक्ताबाई ज्ञानमंदिर, डभोई) पञ्चदशी पञ्च0 विव0-पञ्चपादिका विवरण पञ्चसं0-पञ्चसंग्रह (मुक्ताबाई ज्ञानमंदिर, डभोई) pA0-पाणिनीयसूत्र पात0 महा0-पातञ्जलमहाभाष्य पुरुषार्थ0-पुरुषार्थसिद्धयुपाय (श्रीराजचन्द्र शास्त्रमाला) प्रशापना (आगमोदयसमिति) प्रमाणनय0-प्रमाणनयतत्त्वालोकालंकार प्रमाणवा0-प्रमाणवार्तिक (पटना) pra0 mI0 bhA0-प्रमाणमीमांसा-भाषाटिप्पण (सिंधी जैन ग्रन्थमाला) प्रवचन0-प्रवचनसार (श्रीराजचन्द्र शास्त्रमाला) प्रशम0-प्रशमरतिप्रकरण प्रशस्त0-प्रशस्तपादभाष्य (विजियानगरं सिरीज) प्रश्नो0-प्रश्नोपनिषद् प्रामाण्यवादगादाधरी बृहत्0-बृहत्कल्प भाप्य (आत्मानंद सभा, भावनगर) बृहदा0-बृहदारण्यकोपनिषद् Page #17 -------------------------------------------------------------------------- ________________ बृहत्स्व0-बृहत्स्वयंभूस्तोत्र (समन्तभद्रकृत) ब्रहदा0 saM0-बृहदारण्यकोपनिषद्-संबन्धवार्तिक (पूना) बोधिच0--बोधिचर्यावतार (एशियाटिक सोसायटी, कलकत्ता) भग0-भगवतीसूत्र भगवद्गीता भादृचि0-भादृचिन्तामणि भामती-ब्रह्मसूत्रभाष्यटीका मज्झिमनिकाय (पाली ग्रन्थ) मध्यान्त0-मध्यान्तविभागसूत्रटीका महाभारत (कलकत्ता) माठर-सांख्यकारिका माठरवृत्ति (cau0 si0 काशी) मीमांसाद0-मीमांसादर्शन मुण्ड0-मुण्डकोपनिषद् मुक्ता0 न्यायसिद्धान्तमुक्तावली मुलमध्य0-मूलमध्यमककारिका (रशिया) यशो dvA0-यशोविजयकृत द्वात्रिंशद्वात्रिंशिका योगद0 -योगदर्शन योगदृ0-योगदृष्टिसमुच्चय योगभाष्य (चौखम्बा si0 काशी) राजवा0-तत्त्वार्थराजवार्तिक (अकलङ्ककृत) लौकिकन्या0-लौकिकन्यायाञ्जली विनयपिटक (पाली ग्रन्थ) विव0 pra0-विवरणप्रमेयसंग्रह विशेषा0-विशेषावश्यकमाप्य (यशो0 ग्रन्थमाला) vi0vi0-विंशति विशिका वेदान्तक0-वेदान्तकल्पलतिका (काशी) वैशे0 वैशेषिकदर्शन वैशे0 u0-वैशेषिकसूत्रोपस्कार शाया0-शाट्यायनीयोपनिषद् शाङ्करभाष्य-श्वेताश्वतरोपनिषद्शाङ्करभाष्य शाबर0-मीमांसादर्शनशाबरभाष्य शास्त्रवा0-शास्त्रवार्तासमुच्चय (de0 ला फंड) शिक्षा0-शिक्षासमुच्चय श्रीभाष्य (रामानुजाचार्यकृत) श्लोक0-मीमांसाश्लोकवार्तिक श्वेता0-श्वेताश्वतरोपनिषद् षोडशक-हरिभद्राचार्यकृत सन्मति0-सन्मतितर्कप्रकरण संबन्धवा0-बृहदारण्यकोपनिषद्भाष्यसंबन्धवार्तिक सर्वद0-सर्वदर्शनसङ्गह (श्री अभ्यंकरशास्त्री, पूना) सर्वार्थ0-तत्वार्थसूत्रसर्वार्थसिद्धिव्याख्या सागार0-सागारधर्मामृत (माणिकचंद 0 दि 0 ग्रन्थमाला) सिद्धान्तबिन्दु (मधुसूदनसरस्वती) सिद्धान्तलेश (cau0 saM0 सिरीज) सुत्तनिपात (पाली टेक्स्ट) सूत्रकृ0-सूत्रकृताङ्गसूत्र (आगमोदय) संक्षेपशा-संक्षेपशारीरक (चौखम्बा saM0 सिरीज) स्था0-स्थानाङ्गसूत्र स्फुटार्था0-स्फुटार्थामिधर्मकोषब्याख्या (जापान) स्याद्वादम0-स्याद्वादमजरी (बोम्बे संस्कृत सिरीज) स्याद्वादर0-स्याद्वादरन्त्राकर (पूना) Page #18 -------------------------------------------------------------------------- ________________ s महोपाध्याय श्रीमद्यशोविजयविनिर्मितः ज्ञान बिन्दु : श्री जैनदर्शनमां ज्ञान अने क्रियाथी जीवना मेआक्ष थवानुं जाळ्यु छे. तेमां ज्ञान एटले तत्त्वज्ञान. तत्त्वज्ञाननु सपादन करवा माटे सौ प्रथम ज्ञानतत्त्वनी एळखाणपीछाणु अत्यंत जरूरी छे. करुणानिधि शास्त्रकार महेआपाध्याय यशाविजयजी महाराज जैनदर्शन अनुसारे ज्ञानतत्त्वना ऊंडाणथी परिचय कराववा माटे ज्ञानबिंदु नामना, शब्दथी अप, अथी ग*भीर ग्रंथनी रचना करतां प्रारंभमां ग्रंथनी निविघ्न समाप्ति माटे मंगळाचरण करी रह्या छे. ऐन्द्रस्तोमनतं नत्वा वीरं तत्त्वार्थदेशिनम् । ज्ञानविन्दुः श्रुताम्भोधेः सम्यगुधियते मया ॥ 1 ॥ (ma'galAcaraNa-श्रीवीरजिनप्रणाम) : अथ ईन्द्रोना समूहथी वायेला, तत्त्वार्थना उपदेशक महावीरस्वामीने नमस्कार करीने श्रुतरूपी समुद्रमांथी मारा वडे चथा प्रकारे ज्ञानबिंदु धृत कराय छे. विशेषाथ :- छेल्लेथी त्रीजा भवे निकाचित करेला तीथंकर-नामकना प्रभावे, छेल्ला भवमां केवळज्ञान पामी चुकेला भगवान पासे ईन्द्रोना समूह दोडता दोडता आवी पहेआचे छे अने तेमनी धम देशनाना महिमा वधारवा माटे भक्तिभावथी समवसरणना त्रण गढ तथा si`hAsana, चामर, छत्र विगेरे अष्टप्रातिहार्यों द्वारा भगवाननी उत्तम पूजा race che ane तेमनी सेवामां मस्तके अंजलि करी माथुं नमावीने नम्रभावे ऊभा रहे छे. आ रीते ऐन्द्रस्तमनत आ विशेषणथी महावीर परमात्माना पूजातिशयनुं ग्रं*थकारे सूचन कर्युं. साथेसाथे पेआताने विद्वत्ता अने कवित्वनुं वरदान आपी जनार भगवती सरस्वती देवीनु पण OM कार खीज द्वारा स्मरण कर्युं' छे. [तत्त्वभूत अना उपदेशक भगवान] ईन्द्रोना समूह आवी उत्तम रीते भगवाननी पूजा करे छे तेनु शुं कारण ? कारण ए छे के संसारना तमाम दुःखाना ध्वस करनारी, शाश्वत सुखने पमाडनारी भगवाननी वाणी अन्य समस्त उपदेशके करतां चढियाती हइआय छे. कराडा देवताओ अने इन्द्रो पण ए वाणी उपर मुग्ध खनी जाय छे. भगवाननी वाणी अने सामान्य मनुष्यनी वाणीमां आसमान-जमीननु' 'तर होय छे. भगवाननी वाणीमां अनेक अतिशय गुणा रहेला हइआय छे. दा. त. दरेक श्रोता, चाहे ते पशु होय के मनुष्य हाय, पातपातानी भाषामां भगवान खेलता होय तेवा anubhava kare che, Page #19 -------------------------------------------------------------------------- ________________ ज्ञानबिंदु तेमनी वाणीमां कई पण जातने व्याकरणने दोष होतुं नथी, अत्यंत मधुर होय छे. सौथी मटे गुण ते ए छे के भगवान तत्त्वभूत अर्थना उपदेशक होय छे. तत्वभूत अर्थने उपदेश एटले वस्तु जेवी होय तेनाथी जरापण विपरीत न होय एवो उपदेश. अथवा तत्वभूत अर्थने उपदेश एटले जीवनुं समग्रपणे हित करनारा ताविक अर्थोमां प्रवृत्ति करावनार उपदेश. आ रीते "तत्त्वाथदेशिनस्' आ विशेषणथी ग्रंथकारे परमात्माने वचनातिशय प्रगट कर्यो. आ वचनातिशय केवळज्ञान (सर्वज्ञता) प्रगट थया विना होय ज नहि. एटले मंगळाचरणमां ज्ञानातिशयन शब्दतः निदेश न होवा छतां कार्य मुखे (अर्थात् वचनातिशय रूप कार्य प्रगट करवा द्वारा तेनुं सूचन करेलुं छे ते समजी शकाय छे. अथवा कारणमुखे पण ज्ञानातिशयनुं सूचन वीर' शब्दथी जाणवुं. कर्म-राग-द्वेष-मेह वगेरे आंतर शत्रु उपर विजय प्राप्त करनार ते साचा वीर छे. वीतरागता प्रगट थया विना केवळज्ञाननी प्राप्ति अशक्य छे. एटले वीतरागता सूचक वीर शब्दथी कारणुमुखे ज्ञानातिशयनुं सूचन थई जाय छे. तेमज वीर" शब्दथी वीतरागता अर्थात् अपाया पगम अतिशयनुं साक्षात् सूचन थाय छे. अपाय एटले रागादि शत्रु तेने अपगम एटले संपूर्ण नाश तेनुं नाम "अपाया पगम" अतिशय. - मंगळ श्लोकना पूर्वार्धमां ईष्टदेवनुं चार अतिशय वडे स्मरण-वंदन करीने उत्तरार्धमां ग्रंथने अभिधेयनुं सूचन करे छे. जैन शास्त्रो समुद्र जेवा छे. नीसूत्र, विशेषावश्यक वगेरे शास्त्र ग्रंथमां अत्यंत विस्तारथी मति आदि पांच ज्ञाननुं वर्णन करायेलुं छे. समुद्र जेवा ए शास्त्रोमांथी, ग्रंथकार कहे छे के मारा वडे फक्त बिंदुप्रमाणुं एटले के घणुं संक्षेपथी ज्ञानतत्वनुं वर्णन उद्दधृत कराय छे. आ रीते पोताना ज्ञानबिंदु ग्रंथने समुद्र रूपी जन शास्त्रो साथे अवयव-अवयवी भाव प्रगट करीने ग्रंथकारे पोताना ग्रंथनुं प्रामाण्य दवनित कर्युं छे अने साथे साथे पोते आपमतिथी आ ग्रंथ बनावता नथी ए पण जाहेर करे छे. कारण के जन संप्रदायमां आपमतिने स्थान नथी. ग्रंथकार ज्ञानबिंदुने जे उद्धार करी रह्या छे ते मनफावती रीते नथी करी रह्या. पिताने फावतुं होय एटलुं ले अने बाकीनुं छोडी दे तेवुं आमां नथी. "सम्यफ पदथी तेओ सूचवी रह्या छे के आ उद्धार भले बिंदु जेवो होय परंतु तेमां शास्त्रोना समग्र सारना प्रतिबिंबनी झांखी थया विना रहेशे नहि. माटे ज एने "बिंदु' नाम आप्युं छे. झाकळना बिन्दुमां जेम आसपासनी समग्र सृष्टि प्रतिबिंबित थयेली देखी शकाय तेवी रीते आ ज्ञानबिन्दुमां पूर्वाचार्यो वर्णित ज्ञानतत्त्वने सार पण प्रतिबिंबित थयेल जोई शकाय छे. प्रश्नः उद्धार एटले शुं? उत्तरः सामान्य रीते महाने द्रव्यराशिमांथी केटलाक अंशे अलग पाडवा तेने उद्धार कहेवाय छे. अहीं एना करतां कंक जुदो अर्थ छे. ज्ञानतत्व संबंधी शास्त्र Page #20 -------------------------------------------------------------------------- ________________ पूर्ण प्रकाश चर्चा केवलाख्यपूर्णप्रकाशनिरूपणम् (1) तत्र ज्ञान तावदात्मनः स्वपरावभासकः असाधारणो गुणः । स च अभ्रपटलविनिर्मुक्तस्य भास्वत इव निरस्तसमस्तावरणस्य जीवस्य स्वभावभूतः केवलज्ञानव्यपदेशं लभते । तदाहुराचार्याः वचनामइद् नीववुं तथं निरावरयि " सि । अंतर्गत जेटला पण वाक्यो छे तेमांथी अमुक अमुक वाकयो अलग तारवी देवा ते रूपे अहीं उद्धार नथी. परंतु शास्त्र अंतर्गत ज्ञान तवने यथार्थपणे समजी-विचारीने (बौद्धिक रीते पी-पचावीने) तेमज दढ धारण करीने संक्षेपथी पोतानी भाषामां तेनुं वर्णन करवुं ते अहीं उद्धार छे. ग्रंथकारे तंरिप्रयागने बदले "मया धाते कर्मणिग कर्यो छे तेना उपरथी एम कही शकाय के ग्रंथकारने ग्रंथकर्तुत्वनुं केई अभिमान नथी. कर्तुत्वनुं अभिमान न होय त्यारे अनेक भाषाओमां कर्मणिप्रयोग करवानो रिवाज प्रचलित छे. ग्रंथना प्रारंभमां, ज्ञान ए कयुं तत्त्व छे ते लक्षणनिशपूर्वक हवे कहे छे [ ज्ञान-लक्षण निदेश, केवळज्ञानने सपूणुं प्रकाश ] (1) जैनदर्शनना सिद्धांत अनुसारे ज्ञान ए आत्मानो गुण छे. सांख्यदर्शनमां ज्ञानने आत्माने नहि पण प्रकृतितत्त्वने गुण मानवामां आवे छे. प्रकृतिमां प्रतिबिंबित थयेलुं पुरुषनुं रौतन्य ते ज्ञान रूपे ओळखाय छे. तेना व्यवच्छेदपूर्वक अही ज्ञानने आत्माने गुण दर्शाव्युं छे. आ ज्ञान, पुद्गल आदि बीजा एक पण द्रव्यमां अस्तित्व धरावतुं नथी. फक्त आत्मामां ज तेनी सत्ता छे. माटे ते आत्माने असाधारण गुण कहेवाय. "आत्माने असाधारण गुण एटलुं ज जे ज्ञाननुं लक्षण करीए ते सुख, दुःख ईछा वगेरे आत्माना असाधारण गुण होवाथी तेमां अतिव्याप्ति थाय. ते टाळवा माटे स्वपरने अवभासिक आवुं विशेषण जणाव्युं छे. स्व एटले ज्ञान पिते. (जेनुं अहीं लक्षण करवामां आवे छे ते) अने पर एटले ज्ञानभिन पदार्थो. सान एक एवो गुण छे के जे पिताने अने बीजा पदार्थोने प्रकाशक छे. अवभासक एटले ते ते विषयना शब्दादि व्यवहारनुं प्रवर्तन कराववानी शक्ति धराव नार. जो के दिपकमां पण स्व-परचवभासकपणुं रहेलुं छे. परंतु ते कांई आत्माने गुण नथी. माटे तेमां ज्ञानलक्षणनी अतिव्याप्ति नथी. (ज्ञानं तवामनः ए वाक्यमां तावत" शब्द वाक्यना अलंकार रूपे छे) ' यद्यपि घटादि पदार्थनुं ज्यारे ज्ञान थाय छे त्यारे जन सिद्धांत मुजब "हुं घटने जाणुं छुं आ रीते "हुं" पदार्थ आत्मा अने ज्ञान (=जाणुं छुं) ए बन्ने घटनी साथे भासित थाय छे. परंतु स्वपर-अवभासिक शब्द प्रयोगमां "स्व" शब्दथी जीवात्मा नहीं परंतु ज्ञान ज अभिप्रेत छे. कारण के अहीं लक्षणे आत्मानुं नहि परंतु ज्ञाननुं देखाडाई रह्युं छे. नैयायिक आदि दर्शनमां ज्ञानने फक्त परप्रकाशक ज मानवामां आवे छे. तेने व्यवच्छेद करवा माटे "स्व' शब्दथी ज्ञाननुं ज ग्रहण करवुं जोईए. ज्ञानाद्वैतवादी वेदांती अने विज्ञानवादी बौद्धना मते ज्ञानभिन्न के पण Page #21 -------------------------------------------------------------------------- ________________ ज्ञानबिन्दु मत्यादिचतुष्करूपमन्दप्रकाशनिरूपणम्-~ (2) तं च स्वभावं यद्यपि सर्वघाति केवलज्ञानावरण कात्स्न्येनैव आवरितुं व्याप्रियते, तथापि तस्य अनन्ततमो भागो नित्यानावृत एवावतिष्ठते, तथास्वाभाव्यात्-1"सव्वजीवाणं पि य गं पदार्थनुं अस्तित्व न होवाथी परावभासकता संभवती नथी. तेने पण अहीं व्यव छेद थाय छे. ज्ञान ए आत्माने गुण छे. परंतु तैयायिक मते मुक्त जीवोमां ज्ञानने अत्यंत उछेद मानवामां आवे छे के जे बराबर नथी. कारण के ज्ञान ए आत्माने स्वभाव भूत गुण छे. नहि के पाधिक. एटले जयारे आत्मा उपर वळगेला समस्त ज्ञानावरण कर्मने वंस थई जाय छे त्यारे जीवने स्वभावभूत ज्ञान गुण संपूर्णपणे झळहळी उठे छे. ए संपूर्ण ज्ञान ज केवळज्ञान शब्दथी ओळखाय छे. आ वात सूर्यना उदाहरणथी ग्रंथकारे समजावी छे. प्रकाश करवो ए सूर्यने स्वभाव छे. वादळाना आवरणथी आ स्वभाव अभिभूत थई जाय छे पण जयारे बधा वादळा विखराई जाय छे त्यारे सूर्यप्रकाश संपूर्ण पणे झळहळे छे. [ आवरण त्रण रीते हेई शके छे. वादळ ए सूर्यनुं आवरण छे. आंख उपर बांधेलो पाट ए दष्टिनुं आवरण छे अने वस्तु उपर ढंकायेलुं कपडुं ए वस्तुनुं आवरण छे. आ त्रणेय आवरण चाक्षुष ज्ञानमां अवरोधक छे. आशय ए छे के चक्षु अने वस्तुनुं आवरण दष्टिनुं विरोधी छे अने सूर्य उपर वादळनुं आवरण सूर्य प्रकाशनुं अवरोधक छे. ] ज्ञानावरण कर्म वादळ जेवुं आवरण छे के जे जीवना स्वभावभूत ज्ञानप्रकाशने ज अवरोध करे छे. पूर्वाचार्य भगवंते ए पण केवळज्ञान ए जीवने स्वभाव छे तेम दर्शावता कह्युं छे के "केवळज्ञान ते जीवनुं निरावरण स्वरूप छे, अने अनंत छे." केवळज्ञान अनेक रीते अनंत छे-तेने विषय सर्व द्रव्य-पर्यायो अनंत होवाथी ते केवळज्ञान अनंत छे. केवळज्ञानना पिताना पर्याय पण अनंत छे माटे ते अनंत छे. अंत एटले वंस, केवळज्ञान अविनश्वर होवाथी अनंत छे. अनंतप्रदेशी आकाश एनो विषय होवाथी ते अनंत छे. अनंत पुद्गलपरावर्त रूपी सर्व काळनुं भासक होवाथी पण अनंत छे. तेमज सर्व जीवोना सर्वभावे व्यक्तिगत रीते अनंत हेवाथी तेनुं ज्ञान पण अनंत छे. सर्व द्रव्यनी दैशिक आनुपूवीना अनंतभांगाओ केवळज्ञाननो विषय हवाथी केवळज्ञान अनंत छे. माटे भगवानने अनंत ज्ञानी कहेवामां आवे छे. [अनच्तम भागरूप मंदप्रकाश नित्य अनावृत] (2) केवळज्ञानावरणनी प्रकृति (स्वभाव) ज्ञानने संपूर्ण घात करवानी होवाथी, केवळज्ञानावरण जीवना ज्ञानस्वभावने संपूर्णपणे दबावी देवा माटेनष्ट करवा माटे जे के आक्रमण ते घणुं प्रबळ करे छे, छतां पण ते संपूर्ण पणे सफळ थतुं नथी, घणुं 6. सर्व नीवा म ह ! Page #22 -------------------------------------------------------------------------- ________________ मप्रकाश चर्चा अक्वरस्स अनन्ततमो भागो णिच्चुग्घाडिओ चिट्ठइ । सो विअ जै आवरिज्जा, तेणं जीवो बनीवत्तळ विना " (नन्ही. सू. 4र) कृति पामर्थनमान्यात् । अर्च 2 स्वमावः केवलज्ञानावरणावृतस्य जीवस्य घनपटलच्छन्नस्य रवेरिव मन्दप्रकाश इत्युच्यते । (3) तत्र हेतुः केवलज्ञानावरणमेव । केवलज्ञानव्यावृत्तज्ञानत्वव्याप्यजातिविशेषावच्छिन्ने तद्धेतुत्वस्य शास्त्रार्थत्वात् । अत एव न मतिज्ञानावरणक्षयादिनापि मतिज्ञानाद्युत्पादनप्रसङ्गः । अत एव चास्य 2 विभावगुणत्वमिति प्रसिद्धिः । अंशे सफळ थाय छे पण अल्पांशे निष्फळ जाय छे एटले जीवमां ana`tamA भाग जेटलेआ ज्ञानस्वभाव हरहमेश उघाडा ज रही जाय छे. कारण के आवरणने जेम स ंपूर्ण पणे घात करवाना स्वभाव छे तेम जीवना पण पेआतानुं ज्ञान टकावी राखवाना स्वभाव छे. जेमां कनी सामे ते अल्पांशे सफळ थाय छे, ए हकीकतने प्रमाणित करतुं नदीसूत्रकारमहर्षिनु वचन छे के "सर्व जीवाने अक्षरना ana'tameA भाग हरहमेश उघाडा रहे छे. जो ते पण आवराइ जाय ते जीव अजीवपणु पामी जाय." अही' नंदीसूत्रमां जे अक्षर' शब्दप्रयाग कर्या छे तेना त्रण asa'bhavita छे. अक्षर एटले (1) जे अनुपयेआग दशामां पण पेआताना स्वरूपथी प्रव्रुत थाय नही ते अक्षर अर्थात् जीवना चैतन्य स्वरूप ज्ञानपरिणाम. (र) अथवा अक्षर एटले घटव्याम वगेरे ज्ञेय पदार्थ, के जे द्रश्यार्थिक nace peAtAnA स्वरूपथी कदापि चलित थता नथी माटे अक्षररूप छे (3) अथवा 'a'kArAdi वणु लब्धिअक्षर रूपे अही` लई शकाय che. lon क्षति (=स शति) कृत्ति अक्षरः आ व्युत्पत्ति मुजब अर्थ शब्दमांथी " ना लेप थवाथी अक्षर' शब्द बने छे. ताप, अनु प्रतिपादन करे एवा 'ऽकारादि वी ते पण अक्षर कहेवाय. शका :-a'kArAdi वणु रूप मनना अभावमां केवी रीते घटे ? अक्षरने अनंतमा भाग एकेन्द्रिय जीवाने समाधान :-यद्यपि व्यंजनाक्षर के sa`jJAkSara रूपे 'a'kArAdi अक्षर फक्त सज्ञी जीवामां घढे परंतु लिब्धाक्षररूप a'kArAdi वर्ण क्षयापशमात्मक हावाथी एकेन्द्रि यमां पण घटी शके छे. शका : घट-व्येआमादि ज्ञेय पढार्थना ana'tameA भाग उघाडा कै रीते? समाधानः- ए रीते के अनंतानत नेय पदार्थाना जघन्य अनंतमा भाग एकेन्द्रियादि जीवा पण जाणी शके छे. (बच' 2 स्वमा......) जेम मेघना समूहथी सूर्य ढंकाई जाय, त्यारे पण जेटलेआ उघाड रहे छे तेने मंद प्रकाश कहेवामां आवे छे. ते ज रीते केवळज्ञानावरणथी आवृत थयेला जीवा जेटलेआ ज्ञानस्वभाव उघाडा रहे छे ते पण मदप्रकाश कही शकाय छे. 1. मैव तत्र वरुं ते ॥ 2. विमावर्षमावमिति शास्त्र म. 7 / Page #23 -------------------------------------------------------------------------- ________________ ज्ञानंन्दु (4) ' स्पष्टप्रकाशप्रतिबन्धके मन्दप्रकाशजनकत्वमनुत्कटे चक्षुराद्यावरणे वस्त्रादावेव दृष्टम्, न तु उत्कटे कुडचादाविति कथमत्रैवमिति चेत् ? न; अभ्राद्यावरणे उत्कटे उभयस्य दर्शनात् । अत एव अत्र "सुवि मेघसमुदए होति पभा चंदसूराणं । " (नन्दी0 sU0 42 ) इत्येव N दृष्टान्ति पारमर्षे । अत्यावृतेऽपि चन्द्रसूर्यादौ दिनरजनीविभागहेत्वल्पप्रकाशवत् जीवेऽपि अन्यव्यावर्त्तकचैतन्यमात्राविर्भाव आवश्यक इति परमार्थः । एकत्र कथ आवृतानावृतत्वमिति 'तु अर्पितद्रव्यपर्यायात्मना भेदाभेदवादेन निर्लोठनीयम् [मंदप्रकाशना प्रादुर्भावमां हेतु केवळज्ञानावरणुं] (3) प्रश्न : आ मंद प्रकाशस्वरूप ज्ञानना हेतु काणु ? उत्तर :- केवळज्ञानावरण ए ज आ मद्यप्रकाश स्वरूप ज्ञानना हेतु छे. केवळज्ञानमां न रहेती हाय तेवी, शेष चारे ज्ञानमां रहेनारी जातिथी विशिष्ट हाय तेवा काई पणु ज्ञानमां केवळज्ञानावरणनी हेतुता शास्त्रसिद्ध छे. एटला माटे ते मतिज्ञानावरण आदि चारा सर्वथा ध्वस थया पछी पण मतिज्ञानादिनी उत्पत्ति थती नथी, उलटु, केवळज्ञाननी उत्पत्ति समये मति आदि छाज्ञस्थिक ज्ञानना, सम्मि 3 छानुध्धि नागे......e लेआकथी, नियुक्तिकारे नाश थवानुं सूचव्यु' छे अने एटले ज उघाडा रहेता आ मदप्रकाश (मति आदि चार ज्ञान), आवरण जनित विकृतिना कारणे विभाव गुण रूपे प्रसिद्ध छे. [केवळज्ञानावरणुमां मंदप्रकाशजनकतानु` समर्थन] (4) शका स्पष्ट प्रकाशना अवरोध करनारा आवरणमां जे ma'kraprakAzanI हेतुता हावानु जणाव्यु छे ते नेत्रादिना आवरणभूत वस्त्र वगेरेमां घटी शके छे, कारण के ए आवरण घट्ट नथी. ज्यारे भीत वगेरे घट्ट आवरणमां महद्घप्रकाशनी हेतुता संभवती नथी. ते पछी घट्ट आवरणुरूप केवळज्ञानावरण मदप्रकाशात्मक ज्ञानमां कई रीते हेतु खनी शके ? समाधान : आ शंका उचित नथी. केमके आषाढी मेघनु` घणुं घट्ट आवरणु हावा छतां पण दिवसे साव अधारुं थई जतुं नथी, उलटा मद्य प्रकाश प्रगट थाय छे. एटले ज संपूर्ण प्रकाशनी अवरोधकता अने म द प्रकाशनी जनकता, बन्नेना दन मेघमां थाय छे. एटले ता श्री न...दीसूत्रमां पण "सारा एवा वादळ चढी आव्या हाय ते पण सूर्य-चंद्रनी प्रभा हाय छे." एम कहीने आ वातनुं समर्थन कर्युं छे. ताप, उत्कट आवरण पण चन्द्र प्रकाशने जन्म आपनारुं हेआय छे. 1. OM द्रव्य हैं । एक बाजु आवरणु कहेवाय अने खीजी बाजु ए ज मन्त्र प्रकाशने जन्मावे, आ वात धाते विचित्र लागरो, पण e taddana susa`gata che. dA. ta. :-धरनी बहार दिवसे sa`pUrNa प्रकाश हाय त्यारे बारना काच रंगीन होय तेआ घरनी अंदर ra`gIna प्रकाश प्रादुर्भाव थाय छे. कारण के ते रंगीन काचनुं आवरणु बहारना प्रकाशने घणा अंशे रोके छे अने अल्पशि ए ज प्रकाशने पेआताना रंगमां परिणत करीने घरनी अंदर प्रवाहित kare che, Page #24 -------------------------------------------------------------------------- ________________ आवरण-अनावरण चैतन्यस्य आवृतानावृतत्वे विवरणाचार्यमतस्य निरास: (5) ये तु 'चिन्मात्राश्रय-विषयमज्ञानम्' इति विवरणाचार्यमतायिनो वेदान्तिनस्तेषां एकान्तवादिनां महत्यनुपपत्तिरेव, अज्ञानाश्रयत्वेन अनावृतं चैतन्यं यत् तदेव तद्विषयतयाऽऽवृत. मिति विरोधात् । न च 'अखण्डत्वादि अज्ञानविषयः, चैतन्य तु आश्रयः' इत्यविरोधः; अखण्डत्वादः, चिद्रूपत्वे भासमानस्य आवृतत्वायोगात् , अचिद्रुपत्वे च जडे आवरणायोगात् । 'कल्पितभेदेन अखण्डत्वादि विषय' इति चेत् 1 न, भिन्नावरणे चैतन्यानावरणात् । 'परमार्थतो नास्त्येव आवरणं चैतन्ये, कल्पित तु शुक्तौ रजतमिव तत् तत्र अविरुद्धम् । आने ए परमार्थ फलित थाय छे के सूर्य अने चन्द्र मेघ वडे अत्यंत आच्छादित थाय ते पण दिवस-रात्रीनी भेदरेखा स्पष्ट करनार अल्प प्रकाश प्रगट rahe che. to e ja rIte ghana केवळज्ञानावरण होवा छतां पण, पुद्गल वगेरे अन्य द्रव्योथी जीवनी भिन्नता टकावी राखनार शैतन्यनी मात्राने सदा आर्विभाव मानवो आवश्यक छे. केई एवी शंका करे के एक ज जीवव्यक्तिमां आवृतपणुं अने अनावृतपणुं, आ बे विरोधाभासी धर्मो शी रीते घटी शके? ते आ शंकाने ए रीते रगदोळी शकाय छे के जैन दर्शनमां एकांतवाद नथी. किन्तु अनेकांतवाद छे. ते एवी रीते के पर्यायार्थिकनयनी दृष्टिथी आवृत जीव अने अनावृत जीव भिन्न-भिन्न पर्यायरूप होवाथी तेमां ए बेनुं ऐक्य संभवित नथी परंतु द्रव्यार्थिकनयनी दृष्टिथी अनंत बहुभागनी अपेक्षाए जीवना स्वभावमां आवृतपणुं अने एक अनंतमाभागनी अपेक्षाए अनावृतपणुं एम बन्ने एक ज जीवमां संभवी शके छे. (विवरणाचार्यना, चैतन्यमां आवृत-अनावृत उभयरूपता पक्षनुं निरसन) (5)वेदांतदर्शनमां जे विवरणचार्य मतना अनुयायीओ छे तेओ एवुं माने छे के अविद्या एटले के भावात्मक अज्ञाननो विषय पण रचतन्य छे अने आश्रय पण चितन्य छे. [ वेदांत मतमां चीतन्य अज्ञानने विषय होवानुं बधाने मान्य छे, किन्तु वाचस्पति मिश्रना मते अज्ञाननो आश्रय जीव मनाय छे ज्यारे विवरणाचार्यना मते चैतन्य (ब्रह्म)ने ज अज्ञानने आश्रय पण मान्युं छे.] पण आ वेदांतीओ (विवरणाचार्यानुयायीओ) ज्यां सुधी एकांतवादी छे त्यां सुधी तेओने एक मोटी आपत्ति छे-रौतन्य अज्ञानने आश्रय छे एटला माटे ए आवृत छे एम नही- अर्थात् अनावृत छे. पण ए अज्ञानना विषयभूत पण छे एटला माटे आवृत छे. अर्थात् एक ज चैतन्यमां अज्ञाननी आश्रयताथी अनावृतपणुं अने अज्ञाननी विषयताथी आवृतपणुं, आ बन्ने एक ठेकाणे मानवामां एकांतवादीओने स्पष्ट विरोध प्राप्त थाय छे. - पूर्वपक्ष :- चैतन्य अज्ञाननो आश्रय छे, किन्तु एने विषय नथी. विषय ते चिदरूपनी अखंडता छे. कारण के अज्ञान होवा छतां पण तन्यनुं कुरण थाय छे ज्यारे अखंडतानुं अंकुरण थतुं नथी. तात्पर्य, आवृतत्व अखंडत्वमां छे अने अनावृतत्व मैतन्यमां छे. ते विरोध कयां रह्यो ? Page #25 -------------------------------------------------------------------------- ________________ ज्ञानबिंदु तेनैव च चित्त्वाखण्डत्वादिभेदकल्पना-' चैतन्यं स्फुरति न अखण्डत्वादि' इत्येवंरूपाऽऽधीयमाना' न विरुद्धेति चेत् ? न, कल्पितेन रजतेन रजतकार्यवत् कल्पितेनावरणेन आवरणकार्याऽयोगात् । " अहं मां न जानामि' इत्यनुभव एव कर्मत्वांशे आवरणविषयकः कल्पित. तस्यापि तस्य कार्यकारित्वमाचष्टे, अज्ञानरूपक्रियाजन्यस्य अतिशयस्य आवरणरूपस्यैव प्रकृते कर्मत्वात्मकत्वात् । अत एव अस्य साक्षिप्रत्यक्षत्वेन स्वगोचरप्रमाणापेक्षया' नाऽनिवृत्तिप्रसङ्ग" इति चेत् ? न, 'मां न जानामि' इत्यस्य विशेषज्ञानाभावविषयत्वात् , अन्यथा 'मां 1 उत्तरपक्ष:- अखंडता चिदरूपथी भिन्न ते छे ज नहि एटले जे चिदरूप भासमान होय तो तभिन्न अखंडता पण भासमान होवाथी अखंडता आवृत छे एम कही शकाशे नहि. हवे जे अखंडता चिरूपथी भिन्न माने ते ते जड बनी जवाथी तेनुं आवरण संभवित नथी कारण के जे जडरूप छे ते स्वतः अज्ञान रूप होवाथी तेनुं आवरण मानवानी जरूर रहेती नथी. जे वस्तु प्रकाशमय होय छतां पण तेना प्रकाशने अनुभव न थाय ते त्यां आवरण मानवानी जरूर पडे, किन्तु जे वस्तु प्रकाशमय न होय अने तेना प्रकाशने अनुभव न थाय त्यां आवरण मानवुं व्यर्थ छे. पूर्वपक्ष - यद्यपि अखंडत्व आदि (आदि पदथी अभिन्नता वगेरे समजवुं) चिदरूपथी भिन्न नथी छतां पण भेदनी ka95नाथी भिन्नता प्राप्त अखंडताने अज्ञाननो विषय अर्थात् आवृत मानवामां कई वांधो नथी. उत्तर - भिन्न रूपे कल्पित एवी अखंडतानुं जे आवरण मानवामां आवे ते ए आवरण रौतन्यनुं रहेतुं नथी. अर्थात् रौतन्यने एनाथी आवृत मानवानी जरूर रहेती नथी. पूर्वपक्ष - वास्तवमां रौतन्यमां आवरण नथी ज. पण छीपमां जेम (भ्रम दशाम) कलिपत रजत होय छे, ते रीते आवरण पण तन्यमां कल्पित ज छे, एम मानवामां के विरोध नथी. कलिपत आवरणना प्रभावे ज चिदरूपता अने अखंडता आदिमां पण (भेदनी कल्पना janme che.) "rItanya kure che, nahi ke तेनी अखंडता आदि." आ जातनी भेद कलपना जन्मे छे, आवुं मानवामां हवे कई वधे रहेतो नथी. उत्तरपक्ष - आ वात बरोबर नथी. कारण के छीपमां भ्रमदशामां कपेला रजतथी, सत्य रजतसाध्य केई कार्य थवानी शक्यता होती नथी. ते ए ज रीते चैतन्यमां कपेला आवरणथी अखंडता आदिने आवृत करवानुं कार्य थवानी शक्यता नथी. पूर्वपक्ष - "हुं मने जाण नथी." आवो अनुभव घणने थाय छे "मने ए पद आ अनुभवरूप क्रियाना कर्मव अंशनुं सूचक छे. जेमां आवरणनी विषयता प्रगट थयेली छे. ते आ रीते के क्रियाजन्य अतिशय जेमां रहे तेमां कर्मत्व होय, अर्थात 1. धीय आरोग्यमाना a। 2. कल्पितेनानावरणेन मु। 3. पेक्षयानाऽऽवृत्तिप्र त । 4. विशेष्यज्ञां ब । Page #26 -------------------------------------------------------------------------- ________________ आवरण-अनावरण 9 जानामि' इत्यनेन विरोधात् । दृष्टश्च इत्थम् ' न किमपि जानामि ' इत्यादिः मध्यस्थानां प्रयोगः । किश्व, विशिष्टाऽविशिष्टयोः भेदाभेदाभ्युपगमं विना अखण्डत्वादिविशिष्टचैतन्यज्ञानेन विशिष्टावरणनिवृत्तावपि शुद्धचैतन्याऽप्रकाशप्रसङ्गः, विशिष्टस्य' कल्पितत्वात्, अविशिष्टस्य च अननुभवात् महावाक्यस्य निर्धर्मकब्रह्मविषयत्वं च अग्रे निर्लोठयिष्यामः । ते कम तरीके भासे. ता अही जाणता नथी' आ अज्ञान रूप क्रिया छे तेनाथी जन्य आवरण ते ज अहीं कत्व छे. आशय ए छे के हुं मने जाणता नथी '" आ अनुभवना अर्थ ए छे के ऽहुं आत्मनिष्ठ आवरणने जन्म आपनार अज्ञानना आश्रय छुं.' आ अनुभव उपरथी ए साखित थाय छे के शैतन्यमां कल्पित अज्ञानथी पण आवरण रूप कार्यनी उत्पत्ति थाय छे. वळी आत्मनिष्ठ आवरणनुं जनक अज्ञान चैतन्यमां आश्रित छे एटले ज, ते साक्षीभास्य हावाना कारणे स्वविषयक प्रमाणनी अपेक्षाए तेनी निवृत्ति थवाना प्रसंग ऊभा थता नथी. वेदांतमतमां प्रत्यक्ष खेआधना ए प्रकार कह्या छे. जीवसाक्षी अने ईश्वरसाक्षी. अविद्याविशिष्ट रीतन्य ईश्वर कहेवाय छे, अने अविद्याउपहित चैतन्यने ईश्वरसाक्षी कहेवामां आवे छे. अंतःकरणविशिष्ट चैतन्य जीव कहेवाय छे अने अंतःकरण उपहित चैतन्यने जीवसाक्षी कहेलु छे. घट-पट आदि जे बाह्य विषय छे तेने अही' विषयचैतन्य कहेवामां आवे छे. अतःकरण ज्यारे इन्द्रियप्रणालिका द्वारा बहार नीकळीने विषय उपर छवाई जाय छे त्यारे तेने a'taHkaraNanI वृत्ति कहेवामां आवे छे. अर्थात् अंतःकरणौपहितीतन्य वृत्तिआकार धारण करे छे. आ स्थितिमां विषय चैतन्य अने वृत्ति चैतन्य ए बन्नेमां कोई भेद रहेता नथी. तेने ज विषयनी प्रत्यक्षता कहेवाय che. sukha, du:kha vagere अंतःकरणना पेआताना ज धर्मां हावाथी तेनुं संवेदन वृत्ति विना पण थाय छे माटे तेने केवळ साक्षीवेद्य कहेवामां आवे छे. विषय जयारे साक्षीवेद्य अने त्यारे तविषयक अज्ञाननी निवृत्ति थाय छे. ता ए रीते प्रस्तुतमां जीव जयारे "हुं मने जाणता नथी" एवा अनुभवमां साक्षीवेद्य बने छे त्यारे तविषयक अज्ञाननी निवृत्ति थवाना प्रसग आवीने ऊभा रहेवानी शक्यता che. para`tu te have रहेता नथी कारण के ते अज्ञानना आश्रय जीव नहि पण शुद्ध चैतन्य छे. उत्तरपक्ष : -- आ वात पण खराखर नथी. केमके "मने जाणुता नथी" आ अनुभवमां वेदांती अभिमत भावात्मक अज्ञान विषयभूत नथी. किन्तु विशेष ज्ञानाभाव ते अनुभवना विषय छे. जो अज्ञानने एना विषय मानीए तेआ पछी हुं मने जाणु छु" आ प्रतीतिना विषयभूत ज्ञान साथे अज्ञानने विष ऊभा थाय. अमारा मते ते "हुं मने जाणुं छुं." आ अनुभव आत्मामां आत्मविषयक सामान्यज्ञानने उल्लेख करे छे ज्यारे "हुं मने जाणता नथी" आ अनुभव विशेषज्ञानाभावने विषय करे छे. देखाय छे के मध्यस्थ पुरुषा पण विशेषज्ञानाभावना अभिप्रायमां हुं कांई जाणता नथी" एवा वाकयप्रयाग करता हइआय छे. केआई वस्तुनी सामान्य जाणकारी 6. रिष्टविनय|2, निर्धर्मविल अ व मु । 2 Page #27 -------------------------------------------------------------------------- ________________ 10 ज्ञानभिन्दु अज्ञानस्य जीवाश्रयत्व ब्रह्मविषयत्व' चेति वाचस्पतिमतस्य निरासः (6) एतेन ' जीवाश्रपय' ब्रह्मवियं च अज्ञानम्' इति वाचस्पतिमिश्राभ्युपगमोऽपि निरस्तः, जीवब्रह्मणोरपि कल्पितभेदत्वात् । व्यावहारिकभेदेऽपि जीवनिष्ठाऽविद्यया तत्रैव प्रपञ्चोत्पत्तिप्रसङ्गात् । न च 'अहङ्कारादिप्रपञ्चोत्पत्तिस्तत्र इष्टैव, आकाशादिप्रपञ्चोत्पत्तिस्तु विस्स्य्होय त्यारे पण तत्संबधी विशेष जाणकारीना अभाव हाई शके छे. वळी, आ पण एक समजवा जेवी वात छे के विशिष्ट आवरण अने अविशिष्ट आवरणमां जैन दर्शीननी जेम कचित् भेदाभेद जो मान्य न हेआय तेआ एक मुश्केली ऊभी थशे ते ए के अखडवादि विशिष्ट चैतन्यना मेध थया पछी पण मात्र विशिष्ट आवरणनी ज निवृत्ति थशे. नहि के तेनाथी एकांते भिन्न अविशिष्ट आवरणु रूप अज्ञा ननी. एटले वेदांतमतमां शुद्ध चैतन्यनुं स्फुरण ता कचारेय थशे नहि. केमके शैतन्य निष्ठ जे विशिष्ट अज्ञान छे ए ते कल्पित छे अने जयारे पण अज्ञानना अनुभव थाय त्यारे यत्किंचित् विषयविशेषित अज्ञाननेआ ज अनुभव थाय छे. नहि के अविशिष्ट अज्ञाननेआ. एटले एनी निवृत्ति न थवाथी शुद्ध चैतन्यनु स्फुरण थवाना अवकाश रहेता नथी. जो के वेदांतमतमां "तंत् स्वम् सि" ए महावाच द्वारा शुद्ध चैतन्यना साक्षात्कार थवानुं' मानेलुं छे. परंतु ते महावाकच शुभ्रह्मप्रतिपादक छे ज नहि के जेथी शुद्ध ब्रह्मना एनाथी साक्षात्कार थाय, आ वात आगळ उपर स्पष्ट करशुं. [जुए पेरा 97 ] (वाचस्पतिमिश्रना जीवाश्रित अज्ञानपक्ष-नुं निरसन ) एकांतवादना कारणे विवरणाचायना मतमां पूर्वे जे अनुपपत्ति दर्शावी छे ते ज अनुपपत्तिथी वाचस्पति मिश्रने-अज्ञानना आश्रय जीव छे अने विषय ब्रह्म छे" आवेआ मत पण खडित थई जाय छे. अही अनुपत्ति ए छे के जीव अने ब्रह्ममां भेद कल्पित हावाथी अज्ञानना आश्रय जीवथी अलिन ब्रह्म पण बनी ज जाय छे. एटले आवृतपणुं. अने अनावृतपणुं ए एने एक ज ब्रह्ममां विरोध प्रसक्त थाय छे. जो एम मानीए के जीव अने ब्रह्ममां वास्तवमां अभेद हेआव! छतां पण व्यवहारथी भेद हावाथी पूर्वोक्त विराध दोषने अवकाश नथी" ते पण जीवाश्रित अविद्या वडे प्रपंचनी (आकाश आदि जगत्नी) उत्पत्ति ईश्वरमां थवाने बदले जीवमां ज थवानी आपत्ति आवशे. केम के कारण हु ंमेशा पेआताना आश्रयमां ज कार्यने उत्पन्न करे एवा नियम छे. एटले जीवाश्रित अविद्याथी प्रप*चनी -पत्ति पण जीवमां ज थशे. वेदांती :-अमारे आ आपत्ति अमुक अंशे इष्ट ज छे. aha'kAra आदि ('बम् सुली' वगेरे) प्रपचनी उत्पत्ति अमे जीवमां ज मानीए छीए. आकाश आदि prapa'canI उत्पत्ति जीवमां थवाना केआई sa`bhava नथी, केम के स्वभावथी ज अविद्याने विषयना पक्षपात हाय छे. एटले अविद्याविषयभूत ब्रह्म (जेने इश्वर कहेवामां आवे छे ते)मां ज प्रपचनी उत्पत्तिना सभव छे. अविद्याना विषयमां पक्षपात शुक्तिरजत Page #28 -------------------------------------------------------------------------- ________________ आवरण-अनावरण 11 पक्षपातिन्या अविद्याया ईश्वरे' सत्त्वेन तत्रैव युक्ता' इत्यपि साम्प्रतम् ; अज्ञातब्रह्मण एव एतन्मते ईश्वरत्वेऽपि अज्ञातशुक्ते रजतोपादानत्ववत् तस्य आकाशादिप्रपञ्चोपादानत्वाभिधानासम्भवात् । रजतस्थले हि 'इदमंशावच्छेदेन 'रजताज्ञानमिदमंशावच्छेदेन रजतोत्पादकम् ' इति त्वया कऌप्तम्, शुक्त्यज्ञानं तु अदूरविप्रकर्षेण तथा । प्रकृते तु ब्रह्मणि अवच्छेदासम्भवात् न किञ्चिदेतत् । अवच्छेदनियमेन हेतुत्वे च अहङ्कारादेरपि ईश्वरे उत्पत्तिप्रसङ्गादितिं किमतिप्रसङ्गेन? तस्मात् अनेकान्तवादाश्रयादेव केवलज्ञानावरणेन आवृतोऽपि अनन्त तमभागावशिष्टोष्नावृत एव ज्ञानस्वभावः सामान्यत एकोऽपि 4 अनन्त पर्याय किमरितमूर्तिः मन्दप्रकाशनामधेय नानुपपन्नः । * स्थळमां प्रसिद्ध छे. शुक्तिविषयक अज्ञानना आश्रय जीव हावा छतां पण प्रातिभासिक रजतनी उत्पत्ति अविद्याना विषयभूत शक्तिमां ज थाय छे. (जेनाथी शुक्तिमां रजतना भ्रम थाय छे.) आ रीते काई आपत्तिने अवकाश रहेता नथी. जैन :-चप तमारा मते अज्ञानविषयभूत ब्रह्म ए ज इश्वर छे छतां पणु अज्ञानविषयभूत शुक्तिमां रजतनी उपादानकारणताना उदाहरणथी इश्वरमां आकाश आदि प्रप*चनी उपादानकारणतानुं प्रतिपादन थई शके तेम नथी. कारण के दृष्टान्त अने टार्टान्तिकमां घणेआ तफावत छे. शुकितरजत स्थळमां रजत संबंधि अज्ञान 'जुम्' अंश (पूरावति व=मसमुह्रवर्तमानस्य) अवच्छेदैन विद्यमान हेआवाथी इदम शावच्छेदेन प्रातिभासिक रजतने उत्पन्न करे छे. आ तमारा सिद्धांत छे अने शक्तिनु' अज्ञान स-निहित रहीने तेनु उत्पादक बने छे. खीजी बाजु ब्रह्म निरवच्छिन्न पदाथ हावाथी अमुक a*श-अवच्छेदएण्न अर्थात् इश्वरावओदेन prapa`canI उत्पत्ति थाय तेवु' मानी शकाशे नहि कारणु शुद्ध ब्रह्ममां अवच्छेद्यावच्छेदभाव सभवता नथी. वेदांती :-ब्रह्ममां निरवच्छिन्नपणे ज प्रप चनी उत्पत्तिमां अज्ञानने हेतु मानीए ता कथा वांधा छे ? जन :- ता वांधा ए छे के अहकार आदि प्रपंचनी उत्पत्ति निरवच्छिन्नपणे मात्र जीवमां ज नहि, परंतु ईश्वरमां पण थवानी आपत्ति आवशे. आवा बधा घणा दोषने वेदान्तमतमां अवकाश छे, शुं काम छे तेना विस्तार करीने! उपराक्त रीते एकांतवादमां घणा दोष हावाथी अनेकांतवादना आश्रय करवा ए ज चेआग्य छे अने तेआ ज ज्ञानस्वभाव सामान्यतः एक छे छतां पर्यायदष्टिए ana"ta paryAyeAthI sa`kANu स्वरूपवाळे! हावाथी अनेकरूप पण छे. एटले केवळज्ञानावरणथी ana`tamahubhAge ज्ञानस्वभाव आवृत पण छे अने अनंतमा भागे अनावृत पण छे. आ उघाडा रहेला ana'tame भाग ma'HprakAza नामे ओळखाय छे. अनेकांतवादना आश्रय विना एक ज ज्ञानस्वभावमां एकत्व अने अनेकत्व, तथा आवृतपणुं अने अनावृतपणु' आवा विरोधी धर्म घटी शके नहि. 2. चरेडर्स मु । 2. 2ञतज्ञान अ व मु। रू. वावाश्रयळन देव त । 4. वामि तु पर्यायमां कि अ ब । Page #29 -------------------------------------------------------------------------- ________________ 12 ज्ञानमन्तु मन्दप्रकाशस्य क्षयोपशममेदेन नानात्वसमर्थनम् (7) स च अपान्तरालावस्थितमतिज्ञानाद्यावरणक्षयोपशमभेदसम्पादितं नानात्वं भजते, घनपटला. च्छन्नरवेः मन्दप्रकाश इव अन्तरालस्थकटकुट चाद्यावरणविवरप्रवेशात् । इत्थं च जन्मादिपर्यायवत् आत्मस्वभावत्वेऽपि मतिज्ञानादिरूपमन्दप्रकाशस्य उपाधिभेदसम्पादितसत्ताकत्वेन उपाधिविगमे द्विगमसम्भवात् न कैवल्यस्वभावानुपपत्तिः इति महाभाष्यकारः ' / अत एव द्वितीयापूर्वकरणे (अवान्तर आवरणाथी मांद प्रकाशमां तरतमत्ता) केवळज्ञानावरणना निमित्ते जे अन तमा भाग रूप मंदप्रकाश उघाडा रही जाय छे तेमां पण एकसरखापणु हेआतुं नथी. घणी तरतमता हेआय छे. केवळज्ञानावरणु ता बधानुं सरखु' ज हाय छे. तेआ पछी उघाडा रहेला मद्य प्रकाशमां भिन्नता अने तरतमतानुं कारण शुं ? कारण ए छे के जेम मेघरूप सघन आवरणनी पाछळ खीजा पण बे, त्रण के चार जाडा-पातळा जेवा के सादडी, पण भित्ती वगेरे आवरण लागी जाय ता तेना छिद्रोमांथी पसार थता मंद प्रकाश के जे मुख्य आवरणना निमित्ते उघाडा रहेला तेमां पण घणा अंशे घटाडा थाय छे तेमज आवरणनी जात प्रमाणे थाडे घणे अंशे शेष रहेला मद्य प्रकाशमां तरतमता पण घणी थै जाय छे. ए ज रीते केवळज्ञानावरणु निमित्ते शेष रहेला ज्ञानप्रकाशमां मतिज्ञानावरणुं वगेरे बीजा खीजा वचमां आवेला आवरणाना प्रभावे घणी अल्पता आवी जाय छे. उपरांत, मतिज्ञानावरण आदि आवरणना भिन्न भिन्न प्रकारना क्षये पशम निमित्ते पेला खुल्ला रहेला ज्ञानप्रकाशमां तरतमता रूप वैविध्य प्रगट थाय छे. (ज्ञानावरण कक्षय थया पछी मतिज्ञानादिना उदय केम नही?) मतिज्ञानावरण आदिना कारणे परिशेष रहेल मतिज्ञानादि मन्त्र ज्ञानप्रकाश आत्माना स्वभावरूप ज छे. दा. त. जन्म-42A-मृत्यु वगेरे पर्याय! आत्माना स्वभाव रूप छे. आम हावा छतां पण मतिज्ञानावरणु आदिना संपूर्ण क्षय थाय त्यारे फक्त परिपूर्ण ज्ञानना ज उदय थाय छे. परंतु मतिज्ञान आदिना उदय थता नथी. आम थवानुं कारण शुं? विशेषावश्यक महाभाष्यना कर्ताए आ प्रश्नना समाधानमां कह्युं छे के मतिज्ञानावरण वगेरे वस्तुतः भिन्न भिन्न उपाधिरूप छे. जे पद्यार्थी भिन्न भिन्न उपाधिना प्रभावे अस्तित्वमां आव्या हाय ते, उपाधिनेआ नाश थया पछी नष्ट थई जाय छे. मतिज्ञानादि पण तेना आवरण रूप उपाधिना कारणे अस्तित्वमां आव्या छे. एटले ते ते आवरणाना क्षय थई जतां मतिज्ञान आदि पण रहेता नथी. फक्त एक अखंड ज्ञान स्वभाव रूपे परिपूर्ण ज्ञाननेआ (केवळज्ञानना) उदय थाय छे एटले ज ते केवळज्ञान-स्वभाव रूपे एळखाय छे. जो मतिज्ञानावरणु आदिना सपूर्ण नाशथी 1. भाष्यकाराशयः त । * जेम जपाकुसुम स्वरूप उपाधिना कारणे स्फटिकमां लालाशने आविर्भाव थाय छे अने जपाकुसुम रूप उपाधि दूर थई जता ते लालाश चाली जाय छे अथवा घटाकाश, गृहाकाश, का!काश आ दरेक आकाशमां भिन्न भिन्न धटादि रूपे उपाधिना कारणे भिन्नता भासे छे परंतु घट वगेरे उपाधि फूटी जाय पछी ए भिन्नता चाली जाय छे अने आकाश एक अखंड स्वरूपे भासे che Page #30 -------------------------------------------------------------------------- ________________ पाधिकधर्मविषम तात्त्विकधर्मसन्न्यासलाभे क्षायोपशमिकाः क्षमादिधर्मा अपि अपगच्छन्तीति तत्र तत्र (यो. i. श्लो. 10) हरिभद्राचार्यैः निरूपितम् । निरूपितं च योगयत्नकर्मनिर्जरणहेतुफलसम्बन्धनियतसत्ताकस्य क्षायिकस्यापि चारित्रधर्मस्य' मुक्तावनवस्थानम् । न च वक्तव्यम्-"केवलज्ञानावरणेन बलीयसा आवरीतुमशक्यस्य अनन्ततमभागस्य दुर्बलेन मतिज्ञानावरणादिना न आवरणसम्भवः" इति कर्मणः स्वावार्याऽऽवारकतायां सर्वघातिरसस्पर्धकोदयस्यैव बलत्वात् , तस्य च मतिज्ञोनावरणादिप्रकृतिष्वपि अविशिष्टत्वात् । मतिज्ञानादि पण उपन्न थया होत तो फकत एक परिपूर्ण ज्ञाननुं ज नहि, मतिज्ञान वगेरेनुं पण अस्तित्व होत. तात्पर्य, परिपूर्ण ज्ञानमां केवल्य स्वभावनी संगति थात नहि. कारण के के एक ज वस्तुनुं अस्तित्व होय त्यारे "केवळ ए ज छे." एम कहेवाय, पण एना जेवी बीजी बे चार वस्तुओ भेगी होय ते केवळ ए ज छे." एम कहेवाय नहि. पाधिक धर्म उपाधिनी निवृत्ति थवाथी निवृत थाय छे. एटला माटे ज हरिभद्रसूरि महाराजाए पण "योगदष्टिसमुच्चय' नामना ग्रंथमां दशमां कलेकमां जणाव्युं छे के द्वितीय अपूर्वकरणमां तात्विक धर्मसंन्यास नामनो सामर्थ्योग प्रगट थाय त्यारे पशमभावना क्षमा वगेरे धर्मो पण चाल्या जाय छे. एटले ज ते धर्मसंन्यास वेग कहेवाय छे. संन्यास एटले त्याग. आठमां गुणठाणुं पूर्व उपाधिभूत मोहनीय कर्म आदिना क्षयोपशम निमित्ते जे क्षमा वगेरे धर्मो उत्पनन थयेला ते, द्वितीय अपूर्वकरणथी मांडीने उपाधिभूत मोहनीय कर्म आदि क्षय शरू थवाथी, नष्ट थता जाय छे. (ते संपूर्ण क्षीण थया पछी क्षायिक भावना ते ते धर्मो प्रगट थाय छे.) फक्त क्षापशमिक धर्म ज नहि किन्तु क्षायिक भावने चारित्रधर्म पण मुक्तिमां रहेतुं नथी. [मुक्तिमां चारित्रनो अभाव शी रीते?] प्रश्न :-स्थिरता रूप क्षायिक चारित्र ते मुक्तिमां पण दर्शाव्युं छे, ते पछी मुक्तिमां चारित्रने अभाव शी रीते ? उत्तर :-आत्मप्रदेशोनी थिरता rU5 चारित्र मुक्तिमां होय छे. परंतु समितिगुप्तिना पालनरूप अथवा क्रियारूप चारित्र के गस्थिरतारूप क्षायिकभावनुं चारित्र मुक्तिमां होतुं नथी. कारण के आ बधा चारित्र मन-वचन-कायाना योगने सापेक्ष छे अने मुक्तिमां आ योगो हेता नथी. मोहनीय क्षय थया पछी जे क्षायिक चारित्रनी सत्ता होय छे ते योगना प्रयत्नथी उत्पन्न थाय छे अने ए चारित्रनुं फळ कर्मनी निर्जरा होय छे. एटले ज्यां सुधी त्याग अने कर्म, आ बेनी सत्ता होय त्यां सुधी ज ए चारित्र रही शके. मुक्तिमां कर्म अने योग बने न होवाथी कर्म. निर्जराफलक योग प्रयत्नजनित चारित्रनी सत्ता शी रीते होई शके ? न ज होय. 2. चारित्रभावस्य मुक्ता त । Page #31 -------------------------------------------------------------------------- ________________ 14 ज्ञानबिंदु प्रासङ्गिकी क्षयोपशमप्रक्रिया (8 a) 'कथ तर्हि क्षयोपशम' इति चेत् ? अत्रेयं अर्हन्मतोपनिषद्वेदिनां प्रक्रिया-इह हि कर्मणां प्रत्येकं अनन्तानन्तानि रसस्पर्ध कानि भवन्ति । तत्र केवलज्ञानावरणकेवलदर्शनावरणाऽऽद्यद्वादशकषायमिथ्यात्वनिद्रालक्षणानां विंशतः प्रकृतीनां सर्वघातिनीनां सर्वाण्यपि रसस्पर्ध कानि एम नहि कहेता के "बळवान एवा केवळज्ञानावरण वडे जे अनंतमे भाग आवृत थई शक्यो नहि तेनुं आवरण दुर्बल मतिज्ञानावरण वगेरेथी संभवी शके नहि."-आवुं कहेवानो निषेध करवानुं कारण ए छे के पोताना आवायनुं आवरण करवामां सर्वघाती रसपर्धकने उदय ए ज अहीं बळरूप छे, के जे मतिज्ञानावरण वगेरेमां पण भेदभाव विना विद्यमान छे. तात्पर्य ए छे के केवळज्ञानावरण वडे आवार्य जे अनंत बहुभाग छे तेनां आवरणमां मुख्य प्रभाव सर्वघाती रसस्पर्धकना उदयनो छे. एटले केवळज्ञानावरण वडे आवरण थई शके छे ते रीते मतिज्ञानावरणथी आवार्य जे अनंतमो भाग छे तेनुं आवरण पण सर्वघाती रसस्पर्धकोना उदयवाळा मतिज्ञानावरण आदि कर्मोथी ज थाय छे. सर्व घाती रसस्पर्धक एटले शुं ते हवे नीचे क्षपशमनी प्रक्रियामां स्पष्ट थशे. ("क्षपशम प्रक्रियामां स्पर्धकादि प्ररूपणुं) प्रश्न : मतिज्ञानावरण वगेरेमां सर्व घाती रसस्पर्धके उदयमां होय छे छतां उपर क्षपशमना कारणे मति आदि ज्ञानमां वैविध्य जणाव्युं छे ते ते क्षयपशम शुं छे? उत्तर आहंत मतना जाणकारो आ विषयमां क्षयपशमनी प्रक्रिया नीचे मुजब जणावे छे - जन मत प्रमाणे एकेक कम प्रकृतिमां अनंत-अनंत रसस्पर्धके होय छे. 5धक एटले तरतम संख्यावाळा रसाणुओ धरावनार अनंत कम परमाणुओनी बनेली अनंत वर्गओनो जथ्थो. आशय ए छे के जीवे बांधेला कर्म परमाणुओमां जे तीव्र, मंद विपाक-फल उपन्न करवानी शक्ति पडेली छे ते रस अथवा अनुभाग कहेवाय छे. दरेक बांधेला कर्म परमाणुओमां आ रस एकसर होतो नथी. पण ओछामां ओछा रसवाळा जे कपरमाणमां छे ते एकेकमां रहेला रसना लघुतम अंशे (रसाण) अनंत संख्याथी ओछा होता नथी. सर्व जीवोनी संख्याने अने ते गुणीए तेटला रसाणुओ ते ओछामां ओछा दरेक बांधेला कमपरमाणुओमां होय छे. आवा ओछामां ओछा रसाणुओवाळा कम परमाणुओनो एक वर्ग तेने पहेली वणुं कहेवाय. एमां अनंतानंत कम परमाणुओ होय छे. हवे पहेली वगणना कोई पण एक कम परमाणुमां विद्यमान रसाणु संख्याथी एक रसाणना वधारावाळा जेटला कर्म परमाणु होय तेने ज ते बीजी वगण. आवी रीते क्रमशः उत्तरोत्तर वणागत परमाणुओमां उत्तरोत्तर एक एक रसाणनी वृद्धि जाणवी. अभव्य जीवराशि करतां अनंतगुण पण सिद्ध जीवराशि करतां अनंतभाग (अर्थात् पांचमा अनंता जेटली) वगणए सुधी आ रीते एक एक रसाणनी वृद्धि जाणवी. आ बधी वणाओने समुदाय तेने पहेलुं सपर्धक कहेवाय. Page #32 -------------------------------------------------------------------------- ________________ क्षपशमप्रक्रिया सर्वघातीन्येव भवन्ति । उक्तशेपानां पञ्चविंशतिघातिप्रकृतीनां देशघातिनीनां रसस्पर्ध कानि यानि चतुःस्थानकानि यानि च त्रिस्थानकानि तानि सर्वघातीन्येव । द्विस्थानकानि तु कानिचित् सर्वघातीनि कानिचिच्च देशघातीनि । एकस्थानकानि तु सर्वाण्यपि देशघातीन्येव । तत्र ज्ञानावरणचतुष्कदर्शनावरणत्रयसंज्वलनचतुष्कान्तरायपञ्चकपुंवेदलक्षणानां सप्तदशप्रकृतीनां एकद्वित्रिचतुःस्थानकरसा बन्धमधिकृत्य' प्राप्यन्ते, श्रेणिप्रत्तिपत्तेरर्वागासां द्विस्थानकस्य ते पछी बीजा स्पर्धकनी पहेला वर्गना प्रत्येक कर्माणमां, पहेला स्पर्धकनी छेल्ली वर्गणा अंतर्गत कर्म परमाणुमां विद्यमान रसाणुओ करतां, अनंतगुण रसासुओनी वृद्धि होय छे. ते पछी कमशः दरेक वर्गणाना कर्माणुओमां एक एक रसाणनी वृद्धि थती जाय छे. पहेलानी जेम पांचमां अनंता जेटली वर्गणाओथी आ रीते बीजु स्पर्धक तैयार थशे. उपर बताव्या प्रमाणे वर्गणामां ए केत्तर रसावृद्धि, अने एक स्पर्धकथी बीजा स्पर्धकमां अनंतगुणवृद्धि धरावनारा अनंतानंत रसस्पर्धकोनी रचना एक एक समये बांधेला बधा ज कर्ममां थई जाय छे. आ रीते कषायजनित एक अध्यवसायथी बांधेला रसस्पर्धकने एक अनुभागबंधस्थान कहेवामां आवे छे. (तत्र विज्ञानावरा' .....) वेदनीय, आयुष, नाम अने गेत्र आ चार कर्मोनी मूलोत्तर प्रवृतिओ अघाती कहेवाय छे. कारण के ते जीवन ज्ञान, दर्शन, चारित्र अने वीर्यरूप प्रधान गुणोने घात करती नथी. तेने घात करनारी प्रवृतिओ क्रमशः ज्ञानावरण, दर्शनावरण, मोहनीय अने अंतराय che. temAMe [(1) केवळज्ञानावरण (2) केवळ दर्शनावरण (3-14) बार कषाय (15) मिथ्यात्व (16-20) पांच निद्रा A] वीश प्रकृतिए सर्वघाती छे. एटले के एना तमाम रसप के सर्वघाती ज होय छे. ए सिवाय बाकीनी पच्चीश घातिप्रकृतिए [(1-4) मतिज्ञानावरण आदि चार, (5-7) चक्षुद्र्शनावरण आदि त्रण (8-11) संजवलन कषाय चतुष्क, (12-20) नव नोकषाय अने (21-25) पांच अंतरायर5]ना रसस्पर्धके बधाज सर्वघाती नथी होता पण केटलाक देशघाती य होय छे. माटे आ प्रवृतिओ देशघातीरूपे ओळखाय छे. आ वात समजवा माटे सर्वरसना चार विभाग दर्शाव्या छे, एकरथानक, बेस्थानक, त्रणस्थानक अने चारस्थानक रस, मंदमां मंद रस एकस्थानक रस कहेवाय, अने तीव्रमां तीव्र रस चतुःस्थानक कहेवाय. मध्यम भावनो रस क्रिस्थानक के त्रिस्थानकमां आवी जाय. सर्वघाती प्रकृतिओमां एकठाणिओ रस होतुं नथी. देशघाती प्रकृतिओमां चउठाणिआ अने त्रणठाणिआ रसना ते बधाज स्पर्धके सर्वघाती होय छे, पण एकठाणिआ रसना बधा स्पर्धके देशघाती होय छे, ज्यारे बेठाणिआ रसमां केटलाक रसस्पर्धके सर्वघाती hoya che to केटलाक देशघाती य होय छे. [ रसबंध अंगे जाणवा विशेषताओ ] अहीं थेडी विशेषताओ जाणवा जेवी छे, के पचीश देशघातीमांथी चार ज्ञानावरण, त्रण दर्शनावरण, चार संजवलन कषाय, पांच अंतराय अने पुरुषवेद आ 2, वघाशित्वे मु Page #33 -------------------------------------------------------------------------- ________________ ज्ञानबिन्दु त्रिस्थानकस्य चतुःस्थानकस्य वा रसस्थ बन्धात् , श्रेणिप्रतिपत्तौ तु अनिवृत्तिबादराद्धायाः संख्येयेषु भागेषु गतेषु अत्यन्तविशुद्धाध्यवसायेन अशुभत्वात् आसां एकस्थानकस्यैव रसस्य बन्धात् । शेषास्तु शुभा अशुभा वा बन्धमधिकृत्य द्विस्थानकरसास्त्रिस्थानकरसाश्चतुःस्थानकरसाश्च प्राप्यन्ते, न कदाचनापि एकस्थानकरसाः । यत उक्तसप्तदशव्यतरिक्तानां हास्याद्यानां अशुभप्रकृतीनां एकस्थानकरसबन्धयोग्या शुद्धिः अपूर्वकरणप्रमत्ताप्रमत्तानां भवत्येव न । यदा तु एकरथानकरसबन्धयोग्या परमप्रकर्षप्राप्ता शुद्धिः अनिवृत्तिबादराद्धायाः संख्येयेभ्यो भागेभ्यः परतो जायते तदा बन्धमेव न ता आयान्तीति । / न च यथा श्रेण्यारोहे अनिवृत्तिबादराद्धायाः संख्येयेषु भागेषु गतेषु परतोऽतिविशुद्धत्वात् मतिज्ञानावरणादीनां एकस्थानकरसबन्धः, तथा क्षपकश्रेण्यारोहे सूक्ष्मसम्परायस्य चरमद्विचरमादिसमयेषु वर्तमानस्य अतीवविशुद्धत्वात् केवलद्विकस्य सम्भवद्वन्धस्य एकस्थानकरसबन्धः कथ न भवति इति शङ्कनीयम् ; स्वल्पस्यापि केवलद्विकरसस्य सर्वघातित्वात् सर्वधातिनां च ज्घ्न्य्सत्तर प्रवृतिओ ज्यारे बंधाय छे ते ज समये एक, बे, त्रण के चार एम चारे स्थानकने रस बंधाई शके छे. तेमां पण श्रेणि न मांडे त्यां सुधी to be, त्रण अथवा चार स्थानकने ज रस बंधाय. परंतु श्रेणि मांडया पछी अध्यवसाय अत्यंत विशुद्ध थवाथी अनिवृत्तबादर नामना नवमां गुणठाणनो संख्यात बहुभाग समय वीत्या पछी उपरोक्त सत्तरे प्रकृति (अशुभ हेवाना कारणे) फक्त एकठाणि आ रसवाळी ज बंधाय छे. आ सत्तर सिवायनी शुभ के अशुभ बधी ज प्रकृतिओ ज्यारे बंधाय त्यारे बे, त्रण के चारठाणिआ रसवाळी ज बंधाय. एकठाणिआ रसवाळी कयारे पण बंधाय नहि. तेनुं कारण एवुं छे के पूर्वोक्त सत्तर सिवायनी हास्य वगेरे आठ अशुभ प्रकृति ओने एकठाणिए रस बांधवा योग्य विशुद्धि नवमा गुणठाणनी नीचे प्रगट ज थती नथी अने ज्यारे नवमां गुणठाणने संख्यात बहु भाग समय वीत्या पछी एकठाणिए रस बांधवायेग्य अत्यंत प्रकृष्ट विशुद्धिनो प्रादुर्भाव थाय त्यारे ते आठ प्रकृतिए मूलथी ज बंधाती नथी. अर्थात् तेने बंधविच्छेद थई जाय छे. शंका : तमे "श्रेणि आरोहणमां अनिवृतिबादर गुणठाणाने संख्यात बहुभाग समय वीत्या पछी अत्यंत विशुद्धिना प्रभावे मतिज्ञानावरण आदि सत्तर प्रवृतिओने एकठाणिए रस बंधाय छे एम कह्युं, ते ए ज रीते क्षपकश्रेणि आरोहणमां सूकमसंपराय नामना दशमा गुणस्थानकना छेल्ला के छेल्लेथी बीजा वगेरे समयमां वर्तता जीवनी विशुद्धि उत्कृष्ट कोटिनी होवाथी ते वखते जेने बंध संभवित छे एवा केवळज्ञानावरण अने केवळदर्शनावरणमां एकठाणिओ रस केम न बंधाय? समाधान : आ शंका उचित नथी. कारण के पहेलां कही गया छीए के बनने केवळावरणने ओछामां ओछे पण रस सर्वघाती ज होय छे अने सर्वघाती पट्टतिओमां जघन्यथी पण बेठाणि आरसनो ज संभव छे. 2. स्थानकस्यैव बन्धात मु । Page #34 -------------------------------------------------------------------------- ________________ क्षपशम प्रक्रिया पदेऽपि द्विस्थानकरसस्यैव सम्भवात् । शुभानामपि प्रकृतीनां अत्यन्तशुद्धौ वर्तमानश्चतुःस्थानकमेव रसं बध्नाति । ततो मन्दमन्दतरविशुद्धौ तु त्रिस्थानकं द्विस्थानकं वा । संक्लेशाद्वायां वर्तमानस्तु शुभप्रकृतिरेव न बध्नातीति कुतः तद्गतरसस्थानकचिन्ता ! / यास्तु अतिसंक्लिष्टे मिथ्यारष्टौ नरकगतिप्रायोग्या वैक्रियतैजसाद्याः शुभप्रकृतयो बन्धमायान्ति तासामपि तथास्वाभाव्यात् जघन्यतोऽपि द्विस्थानक एव रसो बन्धमायाति नैकस्थानक 'इति ध्येयम् । ननु उत्कृष्टस्थितिमात्र संक्लेशोत्कर्षेण भवति, ततो यरेवर अध्यवसायैः शुभप्रकृतीनां उत्कृष्टा स्थितिर्भवति तैरेव एकस्थानकोऽपि रसः किं न स्यादिति चेत् ? उच्यते-इह हि प्रथमस्थितेरारभ्य समयवृद्धया असंख्येयाः स्थितिविशेषा भवन्ति । एकैकस्यां च स्थितौ असंख्येया अत्यंत विशुद्ध अध्यवसायमां जीव ज्यारे वर्तते होय त्यारे जे शुभ प्रकृति बंधाय छे, तेमां चारठाणिओ रस ज बंधाय छे. विशुद्धि मंद होय ते त्रण काणिओ अने अतिसंद होय त्यारे बेठाणिओ रस ज बंधाय छे. अत्यंत संकिलष्ट अध्यवसायना काळमां जे शुभप्रकृतिओ बंधाती hoya to to तेमां एकठाणिओ 2स बंधावानी संभावना थई शके, पण ते वखते शुभप्रकृतिओ बंधाती ज नथी ते पछी एना रसस्थाननो विचार ज शुं करवानो? जो के, मिथ्याष्टि जीव अतिसंकुलेश काळमां नरकगति योग्य कर्मो बांधी रह्यो होय त्यारे वैक्रिय शरीरनामकर्म के तेजस शरीरनामकर्म वगेरे शुभ प्रकृतिओ बांधे छे खरो छतां पण स्वभाववैचित्र्यना कारणे तेमां ओछामां ओछो पण बेठाणिओ ज रस बांधे छे नहि के एकठाणिओ. आ वात बराबर विचारीने समजवी. प्रश्न - एक आयुष सिवाय कई पण शुभ के अशुभ प्रकृतिने उत्कृष्ट स्थितिबंध उग्र संकुलेशना कारणे थाय छे. ते जे संकिलष्ट अध्यवसायथी शुभ प्रवृतिओनी उत्कृष्ट स्थिति बंधाय ते अध्यवसायथी शुभ प्रकृतिने बेठाणीओ ज रस बंधाय पण एकठाणीओ रस केम न बंधाय? ज्यारे संकलेशथी उत्कृष्ट स्थिति बंधाय त्यारे शुभ प्रकृतिमां ओछामां ओछो रस बंधावानो नियम छे ज ! उत्तर - एक समये एक साथे जे कर्म दळ बंधाय छे ते जे समयथी संभवतः उदयमां आववानुं होय ते समये तमाम कर्मळ एक साथे उदयमां आवी जतुं नथी. परंतु थोडुं कर्म दळ प्रथम समये, डुं कर्मदळ बीजा समये एम एक एक समय आगळ वधतां कुल असंख्य समयमां उदयमां आवे तेवुं बंधाय छे. ते ते समये संभवतः उदयमां आवनारुं कर्मळ ते एक एक स्थिति कहेवाय छे. दरेक कर्मनी आवी असंख्य स्थिति होय छे. दरेक स्थितिमां रहेला कर्माणुओ जुदा जुदा रसस्पर्धकना असंख्य समुदायमां वहेंचाई जाय छे. अर्थात दरेक कर्ममां जे अनंतानंत रसस्पर्धके होय छे तेना कुल असंख्य समुदाय hoya che. to have ज्यारे उत्कृष्ट स्थिति बंधाती होय त्यारे प्रत्येक स्थितिमां जे रसस्पर्धकोना अंसख्य समुदाय छे ते बधा बेठाण आ 2. कृति । ननुं स. 2. जैव कु Page #35 -------------------------------------------------------------------------- ________________ ज्ञानबिन्दु रसस्पर्धकसंघातविशेषाः । तत उत्कृष्टस्थितौ बध्यमानायां प्रतिस्थितिविशेष असंख्येया ये रसस्पर्ध कसंघातविशेषास्ते तावन्तो द्विस्थानकरसस्यैव घटन्ते न एकस्थानकस्येति न शुभप्रकृतीनां उत्कृष्टस्थितिबन्धेऽपि एकस्थानकरसबन्धः ! उक्तं च " उक्कोसठिई अज्झवसाणेहि एकठाणिओ होइ । सुभिआण तं न जं ठीअसंखगुणिआ उ अन्नुभागा॥" (पच0 dvA0 3 gA0 54) इति (9) एवं स्थिते देशघातिनां अवधिज्ञानावरणादीनां सर्वघातिरसस्पर्धकेषु विशुद्धाध्यवसायतो देशघातितया परिणमनेन निहतेषु, देशघातिरसस्पर्ध केषु च अतिस्निग्धेषु अल्परसीकृतेसु, तदन्तर्गतकतिपयरसस्पर्ध कभागस्य उदयावलिकाप्रविष्टस्य क्षये शेषस्य च विपाकोदयविष्कम्भलक्षणे उपशमे, जीवस्य अवधिमनःपर्यायज्ञानचक्षुर्दर्शनादयो गुणाः क्षायोपशमिकाः प्रादुर्भवन्ति । taduktam"Nihaesu सव्वघाइरसेसु फडूडेसु देसघाईण । नवक्ष जुबट् ट्यंति लोहीमळवुमाव्या छे "(पं. दा. रू . 30) _ निहतेषु देशघातितया परिणमितेषु । . तदा अवधिज्ञानावरणादीनां कतिपयदेशघातिरसस्पर्ध कक्षयोपशमात् कतिपयदेशघातिरसस्पर्धकानां चोदयात् क्षयोपशमानुविद्ध औदायिको भावः प्रवर्तते । अत एव उदीयमानांशक्षयोपशमवृद्धया वर्धमानावधिज्ञानोपपत्तिः । यदा च अवधिज्ञानावरणादीनां सर्वघातीनि र्स्स्प्रसवाळा ज घटे छे. परंतु एकठाणि आ रसवाळा घटता नथी. कारण के एने ए स्वभाव होय छे. तात्पर्य, शुभ प्रकृतिओने उत्कृष्ट स्थितिबंध थतो होय त्यारे पण रसबंध एकठाणिओ हेते नथी. पंचसंग्रह शास्त्रमां कह्युं छे के-"उत्कृष्ट स्थितिबंधना अध्यवसायथी शुभ प्रकृतिओने एकठाणिओ रस बंधाशे, (एवी कई शंका करे) ते बराबर नथी. कारण के एकेक स्थितिबंध योग्य अध्यवसाय करता रसबंध रोग्य अध्यवसायो असंख्य गुण होय छे.' I [ क्षोपशमभावनो आविर्भाव कई रीते? ] (9) रसना स्पर्धकनी ज्यारे आवा प्रकारनी स्थिति छे त्यारे क्षये पशम भावना गुणने प्रादुर्भाव कयारे थाय? ज्यारे "अवधिज्ञानावरण आदि देशघाती प्रकृतिओमां जे सर्वघाती रसस्पर्धके छे तेने विशुद्ध अध्यवसायथी देशघातीमां परिवर्तन थवा रूपे घात थई जाय, जे मूलथी ज अतिस्निग्ध देशघाती रसपर्धके छे तेमां रस घणा अंशे घटाडो थाय. "उदयावलिकामां प्रविष्ट थयेला रसस्पर्धकेमांना केटलाक देशघोती रसस्पर्धकने वगर विपाके क्षय थाय, तथा उदय आवलिकानी बहार रहेला कमने विपाकेदय तंभित थई जाय अर्थात् उपशांत थाय, त्यारे जीवने अवधिज्ञान, मनपर्यवज्ञान, चक्षुशन आदि गुणे क्षापशमिक भाव रूपे प्रगट थाय छे. पंचसंग्रह शास्त्रमां कह्युं छे के "देशघाती प्रकृतिना सर्वधाती रसस्पर्धकोने घात थाय त्यारे जीवने अवधिज्ञान, मन:पर्यव ज्ञान, चक्षुर्दशन आदि गुणे प्रगट थाय छे." अहीं जे एम कीधुं के "सर्वघाती रसस्पर्धकोनो घात थाय त्यारे... एने अर्थ ए समजवो के तेनुं देशघाती स्पर्धकेरूपे परिवर्तन थाय त्यारे. Page #36 -------------------------------------------------------------------------- ________________ क्षपदमादिभाव र्ध कानि विपाकोदयमागतानि भवन्ति, तदा तद्विषय औदयिको भावः केवलः प्रवर्तते । केवलं अवधिज्ञानावरणीयसर्वघातिरसस्पर्धकानां देशघातितया परिणामः कदाचिद् विशिष्टगुणप्रतिपत्त्या कदाचिच्च तामन्तरेणैव स्यात् , भवप्रत्ययगुणप्रत्ययभेदेन तस्य द्वैविध्योपदर्शनात् । मनःपर्यायज्ञानावरणीयस्य तु विशिष्टसंयमाऽप्रमादादिप्रतिपत्तावेव, तथास्वभावानामेव बन्धकाले तेषां बन्धात् । चक्षुर्दर्शनावरणादेरपि तत्तदिन्द्रियपर्याप्त्यादिघटितसामग्रथा तथापरिणामः । / [ पशमगर्भित औदयिकभाव कई रीते?] ज्यारे सर्वघाती स्पर्धकनुं देशघातीमां रूपांतर थई जाय त्यारे अवधिज्ञानावरण मन:पर्यय ज्ञानावरण अने चक्षुद्र्शनावरण आदि प्रकृतिओना देशघाती रसस्पर्धामांथी केटलाकनो क्षयोपशम थई जाय अने केटलाकनो उदय चालु रहे त्यारे क्षयोपशमविशिष्ट औदयिक भाव प्रवर्ते छे. अर्थात् उदयना कारणे अमुक अंशे अवधिज्ञानादि दबायेला रहे छे, अने अमुक अंशे क्षपशमना प्रभावे अवधिज्ञानादि प्रगट पण थाय छे. एटले ज उदयमां आवता स्पर्धकेमां जेम जेम क्षोपशमवाळा स्पर्धके वधता जाय तेम तेम अवधिज्ञानमां वधारो थाय छे. अने जेम जेम क्षयोपशम भावना रसस्पर्धक घटता जाय तेम तेम अवधिज्ञान ओछुं थतुं जाय.) प्रश्न - अवधिज्ञानावरण आदि कर्मने पशम रहित केवळ औदयिक भाव प्रवते खरो ? उत्तर - हा, ज्यारे अवधिज्ञानावरण आदि प्रकृतिओना सर्वघाती रसस्पर्धके देशघाती रूपे परिवर्तित थया विना विपाकेदयमां होय त्यारे अवधिज्ञानादि प्रकृतिने लगते फक्त औदयिक भाव ज प्रवर्ते. कारण के सर्वघाती रसस्पर्धकने घात न थाय त्यां सुधी अवधिज्ञान प्रगट थतुं नथी. पण अहीं एटलुं समजी राखवानुं के अवधिज्ञानावरणना सर्वघाती रसस्पर्धकोने घात अर्थात् देशघातीरूपे परिणमन बे रीते थई शके छे. क्यारेक विशिष्ट सम्यगदर्शनआदि गुणनी प्राप्तिथी सर्वघाती घात थाय अने क्यारेक विशिष्ट गुण विना पण देव के नरकना भवना प्रभावे ज सर्वघाती स्पर्धकोने घात थाय छे. एटला माटे ज तत्वार्थसूत्र आदि शास्त्रोमां अवधिज्ञानना भवमूलक अने गुणमूलक आवा भेदथी बे प्रकार दर्शाव्या छे. प्रश्न -मन:पर्यय ज्ञानावरणना सर्व घाती स्पर्धकनो घात क्यारे थाय? उत्तर :-विशिष्ट संयम साधनामां अप्रमत्तभाव आदि गुण जागृत थाय त्यारे ज मनः पर्याय ज्ञानावरणना सर्वघाती रसस्पर्ध केने घात थाय छे. कारण के जे समये मन:पर्यय ज्ञानावरणना सर्वघाती रसस्पर्धके बंध थयो हतो ते समये ज ते एवा स्वभाववाळा बंधायेला के विशिष्ट अप्रमत्तभाव प्राप्त थया विना ते देशघातीमां परिणमे ज नहि तात्पर्य, सप्तम आदि गुणठाणुमां ज मन:पर्यय ज्ञानावरणने क्षोपशम अने मनपर्याय ज्ञान उत्पन्न थई शके. (एकवार उत्पन्न थया पछी संयमी साधु प्रमत्तभावना छठ्ठा गुणठाणे उतरी जाय तो पण ते ज्ञान टके खरुं, पण टके ज एवो नियम नहि अने छठ्ठाथी नीचेना गुणठाणामां ते रहे ज नहि.) Page #37 -------------------------------------------------------------------------- ________________ के ज्ञानबिल्ड ___ मतिश्रुतावरणाऽचक्षुर्दशनावरणान्तरायप्रकृतीनां तु सदैव देशघातिनामेव रसस्पर्धकानामुदयो न सर्यघातिनाम् , ततः सदैव' तासां औदयिकक्षायोपशमिको भावौ संमिश्री प्राप्येते न केवल औदायिक इति उक्त' पञ्चसङग्रहमूलटीकायाम् । एतच्च तासां सर्वघातिरसस्पर्घ कानि येन तेनाध्यवसायेन देशघातीनि कर्तुं शक्यन्ते इत्यभ्युपगमे सति उपपद्यते, अन्यथा बन्धोपनीतानां मतिज्ञानावरणादिदेशघातिरसस्पर्धकानां अनिवृत्तिबादराद्धायाः संख्येयेषु भागेसु गतेष्वेव सम्भवात् तदर्वाग् मतिज्ञानाद्यभावप्रसङ्गः तदभावे च तद्बललभ्यतदवस्थालाभानुपपत्तिरिति अन्योन्याश्रयापासेन मतिज्ञानादीनां मूलत एव अभावप्रसङगात् । प्रश्न:-चक्षुर्दशनावरण आदि प्रकृतिना सर्वघाती रसस्पर्धके नो देशघातरूपे परिणाम शेनाथी थाय? उत्तर :-ते ते ईन्द्रिय पर्याप्ति तथा ते ते इन्द्रिय वगेरे सामग्री द्वारा चह्युशन नावरण आदिप्रकृतिना सर्वघाती रसस्पर्धकनुं देशघातिरूपे परिणमन थाय छे. तात्पर्य, ईन्द्रिय आदि सामग्रीथी चक्षुर्दर्शनावरण आदि कर्मनो क्षयोपशम अने चक्षुर्दर्शन आदि प्रगट थाय छे. अचक्षुशनावरणने पशम ईन्द्रिय आदि सामग्री द्वारा ज थाय. एटलुं समजी राखवानुं के एकेद्रिय बेईनिद्रय तेईनिद्रय जीवोने चक्षुईद्रिय न हेवाथी चक्षुदर्शन उत्पन्न थतुं नथी. औदयिक भाव विनानी प्रकृतिओ ] विशेष समजवा जेवी हकीकत ए छे के मति-श्रुत ज्ञानावरण, अचक्षुदर्शनावरण अने पांच अंतराय प्रकृतिनां सर्वघाती रसस्पर्धकोने कयारे पण उदय हेते नथी, कारण के सदा माटे देशघाती रसस्पर्धामां तेनुं रूपांतर थईने ज ते उदयमां आवे छे. एटले आ बधी प्रकृतिओनो केवळ (शुद्ध) औदयिक भाव कयारेय हतो नथी, सर्वदा औदयिक अने क्षापशमिक मिश्र भाव ज प्राप्त थाय छे. उपरोक्त बधी हकीकते पंचसंग्रहमूल ग्रंथनी मूल (प्राचीन) टीकामां जणावेली छे. आ बधी हकीकते बराबर संगत थई रहे ते माटे मानवुं जोईए के मतिश्रुतज्ञानावरण, अचक्षुदर्शनावरण अने पांच अंतराय कर्मोना सर्वघाती रसस्पर्धको गमे तेवा प्रकारना शुभ के अशुभ अध्यवसायथी देशघाती रूपे परिणमी zake che. je ema na mAnIe to स्वतंत्र रीते देशघाती रसस्पर्धकनो बंध, अनिवृत्ति बादर नामना नवमा गुणठाणामां संख्यात बहुभाग वीत्या पछी ज थतो होवाथी ते पूर्वे मतिज्ञान आदिने प्रादुर्भाव थवानी संभावना रहेशे नहि. जे आ रीते मतिज्ञानआदिने अभाव थई जाय ते पछी मतिज्ञान आदिना बळथी प्राप्त थनारी नवमां गुणठाणानी अवस्थाने लाभ थशे नहि, टुंकमां नवमां गुणठाणानी अवस्था प्राप्त थाय ते मतिज्ञानादि थाय अने मतिज्ञानादि प्राप्त थाय ते नवमु गुणठाणुं प्राप्त थाय. आ रीते अन्योन्याश्रय देष लागु पडशे तो मतिज्ञान आदिने मूलथी ज अभाव थई जवानुं अनिष्ट आवी ऊभुं रहेशे. . सरैव ता 2. वचनान्यथा त रू. वांढाम र्ति त ! Page #38 -------------------------------------------------------------------------- ________________ क्षपशमादिभाव (10) ननु यदि येन तेनाध्यवसायेन उक्तरसस्पर्धकानां सर्वघातिनां देशघातितया परिणामः तदा अग्दिशायां तद्बन्ध एव किं प्रयोजनमिति चेत् ? तत् किं 'प्रयोजनक्षतिमिया सामग्री कार्य नार्जयति' इति वक्तुमध्यवसितोऽसि ? एव हि पूर्णे प्रयोजने दृढदण्डनुन्नं चक्र न भ्राम्येत । तस्मात् प्रकृते हेतुसमाजादेव सर्वघातिरसस्पर्ध कबन्धौपयिकाध्यवसायेन तदबन्धे तत्तदध्यवसायेन सर्वदा तदेशघातित्वपरिणामे च बाधकाभावः । (11) तदेवं ज्ञानावरणदर्शनावरणान्तरायाणां विपाकोदयेऽपि क्षयोपशमोऽविरुद्ध इति स्थितम् । मोहनीयस्य तु मिथ्यात्वानन्तानुबन्ध्यादिप्रकृतीनां प्रदेशोदये क्षायोपशमिको भावोऽविरुद्धः, न विपाकोदये, तासां सर्वघातिनीत्वेन तद्रसस्पर्धकस्य तथाविधाध्यवसायेनापि देशघातितया परिणम यितुमशक्यत्वात् , रसस्य देशवातितया परिणामे तादात्म्येन देशघातिन्या हेतुत्वकल्पनात् । [ सर्वघाती रूपे बंधनुं प्रयोजन ?]. (10) प्रश्न -जो जेवा तेवा अध्यवसायथी पूर्वोक्त रीते मतिश्रुतज्ञानावरण आदि देशघाती प्रकृतिना सर्वघाती रसस्पर्धके देशघाती रूपे परिणमता होय ते पछी पूर्व अवस्थामां सर्वघाती रूपे तेनो बंध थवानुं प्रयोजन शुं? उत्तर :-प्रयेआजन शुं एम पूछीने शुं तमारे एवुं कहेवानी हिंमत करवी छे के "कार्योत्पत्तिमां जरूरी तमाम सामग्री होवा छतां फक्त प्रयजन नथी एटला माटे कार्योत्पत्ति न थाय." जो एवुं होय ते अत्यंत वेगथी प्रेरित थईने घुमता चक्रनुं प्रोजन समाप्त थाय ते ज घडीए चक पण भमतुं बंध थई जवुं जोईए. परंतु एवुं ते थतुं नथी. कारण के चाकडा उपरथी घडे उतारी लीधा पछी पण पूर्वकालीन बळवान वेगना कारणे चक्र ते भमतुं रहे छे. तेथी प्रस्तुतमां एम समजवुं जोईए के तथाविध हेतु सामग्रीथी एटले के सर्वघाती रसस्पर्धकोने बांधवामां हेतुभूत अध्यवसायथी बंधकाले सर्वघाती रसपर्धके बंधावा छतां तेवा तेवा अध्यवसाय वडे तेनुं देशघातीमां रूपांतर पण सदा चालु ज रहे छे, आवुं मानवामां कोई वांधो नथी. [मोहनीय कर्मनी प्रकृतिएने क्षचोपशम ] (11) उपरोक्त रीते ज्ञानावरण, दर्शनावरण अने अंतराय प्रकृतिमां भले विपाकेदय चालु होय ते पण क्षयोपशम थवामां कोई विरोध नथी, ए सिद्ध थयुं. मोहनीय कर्मनी मिथ्यात्व अने अनंतानुबंधि वगेरे 12 कषाय प्रकृतिओना सर्वघाति रसस्पर्धकोने विपाकेदय चालु होय त्यारे क्षापशम होतो नथी. फक्त प्रदेशेआदय चालु होय ते क्षापशम थवामां कोई विरोध नथी. तेनुं कारण एवुं छे के आ प्रकृतिए सर्वघातिनी होवाथी जेवा तेवा अध्यवसायथी तेना सर्वघाति रसस्पर्धकनुं देशघातीमां रूपांतर थई शकतुं नथी. अहीं एवा हेतुहेतुमद्दभावनी कल्पना करी शकाय छे के सर्वघाती रसना देशघाती रूपे परिवर्तनमां तादाम्य संबंधथी देशघाती प्रकृति हेतुभूत छे. तात्पर्य, जे प्रकृति स्वयं देशघाती होय तेमां ज जेवा तेवा अध्यवसायथी रसनुं रूपांतर थई शके. आ कार्यकारण भावथी सिद्ध थाय छे के सर्वघाती प्रकृतिना रसनुं जेवा तेवा अध्यवसायथी परिवर्तन थाय नहि. उपरोक्त सर्वघाती प्रकृतिओना Page #39 -------------------------------------------------------------------------- ________________ 22 ज्ञानबिन्दु विपाकोदयविष्कम्भण तु तासु सर्ववातिरसस्पर्धकानां क्षायोपशमिकसम्यक्त्वादिलब्ध्यभिधायकसिद्धान्तबलेन क्षयोपशमान्यथानुपपत्त्यैव तथाविधाध्यवसायेन कल्पनीयम् । केवलज्ञानकेवलदर्शनावरणयोस्तु विपाकोदयविष्कम्भाऽयोग्यत्वे स्वभाव एव शरणमिति प्रान्य्च्ः। हेत्वभावादेव तदभावस्तद्धेतुत्वेन कल्प्यमानेऽध्यवसाये तत्क्षयहेतुत्वकल्पनाया एवौचित्यादिति तु युक्तम् । तस्मात् मिथ्यात्वादिप्रकृतीनां विपाकोदये न क्षयोपशमसम्भवः किं तु प्रदेशोदये । / . (12) न च सर्वघातिरसस्पर्धकप्रदेशा अपि सर्वस्वघात्यगुणघातनस्वभावा इति तत्प्रदेशोदयेऽपि कथं क्षायोपशमिकभावसम्भवः ? इति वाच्यम् ; तेषां सर्वघातिरसस्पर्धकप्रदेशानां अध्यवसायविशेषेण मनाग्मन्दानुभावीकृतविरलवेद्यमानदेशघातिरसस्पर्ध केऽन्तःप्रवेशितानां यथास्थितस्वबल प्रकटनाऽसमर्थत्वात् । सर्वघाती स्पर्धकोना विपाकेदयने विष्कल्स (=स्थंभन) विशुद्ध अध्यवसायथी थवानुं कल्पी शकाय छे. केमके सिद्धांतमां सम्यक्त्व आदि क्षापशमिक लब्धिओनुं निरूपण करेलुं छे. एटले ज ए प्रकृतिना विपाकेदयने विष्कम्म न कल्पीए ते सम्यक्त्व आदि लब्धिओने पशम भाव असंगत थई जशे. प्रश्न : केवळज्ञानावरण अने केवळ दर्शनावरणना विपाकोदयनुं स्थंभन केम नथी थतुं? उत्तरः ए बन्ने प्रकृतिए ते माटे अयोग्य छे, अने अग्य हवामां पण स्वभाव रूप हेतु ज शरण छे, आवो पूर्वाचार्य भगवंतने मत छे. खरेखर तो एम पण कही शकाय छे के केवळद्धिक प्रकृतिना विपाकेदयनुं स्थंभन करे ते कई हेतुभूत अध्यवसाय ज नथी. प्रश्न : एवो अध्यवसाय ka9पवामां शुं वांधो छे? उत्तर : जे विशुद्ध अध्यवसायने केवळद्धिकना क्षयो पशमना (अथवा विपाकेदय स्थंभनना) हेतुरूपे कलपवो छे तेने तेना क्षयमां ज हेतुरूपे कपीए ते वधारे उचित हेवाथी युक्तियुक्त छे. कारण के शास्त्रमां केवळज्ञानावरणना क्षयोपशमभावनुं क्यांये प्रतिपादन नथी. निष्कर्ष ए छे के मिथ्यात्व वगेरे प्रकृतिने विपाकेदय चालु होय त्यारे क्षोपशम न थाय. पण प्रदेशेआदय होय त्यारे ज थाय. (12) एम नहि कहेवुं के "सर्वघाती रसस्पर्धकना प्रदेशे पण स्वभावथी ते पिताना घातयोग्य बधां ज गुणेने घात करे तेवा che to पछी भले ते प्रकृतिओने प्रदेशेआदय होय ते पण तेने पशम भाव संभवतो नथी." . आम कहेवानो निषेध एटला माटे के सर्वघाती रसस्पर्धकोना प्रदेश अध्यवसायविशेषथी कैक मंदप्रभाववाळा थईने, अपाशे वेदाता देशद्याति रसस्पर्धकेमां भेळवाई जवाथी पोतानुं स्वाभाविक बळ प्रगट करवा माटे समर्थ थई शकता नथी. अर्थात तेना प्रदेशेआदय समये क्षयोपशम भाव प्रगटी शके छे. सिंहनुं बच्चुं शियाळना टेळामां भळी जाय तेना जेवो घाट थाय छे. 2. क्वन्त मु ! Page #40 -------------------------------------------------------------------------- ________________ क्षयापशमाग्निभाव 23 (13) मिध्यात्वाऽऽद्यद्वा दशकषायरहितानां शेषमोहनीयप्रकृतीनां तु प्रदेशोदये विपाकोदये वा क्षयोपशमोस्विरुद्धः, तासां देशघातिनीत्वात् । तदीयसर्वघा तिरसस्य देशबातित्वपरिणामे हेतुः चारित्रानुगतोऽध्यवसायविशेष एव द्रष्टव्यः । परं ताः प्रकृतयोऽधुवोदया इति तद्विपाकोदयाभावे क्षायोपशमिकभावे विजृम्भमाणे, प्रदेशोदयवत्योऽपि न ता मनागपि देशघातिन्यः । विपाको - दये तु प्रवर्तमाने क्षायोपशमिकभावसम्भवे मनाग्मालिन्यकारित्वात् देशघातिन्यस्ता भवन्तीति संक्षेपः । विस्तरार्थिना तु मत्कृतकर्मप्रकृतिविवरणादिविशेषग्रन्था अवलोकनीयाः । उक्ता क्षयोपशमप्रक्रिया । [2, मति-श्रुतज्ञानचर्चा । ] (14) इत्थ N च सर्वघातिरसस्पर्धा कवन्मतिज्ञानावरणादिक्षयोपशमजनितं मतिश्रुतावधिमनःपर्यायभेदात् चतुर्विध क्षायोपशमिकं ज्ञानम्, पञ्चमं च क्षायिक केवलज्ञानमिति पञ्च प्रकारा ज्ञानस्य । [संजवलनादि 15 प्रकृतिओना क्षयापशमभाव (13) मिथ्याव अने आद्य खार कषाय-A तेर प्रकृति सिवायना [चार संजवलन कषाय, नव नाकषाय, मिश्र दर्शनमेआहनीय अने सम्यक्त्व माहनीय] आ पंदर प्रकृतिए देशधाती हावाथी चाहे विपाकेआयमां होय के प्रदेशेआयमां हाय ता पण तेना क्षयापशम हावामां कोई विरोध नथी. क्षयापशम ए रीते के पांचमा-छठ्ठा गुणुठाणुं चारित्रगभि त अध्यवसाय विशेषथी सघाती रसस्पर्धा देशघातीमां रूपांतर थई जाय छे. एटले जयारे विपाकथी उदयमां हाय त्यारे पण केटलाक रसस्पर्धा कामां क्षयापशम थवाथी ते ते गुण्णाना आंशिक आविर्भाव थाय छे. परंतु सदा माटे आ प्रकृतिना विपाकीदय चालु रहेता नथी. कारण के आ प्रकृतिए अश्रुवायी छे. एटले विपाकेआय जयारे न हाय त्यारे क्षयापशम भाव साथे, प्रदेशेय चालु हावा छतां लेशमात्र पण गुणने घात थता नथी. दा. त. :- संजवलन क्रोधना विपाकाय हाय त्यारे बाकीना त्रण संज्वलनने विपाकेआदय न हाय, प्रदेशेआय अने क्षयापशम हाय, एटले ते काळे मान माया अने लाभरूपी विकृतिए प्रगट थाय नहि. जे प्रकृतिना विपाकाय चालु थाय तेना a'ze क्षचेआपशम भाव हावा छतां विपाकेआदयना प्रभावे कैंक मलिनता प्रगट थाय छे. ए रीते आ अध्रवेदयी प्रकृतिए देशघातिनी कहेवाय छे. आ वर्णन अहीं आ घणा sa'kSepathI कर्युं छे, विस्तारना अथी सज्जनाने माटे उपा. यआआविजयजी महाराज पेआताना बनावेला कर्म प्रकृति विवरण वगेरे vizeSa'thAnu अवलेआकन करवानुं सूचवे छे. (क्षयेआपशम प्रक्रिया समाप्त.) (14) उपरात रीते सघाती रस5 कावाळा मतिज्ञानावरण आदि चार कमना क्षयापशमथी मतिज्ञान, श्रुतज्ञान, अवधिज्ञान अने मन:पर्यायज्ञान, आ चार भेदे क्षायापशमिक ज्ञान प्रगट थाय छे अने केवळाज्ञानावरणने क्षय थाय त्यारे एकमात्र पांचमु क्षायिक केवळज्ञान प्रगट थाय छे. आ रीते ज्ञानना पांच प्रकार छे. 6. शेषो द्रष्टथ: 7 | 2. तु वर्तमाने मु. | रू. माहित्म्य ना हैं । Page #41 -------------------------------------------------------------------------- ________________ 4 ज्ञानबिन्दु मतिज्ञानस्य लक्षणम् (15) तत्र, मतिज्ञानत्वं श्रुताननुसार्थनतिशयितज्ञानत्वम् , अवग्रहादिक्रमवदुपयोगजन्यज्ञानत्वं g। अवध्यादिकमतिशयितमेव, श्रुतं तु श्रुतानुसावेति न तयोरतिव्याप्तिः । श्रुतानुसारित्वं च धारणात्मकपदपदार्थसम्बन्धप्रतिसन्धानजन्यज्ञानत्वम् । तेन न सविकल्पकज्ञानसामग्रीमात्रप्रयोज्यपदविषयताशालिनीहापायधारणात्मके मतिज्ञानेऽव्याप्तिः ईहादिमतिज्ञानभेदस्य श्रज्ञानस्य च साक्षरत्वाविशेषेऽपि 'अयं घटः' इत्यपायोत्तरम् 'अयं घटनामको न वा' इति संशयाऽदर्शनात् तत्तन्नाम्नोऽप्यपायेन ग्रहणात् तद्धारणोपयोगे ऽइदं पदमस्य वाचकम्,' 'अयमर्थ एतत्पदस्य वाच्यः' इति पदपदार्थसम्बन्धग्रहस्यापि ध्रौव्येण तज्जनितश्रुतज्ञानस्यैव shrutaanusaaritvvyvsthiteH| अत एव धारणात्वेन श्रुतहेतुत्वात्-"मैपुव्वं सुअं" (नन्दी. 24) इत्यनेन श्रुतत्वावच्छेदेन मतिपूर्वत्वविधिः । 'न मई सुअपुब्बिया' (नन्दी. 24) इत्यनेन च मतित्व. सामानाधिकरण्येन श्रुतपूर्वत्वनिषेधोऽभिहितः स्न्ग्ग्च्छ्ते। [ मतिज्ञान : श्रताननुसारी-अनतिशयितज्ञान ] (15) ज्ञानना पांच प्रकारोमांथी पहेलुं ज्ञान मतिज्ञान छे. तेनुं लक्षण आ प्रमाणे छे- श्रतानुसार न होय एवुं अतिशयरहित ज्ञान ते मतिज्ञान छे. (गुजराती भाषामां बहुधा धर्मिपरक लक्षणवाक्य रचातुं होवाथी तेनो धर्म परक निदेश कराते नथी ज्यारे संस्कृत साहित्यमां न्यायनी परिभाषामां लगभग घमिने "स्व" प्रत्यय लगाडीने लक्षणने धर्मपरक निर्देश थाय छे, कारण के वास्तवमां वस्तुना असाधारण धर्मने लक्षण कहेवामां आवे छे. एटले श्रुताननुसार अनतिशयित ज्ञान शब्दने "व" प्रत्यय लगाडीने ग्रंथकारे लक्षण निर्देश कर्यो छे, अने "मतिज्ञानत्व शब्द नियत लक्ष्य सूचववा माटे दर्शाव्यो छे) अथवा "अवग्रह, ईहा वगेरे कमपूर्वकना उपयोगथी जन्य ज्ञान ते मतिज्ञान, आवुं पण लक्षण करी शकाय. प्रथम लक्षणमां अतिशयरहित एम कीधुं होवाथी अवधि वगेरे ज्ञानमां अतिव्याप्ति दोष टळी जाय छे. कारण के अवधि आदि ज्ञाने सातिशय ज्ञानरूप छे. श्रुतज्ञानमां पण लक्षणनी अतिव्याप्तिने दोष नथी, कारण के श्रुतज्ञान अवश्यमेव श्रुतानुसार ज होय छे. आ रीते मतिज्ञानना लक्षण वाक्यमां शताननसार अने अनतिशयित आवा बे विशेषणनी सार्थकता समजी शकाय छे. चक्षदर्शन आदिमां अतिव्याप्ति टाळवा माटे "ज्ञान" पदनी सार्थकता स्वयं समजी लेवी. श्रुताननुसारि एटले जे श्रुतानुसार न होय ते. [ श्रुतानुसारितानी व्याख्या ] प्रश्न :- श्रुतानुसार एटले शुं? उत्तर - जे ज्ञान पद-पदार्थ संबंधनुं प्रतिसंधान के जे धारणास्वरूप छे, तेनाथी जन्य होय ते कृतानुसारि ज्ञान कहेवाय. पद अने पदार्थने संबंध संकेत नामे ओळखाय छे. आ संकेतरूप संबंधनुं अनुसंधान ए ज धारणा कहेवाय छे. श्रतज्ञान हमेशां आवा अनुसंधानपूर्वक थाय छे माटे तेने श्रतानुसारि ज्ञान कहेवामां आवे छे. श्रुतानुसारितानुं आ प्रमाणे लक्षण करवाथी, ईहा आदि मतिज्ञान अने Page #42 -------------------------------------------------------------------------- ________________ मतिज्ञानलक्षण श्रुतज्ञान अने साभिलाप होवा छतां पण साभिला5 मतिज्ञानमां "श्रताननुसारि', एवा लक्षणनी अव्याप्ति थवानो संभव नथी. परिकमित बुद्धिवाळा मनुष्यना ईहा, अपाय अने धारणारूप मतिज्ञानमां सविकलपकज्ञानसामग्रीथी जेम घटादि पदार्थ विषय बने छे तेम घटादि पद पण विषय बनी जाय छे. एटले तथाविध मतिज्ञानमां साभिला5पणने ( पदविषयतामाना) कारणे श्रुतानुसारितानी आशंकाने अवकाश हतुं परंतु आ साभिला5 मतिज्ञान पूर्वे कह्या मुजबना अनुसंधानपूर्वकनुं न होवाथी ते श्रुतानुसार रहेतुं नथी. एटले तेमां मतिज्ञानना लक्षणनी अव्याप्तिने प्रसंग रहेतो नथी. जे धारणात्मक अनुसंधानथी श्रुतज्ञानने उद्दभव थाय छे ते धारणाना पूर्वकाळमां "A घट छे" ईत्यादि प्रकारने अपाय पण थवाने ज. आ अपाय ज्ञानमां जेम घट विषय छे तेम "घट" एवुं नाम पण विषय बने छे. कारण के "A घट छे एवुं अपायज्ञान थया पछी "A (पदार्थ)नुं नाम घट छे के नहि ए संशय कयारेय थतुं नथी. एटले जे अपायमां नाम पण विषय बनी चुकयुं छे ते अपायथी थनारा धारणात्मक उपयोगमां "अमुक पद अमुक अर्थनुं वाचक छे" अथवा "अमुक अर्थ अमुक पदने वाच्य छे" आवा प्रकारना पद-पदार्थना संबंधनुं ग्रहण पण अवश्य होय ज. एटले आ प्रकारनी (पद-पदार्थसंबंधग्राही) धारणाथी उत्पन्न थनारूं ज्ञान श्रुतज्ञानरूप ज होवाथी तेने ज श्रुतानुसारि गणी शकाशे, नहि के साभिलाप मतिज्ञानने. [अग्य्दर्थ कुर्म न म युगपुरिवा-तात्पर्यार्थ]. श्रुतानुसारितानी उपरोक्त रीते व्याख्या करवाथी सिद्ध थाय छे के धारणा वरूपे मतिज्ञान श्रुतज्ञानमां हेतु छे, नहि के मतिज्ञानवरूपे. एटले नंदीसूत्रमां "मपुर कु" एवा निर्देशथी समग्र श्रुतज्ञानमां मतिज्ञानपूर्वकत्वनुं जे विधान छे ते संगत थाय छे. तेमज "र मरुं सुपुत्रा" आवा निर्देशथी मतिवसामानाधिकरयेन अर्थात् समग्र मतिज्ञानमां नहि पण केटलाक मतिज्ञानमां श्रुतज्ञानपूर्वकत्वने निषेध पण संगत थाय छे. आशय ए छे के बधुं ज मतिज्ञान श्रुतज्ञाननुं कारण होतुं नथी, एटले "मपुर सुल" ए वाक्यने "संपूर्ण मतिज्ञान श्रुतज्ञाननुं कारण छे" ए अर्थ करवामां आवे छे ते संगत थाय नहि. कारण के श्रुतज्ञानजनकतावच्छेदक मतिज्ञानत्व नथी किंतु धारणात्मकत्व छे. एटले जे मतिज्ञान धारणात्मक होय तेनाथी समग्र श्रुतज्ञान उत्पन्न थाय छे एवो अर्थ करीए ते संगति थाय. बीजीबाजु श्रुतनिश्रितमतिज्ञानमां श्रुतपूर्वकत्व विद्यमान होवाथी "न ज सुपुल्विया" ए सूत्रने जे एवो अर्थ करवामां आवे के कई पण मतिज्ञान श्रुतपूर्वक हेतुं नथी-ते आ निषेध संगत न थाय. श्रुतपूर्वकत्वना निषेधने अन्वय मतिवाव छेदन अर्थात् संपूर्ण मतिज्ञानमां करवाने बदले मति-सामानाधिकरण्यन अर्थात् अमुक अमुक मतिज्ञानमां (अश्रुतनिश्रितमतिज्ञानमां) करीए ते ज ते संगत थाय, Page #43 -------------------------------------------------------------------------- ________________ र ज्ञानबिंदु श्रुतनिश्रिताश्रुतनिश्रितमतिज्ञानयोर्लक्षणम् . (16) 'कथं तर्हि श्रुतनिश्रिताऽश्रुतनिश्रितभेदेन मतिज्ञानद्वैविध्याभिधानमिति चेत् ? उच्यतेस्वसमानाकारश्रुतज्ञानाहितवासनाप्रबोधसमानकालीनत्वे सति श्रुतोपयोगाभावकालीनं श्रुतनिश्रितमवग्रहादिचतुर्भेदम् । उक्तवासनाप्रबोधो धारणादाढायोपयुज्यते, श्रुतोपयोगाभावश्च मतिज्ञानसामग्रीसम्पादनाय, उक्तवासनाप्रबोधकाले श्रुतज्ञानोपयोगव' लान्छूतज्ञानस्यैवापत्तेः, मतिज्ञानसामप्रथाः श्रुतज्ञान प्रतिबन्धकत्वेऽपि शाब्देच्छास्थानीयस्य तस्य उत्तेजकत्वात् । मतिज्ञानजन्यस्मरणस्य मतिज्ञानत्ववत् श्रुतज्ञानजन्य' स्मरणमपि च श्रुतज्ञानमध्य एवं परिगणनीयम् । उक्तवासनाप्रबोधाऽसमानकालीन' च मतिज्ञान औत्पत्तिक्यादिचतुर्भेदमश्रुतनिश्रितमित्यभिप्रायेण द्विधाविभागे' दोषाभावः । तदिदमाह महाभाष्यकार:"पुल्विं सुअपरिकम्मियमैस्स जं संपयं सुआईअं । त स्पिनर पुख बिस्मिआं मरूप छे(विपा. ना. 266) रुति । [ कृतनिश्चित मतिज्ञान ] कद 1 (16) प्रश्न - जे बधुं ज मतिज्ञान श्रुनाननुसार होय ते कृतनिश्रित अने अश्रुतनिश्रित एवा बे भेद मतिज्ञाननुं विध्य दर्शाव्युं छे ते कई रीते ? उत्तर:- जे मतिज्ञान, पितानाथी समान आकारवाळा श्रुतज्ञानात्मक अनुभवथी जन्मेला संस्कारना प्रबंधनुं समानकालीन होय पण श्रुतौपयोगाभावनुं समकालीन हाय अर्थात् श्रुतपग समानकालीन न होय ते कृतनिश्चित मतिज्ञान कहेवाय. तात्पर्य ए छे के कृतनिश्रित मतिज्ञानना उद्दभव माटे पूर्वकालीन समानविषयक श्रुतज्ञानात्मक अनुभव थयो हवे जोईए, अने वर्तमानकाळे ते अनुभवथी जन्य संस्कारने प्रबोध थयो होवो जोईए, पण अही एटलो ख्याल राखवाने के ते समये श्रुतज्ञानने उपयोग अर्थात् श्रुतज्ञान-अभिमुखता न होवी जोईए. कहेवुं ए छे के संस्कारने उद्दध थया पछी जे पूर्वोक्त प्रकारनुं धारणात्मक प्रतिसंधान थई जाय ते श्रुतज्ञानाभिमुख्य (श्रुत उपयोग) रूप "श्रुतज्ञाननी सामग्री हाजर थई जवाथी, मतिज्ञान उत्पन्न थवाने बदले श्रुतज्ञान उत्पन्न थई जशे. माटे "श्रुते पगाभावकालीनम " एवुं कहेवानी जरूर पडी. अवग्रह आदि चारे प्रकारनुं मतिज्ञान उपरोक्त रीते श्रत निश्रित होई शके छे. (अहीं खास ए ध्यान राखवानुं के तनिश्रित अने श्रतानुसारि आ बन्नेना अर्थ जुदा जुदा छे.) . प्रश्न मात्र संसकारसमानकालीन एटलुं ज कहीए अने संस्कारप्राइसमानकालीन एम न कहीए ते शुं वांधे? संस्कारना प्रबोधनी शी जरूर छे? ( उत्तर - अवग्रह आदि कमे थनारा कृतनिश्रित धारणात्मक मतिज्ञानमां जराये कचाश न रही जाय अने पाकी ढता आवे एटला माटे एनी कारण सामग्रीमां संस्कारना प्रबोधनी पण जरूर छे. माटे संस्कारप्रबंध समानकालीन एम कहेवानी जरूर पडी. 2. थोळे वस्त्र = श्रतयोम्योने अतज्ञान । 2, ज्ञानोत्पत्तिझति मु-त । 3, स्मरण कु 4, त्रिविधमाने 5, तु त . Page #44 -------------------------------------------------------------------------- ________________ मतिज्ञान , (17) अपूर्वचैत्रादिव्यक्तिबुद्धौ त्वउत्पत्तिकीत्वमेव आश्रयणीयम् ऐन्द्रियकश्रुतज्ञानसामान्ये धारणात्वेन, तदिन्द्रियजन्यश्रुते तदिन्द्रियजन्यधारणात्वेनैव वा हेतुत्वात् प्रागनुपलब्धेऽर्थे श्रुतज्ञानाहितवासनाप्रबोधाभावेन श्रुतनिश्रितज्ञानासम्भवात् । धारणायाः श्रुतहेतुत्व एव च मतिश्रुतयोः लब्धियौगपद्येऽपि उपयोगक्रमः सङ्गच्छते । प्रागुपलब्धार्थस्य चोपलम्भे धारणाहितश्रुतज्ञानाहितवासनाप्रबोधान्वयात् श्रुतनिश्रितत्वमावश्यकम् । 6 प्रश्न :- श्रुतौपयागाभावकालीनम्' एम कहेवानी शी जरूर ? उत्तर :- जेम न्यायमतमां प्रत्यक्षज्ञाननी सामग्री समानविषयक शाब्दधमां pratima'dhaka हावा छतां " मने शाश्वमेध था" एवी उत्तेजक ईच्छाना प्रभावे :27 प्रत्यक्ष ज्ञानने बदले शाब्दबोधना उदय थाय छे; एवी रीते पूर्वोक्त वासनाप्रोधरूप मतिज्ञाननी सामग्री श्रुतज्ञान उत्पत्तिमां विराधी हावा छतां श्रुतज्ञानाभिमुख्य (श्रुत उपयेआग) रूप उत्तेजकना प्रभावे पूर्वोक्त वासनाप्रमेआध काळे पणु श्रुतज्ञान ज उत्पन्न थशे, माटे उत्तेजक स्वरूप श्रुतपयागना अभावनी विवक्षा करीने श्रुतापयेआग अभावकालीन एम कहेवु पडयु. तात्पर्य uttejakaabhAvaviziSTapratima'dhaka अर्थात् श्रुतापचेआगाभावविशिष्टवासनाप्रमेआधथी श्रुतज्ञाननी उत्पत्ति रूधाइने मतिज्ञान उत्पन्न थशे. प्रश्न :- जेम स्मरण मतिज्ञानथी उत्पन्न थाय छे तेम श्रुतज्ञानथी पणु उत्पन्न थाय छे. तेआ श्रुतज्ञानथी उत्पन्न स्मरणु रूप मतिज्ञान श्रुतापयेआगसमानकालीन हेआवाथी श्रुतनिश्रित मतिज्ञान कै रीते कहेवाशे ? उत्तर :- जेम मतिज्ञानजन्य स्मरण मतिज्ञान रूप छे तेम श्रुतज्ञानथी उत्पन्न स्मरणुने श्रुतज्ञानमां ज गणवु जोइए. एटले श्रुतापयेआगसमानकालीन हावाथी स्मरण मतिज्ञान रूप न हेआय एमां काई वांधा नथी. [अश्रुतनिश्चित मतिज्ञान ] जे मतिज्ञान (समानाकार श्रुतज्ञानजनित)वासनाना प्रमाधनुं समानकालीन न हाय ते अश्रुतनिश्चित मतिज्ञान कहेवाय. औपत्तिकी, वैनयिकी, कार्मिकी, अने पारिणामिकी आ चारेय प्रकारनी बुद्धि अश्रुतनिश्रित मतिज्ञान छे. कारण के पूर्वाकालीन श्रुतज्ञानात्मक अनुभव विना ज ते उत्पन्न थाय छे. आ रीते श्रुतनिश्रित अने अश्रुतनिश्रित बे प्रकारना विभाग पूरेपूरो. सगत हावाथी काई दोष नथी. विशेषावश्यक महाभाष्यना कर्ता श्री जिनभद्रगणिक्षमाश्रमणे पण कह्युं छे के " पूर्वकालीन श्रुतज्ञानथी parikami`ta बुद्धिवाळाने वमानकाळे जे श्रुतातीत (अर्थात् धारणात्मक अनुसंधान विना) ज्ञान थाय छे ते श्रुतनिश्रित कहेवाय अने पूर्णांकालीन श्रुतज्ञान विना ज जे चार बुद्धि जन्मे छे ते श्रुतानिश्रित मतिज्ञान छे." (अश्रुतनिश्रितनु विशेष विवरण श्री नंदीसूत्रमां जोवु.) [ अपूर्व चैत्रनी बुद्धिमां औत्पत्तिकीपणु...] (17) रौत्र वगेरे व्यक्तिने पूर्वकाळमां कदापि जोइ न हेआय छतां केआई पहेलीवार जुए त्यारे आ चैत्र ज होवा जोइए,' आवा प्रकारनी जे अपूर्व बुद्धि उत्पन्न थाय Page #45 -------------------------------------------------------------------------- ________________ ज्ञानबिन्दु (18) धारणादिरहितानामेकेन्द्रियादीनां तु आहारादिसंज्ञान्यथानुपपत्त्या अन्तर्जल्पाकाराविवक्षितार्थवाचक शब्दसंस्पृष्टार्थज्ञानरूप श्रुतज्ञान क्षयोपशममात्रजनित जात्यन्तरमेव । (19) आप्तोत्तस्य' शब्दस्य ऊहाख्यप्रमाणेन पदपदार्थशक्तिग्रहानन्तरमाकाङ्क्षाज्ञानादिसाचिव्येन जायमान तु ज्ञान स्पष्टधारणाप्रायमेव । छे तेने, श्रुतज्ञान नहि, कृतनिश्चित मतिज्ञान पण नहि, किन्तु श्रुत-अनिश्रित मतिज्ञान अर्थात् औपत्तिकी बुद्धि रूप ज मानवुं पडशे. कारण के श्रुतज्ञानने अंगे सामान्य कार्यकारणु भाव लईए ते ईन्द्रियजन्य कई पण श्रुतज्ञानमां धारणुत्व रूपे धारणुज्ञान हेतु छे. तथा विशेष कार्यकारणभाव लईए ते, ते ईन्द्रियथी जन्य श्रुतज्ञान प्रत्ये ते ते ईन्द्रियथी जन्य धारणाज्ञान हेतु छे. टूंकमां श्रुतज्ञाननी उत्पत्ति धारण विना थाय नहि. ज्यारे चैत्रविषयक अपूर्व बुद्धि पूर्वे चैत्र संबंधि कई धारणाझान छे नहि. माटे ते श्रुतज्ञान रूप मानी शकाशे नहि. प्रश्नः कृतनिश्रित मतिज्ञान रूपे मानवामां शुं वांधे छे? - उत्तर H कृतनिश्रित मतिज्ञानमां पूपलब्ध अर्थ विषयक श्रुतज्ञानआहित वासनाने उद्दध हेतुभूत che. ahIMA to चैत्रनी क्यारेय पूर्वे पलब्धि छे ज नहि. एटले तदविषयक वासनाने उद्दध पण नथी ते पछी कृतनिश्रित ज्ञानने संभव कई रीते होय?! माटे उपरोक्त बुद्धि (औत्पत्तिक) श्रुत-अनिश्रित मतिज्ञानरूप ज मानवी जोईए. वळी, केई पण श्रुतज्ञान प्रत्ये धारणुज्ञानने हेतु मानीए तो ज मतिज्ञान अने श्रुतज्ञाननो उपयोग कमिक होवानुं संगत थाय. क्षोपशम रूप लब्धि ते बनेनी एक साथे विद्यमान होय छे. ते पण छद्मस्थने एकसाथे बे उपग होता नथी. एनुं जे कारण विचारीए तो ए ज कहेवुं पडशे के बीजी बधी सामग्री बने ज्ञाननी तुल्यप्राय होवा छतां पण श्रुतज्ञानमां धारणा वधाराने हेतु छे. एटले ए होय त्यारे श्रुतज्ञान ज थाय छे अने ए न होय त्यारे मतिज्ञान ज थाय आ जातनी कमिकता संगत थाय छे. जे अर्थ पूर्वे उपलब्ध थई चुक्यो छे तेनुं फरी ज्यारे ज्ञान थाय त्यारे ते कृतनिश्रित ज होवुं जोईए. कारण के एमां पूर्वकालीन धारण जनित श्रुतज्ञानथी उद्दभवेली वासनाने प्रबोध गर्भित रीते रहेलो ज होय छे [एकेन्द्रिय जीने श्रुतज्ञान केवी रीते ?]. (18) प्रश्न :-एकेन्द्रियथी मांडीने संमूरिष्ठम पंचेन्द्रिय सुधीना जीवोने धारण ते हेती नथी ते पछी तेमनामां श्रुतज्ञान केवी रीते उद्दभवशे? उतर-एकेन्द्रिय आदि एने थतुं श्रुतज्ञान धारणीजन्य श्रुतज्ञान करता विलक्षण होवाथी धारण वगर पण तेओने ते फक्त श्रुतज्ञानावरणना क्षयपशम मात्रथी हाई शके छे. तेओनुं आ विलक्षण श्रुतज्ञान केई पण विवक्षित अने वाचक न होय 1. गल्ला रवि मु. 2. वाव रामु ! रू. मातोशष्य त Page #46 -------------------------------------------------------------------------- ________________ कृतज्ञान पदार्थादिरूपचतुर्विधवाक्यार्थज्ञानस्य श्रुतरूपैकदीर्घोपयोगत्वसमर्थनम् --- (20) शाब्दबोधपरिकरीभूतश्च यावान् प्रमाणान्तरोत्थापितोऽपि बोधः सोऽपि सर्वः श्रुतमेव । (21) अत एव पदार्थवाक्यार्थमहावाक्याथै दम्पर्यार्थभेदेन चतुर्विधवाक्यार्थज्ञाने ऐदम्पर्यार्थनिश्चयपर्यन्तं श्रुतोपयोगव्यापारात् सर्वत्र श्रुतत्वमेव itybhiyuktairuktmupdeshpdaadau| tatra"savve पाणा सव्वे भूआ ण हतव्वा । " इत्यादौ यथाश्रुतमात्रप्रतीतिः पदार्थबोधः । एवं सति हिंसात्वावच्छेदेन अनिष्टसाधनत्वप्रतीतेः आहार-विहार-देवार्चनादिकमपि प्राणोपघातहेतुत्वेन हिंसारूपत्वात् अकर्तव्य स्यादिति वाक्यार्थबोधः । यतनया क्रियमाणा आहार्विहाराते जे अ ल्पाकार शब्द तेना वडे संवलित अर्थना ज्ञानरूप होय छे. एकेन्द्रिय आदि जेमां श्रुतज्ञान न मानीए तो तेओमां अभिलाषविशेष वरूप आहार आदि संज्ञा पण घटशे नहि. कारण के कई पण वस्तुनी इरछा, ते वस्तुना सामान्य बेध विना थाय ज नहि, एकेन्द्रिय आदि जीने पूर्वमां आहार आदिने अति परिचय थई गयो होवाथी तदन्य वासनाना उद्दबोधथी थनारा क्षपशम वडे उपरोक्त प्रकारना श्रुतज्ञाननी उत्पत्ति थती रहे छे. ' (19) आप्त पुरुषने भाखेल शब्द क्यारेक पूर्वे न सांभळ्यो होवा छतां पण तेना अर्थनुं जे ज्ञान उत्पन्न थाय छे ते एमने एम नथी थतुं, पण प्रमाणभूत उहापोह वडे ते शब्द अने तेना अर्थनुं शक्तिज्ञान थाय छे. ते पछी आकांक्षाज्ञान, योग्यताज्ञान, आसत्तिज्ञान वगेरे शाबेधना सहकारी हेतुओथी ए ज्ञान उत्पन्न थाय छे. आ रीते उत्पन्न थतुं ज्ञान पण स्पष्टपणे धारणात्मक श्रुतज्ञान तुल्य ज छे. कारण के ते पद-पदार्थ शक्तिज्ञानरूप धारणाथी ज उत्पन्न थयेलुं छे. [ पदाथ-वाकयाथ-महावाया-अंदपर्याथ] (20-21) एक वात खास ध्यानमां राखवानी के शाब्दबोधना परिकररूपे, अन्य अन्य प्रमाणुथी जन्य जेटलो पण बंध थाय ते बधुं श्रुतज्ञान रूप ज समज. एटला माटे ज उपदेशपद आदि ग्रंथमां अभियुक्त अर्थात् मान्य पूर्वाचार्योए, पदार्थ, वाक्यर्थ, महावाक्षार्थ अने अदंपर्यार्थना भेदथी थनारा चारे प्रकारना वाक्यर्थ ज्ञानमां ठेठ ऐदंपर्याथ निश्चय सुधी एक ज श्रतो पयोगनो व्यापार चालु होवाथी, चारे प्रकारना ज्ञानने श्रुतज्ञानरूप ज गयुं छे. दा.त. शास्त्रनुं एक वचन छे के "सर्वे प्राणीओ (बेईन्द्रियथी चौन्द्रिय) सर्वे भूतो (वनस्पति), सर्वे जीवो (पंचेन्द्रिय) अने सर्व सत्व (शेष चेतनवर्ग) अवध्य छे." आ वाक्यथी जे प्राथमिक सीधासादा अर्थने बंध थाय छे के "केई पण जीवनी हिंसा अनिष्टकारक छे." आने पदार्थ बोध कहेवाय. आ पदार्थधमां ज्यारे हिंसामात्रमां अनिष्टजनतानी प्रतीति थाय छे त्यारे स्वाभाविक रीते ज ए वितर्क पेदा थाय छे के "साधुओना आहार-विहार तथा श्रावके द्वारा थती जिनपूजा वगेरे एकेन्द्रिय जीवोना उपघातनुं निमित्त होवाथी हिंसा रूप छे माटे ते कर्तव्य नहि रहे." आ जातना वितकने vAkyAWdha कहेवाय. (वायार्थे बेध हंमेशा प्रश्नात्मक अथवा अनिष्टप्रसंजनरूप होय छे अने महावाक्षार्थध Page #47 -------------------------------------------------------------------------- ________________ 30 ज्ञानबिन्दु दिक्रिया न पापसाधनानि, चित्तशुद्धिफल स्वात् , अयतनया क्रियमाणं तु सर्व हिंसान्तर्भावात् पापसाधनमेवेति महावाक्यार्थबोधः । 'आजैव धर्म सारः' इत्यपवादस्थलेऽपि गीतार्थयतनाकृतयोगिकारणपदैः निषिद्धस्याप्यदुष्टत्वम् , विहितक्रियामात्रे च स्वरूपहिंसासम्भवेऽपि अनुबन्धहिंसाया अभावात् न दाषलेशस्यापि अवकाश इत्यैदम्पर्यार्थबोधः । (22) तेडु सर्वोपु पीघो व्यापारान न कृतान्यज्ञानरा, पूर्योधऋक्षाफ्ल्व्याप्य्त्यैव् श्रुतस्य लोकोत्तरप्रामाण्यव्यवस्थितेः । वाक्येऽपि क्रमिकतावद्बोधजनके 'तथात्वव्युत्पत्तिप्रतिसन्धानवति' व्युत्पत्तिमति पुरुषे न विरम्यव्यापारादिदूषणावकाशः; सोऽयमिपोरिव दीर्घतरो व्यापारः ' यत्परः शब्दः स शब्दार्थः' इति नयाश्रयणात् । तेना समाधानरूप होय छे.) वायार्थे बेध पछी थपगरूप विचारणाथी ए जे निर्णय थाय छे के "जयणापूर्वक कराती आहार-विहार आदि क्रिया, चित्तशुद्धिकारक हेवाथी पापनुं साधन नथी. पण जे आहार आदि क्रिया जयणानी उपेक्षापूर्वक कराय तो ते नककी हिंसारूप होवाथी पापनुं ज साधन छे. आने महावाक्षार्थबोध कहेवाय. अहीं ज्यणुं एटले "शास्त्रोक्त विधिनुं पालन" एम समजवुं. अपर्यार्थ ए छे के भगवाननी आज्ञा ज धर्ममां प्रमाण छे." एटले के "अपवाद पदे गीतार्थ पुरुष, कृतयोगी * (तपश्चर्यादिने अभ्यासी) होय अने यतनापूर्वक कारणे जे कांई निषिद्धनुं सेवन करे ते निर्दोष छे तथा कोईपण शास्त्रविहित क्रियामां यद्यपि स्वरूपहिंसाने संभव होय छे छतां पण ते अनुबधे हिंसारूप न होवाथी लेशमात्र पण दोषने अवकाश नथी." आ अदंपर्यार्थरूप बेध छे. [एक दीघ ऋते पगनी व्यापकता (22) उपर कहेला पदार्थ आदि क्रमथी थता बेधमां श्रतभिन्न ज्ञान होवानी शंकाने कई अवकाश नथी. कारण के पदार्थथी मांडीने अदंपर्याथ बाध सुधी एक ज दीर्घ - श्रत उपयोगने व्यापार चालु छे अने खरेखर ते श्रुतज्ञानमां लोकेत्तरप्रामाण्य - अर्थात् शास्त्रमान्य प्रामाण्य त्यारे ज घटी शके के ज्यारे कोई पण शास्त्रवाकयथी पदार्थ आदि क्रमे श्रुतज्ञाननो उपयोग औदंपर्यार्थना बोधपर्यत व्यापक (टकी रहेनारो) होय (दंपर्यार्थ बोध स्वरूप फळ ए छे व्याप्य जेनुं-श्रुतज्ञाननुं आ समास विगृहीत करवाथी श्रुतज्ञानमां अदंपर्याथे बेधनी व्यापकता प्रगट थाय छे.) - प्रफन : एक वार उच्चारेलुं वाकय एक ज वार अर्थ बंध करावे छे, नहि के वारंवार. जे एकवार पदार्थ बंध कराव्या पछी अटकीने फरीथी बीजीवार, त्रीजीवार वाक्यायं आदि बंध करावे तो ऽविरम्य व्यापार वगेरे दोष केम नहि लागे? उत्तरः "जे वाकयथी क्रमशः पदार्थ आदि बंध थवानुं उपर जणाव्युं छे ते वाकयमां लोकोत्तर प्रामाण्य त्यारे ज घटे के ज्यारे तेनाथी अदंपर्याथपर्यत बोध थाय." आ जातनी व्युत्पत्तिने लक्षमां राखनार व्युत्पन पुरुषने एक ज दीर्घ ज्ञान- पगथी आ चारेयने कृमिक बोध थाय छे माटे अहीं विरम्य व्यापार आदि कई - "1. तथात्वयुत्पत्ति नतिपुरुषे अब । 2. बति न वि त । Page #48 -------------------------------------------------------------------------- ________________ 31 श्रुतज्ञान ... (23) एतेन 'न हिंस्यात्' इत्यादिनिषेधविधौ विशेषविधिबाधपर्यालोचनया, अनुमितौ व्यापकतानवच्छेदकेनापि विशेषरूपेण व्यापकस्येव, शाब्दबोधे तत्तद्विहितेतरहिंसात्वेन वृत्त्यनवच्छेदकरूपेणापि निषेध्यस्य प्रवेशः-इति निरस्तम्, उक्तबाधपर्यालोचनस्य प्रकृतोपयोगान्तर्भावे अस्मदुक्तप्रकारस्यैव साम्राज्यात् , तदनन्तर्भावे च तस्य सामान्यवाक्यार्थबोधेन सह मिलनाभावेन विशेषपर्यवसायकत्वाऽसम्भवात् । दोषने अवकाश नथी. ए तो त्यारे थाय के जे पदार्थ बोध थया पछी उपयोग बदलाई जाय अने पछी वाक्यर्थ आदि बंध थाय. अहीं तो एवुं छे के जेम एक ज प्रयनथी छोडेलुं बाण वचमां अटक्या विना आगळ आगळ चाल्युं जाय छे तेवी रीते एक उपयोगरूप व्यापार पण एदम्पर्य-बाध पर्यत चालु ज रहे छे. कारण के खरेखर तो जे अर्थना तात्पर्य (अदंपर्य)मां वाक्यप्रयोग करवामां आव्यो होय ते अर्थ ज साचे वाकयार्थ छे. आ प्रकारना सूक्षम नयने आश्रय करवाथी कशो दोष रहेतुं नथी. [वृत्तिअनवच्छेदधर्मथी शाब्दबोध-वादी मीमांसक मत]. (23) श्रुतज्ञाननी उपरोक्त प्रकारनी प्रक्रियाना प्रतिपादनथी मीमांसक आदिनी एक मान्यतानुं खंडन थई जाय छे. ए मान्यता एवी छे के-जेम सामान्यतः व्यापताअवच्छेदक धर्मरूपे ज अनुमितिमां व्यापकने बाध थाय छे. पण कोई एक विशेष व्यापक व्यक्तिमां बापनुं ज्ञान होय त्यारे व्यापकता अनवच्छेदकीभूत अन्य विशेष धर्मरूपे पण व्यापकने बोध अनुमितिमां थाय छे. (दा. त. : "अग्निव्याप्यधूमवाळे पर्वत' आ जातना परामशथी पर्वतमां व्यापकता अवरछेदकीभूत अग्निस्वरूपे अग्निनुं अनुमितिमां भान थाय छे. पण साथेसाथे पर्वतमां वडवानळरूप रूप अग्निविशेषना बापनुं अनुसंधान होय त्यारे "अग्निव्याप्य धूमवाळी पर्वत" एवा परामर्शथी वडवानल-ईतरत्वरू5 व्यापकता अनवछेदकीभूत धर्मथी पण अनुमितिमां अग्निने बोध थाय छे.) एज रीते "कई पण जीवनी हिंसा करवी नहि" एवा निषेधात्मक सामान्य वैदिक विधाननी साथे "अनिष्टम यज्ञमां पशुनो भोग आपवो" आवा विशेष वैदिक विधानना विरोधनुं अनुसंधान होय त्यारे "हिंया"..ईत्यादि निषेधात्मक विधानथी थनारा शाबेधात्मक ज्ञानमां आपवादिकविहितईतरहिंसात्व rU5 वृत्तिअनवच्छेदक धर्मथी निषेध्य हिंसाने प्रवेश मानी शकाय. टूंकमां सामान्य निषेधवाकयथी, "हिंसामात्र निषिद्ध (पापनुं साधन) छे' एवो शब्दबोध प्रमाणभूत नहि गणाय, किंतु यज्ञादि प्रसंगे वेदशास्त्रथी विहित हिंसाने छोडीने बीजी बधी । # पदने पदार्थ साथे संबंध ते वृत्ति कहेवाय. अर्थनिष्ठ वृत्तिअवरछेदक धर्म (दा. त. घटमां धटा) जे होय ते धनथी ज शब्द बेधमां ते अर्थनुं ज्ञान थाय. एटले के " न हिंस्याती' ए सामान्य निषेधवाकयथी वृत्तिविच्छेदक हिंसात्वरूपे तमाम हिंसामां निषेधने बोध थवो जोईए. पण विशेष विधिना बांधना पर्यालचनथी, विहित ईतर हिंसात्वरूप वृत्ति अनवच्छेदक धर्मथी विहितईतर हिंसाना निषेधनुं भान अहीं मानवामां आव्युं che. Page #49 -------------------------------------------------------------------------- ________________ ज्ञानबिन्दु र (24) "अव्यवहितद्वित्रक्षणमध्ये एक विशेष बाधप्रतिसन्धानमेव सामान्यवाक्यार्थस्य तदितरविशेषपर्यवसायकमिति कल्पनायां न दोष" इति चेत् ? न, द्वित्रलक्षणाननुगमात्, पटुसंस्कारस्य पञ्चषक्षणव्यवधाने ऽपि फलोत्पत्तेश्च संस्कारपाटवस्यैव अनुगतस्य अनुसरणौचित्यात् । तच्च गृह मतिश्रुतसाधारण' विचारणौपयोग एवोपयुज्यते । अत एव सामान्यनिषेधज्ञाने विरोधसम्बन्धेन विशेषविधिस्मृतावपि विचारणया तदितरविशेषपर्यवसानम् । हिंसा निषिद्ध छे. आवा ज शाश्वमेध प्रमाणभूत गणाशे. वचमां केआई पदार्थ के वाकयाना खाधने मानवानी जरूर नथी. [मीमांसक मतनुं निरसन] मीमांसक आदिनी आ मान्यता kha`Dita (महत्त्तशून्य) थई जवानुं कारण ए छे के ग्रन्थकारे जे रीते पदाथ आदि बधाना एक उपयागमां अन्तर्भाव मान्या छे ते रीते मीमांसक वगेरे जो विशेषविधिमाधना पर्यालाचन के जे कईक अंशे वाकया - महावाकचा स्थानीय ज छे तेने पण एक ज उपयागना अभूत मानता हाय ता ता ग्रंथकारे जे प्रक्रिया देखाडी छे तेनुं साम्राजय अखंड रहे छे. हवे जो खाध-पर्यालेआचनना अन्तर्भाव एक उपयागमां न करता हाय ता 'न हिस्यात्...इत्यादि' सामान्य निषेधवाकयना अखाध साथे विशेषविधिवाकया बाधपर्यालाचननु एक अ खाधमां मिलन न थवाथी सामान्य निषेधवाकच सामान्या आधप वसायी ज रहेशे. (अर्थात केआई पण जीवनीहिंसा नहि करवी एवा ज अभेध फलित थशे.) किन्तु मीमांसकने ईष्ट, विहितैतर हि सानिषेध रूप विशेष अर्थना निश्चय नहि करावी शकाय. [विशेषाधिमां पवसान मानवामां दोष ] 24. पूर्व पक्षी : (मीमांसक) : सामान्यवाकय श्रवण पछीनी तरतनीज बे त्रण क्षणमां एक विशेषना खाधना अनुसंधानथी अन्य विशेषाना निश्चयरूपे सामान्य वाकयाथ एधनु' पवसान कल्पी लईए ता काई दोष नथी. उत्तरपक्ष : (जैन) :- तमारी कल्पना बराबर नथी. कारण के ए त्रण क्षणमां' आ शब्दप्रयाग अनुगत एका खाधक नथी. दृढ संस्कारवाळा आत्माने भले ए त्रण क्षणमां (जलदीमां जलदी) खाधनु' अनुसंधान थईने अन्य विशेषाना निश्चय थाय, परंतु अदृढ सस्कारवाळा केआई आत्माने त्रण चार, चार पांच, के पांच छ क्षण वीत्या पछी पण खाधानुसंधानथी विशेषाना मेध थई शके छे. एटले ए त्रण क्षणमां एम कहेवाथी त्रण चार क्षण पछी थनारा विशेषा खाधना संग्रह (=अनुगम) न थवाना कारणे तमारी कल्पना अनुचित छे. जुदी जुदी क्षणेआना व्यवधानथी थनारा बधा ज विशेषा मेधना अनुगम करवा माटे ते संस्कारपटुतानु... ज अनुसरण करवु. चेआग्य छे. आ संस्कारपटुता कोइ एक अथ गृहीत थया पछी थनारी मतिज्ञानात्मक के श्रुतज्ञानात्मक विचारणारूप उपयेआगमां ज उपयागी छे नहि के अगृहीता स खधी विचारणामां. एटले जे सामान्यनिषेधवाकथथी सौ प्रथम सामान्यतः निषेधनु ज्ञान थशे, 2. साधाविना 6 v । r. स्मृते ति । व्रत 7 | 31 Page #50 -------------------------------------------------------------------------- ________________ श्रुतज्ञान (25) अपि च ' स्वर्गकामो यजेत' इत्यत्र यथा परेषां प्रथमं स्वर्गत्वसामानाधिकरण्येनैव यागकार्यताग्रहः, 'अनन्तरं च अनुगतानतिप्रसककार्यगत जातिविशेषकल्पनम्, तथा प्रकृतेऽपि हिंसात्वसामानाधिकरण्येन पापजनकत्वबोधे अनन्तर' तद्गतहेतुतावच्छेदकानुगतानंतिप्रसक्तरूपकल्पने किं बाधकम् ? सर्वशब्दबलेन हिंसामान्योपस्थितावपि तद्गत हेतु स्वरूपानुबन्धकृतविशेषस्य कल्पनीयत्वात् । सैव च कल्पना वाक्यार्थबोधात्मिकेति न तदुच्छेदः । (26) कि पदार्थबोधात् हिंसासामान्ये अनिष्टसाधनत्वग्रहे आहारविहारादिक्रियास्वनिष्टसाधनत्वव्याप्यहिंसात्वारोपेण अनिष्टसाधनत्वारोपलक्षणतर्कात्मक एव वाक्यार्थबोधः । तस्य ते पछी paTrusa`skAranA प्रभावे विराधात्मक संबधथी विशेष विधाननुं स्मरण थशे. (hi'sAmAtranuM निषेधक वाकय, अने यज्ञमां थती hi'sAnuM विधायक वाकथ आ बन्नेने परस्पर विरोध सबध छे अने एक संबंधनु ज्ञान बीजा संबंधीनु' स्मारक हाय छे एटले) विशेष विधाननुं स्मरण थवाथी विचारणा द्वारा सामान्य निषेधवाकय, विहितान्य हिंसाना निषेधनुं निश्चायक खनशे. आ रीते जुदा जुदा खेआधना अन्तर्भाव एक ज उपयेगमां मानवामां काइ दोष रहेता नथी. 33 (25) मीमांसक मतमां एक अन्य स्थळे आवुं ज मानेलुं छे. दा. त. स्वर्गनी इच्छावाळा यज्ञ करे" आ विधिवाकयथी मीमांसका सौ प्रथम स्वत्वसामानाधिकरण्येन (अर्थात् काई एक स्वर्ग मां) यज्ञनिरूपित जन्यताना भेआध माने छे. त्यार पछी यज्ञनिरूपित जन्यतावाळुं ते स्वर्ग कयु ते खेआळी काढवा माटे तमाम प्रकारना यज्ञजन्य जेटला पण स्वर्ग छे ते बधाना संग्राहक अने इतर स्वर्गना व्यवक एवा एक जातिविशेष (यज्ञानन्तरजायमानत्व) सयन्नजन्य स्वर्गमां कल्पी काढे छे अने पछी तथाविध जातिविशेषावच्छेदेन स्वर्गामां यागकाय ता हेआवानु स्वीकारे छे. ते ए ज रीते प्रस्तुतमां पण सामान्य निषेध वाकयथी हि सात्वसामानाधिकरचैन पापजनकताना खाध मानवामां आवे अने पछी पापजनक स` hi'sAmAM अनुगत अने अनतिप्रसक्त एवा धमने hi'sAniSTha पापजनकताना अवच्छेदक रूपे कल्पवामां आवे ते। शु खाधक छे? कंइज खाधक नथी. उलटु' सर्व जीवा अवध्य छे-अही सर्व शब्दथी प्रथम ता hi'sA सामान्यनी ज उपस्थिति थशे. एटले पछी हेतु hi'sA (प्रमादुजन्य हि*सा), स्वरूप hi'sA (प्राणु वियेआग), अने अनुबंध हिंसा (दुःखलक पापब धकारी हिंसा) आवा भेदोनी कल्पना करवी ज पडशे. आ कल्पना ए ज वाकया माधरूप छे अने ते विशेष अध माटे अनिवाय छे तेआ पछी तेना उच्छेद्य कई रीते करी शकाय ? [अनुभवसिद्ध पदार्थोदुधना अपलाप अशकय] (26) वळी खास समजवा जेवी वात छे के काइ पण जीवनी हि*सा न करवी' एवा प्राथमिक पदार्थोंधथी हिंसामात्रमां अनिष्टसाधनतानुं भान थाय छे. (अर्थात् हि सात्व अनिष्टसाधनतानुं व्याप्य हावानुं जणाय छे.) ते पछी न्ने हिंसा मात्र 1. अनन्तरमनु त । म Page #51 -------------------------------------------------------------------------- ________________ 34 ज्ञान दु. युक्त्या विपर्ययपर्यवसानात्मको महावाक्यार्थबोध: / ततो हेतुस्वरूपानुबन्धत्रयविषय एव हंसपदार्थ इत्यैम्पर्यार्थबोध: इत्येते बोधा अनुभवसिद्धत्वादेव दुर्वाराः । श्रुतज्ञानाभ्यन्तरस्य मतिविशेषस्य श्रुतत्वसमर्थनम् (27) श्रुतज्ञानमूलोहादेव श्रुतत्व' मतिज्ञानमूलोहादेः मतिज्ञानत्ववदेवाभ्युपेयम् । अत एव श्रुतज्ञानाभ्यन्तरीभूतमतिविशेषैरेव पदस्थानपतितत्व चतुर्दशपूर्वविदामपि आचक्षते स्म्प्र्दाय्वृद्धाः । तथापोत्तपमळ्ये " अक्खरलंभेण समा ऊणहिया हुंति मैविसे सेहिं । ते विच कृविसेत्ता मुत्रनाळान्तरे नाळ । " (विशेषवा. ना. 42) अनिष्टनु साधन हाय ता साधुनी आहार-विहार आदि क्रियामां पण अनिष्टसाधनताना व्याप्यभूत हि...सात्व हावाना कारणे अनिष्टसाधनतारूप व्यापकनुं आपादन थईने ऊभुं रहेशे.' आ रीते तस्वरूप, व्याप्यना आरापथी व्यापकना आराप' एज अही वाकया एधरूप छे. उपराक्त तर्क थया पछी युक्तिपूर्वक जे तेनुं विपरीत अमां पवसान (निश्चय) करवामां आवे ते अही महावाकया रूप छे. ते आ प्रमाणे के जयणा वगेरे पूर्णांक आहार-विहार आदि क्रिया करवामां आवे ते ते अनिष्टनुं साधन होय ज नहि. माटे यतनाशून्यपणे थनारी आहार आदि क्रियागत हिंसा ए ज अनिष्ट साधन छे. आ महावाकया आध थया. एनाथी एवा आ दस्पर्यार्थ खाध फलित थाय छे के मात्र प्राणवियेआग ए हिंसा नथी करंतु पूर्वोक्त रीते hi"sApadmA, हेतु. हिंसा, स्वरूपहि*सा अने अनुबंध हिंसा-A त्रितयात्मक छे. आवा चारे प्रकारना माधव्युत्पन्न पुरुषने अनुभवसिद्ध होवाथी मीमांसक एमांथी एकेयने अपलाप करी शके एम नथी. (27) उपराक्त चर्चाना सार ए छे के जेम मतिज्ञानना आधारे थनारा ऊहआदिना अन्तर्भाव मतिज्ञानमां थाय छे तेम श्रुतज्ञान (वाकयजन्यपदार्थ बाध) ना आधारे थनारा ऊह-आदि (वाकया आदि विचारणा) ना अन्तर्भाव श्रुतज्ञानमां ज मानवा जोई e. एटला माटे ज परपरामां थै गयेला ज्ञानवृद्धोए ह्यु छे के चौद पूना जाणुकारामां जे षस्थान* (छ विभागमां) वहेंचाइ जवापणुं छे' ते श्रुतज्ञानमां अन्त भूत थयेला मतिज्ञाननी तरतमताथी हाय छे. बृहत्कल्पना भाष्यमां आ ज प्रमाणे कह्यु` छे के " चौदपूर्वधराने अक्षरलाभ एकसरखा हाय छे पण मतिनी तरतमताथी तेमां न्यूनाधिकता हइआय छे अने ए मतिनी तरतमताए पण श्रुतज्ञानमां ज अभ्यन्तरभूत छे तेम जाणवुं.' {. पुण मत । * एक व्यक्ति करतां खीजी काई व्यक्तिमां काइपण गुणुदे षनी तरतमताने जैनदर्शनमां छ भागमां वहे...चीने दर्शावी छे. एक व्यक्तिने काइ एक गुणु के दोष खीजी व्यक्तिना तेवा ज गुण-दोष करता (1) अनन्तभाग न्यूनाधिक, (2) असख्यभाग न्यूताधिक, (3) संख्यात भागम्यूना धिक, (4) सख्यातगुणु न्यूनाधिक, (5) असख्य गुणु न्यूनाधिक अने (6) अनंतगुणु न्यूनाधिक हेआई शके छे. आने ज षट्रस्थान हानिवृद्धिमां वहेंचाई जवापणुं कहेवाय che. Page #52 -------------------------------------------------------------------------- ________________ pa श्रुतज्ञान यदि च सामान्यश्रुतज्ञानस्य विशेषपर्यवसायकत्वमेव मतिज्ञानस्य श्रुतज्ञानाभ्यन्तरीभूतत्वम् , उपयोगविच्छेदेऽपि एकोपयोगव्यवहारश्च फलप्राधान्यादेवेति विभाव्यते, तदा पदार्थ बोधयित्वा विरत वाक्य वाक्यार्थबोधादिरूपविचारसहकृतमावृत्त्या विशेष बोधयदैदम्पर्यार्थकत्वव्यपदेशं लभत इति मन्तव्यम् । पर' शब्दसंस्पृष्टार्थग्रहणव्यापृतत्वेन पदपदार्थसम्बन्धग्राहकोहादिवत् तस्य कथं न श्रुतत्वम् 1 ! शब्दसंस्पृरष्टार्थग्रहणहेतुरु उपलब्धिविशेषो धारणसमानपरिणामः श्रुतमिति नन्दिवृत्त्यादौ दर्शनात् । / पूर्वगतगाथाया व्याख्यामाश्रित्य श्रुतलक्षणानुगमनम् "सोइदिओवलद्धी होइ सुअं सेसय तु मैनाण । मोत्तण दव्वसुअं अक्खरलंभो अ सेसेसु ॥ " (विशेषा0 gA0 110) इति पूर्वगतगाथायामपि अयमेव स्वरसो" लभ्यते । [वाकयाथबध-महावाक्याबंध मति के श्रुत ?] जे कोई ए विचार रजु करे के-"मतिज्ञानने श्रुतज्ञानमां अत्यन्तर्भाव एटले के पदार्थ बेधरूप सामान्य श्रुतज्ञाननुं विशेष अर्थबोधरूपे पर्यावसित थवुं ते. तात्पर्य, पदार्थबोध आदि कर्म थतां चार ज्ञानमां मध्यवती वायार्थमहावाकयार्थबोध मतिज्ञान उपयोग रूप ज छे छतां पण एना द्वारा सामान्य श्रुतज्ञाननुं विशेषार्थज्ञानरूपे पर्यवसान थाय छे एटला माटे मतिज्ञानने श्रुतज्ञान अभ्यन्तभूत कहेवामां आवे छे. आ रीते उपयोग भिन्न भिन्न होवा छतां एक ज व्युतरूप उपयोगने जे व्यवहार थाय छे ते अने फलित थनारा अजंपर्याथे बेधरूप श्रुतज्ञाननी मुख्यताना कारणे"--ते आ विचारणामां एम समजवुं के पदार्थध करावीने वाकयने व्यापार अटकी जाय छे. त्यार पछी वाक्यार्थबोध आदिरूप (मतिज्ञानात्मक) विचारे प्रवर्ते छे. ए विचारना सहकारथी पुनरुपस्थित वाकय ज्यारे विशेष अर्थ बंध करावे छे त्यारे तेने अदंपर्यार्थक कहेवामां आवे छे. पण आ विचारणामां एक प्रश्न ए थाय छे के जेम पद-पदार्थना संबंधने स्पर्शनार ऊंह-आदि ज्ञानने कृतात्मक मानवामां आवे छे तेम शब्दसंस्कृष्ट अर्थना ग्रहणमां प्रवर्तनार वाकयाथ बेधादि विचारने कृतात्मक केम न मानवो?नन्दीसूत्रनी वृत्ति वगेरेमां कह्युं छे के "वाचवाचकभावने आगळ करीने शब्दथी संस्कृष्ट अर्थना ग्रहणमां हेतुभूत जे विशेष उपलब्धिरूप ज्ञान छे ते श्रुतज्ञान कहेवाय छे." आशय ए छे के "जलधारण आदि अर्थ क्रियामां समर्थ, कबुग्रीवादि आकारवाळी वस्तु घटशब्दथी वाच्य छे" ईत्यादि रूपे त्रणे कालमां साधारण अर्थ क्रिया सामर्थ्यरूप समान परिणामने मुख्य रूपे विषय बनावनार, शब्दार्थना पर्यालोचनने अनुसरते बे विशेष ते श्रुतज्ञान कहेवाय छे के जे ईन्द्रिय के मनना निमित्ते उदभवे छे. सोढंढिओ...ईत्यादि पूर्वगत गाथाने पण आ ज अर्थमां स्वरस देखाय छे. गाथाने संक्षेपार्थ आ प्रमाणे छे-श्रोत्रेन्द्रियथी 1. संसृष्टा मुअत । 2. संसृष्टा मु । 3. हेतुरूपल ब । 4. नन्दीवृत्तौ तु इत्थं पाठः "वाच्यवाचकभाव.. पुरस्सरीकारेण शब्दसंसृष्टार्थग्रहणहेतुरुपलब्धिविशेषः 'एवमाकारं' वस्तु जलधारणाद्यर्थक्रियासमर्थ घटशब्दवाच्यम् इत्यादिरूपतया प्रधानीकृतत्रिकालसाधारणसमानपरिणामः शब्दार्थपर्यालोचनानुसारी इन्द्रियमनोनिमित्तोऽवगमविशेष इत्यर्थः । अयमेव च पाठः संगतो भाति । केनापि कारणेन सर्वासु प्रतिषु अटितः syaat-sN.| 5. अमिकाय: . दि.. Page #53 -------------------------------------------------------------------------- ________________ ज्ञानबिंदु (29-30) तथा च अस्या (a)र्थः-श्रोत्रेन्द्रियेणोपलब्धिरेव श्रुतमित्यवधारणम् , न तु श्रोत्रेन्द्रियोपलब्धिः' श्रुतमेवेति । अवग्रहेहादिरूपायाः श्रोत्रेन्द्रियोपलब्धेरपि मतिज्ञानरूपत्वात् । rAdhyA"soiNdiovlddhii चेव सुअ न उ तई सुअ चेव । सोविसी वि आ क मनावे छे" (विशेषा. शा. 122) शेष' तु यच्चक्षुरादीन्द्रियोपलब्धिरूप 'विज्ञानं तन्मतिज्ञानम् । तु शब्दोऽनुक्तसमुच्च. यार्थः । स च अवग्रहेहादिरूपां श्रोत्रेन्द्रियोपलब्धिमपि समुच्चिनोति, यद्भाष्यकार:"तुसमुच्चयवयणाओ व काई सोइदिओवलद्धी वि । मै एव सइ सउग्गहादओ होंति मइभेया ॥ " (विशेषा0 gA0 123) ____ अपवादमाह-मुक्त्वा द्रव्यश्रुत पुस्तकपत्रकादिन्यस्ताक्षररूपम् । तदाहितायाः शब्दार्थपर्यालोचनात्मिकायाः शेषेन्द्रियौपलब्धेरपि श्रुतत्वात् । अक्षरलाभश्च यः शेषेष्वपीन्द्रियेषु शब्दार्थ पर्यालोचनात्मकः, न तु केवलः तस्येहादिरूपत्वात् , तमपि मुक्त्वेति sopaskAra"vyAkhyeyam / न उपलब्धि ज श्रत छे. बाकीनी ईनिद्राथी थती उपलब्धि ते मतिज्ञान छे. पण द्रव्य श्रुतथी थती उपलब्धि अने शेष ईन्द्रियथी थती अक्षरगर्भित उपलब्धि ते मतिज्ञानमां गणवी नहि. (कारण के ते श्रुतज्ञानरूप छे.) [दिओ...गाथाने विशेषार्थ ] (29-30) "शोरंरिव्यो दी' ए गाथानुं विशेष विवरण करता ग्रंथकार कहे छे के "श्रोत्रेन्द्रियथी थती upalabdhi te zrata che." eno artha e che ke "श्रुतज्ञान श्रोत्रेन्द्रियथी थती उपलब्धि रूप ज छे. परंतु एने अर्थ ए नथी के "श्रोत्रेन्द्रियथी थती उपलब्धि ए श्रुतज्ञान रूप ज छे. कारण के श्रोत्रेन्द्रियथी अवग्रह, ईहा आदि रूपे जे उपलब्धि थाय छे ते श्रुतज्ञानरूप नहि पण मतिज्ञानरूप होय छे. भाग्यकारे पण कह्युं छे के "श्रोत्रेन्द्रियथी थती उपलब्धि ते ज शुत छे. पण ए मृत ज छे एम नहि. कारण के श्रोत्रेन्द्रियथी थती केईक उपलब्धि मतिज्ञान रूप पण होय छे." तात्पर्य, श्रोत्रेनिद्रयथी थती उपलब्धि श्रत के मति अन्यतर स्वरूप होय छे. ज्यारे बाकीनी चा आदि ईद्रियोथी थनार उपलब्धि rU5 विज्ञान मतिज्ञान रूप होय छे. सोफि...e गाथामां "सु" ए शब्दप्रयोग अनुक्तना समुच्चय माटे कर्यो छे अर्थात् अवग्रह, ईहादि रूप थती श्रोत्रेनिद्रयनी उपलब्धिने पण मतिज्ञानमां समुच्चय समज भाष्यकारे पण कह्युं छे के "तुं" एवा समुच्चयवचनथी श्रोत्रेन्द्रियथी थती केईक उपलब्धिने पण मतिमां समावेश थाय छे. एटले के श्रोत्रेन्द्रियथी थता अवग्रह आदि ते मतिज्ञानना bheda che. (loraMoi . nA पूर्वार्धनुं विवरण थयुं एमां हवे) उत्तरार्धथी अपवाद देखाडे che. pustaka, patra vagere मां स्थापेलुं जे द्रव्यश्रत छे तेने मतिज्ञानमांथी छोडी देवुं. कारण के चक्षु आदि इद्रिथी द्रव्यश्रुतना वांचन द्वारा शब्दार्थना पर्यालचन रूप जे उपलब्धि थाय छे ते मतिरूप नहि पण मृतरूप 1. रिधिः कु. 2. हवे तन्नति मु ग घ . र. वत्राः । 4. स्थारूं सारो व्यां मां Page #54 -------------------------------------------------------------------------- ________________ मतिज्ञान (31) नन्वेव शेषेन्द्रियेष्वपि अक्षरलाभस्य श्रुतत्वोक्तेः श्रोत्रेन्द्रियोपलब्धिरेव श्रुतमिति प्रतिज्ञा विशीर्यंत । मैवम् , तस्यापि श्रोत्रेन्द्रियोपलब्धिकल्पत्वादिति भ्व्ः। __ (32) श्रोत्रेन्द्रियोपलब्धिपदेन श्रोत्रेन्द्रियजन्यव्यञ्जनाक्षरज्ञानाहिता शाब्दी बुद्धिः द्रव्यश्रुतपदेन च चक्षुरादीन्द्रियजन्यसंज्ञाक्षरज्ञानाहिता सा, अक्षरलाभपदेन च तदतिरिक्तश्रुतज्ञानावरणकर्मक्षयोपशमजनिता बुद्धिगृह्यत इति सर्वसाधारणो धारणाप्रायज्ञानवृत्तिशब्दसंस्कृ ष्टाचार कारविशेष एवानुगत लक्षणम् , त्रिविधाक्षरश्रुताभिधानप्रस्तावेऽपि संज्ञाव्यञ्जनयोः द्रव्यश्रुतत्वेन, लब्धिपदस्य च उपयोगार्थत्वेन व्याख्यानात् । तत्र चानुगतमुक्तमेव लक्षण मिति । इह गोवृषन्यायेन त्रिविधोपलब्धिरूपभावश्रुतग्रहणमिति त्वस्माकमाभाति । होय छे. "ओवि'...गाथामां चेथापादनो अर्थ करवा माटे "तमा मुवा' (तेने पण छेडीने) अटलुं उपरथी जोडवानुं छे. एटले एनो अर्थ एवो थशे के चक्षु आदि ईंद्रियो द्वारा शब्दार्थ गर्भित पर्यालचनरूप जे अक्षरलाभ थाय छे तेने पण मतिज्ञानमांथी छोडी देवुं. अर्थात् ए पण श्रुतज्ञानरूप समजवुं. अहीं शब्दार्थ गर्भित पर्यालोचन एटला माटे कह्युं छे के जे अक्षरलाभरूप पाचन शब्दार्थ गर्भित न होय ते ए ईहा आदि रूप होवाथी मतिज्ञान ज बनी जाय छे. [कृतज्ञाननुं साधारण लक्षण] (31) शंका -जे तमे अन्य इन्द्रियोथी थता अक्षरलाभने श्रुतज्ञानमां समावशे ते पछी "श्रोत्रेन्द्रियथी थती उपलब्धि ए ज श्रत छे" एवा अवधारणवाळी तमारी प्रतिज्ञाने भंग थशे. (32) उत्तर:- नहि थाय. कारण के घणाओनुं एवुं कहेवुं छे के शेष ईन्द्रियोथी थती श्रुतरूप उपलब्धि श्रोत्रेनिद्रयथी थनारी उपलब्धि जेवी ज छे. तेथी "श्रोत्रेन्द्रिय उपलब्धि ज एवा अवधारणमां कोई दोष नथी. तात्पर्य, द्रव्यकृतना आधारे श्रोन्द्रियथी थनारी श्रुतात्मक उपलधि अने शेन्द्रियोथी थती उपलब्धि, ए बने उपलब्धिमां केई तफावत नथी. उपाध्यायजी महाराजने अहीं एम लागे छे के कारणभेदे कार्यमां कथंचिमित्रता हेवी जोईए. एटले श्रोत्रेन्द्रियथी थती उपलब्धि ज श्रत छे ए लक्षण गर्भित प्रतिज्ञानुं तात्पर्य एक एवा अनुगत (सर्वसाधारण) लक्षणमां होवुं जोइए के जे केईपण ईन्द्रियथी के क्षयोपशम मात्रथी थनारा त्रण प्रकारना श्रुतज्ञानमां घटी शके. (ते प्रतिज्ञाभंगने अवकाश नहि रहे.) त्रणे प्रकारना श्रुतज्ञान आ रीते-(1) श्रोत्रेन्द्रियथी उत्पन्न थनारुं जे व्यंजनाक्षर (धवनि उच्चारणात्मक अक्षर) विषयक श्रावणप्रत्यक्षज्ञान. तेना वडे उपन थती शाब्दबुद्धि ते अहीं श्रोत्रेनिद्रय उपलब्धि पदथी लेवी. (2) चक्षु आदि ईन्द्रियथी उत्पन्न थतुं जे संज्ञा (लिपि) अक्षर संबंधि ज्ञान, तेना वडे उत्पन्न थती शाब्दबुद्धि ते अहीं द्रव्यथतपदथी लीधी. अने (3) ते बनेथी भिन्न प्रकारनी के जे (एकेन्द्रिय आदिने) श्रुतज्ञानावरणुकर्मना क्षयपशममात्रथी 3. Eaa ! 2. तात् । | Page #55 -------------------------------------------------------------------------- ________________ ज्ञानबिंदु . (33) अवग्रहादिक्रमवदुपयोगत्वेनापि च मतिज्ञान एव जनकता, न श्रुतज्ञाने, तत्र शाब्दोपयोगत्वेनैव हेतुत्वात् । चतुर्णामवग्रहादीनां कार्यकारणत्वपरिष्कार: (34) मतिज्ञाने च नानवगृहीतमीह्यते,नानीहितमपेयते नानपेतं च धार्यते, इति क्रमनिबन्धनमन्वयव्यतिरेकनियममामनन्ति मनीषिणः । तत्र अवग्रहस्य ईहायां धर्मिज्ञानत्वेन, त्दुत्पन्न थाय छे तेवी बुद्धि अहीं अक्षरलाभपदथी लेवी. आ त्रणे प्रकारनी बुद्धिमां शब्दसंस्कृष्ट अर्थकारविशेष सर्वसाधारण छे के जे धारणतुल्य दरेक श्रुतज्ञानमां होय छे. माटे "धारणातुल्य ज्ञानवृत्ति शब्दसंस्कृष्ट-अर्थाकारविशेष" ते दरेक श्रुतज्ञानना साधारण लक्षणरूपे फलित थाय छे. शास्त्रनी अंदर पण ज्यां त्रण प्रकारना अक्षरधृतना प्रतिपादननुं प्रकरण आवे छे त्यां द्रव्यकृत अने भावथ्थत ema be bheda करेला छे. संज्ञाक्षर अने व्यंजनाक्षरने द्रव्यश्रत रूपे ग्रहण कर्या छे अने लब्धि अक्षरने अर्थ उपयोग कर्यो छे अने ते उपग भावकृतरूप छे. आ रीतनुं व्याख्यान कर्युं होवाथी उपरोकत श्रुतज्ञानना त्रण प्रकारनुं समर्थन थई जाय छे. तथा, शास्त्रकारे दर्शावेला संज्ञाक्षर आदि त्रिविध श्रुतज्ञाननुं जे सर्वसाधारण लक्षण उपाध्यायजीए दर्शाव्युं छे ते ज फलित थाय छे. शास्त्रकार भगवंते जे भावथुतने भेद बताव्युं छे तेमां जे के द्रव्यश्रतना आधारे थनारी उपलब्धिने समावेश छे ज, मात्र तृतीय प्रकारनी ज उपलब्धि भावकृतमां लेवानी नथी. छतां पण द्रव्यश्रत अने भावकृत एवा बे भेद गो-बलि. वन्याये पाड्या छे. एम उपाध्यायजी महाराजने लागे छे. बलिईने समावेश "ग" पदार्थमां थई जाय छे, छतां पण जेम तेने पृथक् निर्देश थाय छे तेम अहीं द्रव्यछतथी प्रथम बे प्रकारनी बुद्धिने निश थई गया होवा छतां त्रणे प्रकारनी बुद्धिनो भावकृतथी स्वतंत्र निर्देश कर्यो छे. [अक्षरज्ञान अने श्रुतज्ञानमां कम शा माटे?] (34-34) प्रश्न - अवग्रह आदि क्रमथी ईन्द्रिय जन्य अक्षर ज्ञान द्वारा अर्थबोधरूप श्रतज्ञाननी उत्पत्ति मानवाने बदले अक्षरज्ञाननी साथे साथे ज अर्थबोधरूप श्रुतज्ञान मानी लईए तो पहेला अक्षरज्ञान अने पछी श्रुतज्ञान एम मानवानी शी जरूर छे? उत्तर -अवग्रह आदि कमिक उपयोग फक्त मतिज्ञानने ज जनक होवानुं सिद्धांतमां दर्शाव्युं छे नहि के श्रुतज्ञानने पण. कारण के श्रुतज्ञानमां अक्षरज्ञानादि रूप शाख उपगने स्वतंत्रपणे कारण होवानुं जणाव्युं छे. माटे अवग्रहआदि क्रमथी पहेला अक्षरज्ञान थाय ते पछी ज तद्दरूपकारणसामग्रीथी श्रुतज्ञाननी उत्पत्ति न्यायोचित छे. नहि ते प्रथम अवग्रह समये ईहा, अपाय, धारणा वगेरे बधा ज्ञान एक साथे ज उत्पन्न थई जशे. परंतु एवुं थतुं नथी. कारण के धारणानुं कारण अपाय छे, अपायनुं कारण ईहा छे, अने ईहानुं कारण अवग्रह छे. एटले ज ज्ञानी पुरुषे माने छे के मतिज्ञानमां पूर्व पूर्व अवग्रह आदिने कमशः उत्तरौत्तर ईहा आदि साथे कार्यकारणुभावसूचक अवयव्यतिरेक रूप नियम छे. ते आ रीते के - अवग्रह होय Page #56 -------------------------------------------------------------------------- ________________ मतिज्ञान वान्तरधर्माकारेहायां तत्सामान्यज्ञानत्वेन वा; ईहायाश्च तद्धर्मप्रकारतानिरूपिततद्धर्मिनिष्ठसिद्धत्वाख्यविषयतावदपायत्वावच्छिन्ने तद्धर्मप्रकारतानिरूपिततद्धर्मिनिष्ठसाध्यत्वाख्यविषयतावदीहात्वेन, घटाकारावच्छिन्नसिद्धत्वाख्यविषयतावदपायत्वावच्छिन्ने ताशसाध्यत्वाख्यविषयतावदीहात्वेन वा; धारणार्या च अपायस्य समानप्रकारकानुभवत्वेन, विशिष्ट (1)भेदे समानविषयकानुभवत्वेन वा कार्यकारणभावः । ते ईहि थाय अने अवग्रह न होय तो ईहा न थाय. ते ज रीते ईहा विना अपाय न थाय अने अपाय विना धारण न थाय. [अवग्रहथी धारणुं सुधीनो कार्यकारणुभाव] अवग्रहमां मात्र धमिंपदार्थनुं ज ज्ञान थाय छे, ज्यारे ईहामां ते धर्मिना सामान्य धर्मोनी विचारणुं होय छे अने एना प्रत्ये अवग्रहज्ञान धर्मिज्ञानस्वरूपे हेतु बने छे. दा. त.? दूरथी जे लांबी वस्तु देखाय ते अवग्रहरूप धर्मिज्ञानमात्र छे. पछी ते माणस छे के झाडनुं ठुंठुं छे एवी ते लांबी देखाती वस्तुना सामान्य धर्मनी विचारणा प्रवर्ते छे, ते ईहारूप ज्ञान छे. क्यारेक दूर रहेली व्यक्ति सौ प्रथम मनुष्यरूपे ज अवगृहीत थाय त्यारे ते स्त्री छे के पुरुष छे एवी विशेषधर्मसंबंधी विचारणा प्रवर्ते छे. ए ज अवान्तर धर्माकार ईहा कहेवाय. तेना प्रत्ये मनुष्यत्वरूप सामान्य धर्मविषयकज्ञानस्वरूपे अवग्रह हेतु छे. ए पछी थनारा अपायज्ञानमां समान प्रकारकज्ञानस्वरूपे ईहाज्ञान हेत छे. ते आ रीते के अपायनिरूपितयद्धर्मिनिष्ठविषयता युद्धमप्रकारताथी निरूपित होय तद्दधर्म प्रकारतानिरूपित तद्दघमिनिष्ठविषयताशाली-ईहत्वरूपे ईह अपायने हेतु बने छे. एक वस्तु ख्यालमां राखवानी के अपाय निश्चयात्मक ज्ञान होवाथी अपायनिरूपित विषयता सिद्धत्वरूप होय छे ज्यारे ईहा निश्चयस्वरूप न होवाथी ईहानिरूपित विषयता साध्यत्वस्वरूप होय छे. एटले कार्यकारणभाव आ रीते बने के तदुधर्म(द्रव्यत्व)गतप्रकारताथी निरूपित जे तद्दधर्मि(द्रव्य)गतसिद्धत्वाख्यविषयता, तादशविषयताशालिअपायत्वावच्छिन्न अपायज्ञान प्रत्ये,तद्दधर्म प्रकारतानिरूपितत6धर्मिनिष्ठसाध्यत्वाग्यविषयताशाली ईहात्वरूपे ईहाज्ञान कारण छे. ईहा जे अवान्तर धर्मकार होय ते तेनाथी थनारो अपाय पण अवातर धर्मविषयक ज थाय एटले त्यां कार्य. कारणभाव आ रीते थशे के घटाकारावच्छिन्न सिद्धवस्वरूप विषयताशालि अपायत्व अवछिन अपायज्ञान प्रत्ये, घटवधर्म प्रकारतानिरूपितघटात्मक धर्मिनिष्ठ अर्थात् घटाकार अवच्छिन्न साध्यवाख्यविषयताशालि ईहावरूपे ईहाज्ञान हेतु छे. धारणुं ज्ञानमां समानप्रकारक अनुभव वरूपे अपायज्ञान हेतु छे, पण अहीं प्राचीन न्यायना मते विशिष्ट अने शुद्ध वस्तुमां भेद न मानवाना कारणे सामानविषयक अनुभवना कार्यकारणभाव बनी शके छे. कहेवानुं तात्पर्य ए छे के सुवर्णवविशिष्टकलश ए सामान्य कलश करता केई भिन्न वस्तु नथी एटले कलशविषयक धारणुज्ञानमां सुवर्णवविशिष्ट कलश- प्रकारक अपायज्ञान समान प्रकारक वेन भले हेतु नहि बनी शके, किंतु समानविषयकन हेतु बनी शकशे. कारण के धारणमां विषयभूत कलश अने अपायमां विषयभूत सुवर्ण Page #57 -------------------------------------------------------------------------- ________________ 40 ज्ञानबिंदु अवग्रहं वेधा विभज्य तयोः परस्पर संबन्धविचारः (35) तत्र अवग्रहो द्विविधो व्यञ्जनावग्रहार्थावग्रहभेदात् । तत्र व्यञ्जनेन-शब्दादिपरिणतद्रव्यनिकुरम्बेण व्यञ्जनस्य श्रोत्रेन्द्रियादेरवग्रहः सम्बन्धो व्यञ्जनावग्रहः । स च मल्लकप्रतिबोधकदृष्टान्ताभ्यां सूत्रोक्ताभ्यामसंख्येयसमयभावी । तस्यामप्यवस्थायां अव्यक्ता ज्ञानमात्रा प्रथमसमयेऽशेन अभवतश्चरमसमये भवनान्यथानुपपत्त्या भाष्यकृता प्रतिपादिता । युक्त चैतत् , निश्चयतोऽविकलकारणस्यैव कार्योत्पत्तिव्याप्यत्वात् । अविकल च कारणं ज्ञाने उपयोगेन्द्रियमेव । तच्च व्यञ्जनावग्रहकाले लब्धसत्ताक कथन स्वकार्य ज्ञान जनये दिति अयमुपयोगस्य कलश प्रकाररूपे तुल्य न होवा छतां विषयरूपे समान ज छे. " [व्यंजनावग्रह, मल्लक-प्रतिबोधक दष्टानत] (35) व्यंजनावग्रह अने अर्थावग्रह एवा भेदथी अवग्रह बे प्रकार छे. व्यंजनावग्रहनी शाब्दिक व्युत्पत्ति व्यंजन साथे व्यंजनने अवग्रह एटले के संबंध आ प्रमाणे थाय छे. एमां पहेला व्यंजन शब्दथी शब्दादि विषयरूपे परिणत थयेल द्रव्य समूह समज, अने बीजा व्यंजनपदथी श्रोत्र आदि ईन्द्रियो समजवी. आ व्यंजनावग्रह थता थता असंख्य सम समय वीती जाय छे. आ वातने शास्त्रकारोए बे दष्टांतथी समजावेल छे. (1) मल्लक दष्टांत, माटीना केडियामां कमशः एक एक जळबिंदु टपकतुं होय त्यारे शरूआतना त्रण चार जळबिंदु शोषाई जशे, पछीना एक एक बिंदुथी केडियुं भरातुं जशे, एम करतां करतां केटलाये टीपा एमां पडशे ने पछी केडियुं छलोछल भराई जशे. (एवी रीते दूर रहेला माणसने बुम पाडीने बेलावीए ते पहेली बुमे एनी कणेन्द्रिय अनंत शब्द पुदगलोथी घेडीक भराशे पछी बीजीवार बुम मारीए त्रीजीवार बुम मारीए एम करता करता पांचमी छठ्ठीवार बुम मारीए त्यारे तेनी कणेन्द्रिय खीचखीच भराई जशे. त्यारे तेने व्यंजनावग्रह पूरो थवाथी तेनुं ध्यान खेंचाशे.) दष्टान्त 2 - कई एक उंघता माणसने बुम पाडीने जगाडीए त्यारे पहेला समये तेना कानमां पडेला पगलेथी खास कंई असर थती नथी. बीजा, त्रीजा यावत् संख्यात समय सुधी कानमां पडेला पुदगलनी बहु असर थती नथी, पण असंख्य समय सुधी शब्दना पुद्गले कानमां पडे त्यारे ए ऊंघता माणस उपर कंईक असर थाय छे. जिनदर्शन मुजब आंखना एक पलकारामां पण असंख्य समय वीती जाय छे ते वात ध्यानमां राखवी. [ प्रतिसमय क्रियमाण कार्यनी उत्पत्ति ] आ रीते असंख्य समयमां थता व्यंजनावग्रह काळमां जे कांई अव्यक्त ज्ञान उतपन्न थाय छे ते पण व्यंजनावग्रह नामथी ज ओळखाय छे. आ अव्यक्त ज्ञान छेक छेल्ला समये ज उत्पन्न थाय छे एवुं नथी, किंतु भौतिक व्यंजनावग्रहना प्रथम समयथी ज a5 a85 मात्रामां उत्पन्न थतुं थतुं छेला समये परिपूर्ण ज्ञान Page #58 -------------------------------------------------------------------------- ________________ मतिज्ञान .. (36) ननु व्यञ्जनावग्रहः प्राप्यकारिणामेवेन्द्रियाणामुक्तो नाऽप्राप्यकारिणोः चक्षुर्मनसोरिति तत्र कः कारणांशो वाच्यः ? यदि अर्थावग्रहस्तर्हि सर्वत्र स एवाऽस्त्विति चेत् ? न, तत्रापि अर्थावग्रहात् प्राग्लब्धीन्द्रियस्य ग्रहणोन्मुखपरिणाम एव उपयोगस्य कारणांश इत्युपगमात् । न च सर्वत्र एकस्बैवाश्रयणमिति युक्तम्, इन्द्रियाणां प्राप्यकारित्वाऽप्राप्यकारित्वव्यवस्थाप्रयुक्तस्य हस्व-दीर्घकारणांशभेदस्यागमयुक्त्युपपन्नत्वेन प्रतिबन्दिपर्यनुयोगानवकाशात् । मात्रारूपे प्रगट थाय छे. भाग्यकारे कह्युं छे के जे प्रथम समये अपांशे पण कार्यनी उत्पत्ति मानवामां न आवे ते छेल्ला समये पण उत्पन्न थई शके नहि. (पहेले दिवसे थोडुं घणुं पण मकाननुं चणतर न थाय ते छेल्ला दिवसे पण ते मकान पुरुं थशे नहि.) उपाध्यायजी महाराज कहे छे के आ वात बिलकुल बराबर छे. कारण के परमार्थथी अविकल कारण एज कार्योपत्तिनुं व्याप्य छे. प्रस्तुतमां उपयोग ईन्द्रिय एज ज्ञाननुं अविकल कारण छे अने उपग इन्द्रिय सतेज थवानुं कारण भौतिक व्यंजनावग्रह छे. एटले जे समयथी व्यंजनावग्रह चालु थाय ते समयथी उपयोग इन्द्रियनुं अस्तित्व प्रगट थतुं जाय अने ए पोताना कार्यभूत ज्ञानने उत्पन्न कराव्या विना कई रीते रहे?! जेम न्यायमते प्रत्यक्ष ज्ञानमां ईन्द्रिय कारण रूपे, संनिकर्ष अथवा निर्विकल्प ज्ञान व्यापारांश रूपे, सविकलप ज्ञान फलांश रूपे, अने धारावाहि ज्ञान परिपाकांश रूपे प्रसिद्ध छे तेम जैनमतमां शुं मान्यता छे? आ प्रश्नना जवाबमां ग्रंथकार कहे छे के अवग्रह, ईहा, अपाय, धारणात्मक एक मतिज्ञान उपयोगमां भौतिक व्यंजनावग्रह कारणुश rU5 छे. (अन्य अंशोनुं दिगदर्शन 46 अने 47 पेरामां करावाशे) [ अर्थावग्रहने कारणांशरूपे न मनाय? ] (36) प्रश्न -व्यंजनावग्रह ते मात्र प्राप्यकारि ईन्द्रामां ज कह्यो छे, अप्राप्यकारि मन अने चक्ष इन्द्रियनो तो कह्यो नथी ते पछी त्यां तेणे कारणुश कहेशो ? जे अर्थावग्रहने कारणुश मानवाने होय ते प्राप्यकारि अने अप्राप्यकारि बधा ज स्थळे अर्थावग्रहने कारणश rU5 मानीए ते शुं वांधो छे? उत्तर :- अर्थावग्रहने कारणुश रूपे मानवानी जरूर नथी. कारण के अर्थावग्रह ते उपयोग ईन्द्रियनुं कार्य छे. एने कारण रूपे कई रीते मनाय ?! अप्राप्यकारि ईन्द्रियस्थळे ते अर्थावग्रह पूर्वे क्षयोपशमरूप लब्धि ईन्द्रियने ग्रहणाभिमुख परिणाम ए ज अप्राप्यकारि ईन्द्रियजन्य मतिज्ञान-उपयोगमां कारणुशरूपे छे. प्रश्न -A रीते कारणशमां भेद मानवाने बदले बधे एक ज अनुगत कारणशनी कल्पना शुं अग्य छे? उत्तर :- हा, अयोग्य छे. केमके ईन्द्रियोमां प्राप्यकारिता अने अप्राप्यकारिता एवी भेद-व्यवस्था शास्त्रसिद्ध अने युक्तिसिद्ध छे. एटले तमूलक हस्व-दीर्घ कारणशनो भेद पण शास्त्र अने युक्ति उभयसिद्ध होवाथी कोई सामा प्रश्नने अवकाश रहेतुं नथी. Page #59 -------------------------------------------------------------------------- ________________ ज्ञानबिंदु (rU7) अथवप्रः सामान्यमात्रप्रः, चतः "विश्चित् ट मचा, न तु रिमावित' ति व्य्व्हार्ः। स चैकसामयिकः । प्रामाण्यज्ञप्तौ ईहासामर्थ्य परीक्षा __(38) तत ईहोपयोग 'आन्तमौ हूर्तिकः प्रवर्तते । स च सद्भूतासद्भूतविशेषोपादान. त्यागाभिमुखबहुविचारणात्मकः पर्यन्ते तत्तत्प्रकारेण धर्मिणि साध्यत्वाख्यविषयताफलवान् भवति । अत एव फलप्रवृत्तौ ज्ञानप्रामाण्यसंशयात् विषयसंशयवत् करणप्रवृत्तावपीन्द्रियादिगतगुणदोषसंशयेन विषयसंशयात् इन्द्रियसाद्गुण्य विचारणमपीहयैव जन्यते । केवलमभ्यासदशायां तत् झटिति जायमानत्वात् कालसौक्ष्म्येण नोपलक्ष्यते, अनभ्यासदशायां तु वैपरीत्येन स्फुटमुपलक्ष्यत इति मलयगिरिप्रभृतयो वदन्ति । प्रश्न:- हस्व दीर्घ कारणोस एटले शुं? उत्तर :- अप्राप्यकारिईन्द्रियस्थळे अर्थावग्रहपूर्वे लब्धिईन्द्रियने ग्रहण उन्मुख परिणाम ए उपयोगमां कारणुश रूप छे. ज्यारे प्राप्यकारि ईद्रियस्थळे अर्थवग्रह पूर्वे अव्यक्त ज्ञानरूप व्यंजनावग्रह, अने तेनी पूर्वे एना कारणरूपे असंख्य समय सुधी थनारो भौतिक व्यंजनावग्रह कारणरूप छे-A रीते प्राप्यकारि ईन्द्रियस्थळे कारणशमां दीर्घता छे अने अप्राप्यकारि ईन्द्रियस्थळे कारणशमां हस्वता छे [ अर्थावग्रह अने ईहा ] (37) अर्थावग्रह एटले वस्तुना तद्दन सामान्य स्वरूपनुं भान, के जेनाथी "में कंईक जोयुं तो खरुं पण शुं हतुं ते समजायुं नहि," आ व्यवहार लेकमां प्रवर्ते छे. आ अर्थावग्रह मात्र एक ज समयमां थाय छे. (38) अर्थावग्रह पछी ईहाने उपरोग प्रवर्ते छे. तेनो काळ एक अंत मुहर्त जाणु. आ ईहाने उपयोग अनेक विचारणाथी गर्भित होय छे. अर्थात् ईहा ए संशयात्मक नथी किंतु विचारणात्मक छे. ईहामां जे बहुमुखी विचारणा थाय छे, ते सदभूतविशेषना ग्रहण अने असभूतविशेषना परित्यागनी अभिमुख होय छे. संशयमां बने कोटि तुल्य होय छे. ज्यारे ईहा सद्दभूतविशेषना निर्णयरूप अपायनी प्रत्ये ढळता वलणवाळी होय छे. एटले अनेक समय पर्यन्त चालती विचारणात्मक ईहा, चरम समये "अवगृहीत वस्तु आवा प्रकारनी होवी जोईए,' दा.त.: 'दूर देखाती वस्तु मनुष्य होवा जोईए" आ जातनी (साध्यत्वाख्य) साध्यत्वनामनी विषयता रूप फळथी कळवती बने छे. प्रश्न : साध्यत्वाख्य विषयता एटले शुं? उत्तर : जे जातनी विषयता अपाय ज्ञानमां सिद्ध थनार छे ते ज जातनी विषयता ईहाना छेल्ला समये साध्यकक्षामां होय छे. एनुं नाम साध्यत्वाख्य विषयता छे. [ईहामां ईन्द्रियनी गुण-देणवत्तानो विचार ईहा बहुमुखी विचारणुं स्वरूप छे एटला माटे ज ईन्द्रियनी गुणवत्ताने विचार छे. मान्तर्मुहूतिः त 2. साळावे म व Page #60 -------------------------------------------------------------------------- ________________ मतिज्ञान (39) एवं सति स्वजन्यापाये सर्वत्र अर्थयाथात्म्यनिश्चयस्य ईहयैव जन्यमानत्वात् "तदुभयमुत्पत्तौ परत एव ज्ञप्तौ तु स्वतः परतश्च' (प्र. न. त. 1 / 21) इत्याकरसूत्र विरुध्येत । 'तदुभयम्=प्रामाण्यमप्रामाण्यं च 'परत एव' इति कारणगतगुणदोषापेक्षयेत्यर्थः । 'स्वतः परतश्च' इति संवादकबाधकज्ञानानपेक्षया जायमानत्व' स्वतस्त्वम् , तच्च अभ्यासदशायाम्, केवलक्षयोपशमस्यैव तत्र व्यापारात् , तदपेक्षया जायमानत्वं च परतस्त्वम्, तच्च अनभ्यासदशायाम् । अयं च विभागो विषयापेक्षया, स्वरूपे तु सर्वत्र स्वत एव प्रामाण्यनिश्चय, इत्यक्षरार्थ इति । ईहयैव हि सर्वत्र प्रामाण्यनिश्चयाभ्युपगमे किं संवादकप्रत्ययापेक्षया ? / न पण एमने एमां ज उत्पन्न थई जाय छे-प्रवर्ते छे अने एमां कशुं अजुगतुं नथी. केम के फलप्राप्ति माटे थनारी प्रवृत्ति पूर्वे जे ज्ञानना प्रामाण्यमां शंका पडी जाय ते जे विषयमां प्रवृत्ति थवानी छे ते विषयमां पण त्यां तेना हेवा न देवानी शंका पडी जाय छे, ते ज रीते अपाय थवा पूर्वे ईन्द्रिय प्रवृत्ति समये ईन्द्रिय आदि गत गुणदेष विशे जे शंका पडे तो भावि अपायज्ञान संबंधी विषयनी पण शंका पहेलेथी ज पडी जशे अने ए शंका ईहामां ने ईहामां ईन्द्रियनी गुणवत्ताने विचार प्रेर्या विना रहेशे नहि. वस्तुस्थिति ए छे के ईन्द्रियनी गुणवत्ताने विचार दरेक ईहामां आ रीते अन्तभूत होय छे, पण अभ्यासदशामां आ बधे विचार एटलो झडपथी थई जाय छे के जेनुं काळनी सूक्ष्मताने कारणे भान रहेतुं नथी के मने आवो विचार प्रवर्ते. ज्यारे अनन्यस्त दशामां, ईन्द्रियनी गुणवत्ताना विचारनुं स्पष्ट भान थाय छे कारण के ए विचार उत्पन्न थवामां ठीक ठीक समय लाग्यो होय छे-A रीते श्री मलयगिरि आचार्य वगेरे कही गया छे. [ईहाथी प्रामाण्यनिश्चय विवादास्पद] (39) उपाध्यायजी महाराजनुं कहेवुं छे के आ बधुं विचारणीय छे. (परिच्छेदना अंते पृ. 44मां "ईत्यादि विचारणीयम " ए शब्दप्रयोग उपर ध्यान देवुं.) विचारणीय एटला माटे के ईहाजन्य सर्व अपायज्ञानमां अभिन्न रूपे जेवो अर्थ छे तेवापणाने (प्रामाण्य) निश्चय पण ईन्द्रियगुणवत्ताविचारगर्भित ईहाथी ज उत्पन्न थई जशे. भले थई जाय शुं वांधो छे? वधे ए छे के स्यादवाद रत्नाकरना "तमचमुत्व पर हव, ज्ञप्ती तु जता रत" आ सूत्र साथे विरोध थशे. सूत्रने शब्दार्थ आवे छे. तमामु एटले प्रामाण्य अने अप्रामाण्य, ते उत्पत्तिमां परतः एटले के परसापेक्ष अर्थात् कारणगत गुणदोष सापेक्ष ज होय छे. कहेवुं एम छे के ज्ञानमां प्रामाण्यनी सहत्पत्ति कारणसामग्रीगत गुणथी थाय छे अने अप्रामाण्यनी सहोत्पत्ति कारण सामग्रीना दोषथी थाय छे. ज्ञानगत प्रामाण्य के अप्रामाण्यनी कृति (ज्ञान) स्वतः अने परतः एम बन्ने रीते थाय छे. स्वतः एटले स्वमात्र सापेक्ष अर्थात , प्रामाण्यबाध माटे पिताना सिवाय बीजा केई संवादक ज्ञाननी अपेक्षा नहि. तेमज अप्रामाण्यना बेध माटे उत्तरकाळमां कई बाधक ज्ञाननी अपेक्षा नहि. अभ्यासदशामां आवुं बने छे. कारण के त्यां फक्त क्षोपशमने ज व्यापार होय छे. संवादक के Page #61 -------------------------------------------------------------------------- ________________ ज्ञानबिंदु खल्वे गमकमपेक्षितमिति गमकान्तरमपि अपेक्षणीयम् । न च 'ईहाया बहुविधत्वात् यत्र न करणसाद्गुण्यविचारः तत्रैव उक्तस्वतस्त्वपरतस्त्वव्यवस्था' इति वाच्यम् , ईहायां क्वचिदुक्तविचारव्यभिचारोपगमे आभ्यासिकापायपूर्वे हायां अनुपलक्ष्यमाणस्यापि तद्विचारस्य' नियमकल्पनानुपपत्तेः । न चोक्तविचार ईहायां प्रमाजनकतावच्छेदकः न तु तज्ज्ञप्तिजनकतावच्छेदक इत्यपि युक्तम् , करणगुणादेव प्रमोत्पत्तौ तस्याऽतथात्वात् । न च 'भावि ज्ञानस्य असिद्धत्वात् उक्तविचारवत्याऽपीहया तद्गतप्रामाण्याग्रहः' इत्यपि सोम्प्रतम् ; विचारेण करणसाद्गुण्यग्रहे' भाविज्ञानप्रामाण्यग्रहस्थापि संभृतसामग्रीकत्वात्-इत्यादि विचारणीयम् । बाधक ज्ञाननी अपेक्षाथी (अनुक्रमे) जे ज्ञानगत प्रामाण्य के अप्रामाण्यनुं ज्ञान थाय ते परतः एटले के परसापेक्ष कहेवाय अने आवुं अनभ्यासदशामां बने. अर्थात् "एना ए विषयनुं वारंवार ज्ञानरू5 अभ्यास न होय त्यारे ए बने. वळी, आ विभाग विषयनी अपेक्षाए जाण नहि के ज्ञानना स्वरूप माटे पण, ज्ञान द्विअंशी होय छे, विषयांश अने स्वरूपांश (=आनांश). स्वरूपमां तो बधुं ज्ञान स्वतःप्रामाण्यनिश्चयात्मक ज होय छे. अर्थात् मने ज्ञान थयुं के नहि एवी शंका कदापि पडती नथी, अथवा मारुं ज्ञान स्वग्राही छे के नहि एवी पण शंका पडती नथी. जे कांई विवाद के विभाग छे ते विषयांशमां ज छे. [परतंज्ञप्ति सूचक सूत्र साथे विरोध]. प्रस्तुतमां उपरोक्त सूत्र साथे विरोध एटला माटे थाय छे के जे ईहाथी ज अपायज्ञानमां प्रामाण्य निश्चय पण उत्पन्न थई जतो होय ते उक्त सूत्रमां संवादक ज्ञाननी अपेक्षाए परतः ज्ञप्ति कहेवानो अर्थ शुं रह्यो ? प्रामाण्य निश्चय माटे ईन्द्रियगुणवत्ताना विचार रूप गमकनी एकवार तो अपेक्षा थई गई, हवे फरीथी प्रामाण्य निश्चय माटे बीजा संवादक ज्ञानरूप गमकनी अपेक्षा राखवानी हेय नहि. ते पछी जनमतमां अनभ्यासदशामां ज्ञप्तिमां परतः प्रामाण्यनी कथा ज पूरी थई जशे. अहीं एम पण कही शकाय तेम नथी के-ईहा तो अनेक प्रकारनी छे, ते जे ईहामां ईन्द्रिय आदि करणनी गुणवत्ताने विचार न होय त्यां जे अपाय थशे ते प्रामाण्यग्रह शून्य होवाथी अनभ्यासदशामां संवादक ज्ञाननी अपेक्षा प्रामाण्यग्रह माटे उभी रहेशे अने अभ्यास दशामां नहि रहे. ए रीते परत: अने स्वतः व्यवस्था थई जशे-पण आम कहेवुं एटला माटे योग्य नथी के कोईक ईहामां ईन्द्रियनी गुणवत्ताना विचारने अभाव मानशो ते पछी "अभ्यासदशामां काळनी सूक्षमताने कारणे लक्षमां न आवनार करणनी गुणवत्ताना विचारनुं अस्तित्व तो होय ज छे' एवा नियमनी कल्पना जे उपर देखाडी छे ते नहि घटी शके. जो एम कहो ke"kAraNanI गुणवत्ताने विचार दरेक ईहामां होय ज छे पण ए मात्र प्रामाण्यनी जनताने ज अवर छेदक छे अर्थात् प्रामाण्यनी उत्पत्तिमां ज हेतु छे-प्रामायना निश्चयनी जनताने अव छेदक नथी. माटे अभ्यास के अभ्यासदशामां संवादक ज्ञाननी , निरगुप मु. 2. तारा प्रत्ये ता. Page #62 -------------------------------------------------------------------------- ________________ मतिज्ञान प्रामाण्याप्रामाण्ययोः स्वतस्त्वपरतस्त्वानेकान्ते ऊहापोहः (40) ननु भवता सैद्धान्तिकमते उपयोगे-अवग्रहादिवृत्तिचतुष्टयव्याप्यत्वम् , एकत्र वस्तुनि प्राधान्येन सामान्यविशेषोभयावगाहित्वपर्याप्त्याधारत्वं वा; तार्किकमते च प्रमेयाव्यभि. चारित्व-प्रामाण्य अयोग्यत्वात् अभ्यासेनापि दुर्ग्रहम्, समर्थप्रवृत्यनौपयिकत्वेन अनुपादेयं च' / पौद्गलिकसम्यक्त्ववतां सम्यक्त्वदलिकान्वितोऽपायांशः प्रमाणम् , क्षायिकसम्यक्त्ववतां च केवलोऽपायांश इति तत्त्वार्थवृत्त्यादिव बनतात्पर्यपर्यालोचनायां तु स्म्य्क्त्व्स्मानाधिअनुक्रमे अपेक्षा के तेना अभाव द्वारा परतः अने स्वतः एवी व्यवस्था थई शकशे." ते आम कहेवुं बरोबर नथी. कारण के प्रामाण्यनी उत्पत्तिमां इन्द्रियनी गुणवत्ता ज हेतु छे नहि के तेने विचार. अर्थात् इन्द्रियनी गुणवत्ताने विचार निरर्थक थई जशे. जो एम कहो के-"ईहामां ईन्द्रियनी गुणवत्ताने विचार होवा छतां पण एनाथी स्वजन्य अपायज्ञानमां प्रामाण्यनो ग्रह थवानी कोई शक्यता नथी, कारण के ईहाना काळमां स्वजन्यभावि अपायज्ञान उत्पन्न ज थयुं नथी. पछी तद्दगत प्रामाण्यग्रह थवाने संभव ज रहेतो नथी."- ते ए पण बराबर नथी. कारण के भाविज्ञानना प्रामा स्थग्रह माटे ईन्द्रियमां गुणवत्तानो विचार ए ज परिपूर्ण सामग्री छे. एटले भाविज्ञान उत्पन्न थयुं होय के न थयुं होय, ते पण ईन्द्रियनी गुणवत्ताना विचारथी गर्भित ईहा वडे प्रामाण्यनिश्चय उत्पन्न थवामां कोई बाध नथी. उपरनी चर्चाथी ए फलित थाय छे के जे ईहामां ईद्रियनी गुणवत्ताने विचार पण भळेलो ज होय ते पछी अपायज्ञानथी अभिन्नरूपे प्रामाण्य निश्चय पण थई जवाथी संवादक ज्ञाननी कोई अपेक्षा रहेती नथी एटले के स्याद्वादरत्नाकरमां दर्शावेली स्वतः परतः व्यवस्था साथे विरोध ऊभो रहे छे. एटला माटे ईहामां ईन्द्रियनी गुण वत्ताना विचारने समावेश होय के नहि ते विचारणीय छे. [ प्रामाण्य स्वरूप विचार! (40) प्रामाण्य अंगे पूर्वपक्षी तरफथी अहीं एक दीर्घ विचार प्रस्तुत करवामां आवे छे- तमारा सिद्धांतिक मते प्रामाण्यनुं स्वरूप (1) उपगमां अवग्रह आदि चारे वृत्तिओमां व्यापीने रहेवापणुं छे. अर्थात् अवग्रह आदि चार वृत्तिमां व्यापीने रहेलो ज्ञानात्मक उपयोग ए ज प्रमाणभूत मतिज्ञान छे. (मतिज्ञानना अवग्रह आदि चार भेदोनी चर्चा चालु होवाथी अही मतिज्ञानना प्रामायने उलेख प्रस्तुत कर्यो छे.) (2) अथवा ते तमारा मते प्रामाण्यनुं लक्षण आवुं पण बनी शके के एक ज वस्तुमां मुख्यपणे सामान्य अवगाहित्य अने विशेष अवगाहित्व-प्रतौभय अवगाहित्यनी पर्याप्तिनी आधारता ए ज ज्ञाननुं प्रामाण्य छे. अर्थात् सामान्यावगाहित्य अने विशेषावगाहित्य बंने केई एक ज ज्ञानमां पर्याप्त होवा जोईए, नहि के जुदा जुदा बे ज्ञानमां. तात्पर्य, जे ज्ञान एकांते सामान्य अवलंबी अथवा एकांते विशेष6. रेवं वौद्र क अ य । Page #63 -------------------------------------------------------------------------- ________________ ज्ञानबिंदु करणापायत्वं ज्ञानस्य प्रामाण्य पर्यवस्यति, अन्यथाऽननुगमात् । तत्र च विशेषणविशेष्यभावे विनिग्म्नाविर्ह्ः। 'ज्ञान' प्रमाणम्' इति वचन विनिगमकमिति चेत् 1 तदपि समर्थप्रवृत्त्यौ. पयिकेम रूपेण विनिगमयेत्, न तु विशिष्टापायात्वेनानीदृशेन । सम्यक्त्वानुगतत्वेन ज्ञानस्य ज्ञानत्वम् , अन्यथा त्वज्ञानत्वमिति व्यवस्था तु नापायमात्रप्रामाण्यसाक्षिणी, सम्यग्दृष्टिसम्बन्धिनां संशयादीनामपि ज्ञानत्वस्य महाभाष्यकृता परिभाषितत्वाद् । अवलंबी न होय किन्तु गौण मुख्यपणे उभयावलंबी होय ते ज्ञान प्रमाण छे. (3) तार्किक न्यायमते प्रमेयनी अव्यभिचारिता ए ज प्रामाण्य छे. अर्थात् जे ज्ञान प्रमेय साथे विसंवादी न होय ते प्रमाण. अहीं पूर्वपक्षीने एम कहेवुं छे के आ त्रणेय जातनुं प्रामाण्य प्रत्यक्षने अग्य छे तेथी तेनुं प्रत्यक्ष ज्ञान असंभवित छे. माटे गमे एटलो अभ्यास होय ते पण प्रत्यक्ष ज्ञान वडे तेनुं ग्रहण कयारेय शक्य नथी. बीजी वात ए छे के आ जातना प्रामाण्यनुं ज्ञान थाय तो पण ते समर्थप्रवृत्तिना उपायभूत न होवाथी उपादेय पण बनतुं नथी. पछी एना स्वतः 5णुना के परतःपणाना विचारनुं कई प्रजन रहेतुं नथी. [सम्यक्त्व समानाधिकरणापायत्वरूप प्रामाण्य ] तत्वार्थसूत्रनी वृत्तिमां जे कह्युं छे के पदगलिक सम्यकत्ववाळा अर्थात् सम्यकत्वमोहनीयना उदयवाळा जीनो, उदयमां आवेला सम्यकत्वमोहनीयकर्मना दलिकेथी विशिष्ट जे अपायभूत ज्ञानांश छे ते प्रमाण. तथा क्षायिकसम्यफववाळा जीवोने मात्र अपायरूप ज्ञानांश ते प्रमाण. (कारण के क्षायिक सम्यगुदृष्टिने सम्यफमेहनीयन क्षय थई गयो होय छे) आ वचनना तात्पर्यनुं पर्यालचन करीए तो सम्यक्त्वसमानाधिकरणापायत्व ए ज ज्ञानना प्रामाण्यरूपे फलित थाय छे. नहि तो बनेनुं साधारण एक लक्षण बनी शके नहि. पण आ लक्षणमां विनिगमना (नियमन)ने अभाव देषरूपे छे. कारण के सम्यक्त्व-विशिष्टापायत्वने प्रामाण्यरूप मानीए तो अपायविशिष्टसम्यकत्वने प्रामाण्यरूप केम न मानवुं ए सवालने उत्तर दुर्लभ छे. तात्पर्य, सम्यक्त्व अने अपायमां केण विशेषण अने कण विशेष्य एनी कई नियामकयुक्ति नथी. कोई एम कहेतुं होय के-"स्वपरव्यवसायि ज्ञान प्रमाणम-A वचन ज ज्ञानरूप अपायने विशेष्य मानवामां नियामक थई शके छे. सम्यक्त्व ए कांई ज्ञानरूप नथी."--तो एम कहेतां पहेला ए समजी राखवानी जरूर छे के "ज्ञान प्रमाणम" ए वचन ज्ञानने प्रमाण मानवामां त्यारे ज नियामक बनी शके के ज्यारे ए समर्थ (सफळ) प्रवृत्तिना उपायभूत बने. जे ज्ञान समर्थ प्रवृत्तिना उपायभूत न बने ते सम्यक्त्वविशिष्ट अपाय रूप होय ते पण "ज्ञान प्रमाणम' ए वचनथी प्रमाणरूपे नहि लई शकाय. - जे एवुं मानीए के-"शास्त्रमां सम्यक्त्वथी अनुगत होय ते ज्ञानने ज ज्ञानरूप कह्युं छे, सम्यकत्व रहित ज्ञानने ते अज्ञानरूप होवानुं कह्युं छे. आ शास्त्रोक्त व्यवस्थाना बळे विशेष तरीके अपायमां ज प्रामाण्य होवानुं कही शकाशे नहि के Page #64 -------------------------------------------------------------------------- ________________ मतिज्ञान 47 न च सम्यक्त्वसाहित्येन ज्ञानस्य रुचिरूपत्वं संपद्यते, रुचिरूपं च ज्ञानं प्रमाणमिति सम्यक्त्वविशेषणोपादान फलवद् इत्यपि साम्प्रतम्, एतस्य व्यवहारोपयोगित्वेऽपि प्रवृत्त्यनुपयोगित्वात् । न च घटाद्यपायरूपा रुचिरपि सम्यक्त्वमिति व्यवहरन्ति सैद्धान्तिकाः, जीवाजीवादिपदार्थनवकविषयकसमूहालम्बनज्ञानविशेषस्यैव रुचिरूपतयाम्नातत्वात् । केवल सत्संख्यादिमार्गणास्थानः तन्निर्णयो भावसम्यक्त्वम्, सामान्यतस्तु द्रव्यसम्यक्त्वमिति विशेष इति । न च 'घटाद्यभावेऽपि रुचिरूपत्वमिष्टमेव, सदसद्विशेषणाऽविशेषणादिना सर्वत्र झानाऽज्ञानव्यवस्थाकथनात् , तदेव च प्रामाण्यमप्रत्यूहम्' इति वाच्यम् , अनेकान्तव्यापकत्वादिप्रतिसन्धानाहितवासनावतामेव! तादृशबोधसम्भवात् , तदन्येषां तु द्रव्यसम्यक्त्वेनैव ज्ञानसद्भावव्यवस्थितेः । अत एव चरणकरणप्रधानानामपि स्वसमयपरसमयमुक्तव्यापाराणां द्रव्यसम्यक्त्वेन सम्यकत्वमां" तो ए पण विचारणीय छे केमके के उपरोक्त व्यवस्था मात्र अपायमां ज प्रामाण्य होवानी शाख पुरती नथी परंतु सम्यगदष्टि जीवना संशय आदिना पण प्रामाण्यमां साक्षी पुरी रही छे, कारण के महाभाष्यकारे सम्यगदष्टि जीवना संशय आदिने पण ज्ञान ज कह्युं छे, अज्ञान नहि. [ रुचिस्वरूप ज्ञान प्रमाण ]. जे कोई एम कहे के "सम्यक्त्वनी हाजरीथी ज्ञान ( जिक्त तरवमां) रुचि rU5 बने छे अने आवुं रुचिरूप ज्ञान होय ते ज प्रमाण छे. आ रीते ज्ञानना विशेषण रूपे सम्यक्त्वनुं ग्रहण सार्थक थाय छे. तेमज विशेषरूपे ज्ञानमां ज प्रामाण्य नियत थाय che."--to A पण कहेवुं बराबर नथी कारण के "आवुं ज्ञान प्रमाणु छे ए जातना शास्त्रीय व्यवहारमां उपर कह्या मुजबनुं प्रामाण्य भले उपयोगी होय, परन्तु निष्कप प्रवृत्ति माटे ते उपयेगी थाय तेम नथी. कारण के तमारा मते संशयमां पण एवुं प्रामाण्य होई शके; अने संशय प्रवृत्तिमां अनुपयोगी छे. वळी बीजी वात ए छे के घटादि विषयना अपायरू5 रुचिनो सिद्धांतवादी सम्यक्त्व रूपे व्यवहार करता नथी. सम्यक्त्वरूप रुचिने व्यवहार ते जीव-अजीव वगेरे नवे पदार्थोने सामूहिक रूपे विषय करनारुं जे समूहआलंबन नामनुं ज्ञान, तेना माटे थाय छे. हा, अहीं एटली विशेषता खरी के सत् संख्या-निर्देश वगेरे (तत्वार्थसूत्रमां दर्शावेला मार्गणास्थानमां अन्वेषण करवा वडे नवे तवेनुं रुचि स्वरूप निर्णयात्मक ज्ञान संपादन कर्युं होय तो ते भावसम्यकत्व कहेवाय. अने मार्गणास्थानमां अनवेषण विना सामान्यथी ज जे नवतत्त्वविषयक ज्ञानसंपादन कर्युं होय ते द्रव्य सम्यकत्व कहेवाय. [ अनेकान्तवादना संस्कार विना द्रव्यसम्यकत्व]. हवे जो एम कहे के-"तत्वार्थसूत्र (1-33) आदि शास्त्रोमां सत् अने असना विवेकथी गर्भित जे ज्ञान ते ज्ञानरूप अने अविवेकथी गर्भित जे ज्ञान ते अज्ञानरूप. आ रीते व्यवस्था कहेली होवाथी ज्यारे घटादि अपाय उपरोक्त विवेकथी गर्भित होय त्यारे 6, तामेताद कु. 2. ज्ञानवता Page #65 -------------------------------------------------------------------------- ________________ 48 ज्ञानबिन्दु चारित्रव्यवस्थितावपि भावसम्यक्त्वाभावः प्रतिपादितः संमतौ महावादिना । द्रव्यसम्यक्त्वं च "तदेव सत्यं निःशङ्क यज्जिनेन्द्रः प्रवेदितम्" इति ज्ञानाहितवासनारूपम् , माषतुषाद्यनुरोधाद् गुरुपारतन्त्र्यरूपं वा इत्यन्यदेतत् । तस्मान्नैते प्रामाण्यप्रकाराः प्रवृत्त्यौपयिकाः' / मीमांसकेन स्वतःप्रामाण्यकान्तस्थापनम् (41) तद्वति तत्प्रकारकत्वरूप ज्ञानप्रामाण्यं तु प्रवृत्त्यौपयिकमवशिष्यते, तस्य च स्वतो ग्राह्यत्वमेवोचितम् । न्यायनयेऽपि ज्ञाने पुरोवर्तिविशेष्यताकत्वस्य रजतत्वादिप्रकारकत्वस्य च अनुव्यवसाचग्राह्यतायामविवादात् , 'इमं रजतत्वेन जानामि' इति प्रत्ययात, तत्र vishessytvtemAM पण रुचिरूपता ईष्ट ज छे अने ए ज प्रामाण्य छे तेम मानवामां कोई बाध नथी."--ते ए पण बराबर नथी. कारण के आ जातनो प्रमाणु बोध ते "अनेकांत सर्वत्र व्यापक छे" एवा भानथी उद्दभवेला संस्कारो जेने जागता होय तेने ज थाय, नहि के बधाने. कारण के अव्युत्पन्न जेने अनेकांतना संस्कार विना पण फक्त द्रव्यसम्यकृत्वथी ज घटादिविषयक अपाय ज्ञान स्वरूप होवानुं प्रसिद्ध छे. ते एमना ज्ञानमां रहेला प्रामाण्यने केवुं मानशे ? अनेकांतना संस्कार विना भाव सभ्यत्व गर्भित प्रमाणु बेधनो संभव नथी एटला माटे ज महावादी सिद्धसेनसूरि महाराजे सम्मति ग्रंथमां कह्युं छे के जे साधुए चरणकरणने अर्थात् चारित्रना आचारने ज वळगी पडीने स्वदर्शन अने पर दर्शनना सिद्धांतना विवेकगर्भित अभ्यासनुं कामकाज ऊंचुं मूकी दे छे तेओने द्रव्यसम्यक्त्वथी चारित्र लेवानुं मान्युं होवा छतां तेमनामां भावसम्यकूव मान्युं नथी. अहीं "ते ज साचु अने शंका विनानुं के जे जिनेन्द्र भगवाननुं कहेवुं छे -आवा ज्ञानथी गर्भित संस्कारने व्यसम्यक्त्वरूपे लेवुं के मातुष मुनि वगेरेमां पण घटी शके ते माटे गुरुपारखंय स्वरूप द्रव्यसम्यफव लेवुं ए एक अलग विचार छे. प्रस्तुतमां जरूर नथी.) उपरोक्त विचारणानो सार ए छे के जे प्रामाण्यना प्रकार उपर दर्शाव्या ते बधा प्रवृत्ति माटे काम लागे एवा नथी तेथी तेमां स्वतः के परत ना विचारने अवकाश नथी. [तवानमां तत्रकारत्वरूप प्रामाण्यने प्रह स्वतः ] (41) पूर्वपक्षी पितानी वात आगळ लंबावता कहे छे के प्रवृत्तिमां उपयोगी थाय एवुं ज्ञानगत प्रामाण्य "तद्दवानमां तदुप्रकारकत्वरूप जे छे तेनी वात बाकी रहे छे. ते हवे तेमां पण स्वत ग्राह्यता ज मानवी उचित छे. (मुरारीमिश्रना मते व्यव. सायनुं ज्ञान अने तद्दगतप्रामाण्यग्रह बने अनुव्यवसायथी थाय छे. तेनुं समर्थन करवा हवे ते यायिकने कहे छे के, न्यायमतमां पण, व्यवसायानमां रहेला पुरोवति. विशेष्यता (=अभिमुखतिवनुं निष्क विशेषता) निरूपकत्व अने रजतत्वादिप्रकारकतव अनव्यवसायमां भासित थाय छे तेमां केई विवाद नथी. कारण के " उत्तरं" एवुं ज्ञान थया पछी "सुगं गतवेन ज्ञानामि (आने रजतरूपे जाणुं छुं) आ जातनी 1, प्रद्युयौवयोजायुं ! Page #66 -------------------------------------------------------------------------- ________________ प्रामाण्यवाद 49 प्रकारत्वयोरेव द्वितीयातृतीयार्थत्वात् । तत्र पुरोवर्ति इदंत्वेन रजतत्वादिनापि चोपनयवशाद् भासताम् । न च -'इदंत्ववैशिष्ट यं पुरोवर्तिनि न भासते' इति वाच्यम् ; विशेष्यतायां पुरोवर्तिनः स्वरूपतो भानानुपपत्तेः तादृशविशेषणज्ञानाभावात्, अन्यथा प्रमेयत्वादिना रजतादिज्ञानेऽपि तथा ज्ञानापत्तेः, जात्यतिरिक्तस्य किञ्चिद्धर्मप्रकारेणैव भाननियमाच्च । विश्व, प्रामाचसंशयोत्तरम् र्ं रत न वा' ल्येय संयो, न तु 'ज्ञमिरुं न वा,' 'द्रव्यं रजतं न वा' इत्यादिरूप इति 'यद्विशेष्यकयत्प्रकारकज्ञानत्वावच्छेदेन प्रामाण्यसंशयः तद्धर्मविशिष्टे तत्प्रकारकसंशय' इति नियमाद् इदंत्वेन धर्मिभानमावश्यकम् इत्वरजतत्वादिना पुरोवर्तिन उपनयसत्त्वाच्च तथाभानमनुव्यवसाये दुर्वारमिति किमपरमवशिष्यते प्रामाण्ये ज्ञातुम् ? अनुव्यवसाय रूप स्पष्ट प्रतीति थाय छे. आमां 'रूम" पद्ममां द्वितीयाविभक्तिथी विशे. ष्मताना, अने ज्ञत्तत्त्वन' पद्ममां तृतीया विभक्तिथी प्रकारताना उल्लेख थाय छे. तेमां पुराति वस्तु उपनयना प्रभावे पणारूपे तथा ज्ञतत्त्वाति रूपे पण भासे छे. उपनय एटले ज्ञानलक्षण सनिक, अनुव्यवसायनु' विषयभूत व्यवसायरूप ज्ञान (उपनय बनीने) फूल तथा रगतस्वरूपे पुरावत पद्माने अनुव्यवसायमां विषयरूपे भासित करे छे, ताप ए छे के तृत्व स्वरूपे तथा रज्ञतस्वरूपे पुरावति पदार्थ विशेष्यरूपे अनुव्यवसायमां, व्यवसायरूप ज्ञानलक्षण सन्निष वडे उपस्थित थाय छे. काई एम कहे के अनु व्यवसायमां पुराति वस्तुमां मुत्त्वनु वैशिष्टय भासतुं नथी. एटले मां रातवेन ज्ञानामि एवा अनुव्यवसाय नहि थई शके," तेआ ए खरेआखर नथी. कारण के पुरावति वस्तुमां जो तंत्व रूप विशेषणनु' भान नहि मानीए ता अनुव्यवसायमां भासती विशेष्यतामां एना संबंधिरूपे भासती पुरावति वस्तुनु स्वरूपतः भान मानवु पडशे, परंतु ए घटे तेम नथी. कारण के अनुव्यवसायमां विशेष्यताना विशेषणुरूपे भासती पुरावति वस्तुनुं व्यवसायमां स्वरूपतः भान नथी हातु' पण छंदवरूपे हाय छे. छतां पण जो पुराति वस्तुनुं स्वरूपतः भान मानशेआ ता प्रमेयरूपे थता रजतज्ञानमां रजतनु' पण स्वरूपतः भान मानवानी आपत्ति आवशे. एटले के 'प्रमेय' रजत" अहीं रजतनु प्रमेयवरूपे अने रजतत्वरूपे ज्ञान मानवाने बदले निरवच्छिन्नपणे रजतनु' ज्ञान मानवुं पडशे. वळी, आ पण खराबर नथी कारण के जातिभिन्न वस्तुनु` ki`cidhama थी विशिष्ट रूपे ज भान थवाना नियम छे. एटले अनुव्यवसायमां त्व विशिष्ट रूपे ज पुरावत वस्तुनु विशेष्यतया भान मानवु पडशे [तद्विशेष्यकत्व अने तत्प्रकारकत्व भयनेआ ग्रह ते ज प्रामाण्यग्रह ] वळी, पूर्व पक्षी पेआतानी वात लखावता कहे छे के--e पण हकीकत छे के प्रामाण्यना सशय ज्यारे उत्पन्न थाय त्यारे आ रजत छे के नहि' एवा रजतने लगता स ंदेह थाय छे, नहि के 'रजत आ छे के नहि' एवा फूल' अना sa`zaya. तेमज द्रश्य रजत छे के नहि' एवा पण विषयना संशय थता नथी. तेनाथी स्पष्ट जणाय छे के अनुव्यवसायमां स्वरूपे पुराति dhami'nu' ज्ञान होय छे ज अने ते 2. वर्तिन, अनुव्यवसाये स्व 1 | 2. मावानुव a। 7 Page #67 -------------------------------------------------------------------------- ________________ 50 ज्ञानबिन्दु न च एकसम्बन्धेन तद्वति सम्बन्धान्तरेण तत्प्रकारकज्ञान व्यावृत्तं तेन सम्बन्धेन तत्प्रकारकत्वमेव प्रामाण्यम् तच्च दुर्ग्रहम् इति वाच्यम्; व्यवसाये येन सम्बन्धेन रजतत्वादिकं प्रकारः तेन तद्वतोऽनुव्यवसाये भानात् संसर्गस्य तत्त्वेनैव भानात् । तत्प्रकारत्वं च वस्तुगत्या तत्सम्बन्धावच्छिन्नप्रकारताकत्वमिति प्रकारताकुक्षिप्रवेशेनैव वा तद्भानम् । अत एव - 'इ रजतमिति तादात्म्या रोपव्यावृत्तये मुख्य विशेष्यता प्रामाण्ये निवेशनीयेति मुख्यत्वस्य दुर्ब्रहत्व - : त्युक्तेरपि अनवकाशः, वस्तुगत्या मुख्यविशेष्यताया एव निवेशात् तादात्म्यारोपे आरोप्यांशे . समवायेन प्रामाण्यसत्त्वेऽपि अक्षतेश्च । ...... मानवु आवश्यक छे. कारण के एवा नियम छे के यवस्तुविशेष्यक (अर्थात् यधम विशिष्टविशेष्यक) अने यद्ध प्रकारक ज्ञानत्व अंगे जे प्रामाण्यना सशय थया हाय ता एनाथी तद्धम विशिष्ट वस्तुमां ज तत्त्प्रकारक संशय थाय. तात्पर्य ए छे के पुरावत्ति' वस्तुमां रजतत्वने ग्रहण करनारा ज्ञानमां प्रामाण्यना सशय थया पछी रजत आ छे के नहि' अथवा 'द्रव्य रजत छे के नहि' एवा sa'zaya पडता नथी पण 'आ रजत छे के नहि' एवा ज संशय पेदा थाय छे माटे, सशयमां जे रूपे धी नुं भान थाय छे ते रूपे अर्थात् वरूपे धीनुं भान मान्या विना छुटका * नथी. निष्क ए छे के उपनयनी कामगीरी बजावनार व्यवसायरूप ज्ञान व अने ज्ञतस्वरूपे पुरावर्ति वस्तुसंधि हावाथी अनुव्यवसायमां पण पुरावति वस्तुनुं उपनयना प्रभावे पुत्व अने रत्नतत्वरूपे भान TALI नहि शकाय. ता हवे ज्यारे आ रीते पुरावर्तित विशेष्यकत्व अने ज्ञतत्त्वैइ प्रकारकत्व अनुव्यवसायमां भासता होय ता पछी प्रामाण्य रूपे खीजु शुं जाणवानुं बाकी रह्युं? अर्थात् अनुव्यवसायमां ताविशेष्यकत्व अने तत्पुकारकत्वना ग्रह ए ज प्रामाण्यग्रह रूप छे. [जुए शा. vA0 समुच्चय स्त. 10नु पृष्ठ 49-50] [प्रकारतावच्छेदक ससना ज्ञाननी उपपत्ति ] कोई एम कहेतु हाय के--एक sa`khaMdhathI तद्वान वस्तुमां दा. त. समवाय सबधथी घटत्ववाळा घटमां, अन्य सबधथी (सयाग आइ saMba'dhathI) घटवप्रकारक ज्ञानमां न रहेतुं हाय' तेवुं जे समवाय संबधथी घटत्वप्रकारकज्ञानत्व ते प्रामाण्य छे. अनुव्यवसायमां आवा प्रामाण्यना ग्रह शकय नथी. कारण के अन्य sa`kha"dhathI घटत्वादिप्रकारक ज्ञान कंई अनुव्यवसायमां भासतुं नथी के जेथी 'समवायथी ghaTatvaprakArakatva'e ज्ञानमां नथी एवा बाध अनुव्यवसायमां थई शके." ते आम कहेवु चेआग्य नथी. कारण व्यवसायमां जे संबधथी रजतवादि प्रकार बन्यु हाय ते ज sa'kha'dhathI (नहिं के अन्य sa`kha धथी) अनुव्यवसायमां रजतत्त्ववत्तानुं भान थवाना नियम छे, ता पछी अन्य सबधथी रजतत्वप्रकारक ज्ञानमां समवायथी रजतत्वप्रकारकत्व न हावानुं भान अनुव्यवसायमां केम न मनाय ? कारण व्यवसायमां प्रकारतावच्छेदक रूपे जो समवाय आदि सबधनु भान हाय ता अनुव्यवसायमां पण प्रकारतावच्छेदक 6. ज्ञान ज्या मु । 2. 1 (3) तत्त्वे मु Page #68 -------------------------------------------------------------------------- ________________ प्रामाण्यवाद . एतेन तद्वद्विशेष्यकत्वे सति तत्प्रकारकत्वमात्रं न प्रामाण्यम् , 'इमे रगरजते' 'नेमे रङ्गरजते' इति विपरीतचतुष्कभ्रमसाधारण्यात् , किन्तु तद्वद्विशेष्यकत्वावच्छिन्नतत्प्रकारकत्वम् , तच्च प्रथमानुव्यवसाये दुर्ग्रहमित्यपि निरस्तम् । वस्तुगत्या तादृशप्रकारताकत्वस्य सुग्रहत्वादेव, तद्ग्रहे अनुव्यवसायसामग्रथा असामर्थ्यस्य, व्यवसायप्रतिबन्धकत्वस्य वा कल्पनं अभिनिवेशेन रूपे ज संसर्गनुं भान थाय, नहि के बीजा केई रूपे अथवा ते हकीकतमां ततप्रकारकव ते तसंबंधावच्छिन्न प्रकारना स्वरूप ज छे. एटले प्रकारतानी अवच्छेदककुक्षिमां प्रवेशीने संबंधनुं भान पण अनुव्यवसायमां होई शके छे. प्रकारतकुक्षिमां अवच्छेदकरूपे संबंधनुं भान होय छे एटला माटे ज, केई जे एवी नवी दलील करे (ते ए पण खंडित थई जशे.) के-"प्रामाण्यमां तद्दवन्निष्ठ मुख्य विशेष्यताशाली ज्ञानत्व ए परिष्कार करवो आवश्यक छे अने जो ए न करीए. ते ज्यां पुरावर्ति (शुक्ति)मां रजानुं तादाभ्यसंबंधथी आरपात्मक ज्ञान थाय छे त्यां पण आरोपित तद्दवनिष्ठविशेषताशालीज्ञानत्व होवाथी प्रामाण्यनी अतिव्याप्ति थशे. मुख्यविशेष्यताना प्रवेशथी तेनुं वारण थई जशे कारण के ज्यां आरोपित विशेषता छे त्यां मुख्य विशेष्यता नथी. पण हवे मुख्यत्व अनुव्यवसायमां दुर्गह हेवाथी स्वतः प्रामाण्यग्रह नहि मानी शकाय."--ते आ नवी दलीलने अहीं अवकाश नथी कारणके प्रामाण्यना लक्षणमां हंमेशा मुख्य विशेषताने ज प्रवेश होय छे अने प्रामाण्यग्राही अनुव्यवसायमां विशेष्यताने मुख्य स्वरूपे ज ग्रह थाय छे. माटे स्वतः प्रामाण्यग्रह अखंडित रहे छे. वळी, बीजी वात ए छे के ज्यां तादात्म्यनो आरोप छे त्यां आरोप्य शुक्ति अंशमां समवाय संबंधथी आरोपित रजतवव6 विशेष्यताशाली ज्ञानत्व रूप (औपचारिक) प्रामाण्य होवानुं मानीए ते पण कई क्षति नथी. तिव्रुद्धिशेष्यकाछिनताकारकत्वरूप प्रामाण्य) उपर कह्या मुजब प्रामाण्य स्वतः ग्राहय हेवानुं जणाव्युं छे. एनाथी ए वातनुं पण निरसन थई जाय छे के "प्रामाण्य तद्दवविशेष्यकत्व होवा साथे तप्रकारकत्व मात्र रूप नथी. कारण के आवुं प्रामाण्य ते भ्रममां पण होई शके छे. ते आ रीते. चांदी अने कलाई बाजुबाजुमां पडया होय त्यारे केई अपज्ञने आ "कलाई अने चांदी छे" एटलुं ज्ञान थाय. पण आ ज्ञानमां कलाईने चांदीरूपे, अने चांदीने कलाईफपे एम विपरीत रीते ते होय ते ए भ्रम छे. हवे एमां रंग (=कलाई) विशेष्यकत्व अने रजतत्यप्रकारकत्व तथा रजतविशेष्यकत्व अने रंग-प्रकारकत्व भासे छे तेथी प्रामाण्य मानवानी आपत्ति आवशे. अथवा "A कलाई अने चांदी नथी" आवुं भ्रमज्ञान थाय त्यारे तेमां पण कलाई विशे "कलाई नथी" एवो भ्रम अने चांदी विशे "चांदी नथी" ए भ्रम थाय छे पण आ भ्रममां रजतवाभाववद्द जे रंग; ta6 विशेष्यकत्व तथा रंगवाभाववद्द जे रजत तद्दविशेष्यकत्व छे अने रंगत्वाभावप्रकारकत्व तथा रजतत्वाभावप्रकारकत्व पण छे. माटे प्रामाण्यलक्षणनी उपरोक्त चारे भ्रममां अतिव्याप्ति थाय छे. ते दूर करवा माटे प्रामाण्य तद्दवविशेष्यकत्वाछिन तत्त्व Page #69 -------------------------------------------------------------------------- ________________ पर ज्ञानबिंदु स्वबुद्धिविडम्बनामात्रम् , तथाकल्पनायामप्रामाणिकगौरवात् । एतेन विधेयतया अनुव्य्व्साये। स्वातन्त्र्येण प्रामाण्यभाने व्यवसायप्रतिबन्धकत्वकल्पनापि परास्ता । तत्र तद्वद्विशेष्यकतोपस्थितितदभाववद्विशेष्यकत्वाभावोपस्थित्यादीनां उत्तेजकत्वादिकल्पने महागौरवात् । यदि च विशेष्यत्वादिकमनुपस्थितं न प्रकारः, तदा विशेष्यितासम्बन्धेन रजतादिमत्त्वे सति प्रकारितया रजतत्वादिमत्वमेव प्रामाण्यमस्तु । एतज्ज्ञानमेव लाघवात् प्रवृत्त्यौपयिकम् । तस्माद् ज्ञप्तौ प्रामाण्यस्य स्वतस्त्वमेव युक्तम् । प्रकारकतव रूप मानवुं जोईए. तात्पर्य, प्रकारना अंशमां विशेष्यताथी अवच्छिन्नत्व पण भासवुं जोईए. उपरोक्त चार भ्रममां कमशः रजतत्वप्रकारकत्व रजतविशेष्यकतवथी नहि किंतु रंगविशेष्यकत्वथी अवचिछन्न भासे छे. रंगप्रकारकत्व रंगविशेष्यकथी नहि परंतु रजतविशेष्यकथी अवच्छिन्न भासे छे. रजतवाभावप्रकारक रजतत्वाभावव6 रंगविशेष्यकत्वथी नहि किन्तु रजतविशेष्यकत्वथी अवच्छिन्न भासे छे अने रंगवाभावप्रकारकत्व रंगवाभाववदुरजतविशेष्यकथी नहि कितु रंगविशेष्यकवथी अवच्छिना भासे छे. माटे एमां अवछिन्नत्व घटित प्रामाण्यना लक्षणनी अतिव्याप्ति थशे नहि. पण आ जातनुं प्रामाण्य प्रथम वार थनार अनुव्यवसायमां ग्राह्य थवुं दुष्कर छे."-- मीमांसके शरूआतमां कह्युं छे तेम आ वातनुं पण निरसन थई जाय छे कारण के पहेली वार थनारा अनुव्यवसायमां तद्दवविशेष्यकत्वथी अवच्छिन्न तत्प्रकारकत्वरूप प्रामाण्य पण हकीकतमां दुह्य नथी किंतु सुग्राह्य छे. जे एवुं न मानीए ते अनुव्यवसायनी सामग्रीमां तथाविधिप्रामाण्यग्रहनुं सामर्थ्य न होवानी कल्पना करवी पडे. अथवा ते व्यवसायने ज एमां प्रतिबन्धक मानवानी कलपना करवी पडे. अने आवी कल्पनाने आग्रह पितानी बुद्धिनी विडम्बना सिवाय बीजुं कांई नथी केम के एवी कल्पना करवामां gaurava to che ja. वळी ए अप्रमाणिक छे. [ व्यवसायमां प्रतिबन्धकतानी कलपनानुं निरसन ] उक्त कलपनाना निरसनथी, "अनुव्यवसायमां विधेयरूपे स्वतंत्रपणे प्रामाण्यनुं भान, व्यवसाय पोते ज प्रतिबन्धक होवाना कारणे थई शके नहि."--A एक कल्पना पण निरस्त थई जाय छे. कारण के अनुव्यवसायमां स्वतंत्रपणे विधेयरूपे प्रामाण्यनुं भान न थवामां व्यवसायने जे प्रतिबघक मानीए तो तद्दवविशेष्यकत्वनी उपस्थिति अथवा तदाभावविशेष्यकवाभावनी उपस्थिति वगेरेने उत्तेजक मानवानी कल्पना पण करवी पडशे. कारण के व्यवसाय रूप प्रतिबन्धक होवा छतां पण जो प्रमाणज्ञानमां रहेली तवविशेष्यकत्व अथवा ते तदाभाववविख्यकत्वाभाव उपस्थित थई जाय ते प्रामाण्यनुं ज्ञान थवामां कई विरोध नथी. पण अहीं तेनी उत्तेजकरूपे कल्पना करवी पडे तेमां महागौरव छे. जे कोई एम कहेतुं होय के-"विशेष्यता आदि उपस्थित न होय त्यारे अनुव्यवसायमां ज्ञानना प्रकाररूपे भासी न शके. तेथी प्रामाण्य ग्रह पण संभवे nahi."--to Ane artha to e che ke व्यवसायरूप ज्ञान 2. साथे ग्राम ता 2. वाव म व । 2. विरोध्यता मु त य । Page #70 -------------------------------------------------------------------------- ________________ pa3 प्रामाण्यवाद ___अप्रामाण्यं तु नानुव्यवसायग्राह्यम् , रजतत्वाभाववत्त्वेन पुरोवर्तिनोऽग्रहणे तथोपनीत. भानाऽयोगात् , रजतत्वादिमत्तया शुक्त्यादिधीविशेष्यकत्वं रजतत्वप्रकारकत्वं च तत्र गृह्यते, अत एव "अप्रमापि प्रमेत्येव गृह्यते" (तत्त्वचि. प्रत्यक्षखण्ड, पृ. 174) इति चिन्तामणिग्रन्थ: प्रमेती(1वे)त्येव व्याख्यातस्तांत्रिकैः इत्यप्रामाण्यस्य परतस्त्वमेव । न च 'प्रामाण्यस्य स्वतस्त्वे ज्ञानप्रामाण्यसंशयानुपपत्तिः, ज्ञानग्रहे प्रामाण्यग्रहात् तदग्रहे धर्मिग्रहाभावात्' इति वाच्यम् , दोषात् तत्संशयात् धर्मीन्द्रियसन्निकर्षस्यैव संशयहेतुत्वात् । प्राक् प्रामाण्याभावोपस्थितौ धर्मिज्ञानात्मक एव वास्तु प्रामाण्यसंशय इति स्वतस्त्वपरतस्त्वानेकान्तः प्रामाण्याऽप्रामाण्ययोः जनानां न युक्त इति चेत् ? रजतविशेष्यक होवाथी (रजत, ज्ञाननुं विशेष्य रूपे विषय छे एटले ज्ञान रकतनुं विशेष्यिरूप विषयि बने छे एटले रजतनिरूपितविशेष्यिता ज्ञानमां होवाथी) विशेष्यिता संबंधथी रजत आदिवत्ता व्यवसायमां रहेली छे तेमज रजतत्व, ज्ञाननुं प्रकारात्मक विषयरूप होवाथी प्रकारिता संबंधथी रजतत्वआदिव7 व्यवसायमां रहे छे ते हवे आटलाने ज प्रामाण्य मानीए. (विशेष्यिता संबंधथी रजतादिवस्व अने प्रकारिता संबंधथी रजतत्वादिषत्व आटलाने प्रामाण्य मानीए) ते ए अनुव्यवसायमां दुर्णाह्य नथी. प्रस्तुतमां प्रवृत्तिमां उपयोगी प्रामाण्यने विचार चाली रहेल छे ते प्रवृत्ति माटे उपर बताव्या मुजबना प्रामाण्यनुं ज्ञान पण पुरतुं छे अने एमां लाघव पण थाय छे ते पछी अवच्छिन्नवथी घटित प्रामाण्यलक्षण मानवानी जरूर शी? निष्कर्ष, ज्ञानगत प्रामाण्यने निश्चय स्वतः थवानुं मानवुं युक्तियुक्त छे. अप्रामाण्य अनुव्यवसायमां गृहीत थतुं नथी. कारण के व्यवसायमां पुवति पदार्थनुं रजतत्व अभाववस्वरूपे भान थतुं नथी. ते व्यवसाय द्वारा अनुयवसायमां रजतत्वाभाववविशेष्यकत्वनुं उपनीत भान कई रीते थई शके ? (अप्रामाण्य तदाभाववविशेष्यकत्व होवा साथे तत्प्रकारकतव रूप छे) भ्रमज्ञानमां विशेष्यरूपे भासती वस्तु वास्तवमां प्रकारन्य होय छे. छतां पण अनुव्यवसायमां ते एवुं गृहीत थाय छे के पुरोति वस्तु (शुक्ति आदि) विषयक व्यवसायमां पुरोति वस्तु (शुति) रजतवादिमवरूपे विशेष्य छे अने रजतव आदि एने प्रकार छे. एटला माटे ज तत्त्वचिंतामणिमां कह्युं छे के "अप्रमां पण प्रमां होय ए रीते ज गृहीत थाय छे, अने एना व्याख्याताओए व्याख्या करता पण एम ज कह्युं छे के अप्रमां पण प्रमातुल्य होय ए रीते ज गृहीत थाय छे. माटे ज्ञप्तिमां अप्रामाण्य परतः ज होवानुं सिद्ध थाय छे. [संशयानु पपत्ति दोषनुं निरसन] कई एवी शंका करे के-"स्वतः प्रामाण्यग्रह जे मानी लईए ते क्यारेक जे ज्ञानना प्रामाण्यनी शंका पडे छे ते घटी शकशे नहि, कारण के जे अनुव्यवसायथी ज्ञान गृहीत थतुं होय ते एनुं प्रामाण्य पण स्वतः गृहीत थई जशे अने जे ज्ञान ज गृहीत नहि थाय ते तेने प्रामाण्य विषे शंका पडवानो कई अवकाश ज नथी. मिनुं ज्ञान होय तो ज तेना धर्म विषे संदेह ऊभुं थाय. धर्मिज्ञानना अभावमां Page #71 -------------------------------------------------------------------------- ________________ 54. ज्ञानबिंदु मीमांसकीयएकान्तस्वतःप्रामाण्यवाद निरसनम् (42) अत्र ब्रूमः-रजतत्ववद्विशेष्यकत्वावच्छिन्नरजतत्वप्रकारताकत्वरूपस्य रजतज्ञानप्रामाण्यस्य 1वस्तुसतोऽनुव्यवसायेन ग्रहणात् स्वतस्त्वाभ्युपगमेऽप्रामाण्यस्यापि स्वतरत्वापातः, रजतभ्रमानु व्यवसायेनापि वस्तुतो रजतत्वाभाववद्विशेष्यकत्वावच्छिन्नरजतत्वप्रकारताकत्वस्यैव ग्रहात् । तत्र च अस्माभिरनेकान्तवादिभिरिष्टापत्तिः कत्तुं शक्यते द्रव्यार्थतः प्रत्यक्षस्य योग्यद्रव्यप्रत्यक्षीकरणवेलायां तद्गतानां योग्यायोग्यानां धर्माणां सर्वेषामभ्युपगमात् , 'स्वपरपर्यायापेक्षया अनन्तधर्मात्मकं तत्त्वमिति वासनावत एकज्ञत्वे सर्वज्ञत्वध्रौव्याभ्युपगमाच्च । "जे एग जाणइ से सव्वं जाणइ । ने सवएं ज्ञानरू से घइ नाळरू . 2॥222) उत्त पारमर्पस्य इत्थमेव स्वारस्यव्याख्यानात् । अवोचाम च अध्यात्म्सार्प्र्क्र्न्नेधर्म विषे संदेह पडे ज नहि."--तो आ शंका बराबर नथी. कारण के कयारेक धर्मिनुं ज्ञान थवा छतां पण दोषना कारणे ज प्रामाण्यने संशय उत्पन्न थाय छे. अहीं धर्मि साथे ईद्रियने संनिकर्ष ए ज संशयमां हेतु छे. अथवा पहेला प्रामाण्याभावनी उपस्थिति होय अने पछी धर्मिज्ञान उत्पन्न थाय ते प्रामाण्यो ग्रह, पूर्वकालीन प्रामाण्य अभाव उपस्थितिथी प्रतिबंधित थई जवाना कारणे प्रामाण्यना संशयथी आलिंगित ज धर्मिज्ञान उत्पन्न थाय छे. - निष्कर्ष : पूर्वपक्षी पोताना वक्तव्यनो उपसंहार करता कहे छे के ज्ञप्तिमां प्रामाण्य अने अप्रामाण्य, अभ्यासदशामां स्वतः, अने अभ्यासदशामां परत -e जिने अनेकांतवाद युक्तियुक्त नथी. [ जैन मते प्रामाण्यग्रहमां अनेकान्तवाद ] (42) पूर्वपक्षी मीमांसके विस्तारथी रजु करेला पूर्व पक्षने उत्तर आपता ग्रंथकार अनुव्यवसाय वडे रजतज्ञानमां रहेला रजतत्ववविशेष्यकत्वथी अवच्छिना रजतत्वप्रकारताकतव rU5 वास्तविक प्रामाण्य ग्रह थाय छे ए हेतुथी जे प्रामाण्यने स्वतः मानवामां आवे तो अप्रामाण्यने पण स्वतः मानवानी आपत्ति आवशे. कारण के रजतभ्रमना अनुव्यवसाय वडे जे रजतत्वप्रकारतकत्वने ग्रह थाय छे ते वस्तुतः रजतस्वाभावविशेष्यकत्वथी अवच्छिन्न रजतत्वप्रकारताकव रूप जे अप्रामाण्य, तेना ज ग्रहरूप छे. आ रीते मीमांसको उपर तैयायिकए आपेली जे आपत्ति छे ते अमारे अनेकान्तवादीओने ईटापत्ति rU5 मानी शकाय छे. केम के जेना मतमां द्रव्याकिनयना मते ज्यारे कोई एक योग्यद्रव्यनुं प्रत्यक्ष ज्ञान थई रह्युं होय त्यारे ते द्रव्यमां रहेला एग्य के अग्य सकल धर्मोनुं ज्ञान मानवामां आवेलुं छे. आम केम? ते एटला माटे, के "कई पण तरव स्वर्या अने परपर्यायनी अपेक्षाए 1. वस्तुतोऽनुव्य मु । 2. योग्यायोग्यानां धर्माणां सर्वेषां प्रत्यक्षस्य अभ्युपगमात् इत्यन्वयः । 3. मवस्वर युथ स । Page #72 -------------------------------------------------------------------------- ________________ प्रामायवाद 55 - - - - - - - - - "आसत्तिपाटवाभ्यासस्वकार्यादिभिराश्रयन् । पर्यायमेव cartha mITu yudhoDeviTa che" (6. rU0) रूरि । न चेयं रीतिरेकान्तवादिनो भवत इति प्रतीच्छ प्रतिबन्दिदण्डप्रहारम् । अनेकान्तदृष्टया प्रामाण्याऽप्रामाण्ययोः स्वतस्त्वपरतस्त्वसमर्थनम् (43) ननु 'रजतत्ववद्विशेष्यकत्वरजतत्वप्रकार कत्वयोरेव ज्ञानोपरि भानम् , अवच्छिन्नत्वं तु तयोरेव मिथः संसर्गः, एकत्र भासमानयोयोधर्मयोः परस्परमपि सामानाधिकरण्येनेव' अवच्छिन्नत्वेनापि अन्वयसम्भवात् इत्येव प्रामाण्यस्य स्वतस्त्वम् , अप्रामाण्यस्य तु न तथात्वम् , रजतत्वाभावस्य व्यवसायेऽस्फुरणेन तद्वद्विशेष्यकत्वस्य ग्रहीतुमशक्यत्वात् , ज्ञानग्राहकसामग्रयास्तु उपस्थितविशेष्य त्वादिग्राहकत्व एव व्यापारात् इत्येवमदोष 'इति चेत् ? न, praamaannyshriirghttksyaavanantadharmAtmaka छे आवा स्यादवादगर्भित संस्कारवाळा पुरुषने केई एक तत्तवनुं ज्ञान थाय त्यारे तेनी साथे स्वपर्याय के परपर्यायरूपे संकळायेल सकळ धर्मोनुं ज्ञान अवश्यमेव थाय ज एवी अमारी मान्यता छे. परमऋषि प्रणीत आचारांग सूत्र- "ने ........(जे एक वस्तुने जाणे छे ते सर्व वस्तुने जाणे छे अने जे सर्व वस्तुने जाणे छे ते एक वस्तुने जाणे छे.) आ सूत्रनुं गळे उतरे एवुं स्पष्टीकरण पण उपरक्त रीते ज करायेलुं छे. ग्रंथकारे पोते पण अध्यात्मसार नामना प्रकरणमां कह्युं छे के व्युत्पन्न मनुष्य, आसत्ति-क्ष पशम-पटुता, पुनः पुनः आवृत्तिरूप अभ्यास, तथा पितानुं प्रजन ईत्यादि द्वारा जयारे केई एक पर्यायनुं अवलंबन (ज्ञान) करे छे त्यारे ते पर्यायवाळा पदार्थने वस्तुतः संपूर्णपणे जाणे छे. जे रीते अनेकान्तवादीओ माने छे ते रीते एकांतवादी मीमांसक मानतुं नथी. माटे तैयायिके आपेली आपत्तिरूप प्रतिबन्दिना दाडने प्रहार मीमांसक ज भोगवे. [ स्वतः अप्रामाण्यग्रहनी आपत्तिनुं वारण-मीमांसक] (43) आशंका - अप्रामाय स्वतः ज्ञात थवानी प्रतिबंदिने अमारा मत मां पण अवकाश नथी. कारण के स्वतः प्रामाण्यस्थळमां रजतत्वव6 विशेष्यकत्व अने रजतत्वप्रकारकत्व व्यवसायमां भासे छे अने अवच्छिन्नत्व ए ते बेना ज अन्योन्य संसर्ग रूप छे. जेम एक अधिकरणमां भासमान बे धर्मोने, अन्य सामानाधिकरण्य संबंध वडे अन्वय भासित थाय छे ते ज रीते अवछिन्नवसंबंध वडे पण अन्वय थई शके छे. आ रीते अनुव्यवसायमां अवच्छिन्नसंबंधथी अन्वित रजतत्ववविशेध्यकत्व अने रजतत्वप्रकारकत्व भासित थता होवाथी ज्ञप्तिमां प्रामाण्य स्वतः छे एम मानी शकाय छे. पण अप्रामाण्य स्वतः छे एम कही शकाशे नहि, कारण के व्यवसायमां 2जतत्वाभावनुं रकुरण ज थयुं नथी ते पछी रजतत्वाभावविशेष्यकत्वनुं व्यवसायना धर्मरूपे भान अनुव्यवसायमां कई रीते थाय? एवो नियम छे के अनुव्यवसायजनक सामग्री व्यवसायमां भासित थयेला ज विशेष्यवादिनुं ज्ञान कराववा 2. रायोः ता 2. थेनैव मु. रू. विष्णरवा ! Page #73 -------------------------------------------------------------------------- ________________ ज्ञानबिन्दु च्छिन्नत्वस्य संसर्गतया भानोपगमे कान्येन प्रामाण्यस्य प्रकारत्वाऽसिद्धेः, अंशतः प्रकारतया भानं च svAzrayavizeSyakatvAvacchinnaprakAra'tAsambandhena रजतत्वस्य ज्ञानोपरि भानेऽपि सम्भवतीति तावदेव प्रामाण्यं स्यात् । 'अस्त्वेवं, ज्ञानग्राहकसामग्रथाः तथाप्रामाण्यग्रह एव सामर्थ्यात्, अत एव नाऽप्रामाण्यस्य स्वतस्त्वमिति चेत् 12 न, एवमभ्युपगमे 'अप्रमापि प्रमे ती 1]त्येव गृह्यते' इत्यस्य व्याघातात् , तत्र रजतत्वस्य ज्ञानो पर्युक्तसम्बन्धाऽसम्भवात् । "कम्बुग्रीवादिमान्नास्ति' 'वाच्यं नास्ति' इत्यादावन्वयितावच्छेदकावच्छिन्नप्रतियोगिताया इव प्रकृते उक्तसम्बन्धस्य tattaddhagAhitAnirUpitA"dhagAhitArUpA विलक्षणैव खण्डशः सांसर्गिकविषयतेति न दोष" माटे सक्रिय बने, नहि भासेलानुं ज्ञान कराववा माटे सक्रिय न होय, एटले अप्रामाण्यनुं स्वतः ग्रहण थवानी आपत्तिने अवकाश ज नथी. [ मीमांसककृत आपत्ति निवारण पर बीजे दोष ] उत्तर :- आ आशंका बराबर नथी. कारण के प्रामाण्यना अर्थ देहमां त्रण अवयवे छे, (1) तदव6 विशेष्यकत्व, (2) अवच्छिनत्व, अने (3) ततकारकत्व. आमांथी अवच्छिन्नत्वरूप अवयवनुं संसर्गरूपे भान मानवामां, फक्त बाकीना बे अवयवोनुं ज प्रकाररूपे भान थशे, अर्थात् संपूर्ण प्रामाण्यनुं प्रकाररूपे भान नहि थाय. अंशतः प्रकाररूपे भासेला बे अवयवने पण जे प्रामाण्य रूपे मानी शकाय ते पछी स्वाश्रयविशेष्यकावच्छिन्न प्रकारना संबंधथी व्यवसायमां रजतत्वनुं भान पण संभवित होवाथी प्रामाण्य मात्र रजतत्वरूप ज शेष रहेशे. [ अहीं स्व एटले रजतत्व, तेनो आश्रय रजत, तविशेष्यकत्वावच्छिन्नप्रकारता रजतत्वमां छे. एटले स्वाश्रयविशेष्यकत्वावच्छिन्न प्रकारता (निरूपकत्व) संबंधथी व्यवसायमां रजतवनुं भान करी शकाय छे. ] आशका - ज्ञानग्राहक सामग्रीनी शक्ति पण मात्र रजतत्वरू5 शेष रहेला प्रामाण्यनुं ग्रहण करवा जेटली ज होवाथी एटलुं ज प्रामाण्य मानी लो ने! ए रीते पण अप्रामाण्यनुं स्वतः ग्रहण थवानी आपत्ति निरवकाश ज रहे छे कारण के त्यां व्यवसायमां 2जतत्वाभावनुं ग्रहण न होवाथी स्वाभाववविशेष्यकत्वावछिन्नप्रकारतानुं संसर्ग रूपे भान शकय नथी एटले ए संबंधथी रजतवनुं भान पण अशकय छे. उत्तर:- आ वात बरोबर नथी कारण के उक्तसंबंधना अभावे अप्रामाण्यने ग्रह नहि थवानुं जे मानशे तो पछी रजतभ्रम स्थळे स्वाश्रयविशेष्यकत्वावच्छिन्न प्रकारना रूप संबंध पण न होवाथी ते संबंधथी व्यवसायमां रहेनारा रजतत्वनुं भान पण अनुव्यवसायमां नहि थाय. "भले ना थाय, शुं वांधे che?' vadhe e che ke to पछी "अप्रमां पण अमारूपे ज गृहीत थाय छे" ए भावनुं चिंतामणिकारनुं वचन मिथ्या थशे. 1. र्ताक्न्व्स्म्ब्त्। 2. चेन्न तत्रैवम् अब्। 3. ज्ञानोपयुक्त त । 4. इत्यादावपिन्व a। 6. पिताविदि 2 | Page #74 -------------------------------------------------------------------------- ________________ प्रामाण्यवाद 7 इति चेत् ? न, तत्रापि लक्षणादिनैव बोधः, 1 उक्तप्रतियोगितायास्तु 'घटो नास्ति' इत्यादावेव स्वरूपतः संसर्गत्वम् । उक्त च मिश्रः - अर्थापत्तौ नेह देवदत्त इत्यत्र प्रतियोगित्वं स्वरूप एव भासत इत्येवं समर्थनात् । (44) वस्तुतोऽस्माकं सर्वापि विषयता द्रव्यार्थतोऽखण्डा, पर्यायार्थतश्च सखण्डेति सम्पूर्णमायविषयताशालिबोधो न संवादकप्रत्ययं विना, न वा तादृशाप्रामाण्यविषयताकबोधो बाधक Aza`kA :- जेम कम्प्युग्रीवादिमान् नास्ति," अथवा "वाच्युं नास्ति" आवा स्थळामां अन्वयितावच्छेदक अनुक्रमे कम्प्युग्रीवादिमत्त्व अने वाच्य छे जयारे प्रतिचाशिना घटवादिथी वच्छिन्न छे एटले अन्वयितावओढक अवच्छिन्नप्रतियेआगिता रूप साध अघटित हावाथी ते saMba`dhathI कम्प्युग्रीवादिमान् के वाच्य पदार्थांना अभाव भासित थाय तेम नथी. छतां पण कम्प्युग्रीवादिमन्त्रावाहिताथी निरूपित घटावच्छिन्नप्रति चागिता हैआवाथी तकृतः अवगाहिता निरूपित अवगाहिता रूप (akha`Dita नहिं पण) kha'DazavilakSaNa प्रकारनी विषयता, प्रतियेआगिता रूप संबंधमां मानी शकाय छे. एटले ए स*बधथी कम्प्युग्रीवादिमानना अभाव भासित थई शके छे. ता हवे ए ज रीते रजतभ्रमस्थळे स्वाश्रयविशेष्यकावच्छिन्नप्रकारतारूप सबंधमां शः विलक्षणु प्रकारनी sAMsagiCka विषयता सभवित हैआवाथी, ते sa'kha'dhathI व्यवसायमां रजतत्वना ज्ञाननुं उत्पादन थई शके छे, तेथी अप्रमा पण प्रमारूपे गृहीत थवानु वचन मिथ्या ठरवानी सभावना नथी. (अही. kha'Datha: सांसगिक विषयता ए रीते के रजतत्वमां प्रकारता छे, तेमां अवच्छिन्नत्व पण छे, अने यद्यपि रजताश्रयविशेष्यकत्व नथी छतां पण रजत-वावाहितानिरूपितावगाहिता रजत-वना आश्ररूपे भासती शुक्तिमां छे. ते रीते तेमां विशेष्यता पण हावाथी स्वाश्रयविशेष्यकत्वनुं पण खंडशे: sa`sagarUpe भान थाय छे.) उत्तर :-"कम्प्युग्रीवादिमान् नास्ति" "वाच्य नास्ति" इत्यादि स्थळे लक्षणा आदि वृत्ति वडे कम्प्युग्रीवादिमान् अने वाच्य पद्मथी घट वगेरेनी ज उपस्थिति थाय छे. एटले त्यां घटावच्छिन्न प्रतियेआगितारूप ससग हावाथी कम्बुग्रीवादिष्ठान वगेरेना अभावना बाध थई शके छे. लक्षणा वगर अन्वयिता अवच्छेदक अवच्छिन्नप्रतियेआगिताने स्वरूपूत संसर्ग मानीने कम्प्युग्रीवार्त्तिमान पदाना अभावना आध थवा शकय नथी. कारण के लक्षणाना अभावमां 'घटे नास्ति' इत्यादि स्थळमां ज ताश प्रतिचेआगिताने स्वरूपतः sa'saCrUpe स्वीकारवामां आवे छे. जयां यिताअवफेदक अने प्रतियागिता अवच्छेढक भिन्न भिन्न हेआय त्यां प्रतियेआगिता स्वरूपतः संसग रूपे मनाती नथी. मिश्रए पण कह्यु` छे के देवदत्त अही नथी" एवा अर्थपत्तिधमां भात्रीय प्रतिचागिता स्वरूपथी ज भासे che e rIte ja enu समर्थान कराय छे." [ अनभ्यासदशामां प्रामाण्य के अप्रामाण्यना ग्रह पुरत; ] (4) महेआपाध्यायजी कहे छे के अमारा जनमतमां बधी ज विषयता जुदा जुदा 1. कोषः युक्त त । . S Page #75 -------------------------------------------------------------------------- ________________ 58 ज्ञानबिन्दु प्रत्ययं विना इत्युभयोरनभ्यासदशायां परतस्त्वमेव, अभ्यासदशायां तु क्षयोपशम 'विशेषसध्रीचीनया तादृशतादृशेहया तथातथोभयग्रहणे स्वतस्त्वमेव । अत एव प्रामाण्यान्तरस्यापि न दुर्ब्रहत्वम्, स्वोपयोगाऽपृथग्भूतेहोपनीतप्रकारस्यैव अपायेन ग्रहणात् । तादृशी च प्रामाण्यविषयता नवग्रहमात्रप्रयोज्यत्वेन लौकिकी, नापि पृथगुपयोगप्रयोज्यत्वेन अलौकिकी, किन्तु विलक्षणैवेति न किञ्चिदनुपपन्नं अनन्तधर्मात्मकवस्त्वभ्युपगमे । अत एव 'वस्तुसदृशो ज्ञाने ज्ञेयाकारपरिणाम' इति विलक्षणप्रामाण्याकारवादेऽपि न क्षतिः । एवं च भ्रमे अरजतनिमित्तो रजताकारः, संघृतशुक्त्याकारायाः समुपात्तरजताकारायाः शुतेरेव तत्रालम्बनत्वात्, प्रमायां तु रजतनिमित्त इत्या कारतथात्वस्य परतः स्वतोमहाभ्याम् "प्रामाण्याप्रामाण्ययोस्तदनेकान्तः" इति प्राचां वाचामपि विमर्शः कान्त एवेति द्रष्टव्यम् । ए नयथी विचाराय छे. द्रब्यार्थि क नयथी बधी ज विषयता अखंड मानवामां आवे छे अने पर्यायमार्थिक नयद्रष्टिथी सखड मनाय छे. एटले उपरीक्त रीते सखंड सांसगिक विषचताशालि प्रामाण्यमाध भले स्वतः मानवामां आवे परंतु तवद् विशेष्यकावच्छिन्न तत्त्पकारतारूप अखंड विषयताशालिस पूर्ण प्रामाण्यना भेआध सवादक प्रतीति विना अनभ्यास दशामां शकय नथी. तेमज tatkRabhAvavad विशेष्यकावच्छिन्न तत्पुकारतारूप akha'Da विषयताशालि अप्रामाण्यना मेध खाधक प्रतीति विना अनभ्यासदशामां थई शकता नथी. माटे अनभ्यासदशामां प्रामाण्य अप्रामाण्य बन्ने, ज्ञप्तिमां उक्त रीते पुरतः मानवा पडशे. जयारे अभ्यासदशामां ते विशिष्टप्रकारना क्षापशमनी सहायथी इहा पाते ज एवी सम उत्पन्न थाय छे जेमां सायाख्य akha'DaviSayatAzAli प्रामाण्याइआध अंतभूत छे अने ते ईहा द्वारा अपायमां पण उपनीत-उपस्थापित थाय छे माटे अभ्यासदशामां अपायमां प्रामाण्यनुं स्वतः भान थाय छे. ए ज रीते अप्रामाण्य विषे पण समजी लेवु.. [अन्य प्रकारनु` प्रामाण्य पण दुग्रह नथी पूर्व पक्षीए शरूआतमां एम जे कहेलुं के एक वस्तुमां प्रधानपणे सामान्य विशेष उभय अवगाहित्वपर्याप्तिआधारता इत्यादि रूप प्रामाण्य अयेआग्य हावाना कारणे दुहु छे ते वात पशु खरेआबर नथी. कारण के पट्ठक्षयेआपशमना सहकारथी एक ज उपयागमां अपृथभागे अवस्थित इहामां सामान्य विशेष, आदि अनेकान्तनुं आलेआचन पण अतभूत हावाथी अपायमां पण तथाविधप्रामाण्यनुं उपनयन-स्थापन ईहा द्वारा थाय छे. एटले अपायमां तेनुं ग्रहण दुःशकय नथी. जनमत मुजब उक्त प्रकारनी प्रामाण्यविषयता अवग्रहमात्रप्रचाजय न हेआवाथी ते लौकिकी न कही शकाय, तेमज अवग्रह, इहा अपाय वगेरे एक ज उपयाग स्वरूप हावाथी अलौकिक सन्तिक प्रयुक्त विषयता अर्थात् अलौकिकी विषयता पण न कही शकाय. परंतु लौकिक, अलौकिक उभयथी विलक्षण प्रकारनी विषयता मानवामां कांई पण अजुगतुं नथी. कारण के जैनमतमां वस्तुमात्र अने तधर्मात्मक मनाय छे अने ए ज कारणे, अर्थात् प्रामाण्यरूप वस्तु पण अनंतधर्मात्मक हावाथी प्रामाण्यना आकार पण 2. वासुकी म 1 | 2. तारवता 2 | रू. अम्बनवात् ति रोषः । Page #76 -------------------------------------------------------------------------- ________________ प्रामाण्यवाद पर " (45) न्यायाभियुक्ता अपि-"यथाऽभावलौकिकप्रत्ययस्तद्धर्मस्य प्रतियोगितावच्छेदकत्वमवगाहमान एव तद्धर्मविशिष्टस्य प्रतियोगित्वमवगाहते तथा ज्ञानलौकिकसाक्षात्कारोऽपि तद्धर्मस्य विशेष्यताद्यवच्छेदकत्वमवगाहमान एव तद्धर्मविशिष्टस्य विशेष्यतादिकमवगाहत' इति इदंत्वविशिष्टस्यैव विशेष्यत्वमवगाहेत' इदंत्वस्य विशेष्यतावच्छेदकत्वात्, न तु रजतत्वादिविशिष्टस्य, रजतत्वादेरतथात्वात् । इत्थं नियमस्तु लौकिके; तेनोपनयवशात् अलौकिकतादृशसाक्षात्कारेऽपि न क्षतिः" इति वदन्तो विनोपनयं प्राथमिकानुव्यवसायस्य प्रामाण्याऽग्राहकत्वमेव आहुः । यदेव च तेषा. मुपनयस्य' कृत्यं तदेव अस्माकमीहाया' इति कृतं प्रसङ्गेन । "ज्ञानमां वस्तु जेवो ज थाकार परिणाम आवे विलक्षण प्रकारनो मानीए ते पण कई क्षति नथी. आ रीते वस्तुसदशआकाररूप प्रामाण्य मानीने प्राचीन आचार्योए जे विचारणुं दर्शावी छे के "भमस्थळमां ज्ञानमां 2जतआकार रजतमूलक नहि पण अरजत मूलक होय छे. कारण के त्यां जेने शक्ति आकार छुपाई गयो छे अने बनावटी रजत आकार धारण कर्यो छे एवी शुक्ति ज त्यां विषयभूत छे. प्रमाज्ञानमां 2जतआकार रजतमूलक होय छे कारण के त्यां वास्तविक रजत विषयभूत छे. एटले वस्तु देश आकाररूप प्रामाण्य अने वस्तुविसदश आकाररूप अप्रामाण्य ग्रह परतः के स्वतः ए विषयमां एकांत नहि पण अनेकान्त ज छे" ते विचारणुं खरेखर सुंदर छे. ' न्यिआयमते उपनयथी स्वत: प्रामाण्यग्रह विचार] " (45) न्यायमतना मान्य पुरूष एम कहे छे के लौकिक साक्षात्कार स्वरूप प्राथमिक अनुव्यवसाय, उपनयना अभावमां प्रामाण्यने ग्रहण करी शकतो नथी. अलौकिक ज्ञानसाक्षात्कारमां उपनयना प्रभावे रजतत्ववविशेष्यकत्वविशिष्टत्व रजतत्वप्रकारकत्वरूप प्रामाण्यनुं ग्रहण थई शके छे, कारण के एमां केई नियम नडता नथी. जे कंई नियम छे ते लौकिक साक्षात्कार mATe che. te A rIte che ke (थाइमारू रि ....) जेम अभावनुं लौकिकशान घटवारिरूप तद्दधर्ममां प्रतिगितावच्छेदकतानुं अवगाहन करीने ज तदुधर्मविशिष्ट घटादिमां प्रतिगितानुं अवगाहन करे छे. (अभावनुं स्वतंत्र ज्ञान थतुं नथी पण प्रतियोगिथी विशेषित अभावनुं ज ज्ञान थाय छे. एटले अभावविषयक लौकिक ज्ञान घटादरूप प्रतियोगिमां प्रतियोगितानुं अवगाहन कर्या विना थई शकतुं नथी. तेमज घटादिमां प्रतियोगितानुं अवगाहन पण घटत्यादिमां प्रतियोगितावरछेदकतानुं अवगाहन कर्या विना थई शकतुं नथी. ए ज रीते ज्ञानने लौकिक साक्षात्कार पण तद्दधर्ममां विशेष्यतावछेदकतानुं अवगाहन करीने ज तद्दधर्मविशिष्ट (फुवंस्थविशिष्टपुर्त....वगेरे) पदार्थमां विशेष्यतादिनुं अवगाहन करी शके . छे. एटले " रबत्त' आ ज्ञानना लौकिक साक्षात्कारमां रूदंत्य विशेषतावरछेदकरूपे भासतुं होवाथी त्वविशिष्ट पुरोवति पदार्थनुं ज विशेष्यरूपे अवगाहन थशे, नहि के रजत-वविशिष्ट पदार्थनुं. कारण के हुं रवी ज्ञानमां रजतत्व प्रकाररूप भासे छे पण विशेषतावरछेदकरूपे भासतुं नथी. आ नियमथी फलित ए थाय छे के लौकिक 2. ट्रस ढ . 2. नाते रुढ त रू. nayaEUR ता 4. रूंवाद साध्यनिति कुतं उदा. साध्यमिति कृतं ta । Page #77 -------------------------------------------------------------------------- ________________ che. ' ज्ञानबिंदु मकाहेहयोआपारांशत्वमकायस्य च फलांशत्वमिति प्रदर्शनम्(46) प्रकृसमसरामः । एतावरग्रहेहाख्यौ व्यापारांशी । ईहानन्तरमपायः प्रवर्तते 'अयं घट एव' इति । अत्र च आसत्त्यादिजनिलक्षयोपशमवशेन यावानीहितो धर्मः लावान् प्रकारी भवतिः, तेनैकत्रैव 'देवदत्तोऽयं 'ब्राह्मणोऽयं' 'पाचकोऽयम्' इत्यादिप्रत्ययभेदोपपत्तिः । इत्थं च 'रूपविशेषाम् मणिः पद्मरागः' इत्युपदेशोत्तरमपि तदाहितवासनावतो 'रूपविशेषात् अनेन पद्मरागण भक्सिन्यम्' इति ईहोन्सरमेब 'अयं पद्मरागः' इत्यपायो युज्यते । उक्तोपदेशः पद्मरागपदवाच्यत्वोपमितावेव उपयुज्यते, 'अयं पद्मरागः इति तु सामान्यावग्रहेहाक्रमेणैकेति नयायिकानुयायिनः । अनुव्यवसायमां रकतत्ववर्नरव्य भासतुं न होवाथी तद्दघटित प्रामाण्यनुं ग्रहण थशे नहि. अलौकिक ज्ञानसाक्षात्कारमां उपनयन (ज्ञानलक्षण संनिकर्षना) प्रभावे रकतत्वविशे पण भासे छे. तेथी प्रामाण्यनुं ग्रहण पण थई जाय छे. न्यायतना आचार्योए जेम उपनयथी प्रामाण्यनुं ग्रहण स्वतः थवानुं जणाव्युं छे ते ज रीते जैनमतना आचार्योए पण उपनयना स्थाने ईहा वडे प्रामाण्यनुं स्वतः ग्रहण थवानुं जणाव्युं छे. निष्कर्ष : उपनयथी के ईहाथी रजतत्ववविशेष्यकत्वनुं अवगाहन थाय ते स्वतः प्रामाण्य ग्रहण पण थाय, अने जे ते न थाय ते संवादक ज्ञानथी प्रामाण्यनुं ग्रहण थतुं होवाथी परतः प्रामाण्य ग्रहणुं मानवुं ज पडशे. आ रीते अनेकान्तवाद अहीं पण सावकाश छे. (प्रासंगिक ज्ञानप्रामाण्य चर्चा समाप्त.) . ' (इहामां आलेचित धर्मोनुं अपायमां भासन) (5) प्ररतुतमां जे मतिज्ञाननी प्रक्रियानी वात अधुरी छे ते शरू करीए छीए -तेमां अधग्रह अने ईहानी वात थई गई छे. व्यंजनावग्रह माटे पहेलां कही गया छे के ते कारण छे. अवग्रह अने ईहा आ बे व्यापारांश छे. ईहा पछी "A घट ज छे" एवुं अपायरूप मतिज्ञान उत्पन्न थाय छे. ईहानी अंदर, आसत्तिआ वगेरेथी u5मां थनारा क्षपशमना प्रभावे जे कई धर्मनुं आचन थयुं होय ते-तेटला धर्म 'अपायमां प्रकार रूपे भासे छे. दा. त. सामे उभेला मनुष्यना विषे देवदत्तपणानुं आलेचन ईहामां थयुं होय ते "A देवदत्त छे एवुं अपायज्ञान थाय छे. ए ज रीते ब्राह्मणत्व के पाचकत्व धर्मनुं आलोचन थयुं होय तो "A ब्राह्मण छे, अथवा "A पाचक (राई) छे' एवुं भिन्न भिन अपायज्ञान थाय छे. ईहामां आलेचित धर्मो अपायमां प्रकार रूपे भासे छे, तेटला माटे ज, जेने कै दिवस पूर्वे पद्यराग मणिने ओळख्यो नथी तेने पण "A पद्यराग मणि छे? एवुं अपाय शान घटी शके छे. ते आ रीते के "अमुक प्रकारना विशिष्ट रूपवाळे मणि ए ज पद्मराग" आ केईकने उपदेश सांभळ्या पछी ज्यारे पहेली वार पद्मराग 1. देवदत्तोऽयं पाच मु । 2. पद्मराग इति ज्ञान सामा त । 3. मेण इत्यन्ये नैया त । * विषयनुं दैशिक, कालिक अथवा बौद्धिक अतिकिटय ए ज आसत्तिरूप छे अने ते क्षयपशममां उत्तेजक छे. आदि शब्दथी संस्कारप्रबोध वगेरे समजवा. Page #78 -------------------------------------------------------------------------- ________________ प्रामाण्यवाद _ 'घटः' इत्यपायोत्तरमपि यदा 'किमयं सौवर्णो मातो वा' इत्यादिविशेष जिज्ञासा प्रवर्तते, तदा पाश्चात्यापायस्य उत्तरविशेषावगमापेक्षया सामान्यालम्बनत्वात व्यावहारिकावग्रहत्वम् । ततः 'सौवर्ण एवायम्' इत्यादिरपायः । तत्रापि उत्तरोत्तरविशेष जिज्ञासायां पाश्चात्यस्य पाश्चात्यस्य व्यावहारिकावग्रहत्वं द्रष्टव्यम् । जिज्ञासानिवृत्तौ तु अन्त्यविशेषज्ञानमवाय एवोच्यते, नावग्रहः, उपचारकारणाभावात् । अयं फलांशः । कालमानं तु अस्यान्तर्मुहूर्तमेव । 'सौदामिनीसम्पात. जनितप्रत्यक्षस्य चिरमननुवृत्तेर्व्यभिचार 'इति चेत् ? न, अन्तर्मुहूर्तस्याऽसंख्यभेदत्वात् । मणि जोवामां आवे त्यारे पेला उपदेशथी उत्पन्न थयेल संस्कार जेने जागृत थाय तेने आनुं रूप एवुं ज छे माटे आ पद्वराग हेवो जोईए एवी ईहा उत्पन्न थाय छे. एमां पद्मरागपणुं आलोचित थयुं होवाथी "A पद्मराग ज छे एवुं अपाय ज्ञान थई शके छे. पण अहीं नयायिकमतना अनुयायिओ एम कहे छे के "A पद्वराग छे एवो जे अपाय थाय छे ते सर्व सामान्य अवग्रह, ईहा आदि जे कम छे ते कमथी ज थाय छे. एमां पूर्वकालीन उपदेश उपयोगी नथी. ते तो मात्र "A मणि पद्यरागपदथी वाग्य छे" एवी उपमिति प्रमामां ज उपयोगी थाय छे, प्रत्यक्षात्मक मतिज्ञानमां नहि. [ अपायमां सापेक्ष अवग्रहरूपता ] आ घट छे एवा अपाय पछी कयारेक फरीथी "घडो सोनाने छे के माटीने ?' एवी विशेष जिज्ञासा रूप ईहा प्रगटे छे. आ ईहानी अपेक्षाए पूर्वकालीन जे "A घडो छे ए अपाय थयेल तेने अर्थावग्रह पण कही शकाय. कारण के विशेष जिज्ञासा पछी थनारा विशेषधनी अपेक्षाए मात्र घटने बेध सामान्य अवलंबी छे. माटे. व्यवहारथी ते अवग्रह रूप कही शकाय छे. विशेष जिज्ञासा पछी "A सोनाने ज छे ए नूतन अपाय उत्पन्न थाय छे. हवे जे एना पछी पण "A घडे 14 केरेटना सोनानो छे के 22 केरेटना सोनाने छे' एवी विशेष जिज्ञासा उपन थाय तो एनी अपेक्षाए "A सोनानो घडे छे" एवो पेले अपाय पण व्यावहारिक अवग्रह बनी शके छे. सारांश, उत्तर उत्तर थनारी विशेष जिज्ञासानी अपेक्षाए पूर्व पूर्वने अपाय व्यावहारिक अर्थावग्रह रूप जाण. पण जे अपाय पछी विशेष जिज्ञासा निवृत्त थई जाय ते अन्य विशेषज्ञान रूप अपाय अवग्रह rU5 नहि कहेवाय पण अपाय रूप ज कहेवाशे. कारणके त्यां अवग्रह पणानो उपचार करवा माटे उत्तरकाळमां विशेष जिज्ञासाने प्रादुर्भाव नथी. आ अपाय ए फलांश छे. एनो काळ अतमुहूर्त प्रमाण जाणे. शंका H अंतमुहूर्त एटले to be घडीनी अंदरनो घणो लांबे काळ थयो. ज्यारे आकाशमां वीजळी चमके अने तेनुं जे प्रत्यक्ष थाय ते ते घणु अलपकाळमां थई जाय che. to त्यां अपायने अंतमुं हतुं काळप्रमाण जणावनारुं वचन छेटुं नहि पडे? उत्तर : ना, कारण के अंतर्मुहूर्त काळ बे घडीनी अंदरनो होवा छतां असंख्य समयेवाळो होवाथी असंख्य प्रकारनो छे. कोई अंतर्मुहूर्त अल्प समयनुं होय, ते छे. विक्रम घट: सौर । त । Page #79 -------------------------------------------------------------------------- ________________ ज्ञानबिंदु धावजार्: रिवाजांरावनौर्गीव - (47) अन्त्यविशेषावगमरूपापायोत्तरमविच्युतिरूपा धारणा प्रवर्तते । सापि आन्तर्मुहूर्तिकी । अयं परिपाकांशः । वासनास्मृती तु सर्वत्र विशेषावगमे द्रष्टव्ये । तदाह jinabhadragaNikSamAzramaNaH"sAmannamittaggahaNaM नेच्छइओ समयमोग्गहो पढमो । तत्तोऽणतरमीहि यवत्थुविसेसस्स जोऽवाओ । / सो पुण ईहाऽवायावेक्खाए ओग्गहो त्ति उबर रिओ । एस्सविसेसावेक्ख सामन्नं गिण्हए जेणं ॥ तत्तोऽणंतरभीहा तओ अवाओ अ तव्विसेसस्स । इय सामन्नविसेसावेक्खा जावंतिमो भेओ ॥ सव्वत्थेहावाया, णिच्छयओ मोत्तुमाइसामन्न । संववहारत्थं पुण, सव्वत्थाऽवग्गहोऽवाओ । तरतमजोगाभावेऽवाओ च्चिय धारणा तदंतम्मि । सवृत्व वाळा पुन मळिया वातरे वि सर्जी " त्ति । (वरोपाना, 282-286) कईक अधिक समयनुं पण होय. एटले वीजळीना चमकारनुं अपायरूप प्रत्यक्ष ज्ञान a85 समयवाळा अंतमुहूर्तना प्रमाणवाळुं होई शके छे. [[धारण अपायनी किंचितकाळ अविश्रुति ] (47) अंतिम विशेषधरूप अपाय जम्या पछी थोडीक पळ सुधी तेनी ने तेनी अनुवृत्ति चालु रहे. तेने अविश्रुति रूप धारण कहेवामां आवे छे. तेने पण काळ अंतमुहूर्त छे अने आ अविश्रुतिरूप धारणुं परिपाकांश रूप छे. धारणाना त्रण प्रकार छे. तेमांथी अविश्रुतिनी वात उपर करी. ते उपरांत, आत्मामां अविश्रुतिरूप धारणाथी एक एवो संस्कार (वासना) उत्पन्न थाय छे जे भविष्यमां समृतिने उत्पन्न करे छे. वासना अने स्मृति अने सर्वत्र विशेषध रूप होय छे अने शास्त्रकारोए ते बन्नेने धारणना प्रकार रूपे ज गणाव्या छे. श्री जिनभद्रगणि क्षमाश्रमण महाराजाए पण विशेषावश्यक भाष्यमां कह्युं छे के - प्रथम एकसामयिक निश्चयनय अभिमत अर्थावग्रह उत्पन्न थाय छे के जे मात्र सामान्यग्राही होय छे. त्यार पछी वस्तुना विशेषनी ईहा द्वारा अपाय उत्पन्न थाय छे. ते अपाय पण (अग्रिम) ईहा अने अपायनी अपेक्षाए उपचरित अवग्रह रूप ज छे कारण के भावि विशेषग्राही अपायनी अपेक्षाए ते ते सामान्यने ज ग्रहण करे छे. एवा ए अपाय पछी विशेषग्राही ईहा अने अपाय प्रवर्ते छे. आ रीते सामान्य विशेषनी अपेक्षाए अंतिम अपायविशेष उत्पन्न थाय छे. निश्चयनयने अभिमत सामान्यग्राही आद्य अवग्रहने छोडीने सर्वत्र उत्तर विषय परिच्छेदनी बाबतमां (पुनः पुनः) ईहा अने अपायनी धारा चाले छे ज्यां सुधी विशेष जिज्ञासा निवृत्त न थाय त्यां सुधी.) छतां व्यवहार माटे ते बधा अपाय अवग्रह पण कहेवाय छे. छेल्ला अपाय पछी जे काई पण तरतम वेग न होय ते ए अपाय ज कहेवाय छे. तेना Page #80 -------------------------------------------------------------------------- ________________ प्रामाण्यवाद (48) न च अविच्युतेरपायावस्थानात पार्थक्ये मानाभावः, विशेषजिज्ञासानिवृत्त्ववच्छिन्नस्वरूपस्य श्चिम् मिन्ना । 'काळामि,' 'दे', 'मि', 'थिरीवार्षि' रूति करया हा # प्रतिप्राण्यनुभवसिद्धाः अवग्रहादिभेदे प्रमाणम् । स्मृतिजनकतावच्छेदकत्वेनैव वा अविच्युतित्वं धर्मविशेषः कल्प्यते, तत्तदुपेक्षान्यत्वस्य स्मृतिजनकतावच्छेदककोटिप्रवेशे गौरवादिति धर्मविशेषसिद्धौ धर्मिविशेषसिद्धिरित्यधिक मत्कृतज्ञानार्णवाद् अबसेयम् । तदेवं निरूपितं मतिज्ञानम् । तन्निरूपणेन च श्रुतज्ञानमपि निरूपितमेव । द्वयोरन्योऽन्यानुगतत्वात तथैव व्यवस्थापितत्वाच्च । अन्यमतेन श्रुतलक्षणम् (49) अन्ये तु अङ्गोपाङ्गादिपरिज्ञानमेव श्रुतज्ञानम् , अन्यच्च मतिज्ञानं इति । अनयोरपि अंते घारणे प्रवर्ते छे. धारणा पछी सर्वत्र (अर्थात ज्यां ज्यां शक्यता होय त्यां बधे ज) वासनाने जन्म अने वासनाथी कालान्तरे स्मृतिज्ञाननो जन्म थाय छे." [ अपाय अने अविस्मृतिनो भेद ] शंका: अवस्थित अपायथी अविस्मृतिरूप धारणाज्ञानने पृथक मानवामां कई प्रमाणु नथी. 1 उत्तर प्रमाण नथी एवुं नथी, पूर्व पूर्वकालीन अपाय, उत्तर उत्तर विशेष जिज्ञासाना उत्पादक हता (ते रीते अधूरा हता, ज्यारे अंतिम अपाय पछी कई विशेष जिज्ञासा उत्पन्न थती नथी. (अर्थात् हवे जे अपाय थयो छे ते पूर्णतापन्न छे.) माटे ज अंतिम अपायघाराने अपाय करतां कथंचिदभिन्न मानवी जोईए अने ए ज अविश्रुति छे. तदुपरांत "हुं कैक जेई रह्यो छुं" "आलोचन करुं छुं" "निर्णय लौं छुं" "पाके करु छुं" आ बधी जुदी जुदी प्रतीतिए दरेक प्राणीने अनुभवसिद्ध छे अने ए ज अवग्रह आदि चारनी भिन्नतामां पुरावा रूप छे. वळी एक वात ए छे के स्मृतिज्ञाननिरूपित जनकतानी अवछेदक कटिमां बीजाओ उपेक्षाभिनन ज्ञानत्वनो निवेश करे छे कारण के उपेक्षात्मक ज्ञानथी भविष्यमां स्मरण उत्पन्न थतुं नथी. (दा. त. रस्ते चालतां चालतां कई सामान्य दुकान वगेरे जोया होय पण ते बाजु गाढ लक्ष न होय ते कालान्तरे ते जोयानुं याद आवतुं नथी.) पण आ निवेशमां गौरव छे. तेने बदले अविस्मृतित्व rU5 धर्मनी कल्पना करीने तेने ज स्मृतिजनकताना अवरछेदक रूपे मानीए ते लाघव थाय छे. (उपेक्षात्मकज्ञानप्रतियोगिकभेदविशिष्टज्ञानत्वनी अपेक्षाए अविश्रुतित्व ए लघुभूत धर्म छे अने लघुधर्ममां अवरछेदकताने संभव होय त्यां सुधी गुरु धर्ममां ते मनाय नहि एवो नियम छे.) ते आ रीते अविश्रुतिवरूप धर्म विशेषनी सिद्धिना आधारे, तेना आश्रयरूप अविश्रुतिगान स्वरूप धर्मविशेषनी सिद्धि सहज रीते थई जाय छे. आ विषयमां अधिक जिज्ञासापूर्ति माटे ग्रंथकार रचित "ज्ञानार्णव नामना ग्रंथनुं परिशीलन करवुं. आ रीते मतिज्ञाननुं निरूपण पूरुं थयुं अने एने निरूपणथी श्रुतज्ञाननुं निरूपण पण थयेलुं ज समजवुं. कारण के बनेनुं स्वरूप अन्योन्य अनुगत (संकीर्ण) छे. अने ए ज रीते तेनी व्यवस्था थयेली छे. [मतिज्ञानथी श्रुतज्ञाननी भिन्नता] (49) श्रुतज्ञान अने मतिज्ञाननी बाबतमां भेदरेखा दर्शावता बीजा विद्वानोनुं Page #81 -------------------------------------------------------------------------- ________________ ज्ञानबिंदु भजनैव यदुवाच वाचकचक्रवर्ती-"एकादीन्येकस्मिन् भाज्यानि त्वाचतुर्थ्यः । (तत्त्वार्थ0 1-31) इति शब्दसंस्पृष्टार्थमात्रग्राहित्वेन श्रुतत्वे तु अवग्रहमात्रमेव मतिज्ञानं प्रसज्येत । धारणोत्तरं स्वसमानाकारश्रुतावश्यंभावकल्पनं तु स्ववासनामात्रविजृम्भितम् । शब्दसंस्पृष्टाया मतेरेव श्रुतत्वपरिभाषणं तु न थगुपयोग व्यापकमिति शाब्दज्ञानमेव श्रुतज्ञानम् , न तु अपरोक्षमिन्द्रियजन्यमपि इत्याहुः । मतिश्रतोपयोगयोरभिन्नत्वमिति सिद्धसेनीयमतस्य विशदीकरणम् - (50) नवमास्तु श्रुतोपयोगो मत्युपयोगात् न पृथक्, मत्युपयोगेनैव तत्कार्योपपत्तौ तत्पार्थक्यकल्पनाया व्यर्थत्वात् । अत एव शब्दजन्यसामान्यज्ञानोत्तरं विशेषजिज्ञासायां तन्मूल. कहेवुं एम छे के "अंग-उपांग-पयना आदि द्रव्यश्रुतथी उत्पन थनारुं ज्ञान ते ज श्रुतज्ञान छे अने (ईन्द्रियजन्य) शेष ज्ञान ते मतिज्ञानरूप छे अने आ बन्ने ज्ञानमां एक होय त्यारे बीजुं होय के नहि ते बाबतमां भजना छे." कारण के वाचक. चक्रवती उमास्वाति महाराजाए कह्युं छे के एक जीवमां एकसाथे mati vagere eka, be, त्रण के चार ज्ञान होय. चार होय तो केवळज्ञान सिवाय बधा हेय. त्रण हेय ते मति श्रुत अने अवधि अथवा मति, श्रुत अने मन:पर्यव होय. बे होय ते मतिज्ञान अने श्रुतज्ञान होय. कारण के श्रुतज्ञान मतिज्ञानपूर्वक ज थाय छे. मतिज्ञान श्रुतपूर्वक हेय पण खरुं अने न पण होय. एटले मतिज्ञान कयारेक एकलुं पण होई शके. तथा केवळज्ञान ते एकलुं ज होय छे. जे लोके एम कहे छे के-शब्दसंसृष्ट अर्थ मात्रने ग्रहण करनार ज्ञान श्रुतज्ञान रूप ज छे-तेओना मते अवग्रह सिवाय शेष मतिज्ञानना भेद लुप्त थई जशे कारण के ईहा, अपाय अने धारण ज्ञान शब्दालेखपूर्वक ज होय छे. जे तेओ एम कहेता होय के- "अमे ईहा आदिने मतिज्ञान रूप ज मानीए छीए. पण छेलला धारणाज्ञान पछी समानाकार श्रुतज्ञान अवश्य उत्पन्न थाय छे जे शब्दसंसृष्ट अर्थग्राही hoya che - to A तेमनुं कथन पोतानी अंतरंग वासनाना विलास सिवाय बीजुं कांई नथी. कारण के मतिज्ञान थया पछी श्रुतज्ञान अवश्य थाय ज ए कई नियम नथी. जे एम मानीए के शब्दपृष्ट अर्थ ग्राही मतिज्ञान ज शास्त्रीय परिभाषामां श्रुतज्ञान कहेवाय छे ते ए पण बराबर नथी. कारण के आमां ते श्रतने उपग मतिमां ज अंतभूत थई जशे ते पछी श्रुतज्ञान मतिभिन्न उपयोगनुं व्यापक नहि रहे, निष्कर्ष, शब्दजन्य ज्ञान ए ज श्रुतज्ञान छे. नहि के इन्द्रियजन्य अपरोक्षज्ञान. (कारण के श्रोत्रादि ईन्द्रियने व्यापार मतिज्ञानने उत्पन्न करवामां चरितार्थ छे.) (अहीं बीएनो मत समाप्त थयो.) [ श्रत अने मति बंने एक उपयोग-दिवाकरमत ] (50) नव्यमतवादीओ (सिद्धसेन दिवाकरसूरि वगेरे) कहे छे के श्रुतज्ञाननो उपयोग मतिज्ञानना उपयोगथी कांई जुदो नथी. मतिज्ञानरूप एक ज उपयोगथी 1. वाद वाव ता 2. संकटार्थ मु त । रू. संसृष्टामु त । 4. योध्यापनमिति त Page #82 -------------------------------------------------------------------------- ________________ -~ - ~~ - कृतज्ञान कमत्यपायांशप्रवृत्तौ न पृथगवग्रहकल्पनागौरवम् , शाब्दसामान्यज्ञानस्यैव तत्र अवग्रहत्वात् । न च' 'अशाब्दे शाब्दस्य तत्सामग्रथा वा प्रतिबन्धकत्वध्रौव्यात् नेयं कल्पना युक्ता' इति वारम, रावस्थ प्रतिवष्यवछेरा प्रतिनो दमूढमतिज्ञाना इवेरात, अन्यथा श्रुताभ्यन्तरीभूतमतिज्ञानोच्छेदप्रसङ्गात् । किञ्च, शाब्दज्ञानरूपश्रुतस्य अवग्रहादिक्रमवतो मतिज्ञानाद् भिन्नत्वोपगमे अनुमानस्मृति प्रत्यभिज्ञानादीनामपि तथात्वं स्यात् इत्यतिप्रसङ्गः, सांव्यवहारिकप्रत्यक्षत्वाभावस्यापि तेषु तुल्यत्वात् । यदि च अवग्रहादिभेदाः सांव्यवहारिकप्रत्यक्षरूपस्यैव मतिज्ञानस्य सूत्रे प्रोक्ताः अनुमानादिकं तु परोक्षमतिज्ञानमर्थतः सिद्धमितीष्यते, तर्हि श्रुतशब्दव्यपदेश्यं शाब्दज्ञानमपि परोक्षमतिज्ञानमेवाङ्गीक्रियता, किमर्धजरतीयन्यायाश्रयणेन । श्रुतज्ञानरूप कार्य पण थई जतुं होवाथी मति करता श्रतने उपयोग पृथर् होवानी कल्पना निरर्थक छे. श्रतने मति करता भिन्न न मानीए एटले ज बीजे पण एक लाभ ए थाय छे के शब्दजन्य सामान्य अवलंबिज्ञान थया बाद विशेषजिज्ञासारूप ईहा अने तमूलक अपायरूप मतिज्ञानना अंशे प्रवते ते पूर्वे सामान्यमात्रग्राही स्वतंत्र अवग्रहनी ka95नाथी थतुं गौरव नहि थाय, कारण के शब्दजन्य सामान्य अवलंबि ज्ञान जे छे ते पण मतिज्ञानरूप होवाथी ए ज त्यां अवग्रहनुं काम करशे. शंका:- शाब्द (शब्दजन्य ज्ञान) भिन्न ज्ञान प्रत्ये शाखाध अथवा तेनी सामग्री प्रतिबंधक छे, आ सुदढ नियम छे. शब्दजन्य सामान्य ज्ञान प्रतिबंधकज्ञान रूप होवाथी एना पछी तमे मानेला ईहा अने अपाय ज्ञान स्वतंत्र अवग्रह विना कई रीते उत्पनन थई शकशे ? माटे तमारी उपरोक्त ka95ना युक्त नथी. उत्तर - आ शंका बरोबर नथी. कारण के प्रतिबद्ध कटिमां जे शाब्दभिन्न ज्ञान कह्युं छे तेमां भेजनुं प्रतियोगि जे शाब्द ज्ञान छे तेमां शब्दमूलक मतिज्ञानने पण समावेश समजी लेवो. अर्थात् शब्दमूलक मतिज्ञान प्रतिबध्यकेटिमांथी नीकळी जवाथी तेना प्रत्ये शाब्द ज्ञान के तेनी सामग्री प्रतिबंधक नहि बने. जे आम नहि मानीए ते (विशेषावश्यक गाथा 143 मां) मतिज्ञानने श्रुतज्ञानमां जे अंतर्भाव दर्शाववामां आव्या छे तेने सर्वथा उच्छेद थई जशे. कारण के ते पण शाब्दभिन्न ज्ञान रूप होवाथी श्रुतज्ञान द्वारा प्रतिबद्ध थई जशे. वळी अवग्रह आदि क्रमे थतां मतिज्ञानथी, शब्दमूलक हेवाना कारणे (अवग्रह आदि क्रम विना थनारा) श्रुतज्ञानने भिन ज मानीए ते अनुमान आदि ज्ञानने पण मतिज्ञानथी भिन्न मानवानी आपत्ति आवशे. कारण के अनुमान अवग्रह आदि मूलक नहि पण लिंगपरामर्शमूलक होय छे, स्मृतिज्ञान अनुभवमूलक होय छे, तर्कज्ञान व्यातिमूलक होय छे, अने प्रत्यभिज्ञा ज्ञान संस्कार-अनुभव उभयमूलक होय छे. वळी आ अनुमान आदि बधा ज्ञानमां सांव्यवहारिक प्रत्यक्षनो अभाव जे शाब्दज्ञानमां छे एवो ज छे. जे तमे एम कहो के-अवग्रह आदि ते सांव्यवहारिक प्रत्यक्ष रूप मतिज्ञानना भेद रूपे ज कहेला 1, न व शाफेडरावुं ; . "स्कृतितघल्वे मु रू. चैतसिद्ध म व आ Page #83 -------------------------------------------------------------------------- ________________ ज्ञानबिंदु (50) 'मत्या जानामि' 'श्रुत्वा जानामि' इत्यनुभव एव अनयोर्भेदोपपादक इति चेत् ? न, 'अनुमाय जानामि.' 'स्मृत्वा जानामि' 'इत्यनुभवेनानुमानस्मृत्यादीनामपि भेदापत्तेः । अनुमितित्वादिकं मतित्वव्याप्यमेवेति यदीष्यते, शाब्दत्वमपि किं न तथा ? 'मत्या न जानामि' इति प्रतीतिः तत्र बाधिकेति चेत् ? न, वैशेषिकाणां 'नानुमिनोमि' इति प्रतीतेरिव शान्दै तस्या विशेषविषयत्वात् । न च 'निसर्गाधिगमसम्यक्त्वरूपकार्यभेदात् मतिश्रुतज्ञानरूपकारणभेदः' इत्यपि साम्प्रतम् तत्र निसर्गपदेन स्वभावस्यैव ग्रहणात् । यद् vaackH"zikSAmo रावना ईन्चामरच । प्रार्थः परिणामो मवति नित रमाव " (गाम. . 223) त .. यत्रापि मतेः श्रुतभिन्नत्वेन ग्रहणं तत्र गोबलीवर्दन्याय एवं आश्रयणीयः । तदिदमभिप्रेत्याह महावादी सिद्धसेनः "वैयतिप्रसन्नामां मीधि छुतम् " (निश्चच -22) कृति ! रूस्या ! छे, माटे अर्थतः सिद्ध थाय छे के अवग्रह आदि क्रम विना थनारा अनुमान वगेरे ज्ञान परोक्ष मतिज्ञान रूप ज छे- ते पछी तमारे एम पण मानवुं जोईए के "श्रुतशब्दथी प्रसिद्ध ज्ञान पण परोक्ष मतिज्ञान रूप ज छे. अनुमान आदिने पक्ष मतिज्ञान मानवा अने श्रुतने परोक्ष मतिरूपे न मानवुं एवो अर्धजरतीय न्याय शा माटे ? . [मतिथी श्रतने भिन्न मानवामां आपत्ति ] (50) शंका - "मननथी समजुं छुं" तथा "सांभळीने जाणुं छुं" आ जातने भिन भिन्न अनुभव ज मति अने श्रुतज्ञानमां भेद साबित करे छे एनुं शुं ? उत्तर - तमारी शंका बराबर नथी. कारण के "अनुमानथी जाणुं छुं" तथा "याद करीने जाणुं छे" आवा भिन्न भिन अनुभवथी अनुमान अने स्मृतिने पण मतिज्ञानथी भिन्न मानवानी आपत्ति आवशे. जे अनुमितित्व आदिने मतित्वना व्याप्य धर्म मानता हो ते शादवने पण मतित्वव्याप्य मानवामां शुं जाय छे? तात्पर्य, अनुमान आदि जेम मतिविशेषरूप छे तेम शादज्ञान पण मतिविशेष रूप ज मानी लेवुं जोईए. शंका :- एम मानवामां "हुं मननथी जाणता नथी (किंतु शब्द वडे जाणुं छुं)" आ प्रतीतिने बाध माटे छे. जे शाब्दज्ञान मतिज्ञानरूप ज होय ते आवी विपरीत प्रतीति थाय ज नहि. उत्तर :- आ प्रतीति कई विपरीत प्रतीति नथी. दा. त. वैशेषिके शाखाधने आ अनुमानथी भिन्न मानता नथी. तेमनी सामे नयायिके आपत्ति आपता कहे छे के नानुमिनोमि (विनु यामि) हुं अनुमान नथी करते (पण शाब्दध करुं छुं)" आवी विपरीत प्रतीति बाधक छे. त्यारे उत्तर आपता वैशेषिके कहे छे के "ननु 1, नानामीत्यनम ता 2. "श्वेशार्थ#आन्य" ता. Page #84 -------------------------------------------------------------------------- ________________ अवधिज्ञान [अवधिज्ञानव ] 51. अवधिज्ञानत्वं रूपिसमव्याप्यविषयताशालिज्ञानवृत्तिज्ञानत्वव्याप्यजातिमत्त्वम् । रूपि. समव्याप्यविषयताशालिज्ञानं परमावधि ज्ञानम् "रूवगयं लहै सव्वं " (आव. गा. 44) इति वचनात् । तद्वृत्तिज्ञानत्वव्याप्या मिमि" ए प्रतीति अनुमितिनो अभाव देखाडती नथी किन्तु शादजन्य अनुमितिविशेषनुं अवगाहन करे छे. प्रस्तुतमां पण ए रीते "ल्या न ज्ञानामि ए प्रतीति शब्दजन्य मतिज्ञानविशेषनुं अवगाहन करे छे. (लेकमां पण देखाय छे के केई एक वस्तुमां केईने सामान्यपणानी बुद्धि न थई जाय माटे कहेवाय छे के "e माणस नथी पण देव छे देव" ते अहीं पण मनुष्यने अभाव सूचववा नथी पण उच्च कक्षानुं महामानवपणुं ज दर्शावाय छे) [ कार्यभेदथी मति-श्रतना भेदनी शंकाने उत्तर ] शंका :- मतिज्ञाननुं कार्य निसर्ग सम्यक्त्व कह्युं छे अने श्रुतज्ञाननुं कार्य अधिगमसम्यक्त्व कह्युं छे एटले कार्य भिन्न भिन्न होवाथी कारण रूप मति अने श्रुत ज्ञानने भिन्न भिन्न मानवा जोईए. उत्तर:- आ शंका पण व्याजबी नथी. कारण के निसर्ग शब्दथी स्वभावने ज दर्शावायो छे. वाचक उमास्वातिजीए प्रशमरतिमां कह्युं छे के "शिक्षा, आगम, उपदेशश्रवण आ बधा समानार्थक शब्दो छे तथा परिणाम, निसर्ग अने स्वभाव समानार्थक पर्याय छे. आनाथी एम सूचित थाय छे के अधिगम सम्यक्त्व के स्वभाव सम्यक्त्व rU5 कार्यमां कई भेद नथी. भेद छे ते एटलो ज छे के निसर्ग सम्यक्त्वनुं कारण मात्र स्वभाव छे (नहि के मतिज्ञान). ज्यारे अधिगमसम्यक्त्वनुं कारण शिक्षा वगेरे रूप श्रुतज्ञान छे. माटे तेनाथी मति के श्रुतने कारणभेद सिद्ध थतुं नथी. ज्यां कई जग्याए श्रुतज्ञानने मतिज्ञान करता भिन्न जणाव्युं छे त्यां गबलीवन्यायने आशरो लेवो. "ग" कहेता गाय अने बळद बनेने निर्देश थाय छे छतां लोकरूढिथी "पुरुष गे माटे स्वतंत्र बळद शब्द वपराय छे ते रीते शब्दजन्य मतिविशेषने पण श्रुतज्ञानशब्दथी ओळखावाय छे. उपरोक्त बधी वातने मनमां राखीने महावादी सिद्धसेन दिवाकरसूरि महाराजाए 1 मी बत्रीशीना बारमा कलेकना पूर्वार्धमां कह्युं छे के "भिन्नौपगकल्पनानी निरर्थकता अने अनुमान आदिने पृथफ मानवानी आपत्ति आ बे कारणे मृत मति करता जुदुं नथी" (श्रुतज्ञान निरूपण पूर्ण). [अवधिज्ञाननां लक्षण वगेरे ] (51) श्रुतज्ञाननी चर्चा पूर्ण थया पछी ग्रंथकार महामहोपाध्याय यशोविजयजी म. सा. अवधिज्ञानना निरूपणमां अवधिज्ञाननुं लक्षण आ प्रमाणे जणावे छे - 1. ज्ञानं तवृत्ति अब Page #85 -------------------------------------------------------------------------- ________________ ज्ञानबिंदु जातिरवधित्वमवधिज्ञानमात्र iti lkssnnsmnvyH| समव्याप्यत्वमपहाय व्यापकत्वमात्रदाने जगद्व्यापकविषयताकस्य केवलस्य रूपिव्यापकविषयताकत्वनियमात् जत्तिकेवलत्वमादाय केवलज्ञानेऽतिव्याप्तिः । समव्याप्यत्वदाने तु अरूपिणि व्यभिचारात् केवलज्ञानविषयताया रूप्यव्याप्यत्वात् तन्निवृत्तिः । न च 'परमावधिज्ञानेऽप्यलोके लोक प्रमाणासंख्यरूप्याकाशखण्डविषयतोपदर्शनाद् असम्भवः; 'यदि तावत्सु खण्डेषु रूपिद्रव्यं स्यात् तदा पश्येदिति प्रसङ्गापादन एव तदुपदर्शनतात्पर्यात् । न च तदंशे विषयबाधेन सूत्राऽप्रामाण्यम् , स्वरूपबाधेऽपि शक्तिविशेषज्ञापनेन फलाऽबाधात् । एतेन असद्भावस्थापना व्याख्याता । बहिर्विषयताप्रसञ्जिका तारतम्येन शक्तिवृद्धिश्च लोकमध्य एव सूक्ष्मसूक्ष्मतरस्कन्धावगाहनफलवतीति न प्रसङ्गापादनवैयर्थ्यम् । यद्भाष्यम् "वड्ढंतो पुण बाहिं लोगत्थं चेव पासई दव्यं । युट्युमर सुटुमार परम ज्ञाव परमाणुं " (विशेषट्. . 606) ति ! अवधिज्ञानमां रहेलुं अवधिज्ञानत्व ते रूपिसमव्यायविषयतावाळा ज्ञानमां रहेनारी जे ज्ञानत्वव्याप्यजाति, तदृवस्वरूप छे. तात्पर्य, जे ज्ञाननी विषयता तमाम रूपी पदार्थमां रहेती होय अने अरूपी पदार्थमां न रहेती होय एवी विषयतावाळा ज्ञानने रूपिसमव्याप्यविषयतावाळुं कहेवाय. आवुं ज्ञान ते शास्त्रदर्शित परमावधिज्ञान छे. कारण के आवश्यक निर्युक्तिमां कह्युं छे के "ते तमाम रूपी पदार्थोने स्पर्शतुं होय छे. आवा ज्ञानमां रहेती होय अने ज्ञानत्वनी व्याप्य होय तेवी जाति ते अवधिव नामे प्रसिद्ध छे. अने आ अवधित्व जाति लक्ष्यभूत सकळ अवधिज्ञानमां होय छे माटे कई पण जातना अव्याप्तिदोष विना सर्वत्र घटे छे. जो के लक्षणमां रूपिसमव्याप्य विषयताने बदले रूपिव्यापकविषयता कहेवामां आवे ते पण अव्याप्ति दोषने ते अवकाश रहेतो नथी. कारण के परम अवधिज्ञाननी विषयता रूपिवनी समव्याप्य होय ते व्यापक ते होय ज. पण एम करवाथी केवळज्ञानमां पण लक्षण घटी जवाथी अतिव्याप्ति थाय छे. कारण के केवळज्ञाननी विषयता समग्र जगतने व्यापेली होवाथी रूपिवनी ते नियमा. व्यापक होय ज, (परस्पर थायव्यापक भाव होय ते ज समव्याय कहेवाय) लक्षणमां व्यापकत्वने बदले समव्याख्यत्वने प्रवेश करीए ते अरूपी पदार्थोमां केवळज्ञाननी विषयता रूपित्वनी व्यभिचारी होवाथी रूपित्वनी व्याप्य नथी. अर्थात् रूपिव अने केवळज्ञानविषयतामां परस्पर व्याख्यव्यापकभाव न होवाथी रूपिसमव्याप्यविषयतावाळुं ज्ञान केवळज्ञान नहि बने. एटले केवळज्ञानमां रहेली केवलत्व जातिने ग्रहण करीने थनारो अतिव्याप्ति दोष रहेतुं नथी. [समव्याख्यत्व न होवानी शंकानुं समाधान ] शंका - परमावधि ज्ञाननी विषयता अलोकमां लेकप्रमाणु असंख्यारूपिआकाशखंडोमां व्यापक होवानुं शास्त्रमां कह्युं छे. एटले परम अवधिज्ञाननी विषयता पण रूपिवनी समव्याप्य न रही, किन्तु व्यापक थई. माटे हवे परमावधि ज्ञानने लईने कयांय पण लक्षण घटी न शकवाथी असंभव दोष थशे. 1. वधित्वं तद्वत्त्वं अव त 2 असद्भावप्रस्थापना अत Page #86 -------------------------------------------------------------------------- ________________ अवधिज्ञान 52. अलोके लोकप्रमाणासंख्येयखण्डविषयता अवधेरिति वचने विषयतापदं तर्कितरूप्यधिकरणताप्रसञ्जिततावद 'धिकरणकरूपिविषयतापरमिति न स्वरूपबाधोऽपीति तत्त्वम् । जातो समाधान : नहि थाय कारण के शास्त्रमां जे कह्युं छे तेनुं तात्पर्य मात्र प्रसंगोपादनमां छे. प्रसंगोपादन एटले के एक स्थानमां एक वस्तुना आरोपथी बीजी वस्तुने आरेप करवो. दा. त. प्रस्तुतमां ए रीते के अकवति असंख्य आकाशखंडमां जे रूपिद्रव्य होय तो ते परम अवधिज्ञानथी दश्य पण हेय अहीं अलोकमां रूपिपदार्थनी अधिकरणताने आरोप करीने रूपिनी दश्यतानो पण आरोप करेलो छे. आरोपनो विषय हंमेशा बाधित होय छे, पण एना आधारे कई एवी शंका करे के "अलकमां रूपिनी अधिकरणता अने लोकवृत्तिरूपिनी दश्यता बन्ने बाधित छे, माटे एनुं उपदर्शक सूत्र अप्रमाण ठरशे" ते आ शंका बराबर नथी. कारण के विषयात्मक स्वरूप अंशमां बाध होवा छतां पण परमविधि ज्ञाननी शक्तिने उत्कर्ष जणाववा rU5 फळ अंशमां अबाधित छे माटे केई दोष नथी. आ रीते "स्वरूपमां बाध होवा छतां पण फलतः बाध न होय त्यां सूत्रनुं प्रामाण्य सुरक्षित रहे छे. एवा प्रतिपादनथी असदभावस्थापनानुं पण प्रतिपादन थई गयुं समजवुं. (जे स्थळे जेनी स्थापना थई रही छे त्यां तेनो आकार वगेरे न होय तेने असद्दभाव स्थापना कहेवाय. दा. त. स्थापनाचार्य, पुस्तक वगेरेमां आचार्यनी स्थापना.) कहेवानुं तात्पर्य ए छे के ज्यां जे वस्तुनी स्थापना करवामां आवे छे त्यां ते वस्तु बाधित हेवाथी असद्दभावस्थापनानां प्रतिपादक सूत्र अप्रमाण थई जतां नथी. कारण के भक्ति आदिना आलंबन द्वारा भाववृद्धि वगेरे फळ त्यां पण अबाधित छे. (उपलक्षणथी सद्दभावस्थापनानुं प्रतिपादन पण आ रीते समजी लेवुं.) के एवी शंका करे के "परम अवधिज्ञाननी विषयताना प्रतिपादक सूत्रनुं तात्पर्य प्रसंगोपादनमां मानवुं व्यर्थ छे कारण के अलोकमां क्यारेय पण रूपिद्रव्य होवानुं ज नथी." ते ए शंका बराबर नथी. कारण के अवधिज्ञाननी तरतम भावथी शक्तिनी जे वृद्धि दर्शावी छे ते ज्यारे अलोकमां विषयतापसंजक बने त्यारे भले एनी संभावना न होय ते पण एनाथी तेवुं सूचन थाय छे के जेम जेम शक्ति वधती जाय तेम तेम लोकनी अंदर रहेला सूक्ष्म, सूकमतर द्रव्यरूपी स्कर्धनुं अवगाहन करती जाय अने ज्यारे अलेकमां रूपिद्रव्यने जोवानी शक्ति आवे त्यारे अतिसूक्षम एवा परमाणने पण जेवानी शक्ति आवे. माटे प्रसंगोपादन पण व्यर्थ नथी. विशेषावश्यक भाष्यमां कह्युं छे के "लेकनी बहार विषयताने लंबावत परम अवधिज्ञानी लोकमां ज रहेला वधुने वधु सूक्षमतावाळा द्रव्योने, यावत् परमाणुने जोई शके छे. - (स्वरूपबाधनुं निराकरण) (52) प्रश्न :-फलथी बाधित न होवा छतां पण स्वरूपथी बाध रहे छे तेनुं शुं? उत्तर : तत्तवतः स्वरूपबाध पण नथी. अलकमां अवधिज्ञाननी लेकप्रमाणु असंख्यखंडव्यापकविषयता छे एवा शास्त्रवचनमां "विषयता पदने अर्थ "तकितरूपि-अधि 1. 'तावधिमाकवि" to Page #87 -------------------------------------------------------------------------- ________________ ज्ञानमि दु ज्ञानत्वव्याप्यत्वविशेषणं ज्ञानत्वमादाय मत्यादावतिव्याप्तिवारणार्थम् । न च संयमप्रत्ययाव धिज्ञानमनः पर्यायज्ञानसाधारणजातिविशेषमादाय मनःपर्यायज्ञानेऽतिव्याप्तिः अवधित्वेन साङ्कर्येण तादृशात्यसिद्धेः । न च ' पुद्गला रूपिणः' इति शब्दबोधे रूपिसमव्याप्यविषयताकेऽतिव्याप्तिः, विषयतापदेन स्पष्टविशेष कारग्रहणादिति संक्षेपः । 07 करणता-प्रसज्जित-तावकधिकरणक-रूपिविषयता" एवा विवक्षित छे, एना अथ ए छे के अलेआकमां leAkapramANaasa`khyakha`DAmAM जो रूपी अधिकरणुतानी कल्पना करी हाय ता ते कल्पित रूपी अधिकरणताथी तेटला अधिकरणामां कल्पितरूपी द्रव्येआमां अविधज्ञाननी विषयतानु` पण आपादन शकय छे. अर्थात् कल्पितरूपि अधिकरणताथी आपादित थयेली तावाधिकरणुक रूपिविषयता ए ज अलेआकमां अवधिज्ञाननी विषयताना अ छे के जे वास्तविक छे. माटे काई स्वरूपखाध पण नथी. प्रश्न : ताद्दशज्ञानवृत्ति-जातिमत्त्व आटलुं' ज लक्षण करीए तेआ चाली शके छे. पछी जातिमां ज्ञानव-व्याप्यत्व' ए विशेषण लगाडवानी जरूर शुं? उत्तर तादशज्ञानवृत्ति-जाति जेम अधित्व छे. तेम ज्ञानत्व पण छे. एटले ज्ञानत्वने लईने मतिज्ञान आदिमां लक्षणनी अतिव्याप्ति थशे. ज्ञानव्याप्यत्व विशेषण करीए ता एवी जाति, ज्ञानत्व नहि पण अधित्व बनशे एटले अतिभ्याप्तिनु निवारण थई जशे. [सयमजन्मतावच्छेदक जातिवाळा मन:पर्यांवमां अतिव्याप्ति-निरसन] प्रश्न : मन:पर्यं यज्ञाना सयमजन्य ज हाय che. temaja munione थतुं अधिज्ञान पण sa`camajanya हाय छे. एटले सयमजन्यतावच्छेदक रूपे सिद्ध थनारी एक जाति, अवधिज्ञान अने manaHpa'vajJAna ए बन्नेमां साधारणपणे रहेशे. आ जाति ज्ञानवनी व्याप्य छे अने परमाविध ज्ञानमां रहे छे अने ए जाति मनः5 वज्ञानमां पण रहेती हावाथी त्यां लक्षणनी अतिव्याप्तिना दोष thaze, enu` zu` ? uttara : nahi थाय. कारण के तमारी कल्पेली जातिने अधित्व जाति साथे सांक दोष ऊभा थाय छे माटे एवी जाति ज असिद्ध छे. सांक ए रीते के अधित्व अने तमारी कल्पेली जाति बन्ने परस्पर व्यभिचारी छे. ते आ रीते के भवप्रत्यय अवधिज्ञानमां तमारी कल्पेली जाति अधित्वनी व्यभिचारी छे अने मनःपवज्ञानमां अवधित्व जाति तमारी कल्पित जातिनी व्यभिचारी छे. हवे आ बन्ने जाति सयमजन्य अवधिज्ञानमां समानाधिकरण छे माटे परस्पर व्यभिचारी हेआवा साथे परस्पर सामानाधिकरण्य रूप सांकय उभुं थाय छे अने सांकय ए जातिबाधक दोष छे. माटे तमारी कपेली जाति ए जाति ज नथी ते तेने लईने मन:पर्यवज्ञानमां अतिव्याप्ति कै रीते थाय ? प्रश्न : कल्पेली जातिने अवधिनी साथे सांक दोष कह्यो. ता मनःप वत्व साथे केम न कह्यो ? उत्तर : कल्पितजाति मन:पर्यवत्वनी व्यभिचारी नथी. कारण के मनःवज्ञान अवश्यमेव स यमजन्य ज हेआय छे. एटले एमां स यमजन्यतावच्छेदकधम अवश्य Page #88 -------------------------------------------------------------------------- ________________ (4 मन पर्यावज्ञान ) (53) मनोमात्रसाक्षात्कारि मनःपर्यायज्ञानम् । न च तादृशावधिज्ञानेऽतिव्याप्तिः मनःसाक्षा त्कारिणोऽवधेः स्कन्धान्तरस्यापि साक्षात्कारित्वेन ताहशावधिज्ञानाऽसिद्धेः । न च 'मनस्त्वपरिणतस्कन्धालोचित बाह्यमप्यर्थ मनःपर्याय ज्ञानं साक्षात्करोतीति तस्य मनोमात्रसाक्षात्कारित्वमसिद्धम्' इति वाच्यम्, मनोद्रव्यमात्रालम्बनतयैव तस्य धर्मिग्राहकमानसिद्धत्वात् , बाह्यार्थानां तु मनोद्रव्याणामेव तथारूपपरिणामान्यथानुपपत्तिप्रसूतानुमानत एव ग्रहणाभ्युपगमात् । आह च माथा: "सारू वडनुमाळे ति " (विशेषट्. T. 814) रहेवाने तात्पर्य, त्यां परस्पर व्यभिचारिपणुं न होवाथी मन पर्यावनी साथे सांक्य देष थवाने अवकाश नथी. शका : "पुदगलो रूपी होय छे आ प्रकारना शाब्दबोधनी विषयता मात्र रूपी द्रव्यमां ज छे, एटले रूपिसमव्याप्यविषयतावाळुं ज्ञान ते आ शाब्दध पण थयो. तेमां रहेली व्युतत्व जातिने लईने उपरोक्त अवधिज्ञानना लक्षणनी शाब्दबोधमां अतिव्याप्ति थशे. समाधान : आ शंका बरोबर नथी, कारण के लक्षण अंतर्गत "विषयता" पदथी स्पष्ट विशेषाकार (स्पष्टता) स्वरूप विषयता विवक्षित छे. शाब्दबेधीय विषयता आवी न होवाथी तेमां रहेली श्रुतत्व जातिने लईने अतिव्याप्ति थवाने कोई संभव नथी. (अवधिज्ञान प्ररूपणुं संपूर्ण). (मन:पर्यवज्ञानप्ररूपण) (53) जे ज्ञान मात्र मने द्रव्यने ज साक्षात्कार करनारुं छे, तेने मनःपर्यवज्ञान कहेवाय. जे के सकल रूपी पदार्थग्राही अवधिज्ञान पण मने द्रव्यने साक्षात् करतुं होवाथी तेमां उपरोक्त लक्षणनी अतिव्यापित भासे छे पण ते खरेखर नथी. कारण के फक्त मनोद्रव्यने ज साक्षात् करतुं होय एवुं अवधिज्ञान अप्रसिद्ध छे. जे कोई अवधिज्ञान मनने साक्षात् करे छे ते साथे साथे मनोद्रव्यथी ईतर दारिक आदि द्रव्यवर्गणाना स्कने पण अवश्य साक्षात् करतुं होय छे. शक : मन:पर्यवज्ञान पण फक्त मने द्रव्यने ज साक्षात् करतुं होय एवुं नथी, कारण के मनरूपे परिणावेला अब्ध वडे आलोचित बाह्य घटादि अर्थने पण मनःपर्यव ज्ञान साक्षात् करतुं होय छे. माटे लक्षणमां असंभव दोष थशे. समाधान : नहि थाय. अप्रमत्तसंयमविशेषजन्यता अवरछेदक जातिना आश्रयने सिद्ध करनारा प्रमाणथी स्वतंत्र धमिंपणे जे मन:पर्यव ज्ञाननी सिद्धि थाय छे ते मात्र मनोद्रव्यावलंबि ज्ञानने ja siddha kare che. mATe ene बाह्याथनुं साक्षात्कारि मानी शकाय नहि. बाह्यर्थनुं ग्रहण ते मद्रव्यना तेवा प्रकारना परिणामनी अन्यथाअनुपपत्तिथी प्रयुक्त अनुमान वडे ज थवानुं मनाय छे. जेमके भाग्यकारे कह्युं छे के खाद्यार्थीने अनुमानथी जाणे che." Page #89 -------------------------------------------------------------------------- ________________ 72 ज्ञानबिन्दु (54) बाह्यार्थानुमाननिमित्तकमेव हि तत्र मानसमचक्षुर्दर्शन अङ्गीक्रियते, यत्पुरस्कारेण सूत्रे ऽमनोद्रव्याणि जानाति पश्यति चैतद्,' इति व्यवह्यते |-एक्रूपेऽपि ज्ञाने द्रव्याद्यपेक्षक्षयोपमवैचित्र्येण समान्यरूपमनोद्रव्याकारपरिच्छेदापेक्षया 'पश्यति' इति विशिष्टतरमनोद्रव्याकारपरिच्छेदापेक्षया च 'जानाति' इत्येवं-वा' व्याचक्षते । आपेक्षिकसामान्यज्ञानस्यापि व्यावहारिकावग्रहन्यायेन व्यावहारिकदर्शनरूपत्वात् । निश्चयतस्तु सर्वमपि तज्ज्ञानमेव, मनःपर्यायदर्शनानु. पदेशादिति द्रष्टव्यम् । अवधि-मन पर्यायज्ञानयोरभिन्नत्वसमर्थनम् (55-56) नव्यारतु बाह्यार्थाकारानुमापकमनोद्रव्याकारग्राहकं ज्ञानमवधिविशेष एव अप्रमत्तसंयमविशेषजन्यतावच्छेदकजातेः अवधित्वव्याप्याया एव कल्पनात् धर्मीति न्यायात् । इत्थं हि 'जानाति पश्यति' इत्यत्र दृशेवधिदर्शनविषयत्वेनैव उपपत्तो लक्षणाकल्पनगौरवमपि परिहृतं भवति । सूत्रे भेदाभिधानं च धर्मभेदाभिप्रायम् । यदि च सङ्कल्पविकल्परिणतद्रव्यमात्रग्राह्य [ दशनपूर्वक मन:पर्यावज्ञाननी उपपत्ति ] 54 प्रश्न : दर्शन विना ज्ञान थाय नहि तो मन:पर्यव दर्शन केम कह्युं नथी? अने एना विना "रूति' एवो व्यवहार कई रीते घटी शके ? उत्तरः अमे अनुमानथी बाह्यर्थनुं ज्ञान मानेलुं ज छे. अने तेनी पूर्वे मानसिक अचक्षुदर्शन मानवानुं ज छे. एटले अहीं पण तेने ज स्वीकार करी लेवाथी मन:पर्यव दर्शनने स्वतंत्र मानवानी जरूर रहेती नथी. श्री नंदीसूत्रमां "मनो द्रव्य जाणे che ane jue che" emAM jue che e je व्यवहार कर्यो छे ते पण मानस अचक्षदर्शनना आधारे ज करेलो समजवो. अथवा उक्त प्रश्नने बीजे जवाब आपनार एम कहे छे के ज्ञान एकरूप होवा छतां पण तजजनक क्षपशम द्रव्यक्षेत्र आदिनी अपेक्षाए विचित्र होय छे. एटले सामान्य प्रकारना मनद्रव्यआकारने ग्रहण करनारा ज्ञाननी अपेक्षाए "पत्ति" (जुए छे) ए व्यवहार थई शके छे अने विशिष्टप्रकारना मने द्रव्याकारने ग्रहण करनारा बोधनी अपेक्षाए "ज्ञानात्ति (=जाणे छे) एवो प्रयोग पण थई शके छे. अहीं सामान्याकारग्राही ज्ञान ते दर्शन अने विशिष्टाकारग्राही ते ज्ञान आवो भेद क्षये पशमवैचिने आभारी छे. अर्थात् अपेक्षाए एक ज ज्ञानने व्यवहारथी दर्शन रूप पण कही शकाय छे. जेम के व्यवहार नयनी अपेक्षाए अपायने पण पूर्वे अवग्रह रूपे दर्शाव्युं छे. निश्चयनयथी ते सामान्यग्राही अने विशेषग्राही बधुंय मन:पर्यव ज्ञान रूप ज छे कारण के सूवामां मन:पर्यव दशननो उपदेश कर्यो नथी. [[मन 5र्यवने अवधिज्ञानमां अंतर्भाव-नव्यमत] (55-56) मन:पर्यव ज्ञानना संबंधमां नव्यमतना पुरस्कर्ता विद्वाने कहे छे के बाह्य अर्थना आकारनुं अनुमान करावनार मद्रव्यना आकारने स्पर्शनारुं ज्ञान 1. वा वायम् मारे to Page #90 -------------------------------------------------------------------------- ________________ mana:पवज्ञान भेदात् तद्ग्राहकं ज्ञानमतिरिक्तमिति अत्र निर्बन्धः तदा द्वीन्द्रियादीनामपि इष्टानिष्टप्रवृत्तिनिवृत्तिदर्शनात् तज्जनकसूक्ष्म सङ्कल्पजननपरिणतद्रव्यविषयमपि मनः पर्यायज्ञानमभ्युपगन्तव्यं स्यात्, चेष्टाहेतोरेव मनसः तद्ग्राह्यत्वात् । न च तेन द्वीन्द्रियादीनां 'समनस्कतापत्तिः, कपर्दिकासतया धनित्वस्येव एकया गवा गोमत्त्वस्येव, सूक्ष्मेण मनसा समनस्कत्वस्थ- आपादयितुमश क्यत्वात् । तदिदमभिप्रेत्योक्त' निश्चयद्वात्रिंशिकायां महावादिना" प्राथना-प्रतिष्ठाताम्यां चेटन्ने द्वीन्द्रियाः । मनः पर्यायविज्ञानं युक्त तेषु न चान्यथा ॥ " ( निश्चय. 17) इति । (56) न चैवं ज्ञानस्य पञ्चविधत्वविभागोच्छेदात् उत्सूत्रापत्तिः, व्यवहार तञ्चतुर्विधत्वेन उक्ताया अपि भाषाया निश्चयतो द्वैविध्याभिधानवन्नयविवेकेन उत्सूत्राभावादिति दिक् । एक विशिष्ट प्रकारनुं अवधिज्ञान ज छे. अप्रमत्तसयमविशेषथी जन्य मन:पर्यायज्ञानमां जन्यताअवच्छेदकरूपे जे मन:पर्याय जातिनी सिद्धि थाय छे तेने अवधित्व जातिनी व्याप्य मानी लेवाथी मन:पर्यव ज्ञानना अवधिज्ञानमां समावेश थई शके छे. मनःपर्यायत्रजातिना स्वतंत्र आश्रयनी कल्पना करवा करतां अधिज्ञानमां मनःप वत्व जातिना स्वीकार करवा उचित छे. कारण के स्वतंत्र धर्मिनी कल्पना करवी एना करता प्रसिद्ध dharmi'mAM ध विशेषनी कल्पना करवामां घणु* लाघव छे. वळी, आ रीते खीजी पण एक कल्पनानुं गौरव टळी जाय छे. ' ज्ञानति-पति' एमां पहेला ' पत्ति' पद्मना लक्षणाथी अचक्षुदन एवा अ करवा पडता हता, पण हवे मनःपव ज्ञानना अविधज्ञानमां समावेश मानी लेवाथी 'पति' पद्यप्रयागमां देश' धातुना अवधिदर्शनरूप अर्थ फरवा शकथ छे एटले पूर्वोक्त लक्षणानी कल्पना करवानु गौरव रहेतु नथी. जो के मूळसूत्रमां ते अधिज्ञान अने मनःपवज्ञानने भिन्न कह्युं छे पण एना अभिप्राय शब्दतः धर्मिभेद दर्शाववा द्वारा अंतः धर्मभेद दर्शाववामां ज छे. जो एवा आग्रह रखाता हाय के "sa"kalpavikalparUpe परिणत मनाद्रव्यरूप ग्राह्य पदार्थ बीजा बधा ज्ञानना विषय करता स्वतंत्र हावाथी मनेआद्रव्यग्राहक ज्ञान पण खीजा बधा ज्ञान करता तद्दन जुदुं ज मानवु' जोई e," ता आवा आग्रह राखनारने माथे एक आपत्ति ए छे के बेइन्द्रिय आदि जीवामां पण इष्ट-अनिष्ट विषयक प्रवृत्ति के निवृत्ति प्रयत्न देखाय छे एटले तेने उत्पन्न करनार सूक्ष्म संकल्पने जन्म आपवामां परिणत थयेल मनेआद्रव्य अने तविषयक manaHpaOvajJAna पण एइन्द्रिय आदि जीवामां मानवुं पडशे. कारण के अहीं पण चेष्टाजनक मनाद्रव्य मन:पर्यांवज्ञाननुं स्वतंत्रपणे ग्राह्य छे. एइन्द्रिय वगेरेमां द्रव्यमननी सत्ता मानवाथी एइन्द्रिय आदि जीवाने समनस्क अर्थात् sa'phrI मानवानी आपत्ति आववाना केआई sa`bhava नथी, कारण के जेम एक कोडीरूप धनथी काई धनिक कहेवाता नथी, अथवा एकाद गायनी मालिकीथी काई गौशालापति कहेवाता नथी तेवी ज रीते सूक्ष्म द्रव्यमननी सत्ताथी एइन्द्रिय आदि जीवने sa'nI कही शकाशे नहि. आ बधुं समजीने निश्चय बत्रीशीमां 1. समनबवावत्तिः ता 7 Page #91 -------------------------------------------------------------------------- ________________ 74 ज्ञानबिन्दु (क-वज्ञान ) (57) सर्व विषयं केवलज्ञानम् । सर्वविषयत्वं च सामान्यधर्मानवच्छिन्ननिखिलधर्मप्रकारत्वे सति निखिलधर्मिविषयत्वम् । 'प्रमेयवदिति ज्ञाने प्रमेयत्वेन निखिलधर्मप्रकारके अतिव्याप्तिवारणाय अनवच्छिन्नान्तम्, केवलदर्शने अतिव्याप्तिधारणाय सत्यन्तम् , विशेष्यभागस्तु पर्यायवाद्यभिमतप्रतीत्यसमुत्पादरूपसन्तानविषयकनिखिलधर्मप्रकारकज्ञाननिरासार्थः । वस्तुतो निखिलज्ञेयाकारवत्त्वं केवलज्ञानत्वम् । केवलदर्शनाभ्युपगमे तु तत्र निखिलदृश्याकारवत्त्वमेव, न तु निखिलज्ञेयाकारवत्त्वमिति नातिव्याप्तिः । न च 'प्रतिस्वं केवलज्ञाने केव्ल्ज्ञ्यानान्त्र्महावादी दिवाकरसूरिजीए कह्युं छे के "ईन्द्रिय आदि ज प्रार्थना अने प्रतिघातरूप बे प्रकारनी चेष्टा करता होय छे माटे तेमां पण मन:पर्यव ज्ञान मानवुं युक्त छे एना विना चेष्टा संभवे नहि." नव्यमतवादीओने आशय ए छे के मनद्रव्यरूप स्वतंत्र प्राद्यना आधारे जे एनुं ग्राहक ज्ञान पण अलग मानवानुं होय ते दरेक संज्ञी अने प्रत्यक्ष नहि ते छेवटे परोक्ष रूपे, "में मनथी आम विचार्युं छे आवुं मनःसंबंधि जे ज्ञान थाय छे तेने मन:पर्यवज्ञानरूपे ज मानवुं पडशे. नहि के मानस मतिज्ञानरूपे. एटलुं ज नहि विकसेन्द्रिय जीमां पण मनः पर्यव ज्ञान मानवुं पडशे. कारण के तेमनामां जे प्रवृत्ति के निवृत्ति देखाय छे ते सूकम मन विना होई शके नहि अने ए सूम मननुं प्रत्यक्ष के परोक्ष ज्ञान सूक्षम विचारात्मक मन:पर्यवज्ञान रूप ज मानवुं पडशे. कारण के एने विषय मन छे. (56) मन:पर्यवज्ञानने समावेश अवधिज्ञानमां करी दईए "पंचवि पन" ईत्यादि सूत्रोमां पांच प्रकारे ज्ञानने विभाग कर्यो छे तेने उच्छेद थई जवाथी उत्सव प्ररूपणानी आपत्ति आवशे तेनुं शुं ? आ प्रश्ननो जवाब ए छे के जेम व्यवहार नयथी भाषाना चार प्रकार (सत्य, असत्य, सत्य-मृषा अने असत्य-अमृषा) देखाडया छे छतांए निश्चयनयथी ते चारेनो सत्य अने असत्य ए बे भेदमां समावेश थई जवानुं कह्युं छे ते रीते प्रस्तुतमां पण व्यवहार नथी देखाडेला ज्ञानना पांच प्रकारमां निश्चयनयथी (श्रुतौपगनो मति उपगमां अने मन:पर्यवज्ञाननो अवधिज्ञानमां समावेश करीने त्रण प्रकारना ज्ञाननुं प्रतिपादन करवामां केई उसूत्रप्ररूपणानी आपत्तिने अवकाश नथी. केवळज्ञाननी प्ररूपणुं] (57) तमाम वस्तुओने विषय करनारूं ज्ञान केवळज्ञान कहेवाय छे. तेमां जे सर्ववस्तुविषयता छे तेने भावार्थ ए छे के सामान्य धर्मथी अनवछिन एवी ज सकळ धर्मनिष्ठ प्रकारता तेनुं निरूपक होय अने साथे सकळ धर्मिने पण विषय करतुं होय एवुं ज्ञान ते सर्वविषयक कहेवाय. "सामान्य धर्मथी अनवरिच्छन्न" आवुं प्रकारतानुं विशेषण न करीए ते प्रमेयस्वरूप सामान्यधर्म पुरस्कारेण सकळ प्रमेयात्मक धर्मने प्रकाररूपे भासित करतुं "मेचवर्" (सर्व वस्तु प्रमेयवाळी che) Page #92 -------------------------------------------------------------------------- ________________ 75 केवलज्ञान वृत्तिस्वप्राक्कालविनष्टवस्तुसम्बन्धिवर्तमानत्वाद्याकाराभावात्' असम्भवः; स्वसमानकालीननिखिल. ज्ञेयाकारवत्त्वस्य विवक्षणात् । न च 'तथापि केवलज्ञानग्राह्ये आद्यक्षणवृत्तित्वप्रकारकत्वावच्छिन्नविशेष्यताया द्वितीयक्षणे नाशः, द्वितीयक्षणवृत्तित्वप्रकारकत्वावच्छिन्नविशेष्यतायाश्च उत्पादः, इत्थमेव ग्राह्यसामान्यविशेष्यताधौव्यसंभेदेन केवलज्ञाने त्रैलक्षण्यमुपपादितमिति एकदा निखिलेवुं ज्ञान पण केवळज्ञान बनी जशे कारण के एमां सकळधर्म प्रकारतानिरूपकत्व रहेलुं छे पण ए सकळधर्म प्रकारता प्रमेयस्वरूप सामान्य घर्मथी अवचिछन छे एटले के अनवरिच्छन्न नथी तेथी "प्रमेच" एवा ज्ञानमां उक्त लक्षणनी अतिव्याप्तिनुं वारण करवा माटे "सामान्यधर्मानवरिच्छन्न" एवुं प्रकारतानुं विशेषण कर्युं छे. मात्र सकळ धर्मिविध्यत्वने ज लक्षण करीए ते केवळदर्शनमां सकळधर्मविषयता होवाथी अतिव्याप्तिनो संभव छे तेने हठाववा माटे सकळधर्म प्रकारतानिरूपकत्व कह्युं छे. फक्त सकळधर्म प्रकारतारूप विशेषणांशने ज लक्षण मानीए तो पर्यायवादी (बोद्धो) ने अभिमत बुद्धज्ञानमां अतिव्याप्ति थवाने संभव छे. कारण के एमना मते धर्मो ते सत् छे पण धर्मि असत् छे. एटले बुद्धज्ञानमां प्रतीत्यसमुपाद (अविघाथी जाति सुधीने पूर्वापरभावापन क्षण समुदाय) रूप संतानविषयक निखिलधर्म प्रकारकत्व होय छे. पण हवे केवळज्ञानना लक्षणमां निखिलधर्मिविषयत्व" पण विशेष्यरूपे विवक्षित हवाथी बुद्धना ज्ञानमां तेनी अतिव्याप्ति नहि थाय. कारणके तेमना मतमां धर्मि असत् होवाथी धर्मिविषयताने संभव ज नथी. खरी वात ते ए छे के केवळज्ञानत्व सकळयाकारवश्वरूप छे, एम कहीए ते कयांये कई दोषनी संभावना नथी. केवळदर्शनने जे केवळज्ञान करता भिन्न मानीए तो तेमांये निखिलदश्यकारवन्द्र छे पण निखिलयाकारवत्त्व नथी एटले एमां अतिव्याप्तिने संभव नथी. [ निखिलयाकारवन्तलक्षणनी परीक्षा ] शकाः "निखिलयाकारवन्द्र' एवुं लक्षण, कोईपण केवलज्ञानरूपे अभिमत ज्ञानमां संभवित नथी. कारण के वर्तमानक्षणना केवळज्ञाननी पूर्वेक्षणमां नाश पामी गयेली वस्तुना-संबंधी वर्तमानत्व आदि आकार के जे वर्तमानक्षणना केवलज्ञानथी भिन्न (पूर्व क्षणवति) केवळज्ञानमां ज फक्त विद्यमान हतुं, ते वर्तमानकालीन केवळज्ञानमां कई पण रीते हेवानो संभव नथी. (तात्पर्य ए छे के पूर्वेक्षणना केवळज्ञानमां पूर्वेक्षणवृत्तिवस्तुसंबंधि " घरनु वर्तमान" ए जे वर्तमानत्व आकार हतुं ते उत्तरक्षणवति केवळज्ञानमां न ज होई शके. माटे सकळशेयाकारवत्ता कई पण केवळ ज्ञानमां घटे नहि). आ रीते दरेके दरेक केवळज्ञानमां लक्षणना असंभवने दोष प्राप्त थशे. समाधान: नहि लागे, कारण के अमे "मानवाचीन निवशेकारव" रूप लक्षणनी विवक्षा करेली छे. एटले वर्तमानकालीन केवळज्ञानमां पूर्वकालीन केवळज्ञानवृत्तिवर्तमानव आकार न होय तो पण कई वधे नथी. Page #93 -------------------------------------------------------------------------- ________________ ज्ञानबिंदु ज्ञेयाकारवत्त्वाऽसम्भव एव' इति शङ्कनीयम् , समानकालीनत्वस्य क्षणगर्भत्वे दोषाभावात् । अस्तु वा निखिलज्ञेयाकारसङ्कमयोग्यतावत्त्वमेव लक्षणम् । केवलसिद्धावनुमानोपन्यासः (58) प्रमाणं च तत्र ज्ञानत्वमत्यन्तोत्कर्षवद्वृत्ति अत्यन्तापकर्षववृत्तित्वात् परिमाणत्ववत् इत्याद्यनुमानमेव । न च अप्रयोजकत्वं, ज्ञानतारतम्यस्य सर्वानुभवसिद्धत्वेन तद्विश्रान्तेः अत्य्न शका- " समान जारीना विशेषण लगाडीने तमे एक रीते असंभव दोषने टाळ्युं होवा छतां पण बीजी रीते असंभव दोष लागी रह्यो छे. ते आ रीते - आक्षणवति केवळज्ञानथी ग्राह्य आघक्षणवृत्ति पदार्थमां आद्यक्षणवृत्तित्व प्रकाररूप भासे छे. एटले आघक्षणविशिष्ट केवळज्ञानमां ग्राह्य पदार्थनिष्ठ विशेष्यतानिरूपितविशेष्यिता (टुंकामां कहीए ते विशेषता) आघक्षणवृत्तित्वप्रकारकत्वावच्छिन्न होय छे. पण द्वितीयक्षणविशिष्ट केवळज्ञानमां ए विशेष्यता पर्यायने नाश अने द्वितीयक्षणवृत्तित्वप्रकारक वावच्छिन्नविशेषतानी उत्पत्ति थाय छे. पण निरवरिछन्नविशेष्यता अर्थात् ग्राह्यसामान्य विशेषता तो दरेक समये केवळज्ञानमां होय ज छे. ए रीते प्रथमक्षणथविशेष्यतापर्यायरूपे केवळज्ञानने नाश, द्वितीयक्षणविशेषतापर्यायरूपे उत्पत्ति अने निरवच्छिन्नविशेषता पर्यायरूपे केवळज्ञाननुं स्थायिपणुं-A रौलक्षण्य केवळज्ञानमां सिद्ध थयेलुं छे. हवे केवळज्ञान ते आदिअनंत छे एटले ततक्षणविशिष्ट सकळ याकार केवळज्ञानना समानकालीन ते छे ज, परंतु ए सकळयाकारो एक साथे के पण क्षणे केवळज्ञानमां होता नथी. ते पछी रवमानस्त्रीननिवस्त्रज्ञाववव रूप लक्षण कई पण केवळज्ञानमां घटशे नहि. समाधान -शंका बरोबर नथी कारण के स्वमानकालीन ए विशेषणने स्वसमानक्षणवति एवा अर्थमां अभिप्राय होवाथी हवे केई दोष रहेतुं नथी, कारण के तत्तक्षणवृत्तिसकळयाकार तत् तत् क्षणवृत्ति केवळज्ञानमां निबंधपणे होय छे. अथवा एवुं पण लक्षण कही शकाय छे के निखिलयाकाररूपे संकान्त थवानी योग्यता धरावनार ज्ञान ते केवळज्ञान. प्रथमक्षणवृत्ति सकळयाकारवाळुं केवळज्ञान द्वितीय तृतीय आदि क्षणवृत्ति सकळयाकारमां परिवर्तित थवानुं सौभाग्य अवश्य धरावे छे. ज्यारे बीजु कई ज्ञान आवी योग्यता धरावतुं नथी. माटे कोई दोष उभो थवाने अवकाश नथी. [ केवळज्ञानसिद्धिकारक अनुमानप्रग] (58) केवळज्ञाननी सिद्धि करनार अनुमान प्रमाणने प्रयाग आ रीते छे-"ज्ञानव नामनी जाति अत्यंत उत्कर्ष घरावता (ज्ञान) पदार्थमां आश्रित छे. कारण के ते अत्यंत अपकर्ष धरावता पदार्थमां आश्रित छे. जे (जाति) अत्यंत अपकर्षवाळा पदार्थमां आश्रित होय छे ते अत्यंत उत्कर्षवाळा पदार्थमां पण आश्रित होय छेदा. त. परिमाण जाति. (के जे परमाणुना परिमाणमां होय छे तेम आकाशना सर्वोत्कृष्ट परिमाणमां पण होय छे) "ज्ञानत्व पण अत्यंत अपकर्षवाळामां रहे छे माटे ते अत्यंत उकर्षवाळा ज्ञानमां पण रहेतुं होवुं जोईए." आ रीते ज्ञानवना आश्रयरूपे Page #94 -------------------------------------------------------------------------- ________________ 77. केवलज्ञान न्तापकर्षोत्कर्षाभ्यां विनाऽसम्भवात् । न च 'इन्द्रियाश्रितज्ञानव तरतमभावदर्शनात् तत्रैव अराइझ ' सुह्य शरृनीयम्, अतीन्द्रिओड मनोज्ञानै शास्त्रार्थडवधार , राजभाव्नाप्र्क्र्स्स्ज्ञ्ये शास्त्रातिक्रान्तविषये अतीन्द्रियविषयसामर्थयोगप्रवृत्तिसाधने अध्यात्मशास्त्रप्रसिद्धप्रातिभनामधेये च तरतमभाव र्शनात् । केवले भावनायाः साक्षाद्धेतुत्वनिरासाय चर्चा (59) नन्वेवं भावनाजन्यमेव प्रातिभवत् केवलं प्राप्तम् , तथा च अप्रमाण स्यात्, कामातुरस्य सर्वदा कामिनी भावयतो व्यवहितकामिनीसाक्षात्कारवत् भावनाजन्यज्ञानस्य अप्रमाणत्वव्यवस्थितेः । (60) अथ न भावनाजन्यत्वं तत्र अप्रामाण्यप्रयोजकम् , किन्तु बाधितविषयत्वम्, भावनानपेक्षेऽपि शुक्तिरजतादिभ्रमे बाधादेव अप्रामाण्यस्वीकारात् । प्रकृते च न विषयबाध इति अत्यंत उकर्षवाळुं ज्ञान साबित थाय छे. अने ते ज केवळज्ञान कहेवाय छे. आ अनमानमां अत्यंत अपकर्षवाळामां रहेतुं होय ते अत्यंत उतकर्षवाळामां न रहे ते शुं वांधो ?" एवी अप्रोजकत्वनी शंकाने अवकाश नथी. कारण के ज्ञानमां मात्र अपकर्ष नहि पण, अपकर्ष अने उत्कर्ष उभयस्वरूप तरतमभाव सर्व लोकेना अनुभवथी सिद्ध छे. अने आ मध्यमकक्षाना अपकर्ष--उत्कर्षनी सत्ता चरमकेटिना अपकर्ष अने उत्कर्ष विना केई पण रीते संभवि शके तेम नथी. शंका - तरतमभाव स्वरूप मध्यमकेटिना अपकर्ष-उत्कर्ष फक्त ईन्द्रियने आश्रित ज्ञानमां ज देखाय छे. माटे चरमटिने उत्कर्ष पण ईन्द्रियजन्य ज्ञानमां ज पुरवार थशे. नहि के अतीन्द्रिय ज्ञानमां. समाधान - आ वात बरोबर नथी. कारण के शास्त्रार्थ अवधारण स्वरूप मनोज्ञान अतीन्द्रिय होवा छतां पण तेमां तरतमभाव उपलब्ध थाय छे. वळी, शास्त्रना UMDA अभ्यासरूप भावनाने प्रकर्षथी सामर्थ्य गरूप प्रवृत्ति वडे जे प्रतिभ नामनुं ज्ञान उत्पन्न थवानुं अध्यात्मशास्त्रमां प्रसिद्ध छे ते ज्ञान शास्त्रना विषयोने ओळंगीने शास्त्रमां न दर्शाव्या होय एवा अतीन्द्रिय पदार्थोने स्पर्शतुं होय छे. अने आ प्रतिभ ज्ञानमां पण सामर्थ्योगनी जुदी जुदी कक्षा मुजब तारतम्य होय छे. माटे तारतम्य ईद्रियजन्य ज्ञानमां ज देखाय छे ए वात बरोबर नथी. [ भावनाजन्य ज्ञानमां अप्रामाण्य प्रसक्तिपूवपक्ष (59) पूर्वपक्ष - प्रतिभ ज्ञान जेम भावना जन्य छे तेम केवळज्ञानने पण भावनाजन्य मानशो ते ते अप्रमाणु बनी जशे कारण के भावनाजन्य ज्ञान अप्रमाणु होय छे. दात. कामातुर व्यक्ति आखो दिवस पितानी स्त्रीनी भावनामां राचते होय छे. त्यारे तेनी नजर समक्ष दूर रहेली पितानी स्त्रीना तादश चितारने ka95नाथी साक्षात अनुभवे छे. पण ए प्रमाणभूत होतो नथी. [ पूर्वपक्षीनी सामे भावनानी कवचित् निर्दोषतानी शंका ] (60) शके -कामी पुरुषने ते स्त्री साक्षातकार भावनाजन्य होय छे. माटे अप्रमाण Page #95 -------------------------------------------------------------------------- ________________ 78 ज्ञानबिंदु नाऽप्रामाण्यम् । न च 'व्यवहितकामिनीविभ्रमादौ दोषत्वेन भावनायाः क्लप्त यात् तज्जन्यत्वेनास्याऽप्रामाण्यम् , बाधितविष यत्ववदोषजन्यत्वस्यापि भ्रमत्वप्रयोजकत्वात् । तथा चोतं मीमांसाभाष्यकारेण-"यस्य(त्र) च दुष्टं का(क)रणं यत्र च मिथ्येत्यादिप्र(मिथ्येऽतिप्रत्ययः स एव (वा)मचीनो नाथ सृति " (फीवर. 6-2-1) वातरक्षर्ळर्णुम् "तस्माद्वोधात्मकत्वेन प्राप्ता बुद्धः प्रमाणता । चर्चाथाकूथोपज्ञानापोथरे छे" (. TU. 2 शो करू) ज्ञति ! अत्र हि तुल्यवदेवाप्रामाण्यप्रयोजकद्वयमुक्तम्, तस्मात् बाधाऽभावेऽपि दोषजन्यत्वात् अप्रामाण्यम्' इति वाच्यम्, भावनायाः क्वचिद्दोषत्वेऽपि सर्वत्र दोषत्वाऽनिश्चयात् , अन्यथा शंखपीतत्वभ्रमकारणीभूतस्य पीतद्रव्यस्य स्वविषयकज्ञानेऽपि अप्रामाण्यप्रयोजकत्वं स्यात, इति न किञ्चिदेतत् , क्वचिदेव कश्चिद्दोष इत्येवाङ्गीकारात , विषयबाधेनैव दोपजन्धत्व प्रकल्पनाच्च, होय छे एवुं नथी. पण एनी नजर सामे एनो विष्य बाधित होय छे माटे ए अप्रमाणु गणाय छे. शुतिमां जे रजतनो भ्रम थाय छे ते भावनाजन्य न लेवा छतां पण विषय बाधित होवाने कारणे ज अप्रमाण मनाय छे. केवळरानमां विषथनो बाध न होवाथी ते अप्रमाण नहि मानी शकाय. जो तमे एम कहेता हे के "दूर रहेली स्त्रीना विभ्रम आदिमां भावनानुं ज दोषपणुं सिद्ध थयेलुं होवाथी, भावनाजन्य होवाना कारणे केवळज्ञान पण अप्रमाण ज करशे. कारण के जेम बाधितविषयता ज्ञानमां भ्रमवनी प्राजक छे तेम भावना जन्यव पण भ्रमत्वनुं प्रयोजक ज छे. मीमांसाभाष्यकारे पण कह्युं छे के "जे ज्ञाननुं कारण सदेष छे अने जे ज्ञान विषे "A मिथ्या छे एवी बाध प्रतीति थाय छे ते ज्ञान असमीचीन छे. नहि के बीजुं कई ज्ञान." कलोकवातिककारे पण कह्युं छे के बुद्धिमात्रमां बेधात्मकता होवाना कारणे प्रामाण्य प्राप्त थाय छे. पण अर्थपरीत्य (भासमान अर्थनुं खरेखर त्यां न होवुं) तथा हेतुमां उत्पन्न थयेल दोष आ बेना ज्ञानना आधारे बुद्धिमां प्रामायने निषेध थाय छे" आ बन्ने कथनमां विषयबाध अने दोषजन्यत्व बने समानरूपे अप्रामाण्यना प्रयोजक होवानुं कह्युं छे माटे बाध न होवा छतां पण दोषजन्यताने कारणे केवळज्ञानने अप्रमाणु कहेवुं पडशे."-- तो आ वात बरोबर नथी. कारण के भावना कामिनीसाक्षात्कार आदि स्थळमां देषरूपे सिद्ध होवा छतां पण सर्वत्र देषरूपे होवानुं निश्चित थतुं नथी. जे दोषने बधे ज दोषरूपे मानीए तो शंख पीळो होवाने जयारे भ्रम थाय त्यारे नेत्र उपर आवरण रूपे बाझेलुं पित्तद्रव्य भ्रमनुं कारण होवाथी जेम दोषरूप बने छे, तेम ए पित्तद्रव्य स्वविषयक ज्ञानमां पण दोषात्मक कारणरूपे ज मानवुं पडशे अने तद्जन्य ज्ञानने अप्रमाण मानवानी आपत्ति आवशे माटे भावना सर्वत्र देषरूप होवानी वात तथ्य हीन छे. तथ्यहीन एटला माटे के देशने सर्वत्र देषरूप नहि परंतु केईक दोष केईक स्थानमां ज देषरूप होवानुं अमे मानीए छीए. तथा जे भावनाजन्य ज्ञान 1. मति ता 2. "चवव" मु. Page #96 -------------------------------------------------------------------------- ________________ केवलज्ञान दुष्टकारणजन्यस्यापि अनुमानादेविप यावावेन प्रामाण्याभ्युपगमात , अन्यथा प्रिभास्सामात्राप्त्तेः। मीमांसाभाष्यवार्तिककाराभ्यामपि बाधितविषयत्व व्याप्यत्वेनैव दुष्टकारणजन्यत्वस्य अप्रामाण्यप्रयोजकत्वमुक्त' न वातन्त्र्येणेति चेत् (61) मैवम , तथापि परोक्षज्ञानजन्यभावनायाः अपरोक्षज्ञानजनकत्वाऽसम्भवात् । न हि वहून्यनुमितिज्ञान' सहस्रकृरव आवृत्तमपि वह्निसाक्षात्काराय कल्पते । न च 'अभ्यस्यमानं ज्ञानं परमप्रकर्पप्राप्तं तथा भविष्यति इत्यपि शङ्कनी यम् लवनोदकतापादिवत् अभ्यस्यमानस्यापि परमप्रकर्षायोगात् । न च "लङ्घनस्यैकस्यावस्थितस्याभावात् अपरापरप्रयत्नस्य पूर्वापूर्वातिशयितल घनोत्पादन एवं व्यापाराद् यावल्लङ्घयितव्यं तावन्नादावेव श्लेष्मादिना जाड्यात्कायो लङ्कयित विषय बाधित होय ते ज्ञान ज दोषजन्य होवानुं मानवामां आवे छे. पण दोषजन्य हवा मात्रथी ज्ञानने विषय बाधित ज होय एवो कोई नियम नथी, कारण के अनुमान आदिमां केटलीकवार दुष्टकारणुजन्यत्व होवा छतां विषयबाधित न होवाने कारणे ते अनुमान आदिमां प्रामाण्यनो स्वीकार करवामां आवे छे. विषयबाध न होवा छतां कहिपतदोषजन्यत्वने आधारे ज्ञानमां जे अप्रामाण्य मानवामां आवे तो ए अप्रामाण्य पारिभाषिक अर्थात् कृत्रिम बनी जशे. एनाथी वास्तविक प्रामाण्यने कोई हानि थवाने संभव नथी. एटले ज मीमांसाभाष्यकार अने वार्तिककारे दुष्ट कारण ज वने स्वतंत्र रीते अप्रामाण्य आपादक कह्युं नथी, किंतु बाधितविषयत्वना व्याप्यभूत दुखकारण ज वने अप्रामाण्यनुं आपादक कह्युं छे. [पूर्वपक्षी तरफथी शंकानुं निरसन] (61) समाधानः-शंकाकारनी वात जोईए एटली येग्य नथी, कारण के भावनाजन्य ज्ञानने अप्रमाणभूत न मानीए तो पण परोक्षज्ञानजन्य भावनाथी अपरोक्ष ज्ञाननी उत्पत्ति थवानो संभव नथी. दा. त. हजारो वार अग्निनुं परीक्षात्मक अनुमिति ज्ञान करता रहीए तो कांई एनाथी अग्निने अपरोक्ष साक्षात्कार थई जतो नथी. कोई शंका करे के "अभ्यास करतां करतां ज्ञान ज्यारे परम प्रकर्षने प्राप्त करे त्यारे अपरोक्ष ज्ञान उत्पन थई शकशे." ते ए शंका पण बराबर नथी. जेम पांच के दश फटनो कुदके मारवानी शक्ति धरावनार गमे तेटले अभ्यास करे ते पण 50' के 75" कदके मारी शकतो नथी. तथा पाणीने गमे तेटलुं गरम करीए पण ए कयारेय प्रकृष्ट गरमीवाला अग्निमां रूपांतर पामतुं नथी. ते ज रीते गमे तेटले अभ्यास करवामां आवे ते पण ज्ञानने चरम पराकाष्टा प्राप्त थई शकती नथी. सिम्मति टीकाकारनुं मंतव्य] सम्मतिथना टीकाकारे जे कह्युं छे के (पृ. 251-52) "लंघनक्रिया दरेक वखते एक ज नहि पण जुदी जुदी होय छे, एटले नवा नवा प्रयत्नरूप अभ्यासथी * दा. त. पर्वतमां अग्नि होय त्यारे, धूलि पटलमां धूमभ्रम थई गयो होय तो "अग्निव्याप्य धूमवान पर्वतः' एवा दुष्ट ज्ञानथी पण पर्वतमां अग्निनी जे अनुमति थाय छे ते बाधित हेती नथी. मणिप्रभामां मणीनी बुद्धिने पण बाधित मानवामां आवती नथी. Page #97 -------------------------------------------------------------------------- ________________ ओ ज्ञानबिंदु शक्नोति. 'अभ्यासासादित लेष्मक्षयपदुभावश्चोत्तरकाल' शक्नोतीति तत्र व्यवस्थितोत्कर्षता । उदकतापे तु अतिशयेन क्रियमाणे तदाश्रयस्यैव क्षयात् न तत्रापि अग्निरूपतापत्तिरूपोऽन्त्योत्कर्षः । विज्ञानं तु संस्काररूप शास्त्रपरावर्तनाद्यन्यथानुपपत्त्योत्तरत्रापि अनुवर्तत इति तत्र अपरापरयत्नानां सर्वेषामुपयोगात् अत्यन्तोत्कर्षों युक्त इति तद्वता भावनाज्ञानेनाऽपरोक्षं जन्यते" इति टीकाकृदुक्तमपि विचारसहम् , तस्य प्रमाणान्तरत्वापत्तेः, मनो' यदसाधारणमिति न्यायात् , अन्यथा चक्षुरादिव्याप्तिज्ञानादिसहकृतस्य मनस एव सर्वत्र प्रामाण्यसम्भवे प्रमाणान्तरोच्छे. दापत्तेः, चक्षुरादीनामेव वास्) साधारण्यात् प्रामाण्यमित्यभ्युपगमे भावनायामपि तथा वक्तु शक्यत्वात् । एवं च परोक्षभावना या अपरोक्षजानजनक वं' तस्याः प्रमाणान्तरत्वं च अन्यत्राऽदृष्टचर कल्पनीयमिति चेत्कोई एक लंघनक्रियामां अतिशयनुं आधान शक्य होतुं नथी. तेथी नवा नवा प्रयनने व्यापार ते पूर्व पूर्व लंघन करतां कंईक अतिशयित लंघन क्रियाना उत्पादनमां ज चरितार्थ होय छे. एटले त्यां प्रकर्षनी संभावना नथी. कोई पूछे के जे अही अभ्यास द्वारा अतिशयनुं धान अशकय होय ते पछी नवा नवा प्रयतनथी जेटलुं वधारे कदी शके छे एटलुं पहेला प्रयत्न केम कुदी शकातुं नथी? ते एनुं कारण ए छे के प्रारंभिक प्रयत्नकाळे कफधातुने उद्रक वगेरे कारणथी शरीरमां तमोगुणबहुलता 35 जडता व्यापेली होवाथी शरीर शरूआतमां एटलुं कुदी शकतुं नथी. व्यायामना अभ्यासथी कफने उढेक क्षीण थई जाय छे अने शरीरमां कुर्ति प्रगट थाय छे एटले पहेलां करतां थोडुं वधारे कुदी शकाय छे. आ रीते लंघनक्रियामां उत्कर्ष सीमित hoya che. pANIne to je पुष्कळ तपाववामां आवे ते ए तापना आश्रयभूत पाणीने ज नाश थई जतुं होवाथी तेमां अग्निरूपतानी प्राप्तिस्वरूप चरम उत्कर्षनी शक्यता ज रहेती नथी. त्यारे विज्ञाननी to vAta ja judI che. पहेलेथी मांडीने छेल्ले सुधी विज्ञानने संस्काररूपे अस्तित्व टकी रहे छे. विज्ञानने जे संसकाररूपे अवस्थित न मानीए ते दिवसे शास्त्राभ्यास कर्या पछी रात्रे फरी नुं परावर्तन करवामां आवे छे ते घटी शकशे नहि. आ रीते शास्त्र परावर्तननी अन्यथानुपत्तिथी संस्काररूपे विज्ञान अवस्थित होवानुं सिद्ध थाय छे, एटले उत्तरोत्तर जेटला पण प्रयत्न करवामां आवे ते बधा एक ज विज्ञानने वधुने वधु पुष्ट करवामां उपयोगी बने छे. तेथी विज्ञानमां चरम उकर्ष पण युक्तिथी घटी शके छे. चरमौकर्षवाळा भावनाज्ञानथी अपरोक्ष केवळज्ञाननी उत्पत्ति मानवामां कई वांधे रहेले नथी." [पूर्वपक्षी तरफथी आलोचना]. सम्मतिना टीकाकारनुं आ कथन पण परामर्शनी धार उपर टके एवुं नथी जे आ रीते केवळज्ञानरूप एक विलक्षण प्रमां प्रत्ये भावनाज्ञानने हेतु मानीए तो भावना ज्ञानने इन्द्रिय आदिनी जेम स्वतंत्र प्रमाण मानवानी आपत्ति आवशे. कारण के "मन 1 वाघाणाढारितक त ! 2. म iguffi' त त रू. मन वत् ए वा 4. मियाद्रि पावात मा 5 'मेव सर्वत्र साधा t। 6 ज्ञानविषयत्वं तस्याः t। Page #98 -------------------------------------------------------------------------- ________________ केवलज्ञान 81 62. अनुक्तोपालम्भ एषः प्रकृष्टभावनाजन्यत्वस्य केवलज्ञानेऽभ्युपगमवादेनैव टीकाकृतोक्तत्वात् । वस्तुतस्तु तज्जन्यात् प्रकृष्टादावरणक्षयादेव केवलज्ञानोत्पत्तिरित्येव सिद्धान्तात् । योगजधर्मजत्वनिषेधेनावरणक्षयजत्वसिद्धि : 63 यैरपि योगजधर्मस्य अतीन्द्रियज्ञानजनकत्वमभ्युपगम्यते तैरपि प्रतिबन्धकपापक्षयस्य द्वारत्वमवश्यमाश्रयणीयम् , सति प्रतिबन्धके कारणस्य अकिश्चित्करत्वात् । केवलं तैर्योगजधर्मस्य मनःप्रत्यासत्तित्वम् , तेन सन्निकर्षण निखिलजात्यंशे निरवच्छिन्नप्रकारताकज्ञाने षोडशपदार्थविषयकविलक्षणमानसज्ञाने वा तत्त्वज्ञाननामधेये मनसः करणत्वम् , चाक्स्सुस्साजे कंई असाधारण सहकारीकारणना सहकारथी विलक्षण प्रमाने उत्पन्न करे ते असाधारण सहकारी एक स्वतंत्र प्रमाणुरूपे सिद्ध थाय." आ न्यायना आधारे भावना ज्ञानने पण स्वतंत्र प्रमाण मानवुं पडशे. उपर्युक्त न्यायने अनादर करीने जे भावनाज्ञानसहकृत मनने ज त्यां प्रमाणुरूपे स्वीकारवामां आवे ते पछी प्रत्यक्ष प्रमाण स्थळे चक्षुआदि इद्रिय सहकृत मनने, तथा अनुमिति प्रमाण स्थळे व्याप्तिज्ञानसहकृत मनने, सर्वत्र प्रमाण तरीके मानवानो संभव छेवाथी इद्रिय आदि प्रमाणने ज उछेद थई जशे. ए प्रमाण मानवाने बदले असाधारण कारणभूत चक्षु आदिने प्रमाण मानवामां आवे ते पछी केवळज्ञानमां असाधारण कारणभूत भावनाने पण अलग प्रमाणे मानवुं पडशे. आ रीते परोक्षभावनामां अपरोक्षज्ञानजनता अने भावनाने जुदा प्रमाणरूपे मानवानुं अन्यत्र देखातुं न होवाथी नवी नवी कल्पना करवी पडशे. एमां महागौरवरूप दोष रहेलो छे. सारांश, भावनाजन्य केवळज्ञाननी मान्यता निर्मूळ छे. [पूर्वपक्षीना मतनुं निरसन, आवरणक्षयथी केवलज्ञान] (62) उत्तरपक्ष -उपर जे दोषारोपण करवामां आव्युं छे ते अमारा नहि मानेला पक्षमां प्रहार करवा तुल्य छे. कारण के सम्मतिटीकाकारे फक्त अभ्यपगमवारथी ज (न मानवा छतां पण एकवार स्वीकारी लईने) केवळज्ञानने भावनाजन्य होवानुं कह्युं छे. (जुओ पृ. 255, 1ली पंक्ति) वास्तवमां ते अमारो सिद्धांत ए छे के प्रकृष्टभावनाथी ज्ञानावरणकमने आत्यंतिक (अपुनर्भावरूपे) क्षय थाय छे अने आवरणक्षयथी केवळज्ञानने प्रादुर्भाव थाय छे. हवे परोक्षभावनाथी अपक्षज्ञाननी उत्पत्ति, के भावनाज्ञानने अलग प्रमाणरूपे मानवानी आपत्तिने जराये अवकाश नथी. वैइशेषिकमतमां अत्यंत गौरवनुं प्रसंजन] (63) जे वैशेषिके गज धर्मने अतीन्द्रियज्ञाननी उत्पत्तिमां हेतु माने छे तेओने पण वचमां द्वाररूपे प्रतिबंधकभूत पापने क्षय मान्या विना छूटके ज नथी. कारण के तमाम वांछित कार्योमां पापने उदय अंतरायरूप होय छे. एटले ए होय त्यारे बीजी बधी कारण सामग्री असफळ रहे छे. हवे एमां गौरव-लाघव तपासीए ते वशेषिकमतमां गौरव घणुं छे. एक ते योगज धर्मने मननी प्रत्यात्तिरूपे ka95 पडशे. कारण के योगजधर्मरूप प्रत्यात्ति विना मनरूपकरणथी अतीन्द्रियज्ञान थवुं अशकय छे. बीजुं, 11 Page #99 -------------------------------------------------------------------------- ________________ ज्ञानखट्टु औरन्तर स लौकिकमानस सामग्री कालेऽपि तादृशतत्त्वज्ञानानुत्पत्तेस्तत्त्वज्ञानाख्यमान से तदितरमानस सामग्रचाः प्रतिबन्धकत्वम्, तत्त्वज्ञानरूपमानससामग्र्याश्च प्रणिधानरूप विजातीयमनःसंयोगघटितत्वं कल्पनीयमिति अनन्तमप्रामाणिक कल्पनागौरवम् । अस्माकं तु दुरितक्षमात्र तत्र कारणमिति लाघवम् । अत एवेन्द्रियनो ऽइन्द्रियज्ञानाऽसाचिव्येन केवलमसहाय - मिति प्राचो व्याचक्षते । स चावरणाख्य दुरितक्षयो भावनातारतम्यात् तारतम्येनोपजायमानस्तदत्यन्तप्रकर्षात् अत्यन्तप्रकर्षमनुभवतीति किमनुपपन्नम् ? तदाह अकलङ्को (? समन्तभद्रोऽपि 1 दोषावरणयोर्हानिर्निःशेषास्त्यतिशायनात् । क्वचिद्यथा स्वहेतुभ्यो बहिरन्तर्मलक्षयः । / ' ( आप्त मी. का. 4 ) इति । चेआगजधर्म रूप सन्निक द्वारा तमाम जातिओना अशमां थनारा निरवच्छिन्नप्रकारतानिरूपक (प्रमेयवेन सर्व जातिनुं ज्ञान तेआ बधाने हाइ शके छे, ए ज्ञान प्रमेयावच्छिन्नप्रकारताक छे, ज्यारे अतीन्द्रियज्ञानमां निरवच्छिन्नपणे सर्व जातिनुं भान अपेक्षित छे माटे निरवच्छिन्नप्रकारता कह्युं छे) ज्ञानमां मनने करणुरूपे कल्पवु पडशे. अथवा ता तत्त्वज्ञाननामे प्रसिद्ध प्रमाणप्रमेय Adi seALapadA विषयक विलक्षण प्रकारना मानसज्ञानमां मनने करणरूपे मानवुं पडशे, त्रीजी' जेम चाक्षुष आदि प्रत्यक्षज्ञाननी सामग्री विद्यमान हइआय त्यारे (बाह्यैन्द्रियना प्रचार अनिरूद्ध हावाथी) उपर कह्या मुजबनुं तत्त्वज्ञान उत्पन्न थतुं नथी, तेवी ज रीते लौकिकमानससामग्री विद्यमान हइआय त्यारे पण (खाद्यविषयामां मनःप्रचार अनिरुद्ध हावाथी) तत्त्वज्ञान उत्पन्न थतु न हेआवाथी तत्त्वज्ञानमां तत्त्वज्ञानभिन्न मानससामग्रीने प्रतिम धकरूपे कल्पवी पडशे. तदुपरांत, (चेआथु'), तत्त्वज्ञानरूप मानससामग्रीमां प्रणिधान (एकाग्रता) रूप विलक्षणप्रकारना मनःसचेआगना अंतर्भावनी कल्पना करवी पडशे. आमांनी एकेय कल्पना अन्यत्र देश न हेआवाथी अनन्त अप्रामाणिक पदार्थ कल्पनानुं गौरव ऊभुं थाय छे. ज्यारे अमारा जैनमतमां केवळज्ञान प्रत्ये एकमात्र दुरितक्षयने ज कारणरूपे मान्युं हावाथी घणुबधुं लाघव थाय छे. एटला माटे ज पूर्वाचार्याए केवळज्ञानमां 'केवळ' शब्दनी व्याख्या असहाय एवी करी छे कारण के केवळज्ञानना प्रादुर्भावमां क्रुतिक्षय सिवाय मीजी कोईपण इन्द्रियजन्य के मनेआजन्य ज्ञाननी सहाय अपेक्षित नथी. हवे ज्ञानावरण नामना क्रुतिना क्षय भावनाना उत्क अपकथी न्यूनाधिक प्रमाणमां थता देखाय छे. एथी अत्यंत प्रकृष्ट भावनाथी दुरितना अत्यंत प्रकृष्ट काटिना क्षय मानीए ता एमां न घटे एवु शुं छे ! दिगंबर तार्किक अकल के पण कह्युं che ke " jema peAta-peAtAnA हेतुथी खाह्य-अभ्यन्तर मलिनताना नाश थाय छे ते ज रीते काईक जीवनी अपेक्षाए संपूर्ण पणे दोष अने आवरणनेआ पण क्षय थई शके छे. कारण के तरतमभाव स्वरूप अतिशय रहेला छे." 1. ज्ञानानुववशेः मु मैं व। 2. वेन्द्रियासानासा मु! रूक्ष्योऽवि मात्र मु " Page #100 -------------------------------------------------------------------------- ________________ केवलज्ञान (64) न च 'निम्बाद्योषधोपयोगात् तरतमभावो 'पचीयमानस्यापि श्लेष्मणा नात्यन्तिकक्षयः' इति व्यभिचारः । तत्र निम्बाद्यौपधोपयोगोत्कर्णनिष्ठाया एव आपादयितुमशक्यत्वात् , तदुपयोगेऽपि श्लेष्मपुष्टिकारणानामपि तदैवाऽऽसेवनात् अन्यथा औषधोपयोगाधारस्यैव विनाशप्रसङ्गात् । चिकित्साशास्त्र हि उद्रितधातुदोषसाम्यमुद्दिश्य प्रवर्तते न तु तस्य निर्मूलनाशम् अन्यतरदोषात्यन्तक्षयस्य मरणाविनाभावित्वादिति द्रष्टव्यम् । रागादेः केवलज्ञानावारकत्वसमर्थनम् (65) रागाद्यावरणापाये सर्वज्ञज्ञान वैशद्यभाग् भवतीत्यत्र च न विवादो रजोनीहाराद्यावरणापाये वृक्षादिज्ञाने तथा दर्शनात् । न च 'रागादीनां कथमावरणत्वम् ? कुड्यादीना [तरतमभाव हेतुमां साध्यद्रोहनी शकानुं निरसन] (64) शंका -लींबडो वगेरे औषधना उपयोगथी कफने तरतमभावे अपचय थतुं देखाय छे परंतु आत्यंतिक क्षय तो कयारेय थतुं नथी. माटे आत्यंतिक क्षयने साधक तरतमभाव स्वरूप हेतु आ स्थळे साध्यद्रोही छे. समाधान -साध्यद्रोही नथी. कारण के अहीं लींबडे वगेरे औषधना उपयोगमां आत्यंतिक प्रकर्षनुं आपादन ज अशकय छे. तेमज के रात दिवस लींबडानो उपयोग करे तो पण बीजीबाजु कफनी पुष्टि करनार गोळ वगेरेनुं भक्षण चालु रहेवाथी कफधातुने आत्यंतिक क्षय थतो नथी. अने जे गोळ वगेरे खावानुं बंध करीने माणस एकलो लींबडे ज खावा बेसी जाय ते औषधौपयोगना आधारभूत एना प्राणनो ज विनाश थई जाय ते ए पछी पराकाष्ठाए औषधने उपग पहोंचे ज नहि, चिकित्सा शासे औषधनो उपयोग केईक धातुने सर्वथा विनाश करवा माटे नथी देखाड, किन्तु उद्रक पामेली दषात्मक धातुओनुं विषम्य टाळवा माटे कह्यो छे. एटले जे केईपण एक धातु-देषने अत्यन्त क्षय थई जाय ते ते एनुं मरण पण थया विना रहे नहि. आ बधुं समजवा जेवुं छे. [शगादिमां आवरणरूपतानी सिद्धि] (25) रागादि आवरण नाश पामी जाय पछी जीव ज्यारे सर्वज्ञ बने छे त्यारे तेनुं ज्ञान अत्यंत उत्कर्ष धरावतुं होय छे, तेमां केई विवाद नथी. लोकमां पण देखाय छे के धूळ अथवा धुम्मसनुं आवरण खतम थया पछी सामे रहेला वृक्ष वगेरेनुं जे ज्ञान थाय छे ते घणुं स्पष्ट होय छे. शंका - दिवाल वगेरे पदगलिक पदार्थो ज दृष्टिनुं आवरण करे छे ए ते देखाय che to पछी अरूपी राग आदि आवरणरूप छे ते कई रीते मनाय. समाधान - ए वात बरोबर नथी. प्रातिभ वगेरे ज्ञानमां दिवाल वगेरे पदगलिक पदार्थो कशुं आवरण करता नथी. ए ते मात्र ईन्द्रियजन्य ज्ञानविशेषमां ज आवरण करे छे. रागादि क्षयथी उत्पन्न थतुं ज्ञान अतीन्द्रिय छे. रागादिना अस्तित्वमां ते अतीन्द्रिय ज्ञान आवृत रहे छे. अने रागादि नाश पाम्या पछी ते 1"माववी " वी. Page #101 -------------------------------------------------------------------------- ________________ 84 ज्ञानखिदु मेव पौद्गलिकानां तथात्वदर्शनाद्' इति वाच्यम्, कुड्यादीनामपि प्रातिभादावनावारकत्वात्, ज्ञानविशेषे तेषामावरणत्ववच्च अतीन्द्रियज्ञाने रागादीनामपि तथात्वमन्वयव्यतिरेकाभ्यामेव सिद्धम्, रागाद्यपचये योगिनाम तिन्द्रियानुभवसम्भवात् । पौद्गलिकत्वमपि द्रव्यकर्मानुगमेन तेषां नासिद्धम्, स्वविषयग्रहणक्षमस्य ज्ञानस्य तदग्राहकताया 'विशिष्टद्रव्यसम्बन्धपूर्वकत्वनियमात् पीतहृत्पूरपुरुषज्ञाने तथा दर्शनात् इति ध्येयम् । रागादेः कर्मजत्वसिद्धये कफादिजत्वस्य निरास: (66) बार्हस्पत्यास्तु-' रागादयो न लोभादिकर्मोदयनिबन्धनाः किन्तु कफादिप्रकृतिहेतुकाः । तथाहि -- कफहेतुको रागः, पित्तहेतुको द्वेषः वातहेतुकच मोहः । ज्ञान प्रगट थाय छे. आ रीते अन्वय- व्यतिरेकथी अतीन्द्रियज्ञानमां रागादि आवरणुरूपे सिद्ध थाय छे. रागादि घटता जवाथी चेगीएने अतीन्द्रिय वस्तुओना अनुभव थया करता हाय छे. त्रीजी वात ए छे के रागादि सर्वथा अपौद्गलिक छे एवुं नथी. कारण पुद्दगल द्रव्यात्मक माहनीयकम थी एतप्रेत होवाथी रागाढिमां पौगलिकपणाना सर्वथा अभाव नथी. प्रश्न :-कम ने ते खीजाए आत्माना गुणु रूपे माने छे ते ते द्रव्यरूप कई रीते ? उत्तर:-कर्म पुद्गलद्रव्यरूप छे ते अनुमानथी सिद्ध थाय छे. दा. त. ज्ञानमां पेआताना विषयने ग्रहण करवानी दुर्खलता (अग्राहकता) विशिष्टद्रव्यना सबंधथी हाय छे. कारण के ते पेआताना विषयने ग्रहण करवानी शक्तिवाळु हावा छतां ग्रहण करतु नथी. जे ज्ञान पेआताना ग्राह्य विषयने ग्रहण न करे तेमां अन्यद्रव्यना संबंध जरूर भाग भजवता हाय छे. जेम के मादक द्रव्य पी चुकेला पुरुषनुं ज्ञान मादकद्रव्यना सबंधे स्वग्राह्यने ग्रहण करी शकतुं नथी- ते लेआकमां देखाय छे. आ अनुमानथी सामान्यतः जीवाना ज्ञाननुं आवारक कम द्रव्यात्मक हावानु सिद्ध थाय छे. [ कफादिथी रागादिउत्पत्तिनी कल्पनानुं निरसन ] (66) नास्तिकमत प्रणेता बृहस्पतिना भक्तोनु कहेवु' एम छे के-रागादिनी उत्पत्ति लाभमेआहनीय आदि कर्मांना उदयथी थती नथी. किन्तु कफ् वगेरे धातुप्रधान शारीरिकप्रकृतिथी थाय छे. ते आ रीते-कफथी राग थाय छे, पित्तथी द्वेष थाय छे अने वातथी माह थाय छे. आखु' शरीर ज कादि धातुमय हावाथी कफ् वगेरे धातुओ सदाए सनिहित ज हाय छे. एटले ज्यां सुधी शरीरनु सांन्निध्य छे त्यां सुधी सज्ञताना मूळभूत वीतरागपणाना स*भव ज नथी नास्तिकानी आ वात युक्तियुक्त नथी. रागादि प्रत्ये आदि विना पण रागादिनी उत्पत्ति दृष्ट हावाथी व्यभिचारना कारणे रागादि प्रत्ये कादिनी हेतुता सिद्ध थती नथी. (देवता वगेरेनु शरीर धातुमय न हेआवा छतां पण तेमनामां रागादि हाय छे. वळी,) देखाय छे के वातप्रकृतिवाळाने पण राग-द्वेष बन्ने थाय छे, कफप्रकृतिवाळाने द्वेष-माह 1. 'विरिष्टप्रयतम्न' मु मैं कैं। Page #102 -------------------------------------------------------------------------- ________________ 85 केवलज्ञान सन्निहिताः, शरीरस्य तदात्मकत्वात् , तता न सार्वज्ञमूलवीतरागत्वसम्भवः' इत्याहुः। तदयुक्तम् , रागादीनां व्यभिचारेण कफादिहेतुकत्वायोगात् , 'दृश्येते हि वातप्रकृतेरपि रागद्वेषौ, कफप्रकृतेरपि द्वेषमोहौ, पित्तप्रकृतेरपि मोहरागाविति । एकैकस्याः प्रकृतेः पृथक् सर्वदोषजननशक्त्युपगमे च सर्वेषां समरागादिमत्त्वप्रसङ्गात् । न च स्वस्वयोग्यक्रमिकरागादिदोषजनककफाद्यवान्तरपरिणतिविशेषस्य प्रतिप्राणिकल्पनात् नायं दोषः इति वाच्यम् , तदवान्तरबैजात्यावच्छिन्नहेतुगवेषणायामपि कर्मण्येव विश्रामात् । किञ्च अभ्यासजनितप्रसरत्वात् प्रतिसंख्याननिवर्तनीयत्वात् च न कफादिहेतुकत्वं रागादीनाम् । (7) तेन सुत्रो रचतुज घव राव नाचतुर फत्याचक निरस्त, अत्यन्तस्त्री सेवापरस्य क्षीणशुक्रस्यापि रागोद्रेकदर्शवात् शुक्रोपचरस्य सर्वस्त्रीसाधारणाभिलाषजनकत्वेन बने थाय छे, अने पित्तप्रकृतिवाळाने मेह अने राग बने होय छे एटले मात्र कफथी ज राग थाय छे...ईत्यादि कहेवुं वाजबी नथी. एक एक कफ आदि प्रकृतिमां पृथक पृथफ बधा ज दोष उत्पन्न करवानी शक्ति मानीए तो पछी दरेक जीवमां एकसरखा रागादि दोष मानवानी आपत्ति आवशे. (तात्पर्य ए छे के एकने कफनो, बीजाने पित्तने, अने त्रीजाने वातने प्रकेप एकसर होय त्यारे नास्तिकना मते ए त्रणे व्यक्तिने राग-द्वेष अने मोह एकसरखा होवा जोईए. पण ते हेता नथी. शंका - दरेके दरेक जीवमां पितपोतानी प्रकृतिने योग्य क्रमशः विषम रागादिना उत्पादक कफ वगेरेमां अवान्तर विशिष्ट प्रकारनी परिणतिनी कलपना करीए तो पछी दरेक जीवमां एक सरखा रागादि दोषनी आपत्ति नहि आवे. तात्पर्य ए छे के दरेक जीवमां कफादि विषम परिणतिवाळा होवाथी रागादि कार्य पण विषम प्रमाणमां ज उत्पन्न थाय तेवुं केम न मनाय ? समाधान -आवुं मनाय नहि. कारण के दरेक जीवनी कक्षादिगत अवाक्तर विषम परिणति प्रत्ये केण हेतु छे ते शोधवुं पडशे. अने शोघनुं परिणाम ए ज छे के दरेक जीवनुं कर्म जुदुं जुदुं छे माटे दरेकनी प्रकृतिमां विषमता छे. ते आ रीते. कवैषम्यथी कफादिषम्य द्वारा रागादिमां विषमता मानवी, तेने बदले कर्मचियथी सीधी ज रागादिनी विचित्रता मानवामां औचित्य छे. वळी पूर्व जन्ममां रागना निमित्तनो अभ्यास करेलो होवाथी राग वधे छे अने रागादि प्रतिपक्षी प्रज्ञा स्वरूप प्रतिसंख्यानथी रागादि घटे छे. सारांश, रागादिमां कफादिने हेतु मानी शकाय नहि. [ रागादिने प्रधान हेतु कर्म ] (67) जेओ एम कहे छे के रागमां शुकधातुने उपचय ज हेतु छे, नहि के बीजो केई ते वात पण उपरनी चर्चाना आधारे खंडित थई जाय छे. वळी, अत्यन्त स्त्रीसेवनमां आसक्तपुरुषमां शुक्रधातु लगभग क्षीण थई गई होवा छतां पण तेनामां रागनो उकतो देखाय छे. ते ए कई रीते घटशे? बीजु, शुक्रधातुनो उपचय रागमां हेतु होय ते एनाथी दरेकने सर्वस्त्रीओमां एकसरखे राग उपन्न थवो जोईए, पण 1. दरयते । स वां Page #103 -------------------------------------------------------------------------- ________________ 86 ज्ञानबिंदु कस्यचित् कस्वांचिदेव रागोद्रेक इत्यस्यानुपपत्तेश्च । न च असाधारण्ये रूपमेव हेतुः तद्रहितायामपि कस्यचिद्रागदर्शनात् । न च तत्र उपचार एव हेतुः द्वयेनापि विमुक्तायां रागदर्शनात् । तस्मात् अभ्यासदर्शनजनितोपचयपरिपाक कर्मैव विचित्रस्वभावतया 'तदा तदा तत्तत्कारणापेक्ष तत्र तत्र रागादिहेतुरिति प्रतिपत्तव्यम् । (68) एतेन पृथिव्यम्बुभूयस्त्वे रागः, तेजोवायुभूयस्त्वे द्वेषः, जलवायुभूयस्त्वे मोह इत्यादयोऽपि प्रलापा निरस्ताः तस्य विषयविशेषापक्षपातित्वादिति दिक् । कर्मभूतानां रागादीनां सम्यग्ज्ञानक्रियाभ्यां क्षयेण वीतरागत्वं सर्वज्ञत्वं च अनाविलमेव । नैरात्म्यभावनानिरासाय क्षणभङ्गे मिथ्यात्वोक्तिः (69) शौद्धोदनीयास्तु-'नैरात्म्यादिभावनैव रागादिक्लेशहानिहेतुः, नैरात्म्यावगतावेव एने बदले केईक पुरूषने केईक स्त्रीमां ज घणे राग थई जाय छे ए वात घटशे नहि. जे एम कहे के- आम ते बधी स्त्रीओ प्रत्ये राग होय ज छे छतांये रूपाळापणाना कारणे केईक एक स्त्री प्रत्ये ज ते छतो थते देखाय छे. ते आ वात बराबर नथी. कारण के केईक मोहघेलाने कदरूपी स्त्रीमां पण घणे राग देखाय छे. माटे अन्य स्त्री एने छोडीने अमुक स्त्रीमां ज वधु राग थवानुं कारण रूपाळापणुं ज छे एम कही शकाय नहि. जे आनी सामे एम कहो के कामीपुरुषने कदरूपी स्त्रीमां पण रूपाळापणना उपचारथी अर्थात् ब्रान्त बुद्धिथी राग उत्पन थाय छे ते ए पण बरोबर नथी. कारण के कदरूप होय अने तेने कदरूप पणे जाणता होय तेवा पुरुषने पण, रूपाळापणुं अने तेने उपचार बंनेथी रहित स्त्रीमां घणे राग होवानुं देखाय छे. तेथी पूर्वभवने अभ्यास अने वर्तमानमां ते ते विषयनां दर्शनथी कर्मने उपचय अने परिपाक थाय छे. ते कर्म विचित्रस्वभाववाळुं होवाथी ते ते काळे ते ते कारणने अवलंबीने ते ते विषयमां रागादिने उत्पन्न करे छे. आ निर्दोष वात स्वीकारवी जोईए. (68) जेओ एम प्रलाप करे छे के पृथ्वी अने जळ तत्वनी अधिकताथी राग उपन थाय, अग्नि अने वायुतत्त्वनी अधिकताथी द्वेष उत्पन्न थाय. अने जळ अने वायु तत्त्वनी अधिकताथी मेह उत्पन थाय. ते प्रलाप पण उपरनी चर्चाथी निरस्त थई जाय छे. कारण के पृथ्वीजळतत्त्व वगेरेनी अधिकताथी जे राग आदि थता होय ते बधी वस्तुमां एकसरखा थवा जोईए, एने बदले अमुक विषयमां ज राग थाय अने अमुकमां द्वेष ज थाय अने अमुकमां मेह ज थाय ए पक्षपात घटी शके नहि, उपर्युक्त चर्चाथी फलित थाय छे के रागादि कफादिहेतुक नथी. परंतु कमहेतुक छे. अने कथंचित् कर्मस्वरूप पण छे. सम्यग ज्ञान अने सम्यफ कियाना सुमेळथी कर्मभूत रागादिने ज्यारे क्षय थाय त्यारे वीतरागपणुं अने सर्वज्ञता प्रगट थाय तेम मानवामां कई दोष नथी. [निरामदर्शनथी रागादिवंस-बौद्धमत] (6) शुद्धोदन (बद्ध) मतना अनुयायीओ कहे छे के वैराग्यादिभावना रागादि 1. तथा ता तत् ए थी Page #104 -------------------------------------------------------------------------- ________________ केवलज्ञान आत्मात्मीयाभिनिवेशाभावेन रागद्वेषोच्छेदात् संसारमूलनिवृत्तिसम्भवात्, आत्मावगतौ च तस्य नित्यत्वेन तत्र स्नेहात् तन्मूलतृष्णादिक्लेशाऽनिवृत्तेः । taduktam'yaH पश्यत्यात्मानं तत्रास्याहमिति शाश्वतः स्नेहः । स्नेहात् सुखेषु तृष्यति तृष्णा दोषांस्तिरस्कुरुते ॥ गुणदर्शी * परितृप्यत्यात्मनि तत्साधनान्युपादत्ते । 67 तेनात्माभिनिवेशो यावत्तावच्च संसारः ॥ ' ( प्रमाणवा. 2 / 217 - 218) इति । (70) ननु यद्येवं आत्मा न विद्यते किन्तु पूर्वापरक्षणत्रुटितानुसन्धानाः पूर्वहेतु प्रतिबद्धा ज्ञानक्षणा एव तथा तथा उत्पद्यन्त इत्यभ्युपगमस्तदा परमार्थतो न कश्चिदुपकार्योपकारकस्वभाव इति कथमुच्यते 'भगवान् सुगतः करुणया सकलसवोपकाराय देशनां कृतवान्' इति । क्षणिकत्वमपि यद्येकान्तेन, तर्हि तत्त्ववेदी क्षणोऽनन्तर विनष्टः सन् न कदाचनापि अहं भूयो कलेशने dhvaOsa करनारी छे. ज्यां सुधी जीवने ऽहुं आत्मा छुं- नित्य छुं" एवुं पातापणानुं भान रह्या करे छे त्यां सुधी peAtAnA svAmAM rAcceAmAnyeA rahe che. jo hu' ja नथी' तेआ कोना माटे रागद्वेष करवाना ? एवी सचाट नैरात्म्यभावना जागृत थई जाय ता पछी पातामां पोतापणाना अने पेआतानी मानेली चीजवस्तुमां आत्मीयताना अभिनिवेश निमूल थई जाय. पछी राग अने द्वेषना पण उच्छेद थई जवाथी सौंसार (जन्म-मरणआदि)ना मूलभूत वासनानी पण निवृत्ति थै जाय. ईराम्यभावनाने बदले आत्माना अस्तित्वनुं भान चालु रहे तेआ एमां नित्यपणानी बुद्धि जन्मे, एनाथी आत्मामां राग जन्मे, अने रागना पापे भाग-तृष्णा वगेरे उत्पन्न थवाथी क्लेशाना अंत आवे नहि. प्रमाणवातिमां पण कह्युं छे के "जे आत्मदशी छे तेणे तेमां "हु छु" एवा शाश्वत स्नेह जन्मे छे. स्नेहथी सुखा विषे तृष्णा जन्मे छे. तृष्णा (सुखना साधनामां रहेल अशुचि आदि) दोषाने ढांकी दे छे पछी वस्तुना गुण ज देखाय छे एटले एमां लाभा जीव ममत्वथी तेना साधना प्रत्ये खेचाय छे. तेथी ज्यां सुधी आत्मास बधी अभिनिवेश छे त्यां सुधी sa`sAra छे." [गैरात्म्यवादमां उपकार के मुक्ति असंगत-za'kA ] शका : आ बौद्धमतनी सामे एवी कोइ za'kA करे छे के--तमारा मते जो आत्मा छे नहि, फक्त पूर्वापरभावे अवस्थित, तुटेला अनुसुधानवाळी दोरा विनाना मालाना छूटा मणुका जेवी) छुटी छुटी निराधार ज्ञानक्षणा ज छे अने ते मात्र कार्यां. कारणभावरूपे पूर्व पूरूप हेतुक्षणा साथे ज सबध धरावे छे (तेआ अन्य jJAnasa'tAnA साथे तेने कोई संबंध न हेआवाथी) पारमार्थिक उपकाय -उपकारक स्वभाव घटी शकशे नहि. तेआ पछी शा माटे एम कहेआ छे के बुद्धभगवाने करूणा लावीने सकळ जीवा उपर उपकार करवा माटे देशना आपी."? मीजी वात ए छे के जो ज्ञान एकांते क्षणिक हाय ता 'उत्तरक्षणमां नष्ट थई गया पछी हु. फरी कयारेय जनमवाना नथी' एवु* समजनार काई एक तत्त्ववेदी क्ष! शुं करवा मेआक्ष माटे प्रयत्न करशे ? भविष्यमां 'वरितुष्यन् ममेति' कृति वा: प्रमाळवासिमे ध Page #105 -------------------------------------------------------------------------- ________________ ज्ञानबिंदु भविष्यामि' इति जानानः किमर्थ मोक्षाय यतत इति ? अत्रोच्यते भगवान् हि प्राचीनावस्थायां सकलमपि जगत् दुःखितं पश्यंस्तदुद्दिवीर्ष या नैरात्म्यक्षणिकत्वादिकमवगच्छन्नपि तेषामुपकार्य सत्त्वानां निष्क्लेशक्षणोत्पादनाय प्रयतते, ततो जातसकलजगत्साक्षात्कारः समुत्पन्नकेवलज्ञानः पूर्वाहितकृपाविशेषसंस्कारात् कृतार्थोऽपि देशनायां प्रवर्तते अधिगततत्तात्पर्यार्थाश्च स्वसन्ततिगतविशिष्टक्षणोत्पत्तये मुमुक्षवः प्रवर्तन्ते, इति न किमपि अनुपपन्नम्' इत्याहुः । (71) तदखिलमज्ञानविलसितम् । आत्माभावे बन्धमोक्षायेकाधिकरणत्वाऽयोगात् । न च सन्तानापेक्षया समाधिः, तस्यापि क्षणानतिरेके एकत्वाऽसिद्धेः एकत्वे च द्रव्यस्यैव नामान्तरस्वात् , सजातीयक्षणप्रबन्धरूपे सन्ताने च न कारकव्यापारः इति समीचीनं मुमुक्षुप्रवृत्त्युपपादनम् ! पितानुं मुक्तपणे अस्तित्व टकी रहेवानुं होय ते ए अत्यारे मोक्ष माटे पुरुषार्थ करे ने ! [ उपकार आदिनी संगति-समाधान ] समाधान :- आ शंकाने उत्तर आपता बौद्धो कहे छे के सर्वज्ञ थया पहेलानी अवस्थामां भगवाने साराये जगतुने दुःखी जोयुं, एटले एना उद्धारनी भावना जागी. तेथी "आमां नथी अने ज्ञान क्षणिक छे एम जाणवा छतां पण भगवाने उपकारयोग्य नी भाविकलेशमुक्त क्षण उत्पन करवा माटे पुरुषार्थ खेडो. त्यार पछी तेमणे साराये जगने साक्षात्कार थयो, केवळज्ञान उपन थयुं, एटले कृतार्थ बनवा छतां पण पूर्व अभ्यस्त विशिष्टकरुणाना संस्कारथी देशना आपवानी प्रवृत्ति करे छे. आ रीते तेओ उपकारक थया. तेमनी देशनाना तातपर्याथने समजेला मुमुक्षुओ पिताना ज क्षणसंतानमां भावि मुक्त क्षण उत्पन्न करवा माटे पुरुषार्थ करे छे. आ रीते तेओ उपकार्य बन्या, तेमां न घटे एवुं शुं छे? [ बौद्ध मते बन्ध-मोक्ष तत्त्वनी अनुपत्ति ] ग्रंथकार कहे छे के आ बधुं बौद्धोना अज्ञाननुं प्रदर्शन छे. कारण के कोई स्थायी आत्मा अधिकरणरूपे न होवाथी बंध अने मोक्षमां समानाधिकरणता ज घटशे नहि. जे आनी सामे बद्धक्षण अने मुक्तक्षण एकसंतानवति होवाथी समानाधिकरशुतानुं समाधान करवामां आवे तो ए पण बराबर नथी. कारण के संतान जे क्षणथी भिन्न न होय तो केई एक संतान जेवुं कशुं त्यां रहेतुं ज नथी, अने जो क्षणथी भिन्न एक संतान बौद्ध माने ते नामफेरथी एक आत्मद्रव्यने स्वीकार थई जाय जेने बौद्धो संतान नाम आपे छे. सजातीयक्षण परंपरा रूप संतान मानवामां आवे ते (उत्तरक्षणनी उत्पत्तिमां फक्त पूर्वक्षण ज हेतु होवाथी) अन्यकारकोने व्यापार पण घटी शकशे नहि. उपादान स्थायी होय ते निमित्तकारणरूपी कारके कांई पण सहकार आपी शके परंतु उपादान क्षणिक होय अने संतान ते त्रुटित माळाना मणका जेवो छे एटले कारके एने शुं सहकार आपी शके ? वाह ! बहु सरस तमे मुमुक्षप्रवृत्तिनुं समर्थन कर्युं ! Page #106 -------------------------------------------------------------------------- ________________ क्षणिकवाद (72) अथ अक्लिष्टक्षणे अक्लिष्टक्षणत्वेनोपादानत्वमिति सजातीयक्षणप्रबन्धोपपत्तिः । बुद्धदेशितमार्गे तु तत्प्रयोजकत्वज्ञानादेव प्रवृत्तिरिति चेत् ? न, एकान्तवादे अनेन रूपेण निमित्तत्व अनेन रूपेण च उपादानत्वमिति विभागस्यैव दुर्वचत्वात् , अक्लिष्टक्षणे अक्लिष्टक्षणत्वेनैव उपादानत्वे आद्याक्लिष्टक्षणस्यानुत्पत्तिप्रसङ्गात् , अन्त्यक्लिष्टक्षणसाधारणस्य हेतुतावच्छेदकस्य कल्पने च क्लिष्टक्षणजन्यतावच्छेदकेन साङ्कर्यात् , जन्यजनकक्षणप्रबन्धकोटौ एकैकक्षणप्रवेश परित्यागयार्विनिगमकाभावाच्च । एतेन इतरव्यावृत्त्या शक्तिविशेषेण वा जनकत्वमित्यपि अपास्तम् । न च 'एतदनन्तरमहं उत्पन्न एतस्य चाहं जनकम्' इति अवगच्छति क्षणरूप [ भिन्न भिन्नरूपे कारणताने भेद एकान्तवादमां दुर्घट ] (2) पूर्वपक्ष -अक्लिष्ट (कलेशमुक्त) क्षण प्रत्ये पूर्वपक्ष अलिष्टक्षण रूपे उपादान कारणरूप होवाथी उत्तर-उत्तर सजातीयक्षपरंपरानी उत्पत्ति थई शके. मुमुक्षुओनी बुद्धदेशितमार्गमां थती प्रवृत्तिमां ते अलिष्टक्षणप्रोजकत्वनुं ज्ञान हेतु छे. तात्पर्य बुद्धनी देशनाक्षण पोतानी उत्तरक्षण प्रत्ये अकिलष्टक्षणस्वरूपेण जेम उपादान कारणरूप छे तेम मुमुक्षुओनी अकिलष्टक्षणनी उत्पत्तिमां प्राजकवरूपे निमित्तकारणरूप छे. आ रीते मानवामां कई anu55त्ति रहेती नथी. उत्तरपक्ष - ए वात बराबर नथी कारण के एकान्तक्षणिकवादमां अमुकरूपे उपादानकारणुता अने अमुकरूपे निमित्तकारणुता आ विभाग पाडी शकाय तेम नथी. वस्तु एकानेक स्वरूप होय तो ज आ भेद पडी शके छे. बीजी वात ए छे के अलिष्टक्षण प्रत्ये अकिलष्टक्षणत्वरूपे पूर्वेक्षणने उपादान मानवामां आवशे ते आद्याकिलष्टक्षण प्रत्ये अतिमक्लिष्टक्षण हेतु बनी न शकवाथी आधाकिलष्टक्षणने उद्दभव ज थशे नहि. जे अंतिम क्लिष्टक्षणमां पण अकिलष्टक्षणजनकताअवच्छेदक कल्पी लेवामां आवशे ते ते क्षणमां रहेला किलष्टक्षणजन्यताअव छेक साथे सांकर्य दोष उभे थशे. कारण के द्वितीय आदि अलिष्टक्षणपरंपरामां किलष्टक्षणजन्यता अवरछेदक छे नहि अने चिरमकिलष्टक्षण सुधीनी क्षणोमां अकिलटक्षण जनताअ वच्छेदक नथी, ज्यारे चरमकिलष्टक्षण अने आद्यालिष्टक्षणमां-बनेमां बनने अवरछेदके रहेला छे एटले परस्पर असमानाधिकरण धर्मद्रयनुं एक स्थळे सामानाधिकरण्य थई जवाथी सांकर्य दोष लागशे. [एकात क्षणिकवादमां कार्यकारणुभाव दुर्घट] सांकर्यदेष टाळवा माटे जन्यक्षणपरंपरा अने जनकक्षणपरंपरामां तत् तत्व उत्तरक्षण प्रत्ये एक एक पूर्वेक्षणने प्रवेश करीने तत् तत् पूर्वेक्षणने हेतु मानवामां आवे ते एनी सामे रर्यवादी एक एक क्षणने परित्याग करीने संपूर्ण संतान प्रत्ये पूर्व विजातीय संतानने हेतु बनावीने कार्यकारण भाव घटावी शके तेम होवाथी कया प्रकारने हेतुहेतुसद्दभाव मानो ते बाबतमां कोई निर्णायक युक्ति रहेशे नहि. एटले एकांतक्षणिकवादमां कार्यकारणभाव पण घटी शके तेम नथी. आवा दोषोने 1. अविठ्ठलवान स . 12 Page #107 -------------------------------------------------------------------------- ________________ ज्ञानबिंदु ज्ञानमिति न भवन्मते कार्यकारणभावः, नापि तदवगमः, ततो याचितकमण्डनमेतत् 'एकसन्तति पतितत्वात् एकाधिकरणं bandhamokSAdikami'ti / एतेन उपादेयोपादानक्षणानां परस्पर वास्यवासकभावात् उत्तरोत्तरविशिष्टविशिष्टतरक्षणोत्पत्तेः मुक्तिसम्भव इत्यपि अपास्तम् , युगपद्भाविनामेव तिलकुसुमादीनां वास्यवासकभावदर्शनात् । उक्त च- वाचववमादित्यान वासना । पूर्वक्षणैरनुत्पन्नो वास्यते नोत्तरक्षणः ॥ " (श्लोकवा0 निराल0 zlo0 182) इति । कल्पितशुद्धक्षणैकसन्तानार्थितयैव मोक्षोपाये सौगतानां प्रवृत्तिः तदथैव च सुगतदेशना इत्यभ्युपगमे च तेषां मिथ्यादृष्टित्वम्, तत्कल्पितमोक्षस्य च मिथ्यात्वं स्कुटमेव । अधिकं लतायाम् । कारणे अकिलष्टक्षणेतरव्यावृत्ति रूपे अथवा शक्तिविशेषरूपे कारणतानी कल्पना निरस्त थई जाय छे. कारण के तत् तत् अकिलष्टक्षण भिन्न भिन्न हेवाथी तईतरव्यावृत्ति अनुगतधर्मरूप न होवाथी अने अंतिमकिलक्षण सहित तमाम अकिलष्टक्षणोमां सर्व साधारण शक्तिविशेषरूप अनुगत धर्म क्षणिकवादमां संभवित न होवाथी एक अनुगतधर्मरूपे कार्यकारण भाव संभवित नथी. वळी हुं अमुक क्षण पछी उत्पन्न थयो छुं अने अमुक क्षणने उत्पादक छुं ए प्रकारनुं भान करवा माटे कई पण ज्ञान ओछामां ओछी त्रण क्षणेमां ते रहेवुं ज जोईए. कारण के जे ज्ञान पोताना कारण अने कार्यनुं समकालीन होय ते ज ज्ञानमां उपर कह्या मुजबनुं भान होई शके. क्षणिकवादीमते ते ज्ञान क्षणिक छे एटले पूर्वापर कार्यकारण भावनी सिद्धि एनाथी शकय नथी ते पछी एना बेधनी ते वात ज कयां रही? सारांश, "एक संतानमां रह्या होवाना कारणे * बंध अने मोक्षमां समानाधिकरणता घटी शकशे" एवुं कथन मांगी लावेला भाडूती अलंकार जेवुं छे. कारण के वास्तवमां ते एक संतान एकद्रव्यरूपे बीजाममां ज प्रसिद्ध छे नहि के क्षणिकवादमां. 1 [ असहभावि पदार्थोमां वास्यवासक भावनी अनुपत्ति] जे लोको एम कहे छे के "उपादान-उपादेय क्षणमां वासक-वास्यभाव रहेलुं होवाथी उत्तर उत्तर काळमां वधुने वधु वासित थयेली विशिष्ट-विशिष्टतर क्षणोनी उत्पत्ति शक्य होवाथी मुक्तक्षणनी उत्पत्ति पण संभवित छे." आ वात पण उपरनी चर्चाथी खंडित थई जाय छे. कारण के संताननी जेम वासना पण भिन्न भिन्न क्षणमां भिन्न भिन्न छे. अने पूर्वापर क्षणमां के अन्वयिवासना to che ja nahi ke je uttara uttara क्षणने पितानाथी वासित करती जाय. वास्य-वासकभाव ते कुसुमने ढगले अने एमां पडेला तलना ढगलानी जेम एक काळे सहावस्थान धरावता पदार्थोमां ज देखाय छे. कह्युं छे के "वास्यक्षण अने वासकक्षण (बी धमते) समानकालीन न होवाथी वासनाने संभव घटी शके तेम नथी. कारण के जे उत्तरक्षण उत्पन्न थई नथी ते पूर्वेक्षणे वडे वासित थई शके नहि." हवे जे एम मानवामां आवे के "काल्पनिक एक शुद्धक्षणेना संताननुं भाविमां निर्माण करवा माटे बौद्धलके मुक्तिना उपायमां प्रवृत्ति Adare che ane te mATe Page #108 -------------------------------------------------------------------------- ________________ [ 6-त्रह्मज्ञानसमीक्षा ] अखण्ड ब्रह्मज्ञानपरक मधुसूदनमतनिरासः - (73) एतेन अखण्डाद्वयानन्दैकरस ब्रह्मज्ञानमेव केवलज्ञानम्, तत एव च अविद्यानिवृत्तिः रूपमोक्षाधिगम इति वेदान्तिमतमपि निरस्तम्, तादृशविषयाभावेन तज्ज्ञानस्य मिथ्यात्वात् । कीदृशं च ब्रह्मज्ञानमज्ञाननिवर्तकमभ्युपेय देवानांप्रियेण ? / न केवलचैतन्यम्, तस्य सर्वदा सत्त्वेन अविद्याया नित्यनिवृत्तिप्रसङ्गात्, ततश्च तन्मूलसंसारोपलब्ध्यसम्भवात् सर्वशास्त्रानारम्भप्रसङ्गात्, अनुभवविरोधाच्च । नापि वृत्तिरूपम्, वृत्तेः सत्यत्वे तत्कारणान्तःकरणाविद्यादेरपि सत्त्वस्य आवश्यकत्वेन तया तन्निवृत्तेरशक्यतया सर्ववेदान्तार्थविप्लवापत्तेः । मिथ्यात्वे च कथमज्ञाननिवर्तकता ? | नहि मिथ्याज्ञानमज्ञाननिवर्तकं दृष्टम्, स्वप्नज्ञानस्यापि तत्त्वप्रसङ्गात् । ज बुद्धभगवान देशना आपे छे" ते आवुं मानवाथी बुद्धलेआकेआमां मिथ्याष्टिपणु प्रवेश करशे. कारण के एमना कल्पेला मेक्ष कल्पितसतान स्वरूप हावाथी मिथ्या छे, ते वात तेआ स्पष्ट छे. आ विषयमां वधु जाणकारी माटे स्याद्वादककल्पलता (स्तबक 4 आअ. 66 थी 86 मां) जोवु'. [ ब्रह्मज्ञानथी अविधानिवृत्ति-वेदान्ती मतनी दी समीक्षा ] केवळज्ञाननी प्ररूपणामां ग्रंथकार हवे विस्तारथी वेदान्ती एने अभिमत ब्रह्मज्ञाननी समीक्षा प्रस्तुत करे छे-- (73) वेदान्तीए माने छे के ऽएकमात्र akha'Da (=परिपूर्ण`) अद्वैतानंद (जेमां खीजा कशानु मिश्रण नथी एवा आनंद) रसथी taraLeALa ब्रह्मतत्त्वनुं ज्ञान ते ज केवळज्ञान छे. ते ब्रह्मज्ञानथी ज अविद्यानिवृत्तिस्वरूप मेआक्षनी प्राप्ति थाय छे.' आ वेदान्ती मत पण निरस्त थई जाय छे. कारण के बौद्धमतमां जेम मिथ्यात्वनी आपत्ति हती तेम अहीं पण उक्तस्वरूप ब्रह्मतत्त्वरूप विषय असिद्ध हावाथी तविषयकज्ञानमां पण मिथ्यात्वनी आपत्ति दुर्वार छे. वळी, हे देवाने अतिप्रिय वेदांती ! केवा ब्रह्मज्ञानने तमे अज्ञाननिवर्तीक माना छे ? केवळ शुद्ध चैतन्यने अज्ञाननिवर्तीक मानी नहि शकाय. कारण के केवळ चैतन्य आजथी नहि, अनादि काळथी छे. एटले अविद्याने पण अनादि काळथी केवळ चैतन्य द्वारा निवृत्त थयेली मानवी पडशे. अने एवु' मानशे. ता पछी अविद्यामूलक sa'sAranI उपलब्धि ज अशकय थई जशे. पछी ए sa`sAranA नाश करवा माटे कोइ पण शास्त्रनी रचना करवानी जरूरत रहेशे नहि. अने आ खधी वात अनुभवथी विरुद्ध छे. अतःकरणनी ब्रह्माकारे परिणत थयेली वृत्तिने पण अविद्यानिव क मानी शकाय तेम नथी. कारण के वृत्ति जो सत्य पदार्थ हाय ता ए सत्य पदार्थांमां कारणभूत अंतःकरण, तथा वृत्तिथी नित्य अविद्या आ बधु' ज सत् मान्या पछी तेनी निवृत्ति अशकय बनी जशे, ने पछी अविद्यानिवृत्ति माटे उपदेशायेला तमाम वेदान्तना अर्थमां विप्लव फाटी नीकळशे. जो वृत्तिने मिथ्या मानीए ता ए मिथ्यापद्यार्थीथी अज्ञाननी निवृत्ति कई रीते थाय ! मिथ्याज्ञानथी अज्ञाननिवृत्ति थवानुं कयांये देखातुं नथी. नहि तेआ पछी स्वप्नज्ञानथी पण अज्ञाननी निवृत्ति थवाना प्रसंग आवीने ऊभा रहेशे. 1 Page #109 -------------------------------------------------------------------------- ________________ ज्ञानबिंदु (74) न च 'सत्यस्यैव चैतन्यस्य प्रमाणजन्याऽपरोक्षान्तःकरणवृत्त्यभिव्यक्तस्य अज्ञान: निवर्तकत्वात , वृत्तेश्च कारणतावच्छेदकत्वेन दण्डत्यादिवत् अन्यथासिद्धत्वेन कार्न्न्त्वान्न्ग्गीशारजन, अवछेराय पत्तरवेडपि अवश्य वारतवत्व पर विचरे, चलन मातं तच्छुक्तिद्रव्यमितिवत् । तार्किकैरपि आकाशस्य शब्दग्राहकत्वे कर्णशष्कुलीसम्बन्धस्य कल्पितस्यैव अवच्छेदकत्वाङ्गीकारात् , संयोगमात्रस्य निरवयवे नभसि सर्वात्मना सत्त्वेनातिप्रसञ्जकत्वात् , मीमांसकैश्च कल्पितहस्वत्वदीर्घत्वादिसंसर्गावच्छिन्नानामेव वर्णानां यथार्थज्ञानजनकत्वोपगमाद्, [ कहिपतवृत्तिमां अवछंदतानुं उत्पादन-मधुसूदन] (74) आनी सामे तपस्वी मधुसूदन एम कहे छे के वृत्ति ए अज्ञाननी निवर्तक नथी. किन्तु प्रमाणुजन्य याने तत्त्वमसि इत्यिआदि वाक्यजन्य अपक्षान्तःकरणवृत्तिथी अभिव्यक्त थयेलुं सत्य चितन्य ज अज्ञाननिवर्तक छे. वृत्ति ते चितन्यनिष्ठ अज्ञाननिवृत्तिनिरूपितकारणुतानी अवच्छेदक छे. घटनिरूपित दडनिक कारणुताने अवहेदक दडत्वधर्म जेम अन्यथासिद्ध होवाथी घटनुं कारण मनातो नथी ते रीते अहीं वृत्ति पण कारणता-अवच्छेदक होवाथी अन्यथासिद्ध che mATe ame tene अज्ञाननिवृत्तिना कारणरूपे मानता नथी. यद्यपि आ वृत्ति सत्य नहि पण कापनिक छे. पण एटला मात्रथी अवछेव याने वृत्तिअवछिन्म चैतन्यनी वास्तविकतामां कई विघात नथी. दा.त. - ज्यारे रजतमां शक्तिने भ्रम थाय त्यारे त्यां रजतत्व काल्पनिक छे ते पण कहीए छीए के जे रजतवरूपे भास्युं ते ज शुक्तिद्रव्य छे. नियायिके पण आकाशनी शब्दानजनक्ता कर्णशखुलीसंबंधावरछेदन माने छे. अही जे कर्ण शखुलीना वास्तविक संयोगने संबधरूपे मानीए ते निरवयव आकाशमां संपूर्ण पणे संयोगमात्र रहेलो छे एटले संपूर्ण आकाशमां कशखुलीग रहेलो हेवाथी शब्दज्ञानजनकतानी आपत्ति आवशे. एने टाळवा माटे संगभिन्न काल्पनिक संबंध आकाशमां मानीने त-अवदेन यायिको पण आकाशमां शब्दज्ञानजनकतानी उपपत्ति करे छे. तेमां अवच्छेदक संबंध काल्पनिक छे पण अवच्छेद्य आकाश वास्तविक छे. एज रीते मीमांसको पण वर्ण साथे हस्व-दीर्घव आदिने काल्पनिक संबंध मानीने तद्द-अवच्छेदन ककार आदि वर्णोमां यथार्थज्ञानजनकता स्वीकारे छे. जे ए त्यां काल्पनिक संबंध न माने ते दीर्घत्व-हस्वत्व विनिना (वर्णाभिव्यंजक वायुना) धर्म होवाथी, वनिना आश्रितरूपे ज दीघव आदिनुं भान थशे पण वर्णना आश्रितरूपे दीर्घत्व आदिनुं भान थशे नहि. तथा दीर्घत्व आदिने वर्ण साथे काल्पनिक संबंध मानवे पण मीमांसक माटे आवश्यक छे कारण के वणुं ते मीमांसकमते विभु(= सर्व व्यापक) अने नित्य छे. एटले तेमां स्वत्व-दीर्घत्व आदिना संसर्गनी कल्पना विना वर्णनी विशिष्ट आनुपूर्वनुं ज्ञान पण अशक्य छे. जे काल्पनिक हस्व-दीर्घ त्वने संसर्ग मान्या विना पण आनुपूवी विशेषनुं ज्ञान थई जाय ते बीजा स्थळोमां पण एवुं भान थवाने अतिप्रसंग दुर छे. 1. न fhuM हृते शुं ! Page #110 -------------------------------------------------------------------------- ________________ ब्रह्मज्ञानसमीक्षा ध्वनिधर्माणां ध्वनिगतत्वेनैव भानात् , वर्णानां च विभूनामानुपूर्वीविशेषाऽज्ञानादतिप्रसङ्गात् वर्णनिष्ठत्वेन हस्वत्वादिकल्पनस्य तेषामावश्यकत्वात् । तद्वदस्माकमपि कल्पितावच्छेदकोपगमे को दोषः' इति मधुसूदनतपस्विनोऽपि वचन विचारसहम् , मिथ्याग्दृष्टान्तस्य सम्यग्दृशां' प्रकृनत्रिआन, नैअर्-बीमारी छे. अनन्तवमवतुवारे पितावशेद्क्कृत्विद्द्म्ब्नाया अप्रसरात , विस्तरेणोपपादित चैतत् संमतिवृत्तौ । (72) न चोक्तरीत्या वृत्तेरवच्छेदकत्वमपि युक्तम् , प्रतियोगितया अज्ञाननिवृत्तौ सामानाधिकरण्येन समानविशेष्यकसमानप्रकारकवृत्तेरेव त्वन्मते हेतुत्वस्य युक्तत्वात् । अत एव स्वयमुक्त तपस्विना सिद्धान्तबिन्दौ " द्विविधमावरणम्-एकमसत्त्वापादकमन्तःकरणावच्छिन्न आम ज्यारे तैयायिकना मते काल्पनिक कर्ण शर्मुली संबंधमां अने मीमांसक मते कापनिक दीर्घत्व आदि संसर्गमां अवर छेदकतानो स्वीकार थयेल छे ते एनी जेम अमे पण काल्पनिक वृत्तिमां अवर छेदकता मानीए ते को मोटे देष थई गयो?!! [वेदान्त-नैयायिक-मीमांसक त्रणेयने विटंबणुं] आनो जवाब आपता उपाध्यायजी महाराज कहे छे के आ तपस्वीनुं वचन पण विचारनी धार उपर टके एवुं नथी. कारण के वेदान्तीनी दष्टिए पण यायिक अने मीमांसक बने मिथ्याष्टि छे अने पोते पिताने सम्यगदष्टि माने छे. ते सम्यगदष्टिए मिथ्याष्टिनो आधार ले उचित नथी. तथा नियायिक अने मीमांसकेने जे स्थळमां अवच्छेदनी कलपनानी विटंबणुं उभी थाय छे ते स्थळे पण तेओ आकाशने एकांते निरवयव अने वणने एकांते व्यापक मानवानुं छेडीने अनेकांतवादना आधारे अनन्तधर्मात्मक एक वस्तुने स्वीकार करी अर्थात् आकाशने कथंचित् सावयव अने वर्णने कथंचित् अव्यापक-अनित्य मानी लेवामां आवे ते पछी कई विटंबणु रहेती नथी. संमति ग्रंथनी वृत्तिमां वृत्तिकार अभयदेवसूरि महाराजे "वतु-अनन्त धर्मात्मक छे ईत्यादि अनेक बाबतनुं विस्तारथी उपपादन करी बताव्युं छे. [ कलिपत वृत्तिमां अवछेदकतानी अनुपत्ति ] (75) वृत्तिने ka95नाथी अवच्छेदक मानवानी वात पण युक्तियुक्त नथी. कारण के तमारा मते ते अज्ञान चैतन्यनिष्ठ छे. अने घटादिआकारवृत्ति पण चितन्यनिष्ठ छे, अने बने समानाधिकरण होवाथी घटत्वप्रकारकघटविशेष्यवृत्ति, सामानाधिकरण्य संबंधथी घटवप्रकारकघटविशेष्यक अज्ञानमां रहे छे अने प्रतियोगिता संबंधथी घटादिअज्ञानने नाश पण अज्ञानमां रहे छे. आ स्थितिमां प्रतियोगिता संबंधथी अज्ञानना नाश प्रति सामानाधिकरण्य संबंधथी समानविशेष्यकसमान प्रकारक वृत्तिने, तमारा मते हेतुरूपे मानवी ते युक्तियुक्त छे. एने बदले तमे ते एनी हेतुतानो भंग करीने हेतुताअवर छेदकरूपे मानवानी वात करी रह्या छो. ते कई रीते उचित गणाय नहि. - अज्ञाननाश प्रत्ये वृत्ति हेतुता अवरछेदकरूपे नहि पण हेतुरूपे मानेली छे एटला माटे ते मधुसूदन तपस्वीए सिद्धातबिन्दु नामना ग्रंथमां कह्युं छे के- "आवरण 1. दश व मु. 2. मीमांस्थ मु. Page #111 -------------------------------------------------------------------------- ________________ ज्ञानबिंदु साक्षिनिष्ठम् , अन्यद् अभानापादकं विषयावच्छिन्नब्रह्मचैतन्यनिष्ठम् घटमहं न जानामि' इत्युभवावच्छेदानुभवात, आद्य परोक्षापरोक्षसाधारणप्रमामात्रेण निवर्तते अनुमितेऽपि वहन्यादौ नास्तीति प्रतीत्यनुदयात् , द्वितीयं तु साक्षात्कारेणैव निवर्तते, यदाश्रयं यदाकार ज्ञान तदाश्रयं ताधारमज्ञान नारायतीति नियम" (g, 226) रूचारि...... तमान ध्रुक्षामवोः सद्य एव विस्मृतम् ? येनोक्तवृत्तेरवच्छेदकत्वेन अन्यथासिद्धिमाह । एवं हि घटादावपि दण्ड विशिष्टाकाशत्वेनैव हेतुतां वदतो वदन कः पिदध्यात ? / " अनयैव भिया-चैतन्यनिष्ठायाः प्रमाणजन्याऽपरोक्षान्तःकरणवृत्तेरेव अज्ञाननाशकत्वाङ्गीकारेऽपि न दोषः, पारमार्थिकसत्ताऽभावेऽपि व्यावहारिकसत्ताङ्गीकारात् । न च स्वप्नादिवन्मिथ्यात्वापत्तिः, स्वरूपतो मिथ्यात्वस्य be prakAranA che. eka to varatu होवा छतां पण तेना असत्त्वनुं (अर्थात् तेना असत्वरूपे भाननुं) आपादक होय छे. आ आवरण अन्तःकरणविशिष्ट साक्षीमां रहेलुं होय छे. बीजुं आवरण वस्तु होवा छतां पण तेनुं भान थवा देतुं नथी. ते अभानआपादक कहेवाय छे. आ आवरण विषयावरिछन्न ब्रह्मचउतन्यमां रहेलुं होय छे. कारण के "हुं घटने जाणता नथी" आ प्रकारनुं अज्ञान घटरूप विषय अने ब्रहारोतन्य उभयावच्छेदन (अर्थात् ए अज्ञान, विषय अने ब्रह्म बनेनी साथे संकळायेलुं) होय तेवो अनुभव थाय छे ज्यारे वस्तुसंबंधि परोक्ष के अपरोक्ष केई पण प्रमात्मक ज्ञान (वृत्तिस्वरू5) थाय त्यारे पहेलुं आवरण निवृत्त थाय छे कारण के ज्यां सुधी अग्निसंबंधि प्रमात्मक ज्ञान न थयुं होय त्यां सुधी "अग्नि नथी' एवी प्रतीति थती होय छे परंतु ज्यारे अग्निनी अनुमितिरूप परोक्ष प्रमां उद्दभवे छे त्यारे अग्नि नथी" एवी प्रतीतिने उदय थतो नथी. बीजुं, आवरण परोक्षप्रमात्मकवृत्तिथी नहि किन्तु साक्षात्काररूप वृत्तिथी ज निवृत्त थाय छे. कारण के ए नियम छे के समान आश्रयमां थनारूं समान आकारक ज्ञान समान आश्रयमां रहेला समान आकारक अज्ञानने दवंस करे छे." ईत्यादि...A वचन भूख लागवाथी कुक्षि क्षीण थई जवाना कारणे एकदम भूलाई गयुं के शुं ? के जेथी अत्यारे ब्रह्माकारवृत्तिने ब्रह्मविषयक अज्ञानना नाश प्रत्ये हेतुताना अवच्छेदकरूपे अन्यथासिद्ध होवानुं कही रह्या छे ! जे खरेखर कारणभूत होय तेने ज कारणता अवषेकनी कुक्षिमां लईने अन्यथासिद्ध बताववा मांडशे तो पछी घटादि प्रत्ये दण्डवेन दण्डनी कारणता कहेवाने बदले दडविशिष्टआकाशन आकाशने घट प्रत्ये हेतु कहेनारानुं मुख कई रीते बंध करी शकशो ? [वृत्तिमां व्यावहारिक सत्तावादी मधुसूदनमत] जे एनी सामे एम कहेवामां आवे के वृत्तिनी हेतुताना भंगना भयथी तो मधुसूदन तपस्वीए ज कह्युं छे के -"चेतन्यमां रहेली प्रमाणुजन्य (ईन्द्रिय आदि जन्य) अपरोक्ष अतःकरणनी वृत्तिने ज अज्ञाननी नाशक मानी लेवामां कोई दोष नथी. कारण के वृत्तिमां भले पारमार्थिक सत्ता न होय परंतु व्यावहारिक सत्ताने अमे स्वीकार करीए छीए. "स्वप्न वगेरेने पारमार्थिक न होवाना कारणे जेम मिथ्या 1. घटमर्द नानां मु Page #112 -------------------------------------------------------------------------- ________________ ब्रह्मज्ञानसमीक्षा अप्रयोजकत्वात् , विषयतो मिथ्यात्वस्य च बाधाभावादसिद्धेः, धूमभ्रमजन्यवन्यनुमितेरपि अबाधितविषयतयाऽप्रामाण्यानङ्गीकारातच, कल्पितेनापि प्रतिबिम्वेन वास्तवबिम्बानुमानप्रामाण्याच्च, स्वप्नार्थस्यापि अरिष्टादिसूचकत्वाच्च, क्वचित्तदुपलब्धमन्त्रादेर्जागरेऽपि अनुवृत्तेरबाधाच" इति तपस्विणोक्तम् इति चेत् ; एतदपि अविचारितरमणीयम् , त्वन्मते स्वप्नजागरयोर्व्यवहारविशेषस्याऽपि कर्तुमशक्यत्वात् , बाधाऽभावेन ब्रह्मण इव घटादेरपि परमार्थसत्त्वस्य अप्रत्यूहत्वाच्च, प्रपञ्चाऽसत्यत्वे बन्धमोक्षादेरपि तथात्वेन व्यवहारमूल एव कुठारदानात् । त्रिविधाज्ञानशक्तिनिवृत्तिप्रक्रियायाः निरासः (76) एतेन अज्ञाननिष्ठाः परमार्थव्यवहारप्रतिभाससत्त्वप्रतीत्यनुकूलास्तिस्रः शक्तयः कल्प्यन्ते, आद्यया प्रपञ्चे पारमार्थिकसत्त्वप्रतीतिः, अत एव नैयायिकादीनां तथाभ्युपगमः, मानवामां आवे छे तेम वृत्तिने पण मिथ्या मानवानी आपत्ति नही आवे ?" ना, मिथ्या नहि मनाय. कारण के वृत्तिने स्वरूपता असत् होवाथी मिथ्या मानीए ते पण एनी व्यावहारिक सत्ताने कारणे अज्ञाननाशक मानवामां के आपत्ति नथी. विषय बाधित होवाना कारणे वृत्तिने मिथ्या मानवानुं शक्य नथी. कारण के वृत्तिने विषय बाधित होतो नथी. तो पछी वृत्तिमां मिथ्यात्वनी सिद्धि कई रीते थई शके? लोकमां पण देखाय छे के पर्वतमां धूमने भ्रम होय त्यारे पर्वतमां धूम स्वरूपता असत् हेवा छतां धूमना भ्रमथी थनारी अग्निनी अनुमिति, ज्यारे एने विषय अग्नि पर्वतमां अबाधित होय त्यारे, अप्रमाणभूत अर्थात् मिथ्या मनाती नथी. वळी, रवप्नदष्ट अर्थ असत् होवा छतां पण भावि अरिष्ट (विदन) आदिने सूचक होय छे. उपरांत, कयारेक ते स्वप्ननी अंदर प्राप्त करेल मंत्रादि जागृत अवस्थामां पण निबंध पणे अनुवर्तमान रहे छे." [मधुसूदननी विचारणुं अरमणीय ] तो आ पण, विचार न करीए त्यां सुधी रमणीय लागे एवुं छे. कारण के अद्वैतवादीना मतमां, "अमुक स्वप्नदशा अने अमुक जागृतदशा" एवो व्यवहार पण घटावी शकाय तेम नथी. तेमज वृत्तिने विषय अबाधित होवाना कारणे जे ब्रह्मने पारमार्थिक मानवामां आवे ते वृत्तिना विषयभूत घटाकिने पण परमार्थ सत् मानवामां कई वांधे रहेतुं नथी कारण के एमां पण बाधित विषयता नथी. जे घटादि प्रपंचने सर्वथा असत् मानवामां आवे तो पछी बघ अने मोक्ष पण प्रपंच अनतगत होवाथी मिथ्या करशे. अने ए मिथ्या ठरवाथी आत्मसाधनाना व्यवहारना मूळमां ज कुहाडाना घा पडशे. अज्ञानमां रहेली त्रण शक्ति-पूर्वपक्ष] (76) अद्वैतमतमां कोई पण व्यवहार उपरोक्तयुक्तिथी घटी शके तेम न होवाथी वेदान्तीओए अज्ञानमां त्रण प्रकारनी शक्ति मानीने व्यवहारनी उपपत्ति करवा माटे प्रयास करता जे आ कह्युं छे के' (पूर्वपक्ष ) "अज्ञानमां त्रण शक्ति कःपवामां आवी che. Page #113 -------------------------------------------------------------------------- ________________ ज्ञानबिन्दु सा च श्रवणाद्यभ्यासपरिपाकेन निवर्तते । ततो द्वितीयया शक्त्या व्यावहारिकसत्त्वं प्रपञ्चस्य प्रतीयते । वेदान्तश्रवणाद्यभ्यासवन्तो हि नेम प्रपञ्च पारमार्थिक पश्यन्ति, किन्तु व्यावहारिकमिति । सा च तत्त्वसाक्षात्कारेण निवर्तते । ततः तृतीयया शक्त्या प्रातिभासिकसत्त्वप्रतीतिः क्रियते, सा च अन्तिमतत्त्वबोधेन सह निवर्तते, पूर्वपूर्वशक्तेरुत्तरोत्तरशक्तिकार्यप्रतिबन्धक वाच न युगपत्कार्यत्रयप्रसङ्गः । तथा च एतदभिप्राया श्रतिः-"तस्थाभिध्यानाद् योजनात् तत्त्वभावाद् भूयश्चान्ते विश्वमायानिवृत्तिः" (श्वेता0 1.10) इति । अस्या अयमर्थ.-तस्य परमात्मनोऽभिध्यानाद-अभिमुखाद् ध्यानाच्छ्रवणाद्यभ्यासपरिपाकादिति यावत् , विश्वमायायाः =विश्वारम्भकाविद्या या निवृत्तिः, आद्यशक्तिनाशेन विशिष्टनाशात् । युज्यते अनेनेति योजनं= (1) परमार्थसवनी बुद्धि जगाडनार शक्ति. (2) व्यवहासत्त्वनी बुद्धि करावनार शक्ति अने (3) प्रतिभास सत्त्वनी बुद्धि प्रगटावनार शक्ति. पहेली शक्ति वडे मिथ्याभूत प्रपंचमां पण पारमार्थिक सत्त्वनी बुद्धि उत्पन्न थाय छे. एना प्रभावथी ज तैयायिक वगेरेने प्रपंचमां परमार्थ त्वनी बुद्धि प्रगटे छे. वेदांतना श्रवण मनन आदि अभ्यासनी परिपक्वताथी पहेली शक्ति निवृत्त थाय छे एटले के प्रपंच परमार्थ सत् नथी एवुं ज्ञान थाय छे, छतां पण प्रपंचमां बीजी शक्तिना प्रभावे व्यावहारिक सत्वनी बुद्धि जन्मे छे. तात्पर्य, वेदांतना श्रवण आदि अभ्यासवाळा जीवो प्रपंचने पारमार्थिक जता नथी, किन्तु व्यवहारतः सत् रूपे जुए छे, ए पण ज्यां सुधी ब्रह्मतत्वने साक्षात्कार न थयो होय त्यां सुधी ज, ब्रह्मतत्त्वनो साक्षात्कार थया पछी द्वितीय शक्ति निवृत्त थाय छे. तेनी साथे प्रपंचमां व्यावहारिक सत्त्वनी प्रतीति पण निवृत्त थाय छे, छतां पण विदेहमुक्ति न थाय त्यां सुधी जीवनमुक्तदशामां प्रपंचनो प्रतिभास थया करे छे. एटले के त्रीजी शक्तिथी प्रपंचमां प्रतिभासिकसत्त्वनी प्रतीतिने उदय थाय छे. ज्यारे विदेहमुक्तिनी क्षण आवी पहोंचे छे त्यारे अतिम ब्रह्मसाक्षात्कारनी साथे त्रीजी शक्ति पण निवृत्त थई जाय छे. अर्थात् प्रपंचनो प्रतिभास पण दूर थई जाय छे. आ त्रणे प्रकारनी प्रतीति कयारेय एक साथे होती नथी. कारण के पूर्व पूर्व शक्ति उत्तर उत्तर शक्तिना कार्यमां प्रतिबंधक छे. एटले पहेली शक्तिनी हाजरीमां पारमार्थिक सत्त्वनी प्रतीति थती होय त्यारे बीजी, त्रीजी शक्ति होवा छतां पण तेना कार्यरूपे व्यावहारिक के प्रतिभासिक सवनी प्रतीति थती नथी. ए ज रीते पहेली शक्तिनी निवृत्ति थया पछी बीजी शक्ति होय त्यां सुधी त्रीजी शक्तिनुं कार्य थतुं नथी ते समजी लेवुं. उपरोक्त हकीकतनो निर्देश करनारी कृति आ प्रमाणे छे. "त्तयामिड्यानार् चोकना तवमावाटु मूचने विश्वमानिवृत्तिः " तेने अर्थ आ प्रमाणे छे, तस्य एटले परमात्मानुं, अभिध्यानाक् एटले अभिमुख ध्यान करवाथी, एटले के श्रवण मनन आदिना परिपकव अभ्यासथी, विश्वमायानी एटले के प्रपंचजनक अविद्यानी निवृत्ति थाय छे. कारण के प्रथम शक्तिरूप विशेषणनो नाश थवाथी ततुशक्तिविशिष्ट Page #114 -------------------------------------------------------------------------- ________________ - नानासन । ब्रह्मज्ञानसमीक्षा तत्त्वज्ञानं तस्मादपि विश्वमायानिवृत्तिः, द्वितीयशक्तिनाशेन विशिष्टनाशात् । तत्त्वभावो-विदेहकैवल्यः 'अन्तिमः साक्षात्कार इति यावत् , तस्मादन्ते प्रारब्धक्षये सह तृतीयशकत्या विश्वमायानिवृत्तिः । अभिध्यानयोजनाभ्यां शक्तिद्वयनाशेन विशिष्टनाशापेक्षया भूयःशब्दोऽभ्यासार्थक इतीत्यादि निरम्तम् , अभिध्यानादेः प्रागपरमार्थसदादौ परमार्थसत्त्वादिप्रतीत्यभ्यु. पगमे अन्यथाख्यात्यापातात् । (77) न च 'तत्तच्छतिविशिष्टार ज्ञानेन परमार्थसत्त्वादि जनयित्वैव प्रत्याय्यत इति नायं दोषः' इति वाच्यम् साक्षात्कृततत्त्वस्य न किमपि वस्त्वज्ञातमिति प्रातिभासिकसत्त्वोत्पादनस्थानाभावात् । "ब्रह्माकारवृत्त्या ब्रह्मविषयतैव अज्ञानस्य नाशिता, तृतीयशक्तिविशिष्टं तु अज्ञाननो पण नाश थई जाय छे. तत्त्वभाव एटले विदेहकैवल्य अर्थात चरम साक्षातकार, एनाथी अने एटले के प्रारब्धनो क्षय थये छते तृतीय शक्ति साथे विश्वमाया अर्थात् संपूर्ण अज्ञाननी निवृत्ति थई जाय छे. अभियान अने योजनथी थनारा शक्तिद्वयना क्षयथी जे विशिष्टनाश थाय छे ते संपूर्ण नथी होतो, ज्यारे तत्त्वभावथी तृतीय शक्तिना नाथद्वारा थनारो अज्ञाननाश निःशेषपणे थाय छे तेम सूचववा माटे "भूयः' शब्दनो प्रयोग थयो छे. भूयः एटले के अभ्यास के जे निःशेषताने सूचक छे." [वेदान्तमतमां अन्यथाख्यातिनी आपत्ति-उत्तरपक्ष ] उत्तरपक्ष :- ते बधुं (उपर कहेलुं) निरस्त थई जाय छे कारण के अभियान आदिनी पूर्वमां जे परमार्थ सत् नथी एवा प्रपंचमां, प्रथमशक्तिथी परमार्थसत्त्वनी बुद्धि जागे छे तेम मानवामां तैयाचिक आदि मतमां प्रसिद्ध अन्यथाख्याति सिद्धान्तने स्वीकार करवानी आपत्ति आवे छे. जे वस्तु परमार्थ सत रूपे न होवा छतां परमार्थ सत् रूपे भासे तेनुं नाम ज अन्यथाख्याति छे. पूर्वपक्ष :- तत् तत् शक्तिविशिष्ट अज्ञान सीधेसीधी परमार्थ सत्व आदिनी प्रतीति करावतुं नथी, किन्तु प्रपंचमां परमार्थ सत्त्व आदिनी उत्पत्ति करवा द्वारा ज तेनी प्रतीति करावे छे एटले हवे अभिध्यान आदिनी पूर्वे परमार्थ सत्त्व आदि न हतुं अने भासतुं हतुं एम नहि, परंतु उत्पन्न थईने भासतुं हतुं, एकले अन्यथाख्यातिने दोष दूर थई जाय छे. उत्तरपक्ष - ए वात बराबर यथी. कारण के कई वस्तु अज्ञात होय ते एमां अज्ञानथी सत्त्वनी उत्पत्ति मानो ए ठीक छे पण तने साक्षात्कार थया पछी ते कई पण वस्तु अज्ञात रहेती ज नथी के जेमां तृतीय शक्तिथी प्रतिभासिक सत्त्वनी उत्पत्तिने अवकाश प्राप्त थाय. जो एम कहो के "ब्रह्माकारवृत्तिरूप साक्षात्कारथी ते अज्ञाननी मात्र ब्रह्मविषयताने ज नाश थाय छे. नहि के संपूर्ण अज्ञानने. त्रीजी शक्तिवाळुं अज्ञान तो प्रारब्ध कर्मना अंत सुधी अनुवर्तमान रहे छे. एटले . गतिमाक्षात । 2. शिणज्ञानेन मु 13 Page #115 -------------------------------------------------------------------------- ________________ ज्ञानबिंदु अज्ञानं यावत्प्रारब्धमनुवर्तत एवेति ब्रह्मातिरितविषये प्रातिभासिकसत्त्वोत्पादनादविरोध" इति चेत् 1 न, धर्मिसिद्धथसिद्धिभ्यां व्याघातात् , विशेषोपरागेण अज्ञाते तदुपगमे च ब्रह्मण्यपि प्रातिभासिकमेव सत्त्वं स्यात, तत्त्वज्ञे kasyacida'jJAnasya स्थितौ विदेहकैवल्येऽपि तदवस्थितिशङ्कया सर्वाज्ञानानिवृत्तौ मुक्तावनाश्वासप्रसङ्गाच्च । / (78) अथ दृष्टि सृष्टिवादे नेयमनुपपत्तिः, तन्मते हि वस्तुसत् ब्रह्मैव, प्रपञ्चश्च प्रातिभासिक एव, तस्य च अभिध्यानादेः प्राक् पारमार्थिकसत्त्वादिना प्रतिभासः पारमार्थिकसदाद्याकारज्ञानाभ्युपगमादेव सूपपाद इति चेत् ? न, तस्य प्राचीनोपगतस्य सौगतमतप्रायत्वेन नव्यैरुपेक्षितत्वात् , व्यवहारवादस्यैव तैराहतत्वात् व्यवहारवादे च व्यावहारिकं प्रपञ्चं प्रातिभासिक्ब्रह्मभिन्नविषयता संपूर्ण पणे नष्ट न थई होवाथी ब्रह्मभिन्नविषय प्रपंचमां त्रीजी शक्ति वडे प्रतिभासिकसत्त्वनी उत्पत्ति थवामां कई विरोध नथी" ते ए पण बरोबर नथी, कारण के तत्त्वसाक्षात्कार थया पछी जे ब्रह्मभिन्न विषयात्मक धर्मिनुं सत्व रहेतुं होय ते नवा सत्त्वने उत्पन्न थवाने कई अवकाश ज नथी. अने जे धर्मि ज असिद्ध होय ते सत्त्व कयां उत्पन्न थशे? बंने रीते व्याघात छे. अज्ञानविशेषना उपरागथी जे अज्ञात प्रपंचमां प्रतिभासिक सत्त्वनी उत्पत्ति मानशे तो ते समये विशेषना उपरागथी ब्रह्ममां पण प्रतिभासिक सत्त्व उत्पन्न थवानी आपत्ति आवशे. कारण के विशेष उपराग बनने माटे तुल्य छे. उपरांत, तत्वज्ञान थया पछी पण कंईक अज्ञान बाकी रहेतुं होय तो विदेह केवल्य प्राप्त थया पछी पण कंईक अज्ञान रही जवानी संभावना रूप शंका थई शके छे. अने ते पछी संपूर्ण अज्ञाननी निवृत्ति न थवाथी मुक्ति पण विश्वासपात्र रहेशे नहि. [दष्टिसृष्टिवादमां अआव्याख्यातिनुं निरसन ] (78) पूर्वपक्षी :-अन्यथाख्यातिनी जे तमे अनुपपत्ति दर्शावी छे ते दष्टिसृष्टिवाद मानवाथी टळी जाय छे. कारण के दखिसृष्टिवादमां दष्टि आकारनी सृष्टि मानवामां आवे छे. एटले प्रपंचमां व्यावहारिक सत्व के पारमार्थिक सर्वनी उत्पत्ति अने मानता न होवाथी अपारमार्थिकसतु प्रपंचनी पारमार्थ सतरूपे थनारी प्रतीतिमां पहेला जे अन्यथाख्यातिनी आपत्ति हती ते टळी जाय छे. अमारा मते एकमात्र ब्रह्म ज पारमार्थिकसत छे. अने प्रपंच ते प्रतिभासिक ज छे. अभिध्यान, योजन वगेरेना पूर्वकाळमां प्रपंचनो पारमार्थिक सत्वरूपे मात्र प्रतिभास ज थाय छे, जे के प्रपंच भले पारमार्थिकसतुं रूप नथी पण अविद्याना प्रभावे अनादिकाळथी तेमां प्रतिभासिक पारमार्थिकसव रहेलुं छे. तेथी अमे प्रपंचनुं पारमार्थिक dRAdi कार रूपे ज्ञान मानीए छीए. एटले अन्यथाख्यातिनी आपत्ति विना पण अमे, पारमार्थिक सवरूपे प्रपंचनो प्रतिभास मानी शकीए छीए. | | दष्टिसृष्टिवादमां असख्यातिनी आपत्ति ] उत्तरपक्षी :- आ वात बरोबर नथी दष्टिसृष्टिवादने स्वीकार प्राचीन 1. ज्ञातक्ष्य ए या Page #116 -------------------------------------------------------------------------- ________________ ब्रह्मज्ञानसमीक्षा त्वेन प्रतीयतां तत्त्वज्ञानिनामत्यन्तभ्रान्तत्वं दुर्निवारमेव । अथ व्यावहारिकस्यापि प्रपञ्चस्य तत्त्वज्ञानेन बाधितस्यापि प्रारब्धवशेन बाधितानुवृत्त्या प्रतिभासः तृतीयस्याः शक्तेः कार्यम् , तेन बाधितानुवृत्त्या pratibhAsAnu'kUlA तृतीया शक्तिः प्रातिभासिकसत्त्वसम्पादनपटीयसी शक्तिरुच्यते सा च अन्तिमतत्त्वबोधेन निवर्तत इत्येवमदोष इति चेत् ? न, बाधितं हि त्वन्मते नाशितम् , तस्यानुवृत्तिरिति वदतो व्याघातात् । 'बाधितत्वेन बाधितत्वावच्छिन्नसत्तया वा प्रतिभासः तत्त्वज्ञप्रारब्धकार्यमिति चेत् ? तृतीया शक्तिर्व्यर्था, यावद्विशेषाणां बाधितत्वे तेषां तथाप्रतिभासस्य 'सार्वयं विनानुपत्तेश्च । 'द्वितीयशक्तिविशिष्टाज्ञाननाशात् सञ्चितकर्म तत्कार्य च . नश्यति, ततस्तृतीयशक्त्या प्रारब्धकार्ये दग्धरज्जुस्थानीया बाधितावस्था जन्यते, इयमेव बाधितानुवृत्तिः' इति चेत् ? न, एवं सति घटपटादौ तत्त्वज्ञस्य न बाधितसत्त्वधीः, न वा व्यावहारिकपारमार्थिकसत्त्वधीरित तत्र किञ्चिदन्यदेव कल्पनीयं स्यात् , तथा च लोकशास्त्रविरोध इति सुष्ठूक्तं ह्रिभ्द्राचार्यैःवेदांतीओए करेलुं छे. पण एमां बौद्धमतने अभिमत असख्यातिवादनी आपत्ति हवाथी नविन वेदांतीओए आ वादनी उपेक्षा करी छे अने व्यवहारवादने जते एआए आदर कर्यो छे. एटले आ नविन व्यवहावादमां व्यावहारिक प्रपंचने अन्यथा एटले के प्रतिभासिक स्वरूपे जेनारा तत्त्वज्ञानीओने अत्यन्त भ्रम हेवानी आपत्ति TALI टळे तेम नथी. पूर्व पक्षी :-- प्रपंच जे के व्यावहारिक सत् छे. अने तत्वज्ञानथी ते बाधित छे छतां प्रारब्धकर्मना प्रभावे बाधित ए पण प्रपंच अनुवर्तमान रहेतो होवाथी तृतीय शक्तिने कार्यरूपे तेने पण प्रतिभास थाय छे. बाधितरूपे अनुवर्तमान रहेवाना कारणे तेनो प्रतिभास कराववामां तृतीयशक्ति सफळताने vare che mATe ja ene प्रतिभासिकसत्त्वनुं संपादन करवामां कुशळ एवी शक्तिरूपे ओळखवामां आवे छे. अन्तिम तत्वज्ञानथी एनी निवृत्ति थाय छे. आ प्रक्रियामां तत्वज्ञानी भ्राता होवानी आपत्तिने कई देष नथी. कारण के तृतीयशक्तिथी प्रपंचमां प्रतिभासिक सत्त्व संपन्न थयुं होवाथी ते रूपे तेनी अभ्रान्त प्रतीति थई शके छे. [बाधित अने अनुवर्तमानमां विरोध ] उत्तरपक्षी :- आ पण बरोबर नथी. कारण के वेदांतमते "प्रपंच बाधित थयो एनो अर्थ छे के नष्ट थई गयो. छतां पण एने अनुवर्तमान कहेवो तेमां स्पष्ट वदत व्याघात छे. अर्थात् "बाधित" अने "अनुवर्तमान" आ बे वचनमां परस्पर विरोध छे. पूवपक्षी - अमे एम कहेता नथी के बाधित रूपे विद्यमान छे. पण अमे कहीए छीए के प्रपंचने बाधित रूपे अथवा ते बाघावच्छिन्नसवरूपे प्रतिभास थाय छे. अने ए तत्त्वज्ञानीना अवशिष्ट प्रारब्ध कर्मनुं फळ छे. उत्तरपक्षी - जे एने प्रारब्धनुं फळ मानशो ते तृतीय शक्ति व्यर्थ थई 1. कूलतृतीया अब्। 2. सार्वज्याभ्युपगम विना मु t। 3 च सर्वलोक त । Page #117 -------------------------------------------------------------------------- ________________ 100 ज्ञानबिंदु "अग्निजलभूमयो यत्परितापकरा भवेऽनुभवसिद्धाः । रागादयश्च रौद्रा असत्प्रवृत्त्यास्पदं लोके । / परिकल्पिता यदि ततो न सन्ति तत्त्वेन कथममी स्युरिति । पर#त्तेइ र त मवमवामां कर्थ गुह्यो " (पोरा 26 8-1) इत्यादि । तस्माद् वृत्तावहारिकसत्तयापि न निस्तारः । प्रपञ्चे परमार्थदृष्ट येव व्यवहारदृष्टयापि सत्तान्तरानवगाहनादिति स्मर्तव्यम् । ब्रह्मज्ञानं पुनर्निरस्य सिद्धसेनोक्त्योपसंहार:-- (79) किञ्च, सप्रकारं निष्प्रकार वा ब्रह्मज्ञानं अज्ञाननिवर्तकमिति वक्तव्यम् , आये निष्प्रकारे ब्रह्मणि जवानी आपत्ति आवशे. वळी बीजी वात ए छे के ब्रह्मसामान्य सिवायना तमाम घटपटादि विशेषपदार्थो जे तत्त्वज्ञानदशामां बाधित थई जता होय ते सर्वविशेषने बाधित रूपे प्रतिभास सर्वविशेषना ज्ञानरूप सर्वसत्ता विना घटी शकशे नहि. अने तमे ते तत्वज्ञानदशामां मात्र ब्रह्मनुं ज ज्ञान माने छे, नहि के सर्वसत्ता. पूर्वपक्षी :- बाधितनी अनुवृत्तिथी अमारे एम कहेवुं छे के ज्यारे द्वितीयशक्तिविशिष्ट अज्ञानना नाशथी संचित कर्मो अने एना कार्यो बधा नाश पामे छे त्यारे त्रीजी शक्तिथी प्रारब्धफळ रूपे प्रपंचमां बाधित अवस्थाने जन्म थाय छे. आ बाधित अवस्था बळेली दोरडी जेवी छे, के जे नष्ट थई चुकी होवा छतां पण पोताना जेवो ज प्रतिभास करावे छे. [प्रपंचना विलक्षणसवनी कलपनानी आपत्ति ] उत्तरपक्षी :- आ वात पण बरोबर नथी. कारण के एवुं होय ते पछी तत्त्वज्ञानीने घटपटादिमां बाधित पशुनी बुद्धि थशे, नहि के बाधितसवनी. एटले तत्वज्ञानदशामां प्रपंचमां बाधितसरवनी बुद्धि जेम नहि थाय तेम व्यावहारिक के पारमार्थिकसवनी बुद्धि पण नहि थाय. ते पछी ते काळे प्रपंचना केईक जुदीज जातना सत्तनी कल्पना करवी पडशे. अने तेम करवाथी लोकमान्यता अने शास्त्रमान्यता एम बन्ने साथे विरोध आवशे. तेथी श्री हरिभद्रसूरि महाराजे षडशकशास्त्रमां साचुं ज कह्युं छे के "संसारमां संताप पेदा करनार अग्नि, जळ, भूमि आदि बाह्य अने असत प्रवृत्तिना मूळभूत भयानक रागादि अभ्यतर, पदार्थो लोकमां अनुभवसिद्ध छे. जे ए कपित होय ते एने अर्थ के परमार्थथी छे ज नहि, तो पछी आ बधा (प्रत्यक्षसिद्ध घटपटादि) कई रीते आव्या ? वळी, जे पदार्थ मात्र काल्पनिक ज होय तो एनाथी वास्तविक संसार अने मोक्ष कई रीते घटी शके ?" - उपरोक्त रीते विचार करवाथी फलित थाय छे के अन्तःकरणनी वृत्तिमां व्यावहारिक सत्ता मान्या छतां पण वेदांतीने पूर्वोक्त आपत्तिओथी छुटकारो नथी. अने ए पण याद राखवुं जोईए के प्रपंचमां परमार्थ दष्टिथी जेम के विलक्षण सत्ताने अनुभव थतो नथी तेम व्यवहारदष्टिथी पण केई विलक्षण सत्तानो अनुभव थतुं नथी. 1, तनमांअ ग त- विशा Page #118 -------------------------------------------------------------------------- ________________ ब्रह्मज्ञानसमीक्षा 101 सप्रकारकज्ञानस्य अयथार्थत्वात् न अज्ञाननिवर्तकता, तस्य यथार्थत्वे वा नाद्वैतसिद्धिः, द्वितीयपक्षस्तु निष्प्रकारकज्ञानस्य कुत्रापि ajnyaannivrtktvaa'drshnaadevaanudbhaavnaahH| किञ्च, निष्प्रकारकज्ञानस्य कुत्रापि अज्ञाननिवर्तकत्वं न दृष्टमिति शुद्धब्रह्मज्ञानमात्रात् कथमज्ञाननिवृत्तिः ? / (80) न च "सामान्यधर्ममात्राऽप्रकारकसमानविषयप्रमात्वं अज्ञाननिवृत्तौ prayojaka'm अत्र 'prameyami'tijJAne 2 अतिव्याप्तिवारण य 'सामान्ये ति, प्रमेयो घट इत्यादाव(ति 1)व्याप्तिवारणायमात्रेति । तेनेदं विशेषप्रकारे निष्प्रकारे चानुगतमिति निष्प्रकारकब्रह्मज्ञानस्यापि ब्रह्माज्ञाननिवर्तकत्वं लक्षणान्वयात् , न च सामान्यधर्ममात्रप्रकारक ज्ञानेऽव्याप्तिः, इदमनिदं वा प्रमेयमप्रमेयं वा [ ब्रह्मज्ञानथी अज्ञाननिवृत्ति विवादास्पद ] (79) वेदांतीनी सामे आ पण एक प्रश्न छे, के ए प्रकारक ब्रह्मज्ञानने अज्ञाननिवर्तक कहे छे के, निष्पकार ब्रह्मज्ञानने ? त्रीजे ते कोई विकल्प नथी. सप्रकार ब्रह्मज्ञानने अज्ञाननिवर्तक मानशे ते निप्रकार ब्रह्मामां सकारकतानुं भान थवाथी ब्रह्मज्ञान अयथार्थ ठरशे तो एनाथी अज्ञाननी निवृत्ति नहि थई शके. जे प्रकारक ब्रह्मज्ञानने यथार्थ मानशे ते अतसिद्धिपक्षने अंत आवी जशे. बीजा पक्षमां ब्रह्मज्ञानने निप्रकार मानशे ते पण अज्ञाननी निवृत्ति अशक्य थई जशे. कारण के शुक्तित्वप्रकारक अतिज्ञानथी रजतभ्रमनी निवृत्तिनी जेम सविक9पक ज्ञानथी ज अज्ञाननी निवृत्ति सर्वत्र देखाय छे, नहि के निर्वकल्प ज्ञानथी. माटे बीजे पक्ष तो संभावनाने पण उचित नथी. वळी निर्विकल्प ज्ञानथी कयांये अज्ञाननी निवृत्ति देखाती नथी तो पछी शुद्ध अर्थात निर्विकल्प ब्रह्मज्ञानथी अज्ञाननी निवृत्ति कई रीते थाय ? [सामान्यधर्ममात्राप्रकारकसमानविषयक प्रमाथी अज्ञान निवृत्ति ?] (80) पूर्वपक्ष -अज्ञाननी निवृत्तिमां समकारकप्रमाव ए कंई प्रयोजक नथी, के जेथी निष्पकारक ब्रह्मज्ञानथी अज्ञाननी निवृत्ति न थवाना दोषने अवकाश रहे. अज्ञाननी निवृत्तिमां प्राजक धर्म सामान्यधर्ममात्राप्रकारकसमानविषयक प्रमात्व छे. तात्पर्य जे प्रमात्मक ज्ञान सामान्यधर्ममात्रप्रकारक न होय अने समानविषयक होय तेनाथी अज्ञाननी निवृत्ति थाय. (पदकृत्य-) अहीं मात्र समानविषयक प्रमात्वने ज अज्ञाननिवृत्ति प्राजक कहीए तो "प्रमेयम" ईत्याकारक प्रमात्मज्ञान घटादि प्रमेय विषयक अज्ञाननुं समाविषयक होवाथी, "प्रमेयम" एवा ज्ञानथी घटादि अज्ञाननी निवृत्ति थवानो दोष-एटले के अतिव्याप्ति दोष ऊभो थशे. (वास्तवमां "प्रमेयम" एवा ज्ञानथी काई घटादि अज्ञाननी निवृत्ति थती नथी) माटे लक्षणमां सामान्य धर्म मात्रप्रकारक न होय एवा समानविषयक प्रमज्ञानने अज्ञाननिवत्तक कह्युं छे. प्रश्न :उपरोक्त अतिव्याप्तिनुं वारण करवा माटे "सामान्यधर्म प्रकारक न होय" एटले ज निवेश करीए तो पण चाले एम छे. (प्रमेयम" एवुं ज्ञान ते सामान्यधर्म प्रकारक छे एटले एमां अतिव्याप्तिनुं वारण थई जशे.) ते पछी सामान्यधर्ममात्रप्रकारक न होय एवुं कहेवानी जरूर शुं? उत्तर :-मात्र पद न ऊमेरीए ते "प्रमेय 1. 16 मे 5 अ 2. मितिज्ञाने दात" रू. 28आर ज्ञाने ता Page #119 -------------------------------------------------------------------------- ________________ 102 ज्ञानबिन्दु इत्यादि ' संशयाद्यदर्शनात् सामान्यमात्रप्रकारकाज्ञानाऽनङ्गीकारेण तदनिवर्तकस्य तस्याऽसङ्ग्रहाद्' इति वाच्यम्, निष्प्रकारकसंशयाभावेन निष्प्रकारकाज्ञानासिद्धया निष्प्रकारकत्रहाज्ञानस्यापि तन्निवर्तकत्वायोगाद् । एकत्र धर्मिणि प्रकाराणामनन्तत्वे प्रकारनिष्ठतया निरवच्छिन्नप्रकारतासम्बन्धेन अधिष्ठानप्रमात्वेन तया तदज्ञाननिवर्तकत्वौचित्यात् । अधिष्ठानत्वं च भ्रमजनकाज्ञानविषयत्वं वा अज्ञानविषयत्वं वा अखण्डोपाधिर्वा । न च 'विषयतयैव तत्त्व' युक्तम्, प्रमेयत्वस्य च केवलान्वयिनोऽनङ्गीकारात् न प्रमेयमिति ज्ञानात् घटाद्याकाराज्ञाननिवृत्तिप्रसङ्गः' इति वाच्यम्, द्रव्यमिति ज्ञानात् तदापत्तेवारणात् । न च ' तस्य द्रव्यत्वविशिष्टविषयत्वेऽपि ghtttvvishighaTa:' एवा ज्ञानमां अज्ञाननिव कवनी अभ्याप्तिना दोष ऊभा थशे कारण के ए ज्ञान प्रमेयत्वरूप सामान्यध प्रकारक छे. हवे 'मात्र' पद्य उमेरीए ता लागे. कारण के प्रमेयत्वनी अपेक्षाए घटव ए विशेष धर्म छे. अने ए पण एमां प्रकाररूपे भासे छे एटले 'प्रमेया घटः' एवु ज्ञान विशेषध प्रकारक पण हावाथी सामान्यधर्म मात्रप्रकारक नथी. तेथी एमां घविषयक अज्ञाननिवकत्वनी अभ्याप्ति थवानी आपत्ति नहि आवे. आ दोष नहि हवे आ लक्षण विशेषप्रकारकज्ञानमां अने निष्पकारकज्ञानमां-बन्नेमां घटी शके एवु` छे, एटले आ लक्षणने अन्वय निप्रकारक ब्रह्मज्ञानमां पण थता हेआवाथी, एनाथी ब्रह्मविषयक अज्ञाननी निवृत्ति घटावी शकाशे. प्रश्न :-i विषयक ज्ञानथी अने प्रमेयविषयक ज्ञानथी i'viSayaka अने प्रमेय विषयक अज्ञाननी निवृत्ति थई शके कारण के आ बन्ने ज्ञान सामान्यधम मात्रप्रकारक छे. ता पछी तमारा लक्षणनी अही' अव्याप्ति केम नहि थाय ? उत्तर :-इंदविषयक के मेच विषयक अज्ञान ज अमे मानता नथी. कारण के जो एवुं अज्ञान मानीए ते 'टम् नियम् व'--'मेथम् प्रमेयम वा' एवे sa`zaya पण थवा जोई ए पण ए ता थता नथी. माटे निवत्त्व अज्ञान अप्रसिद्ध हावाथी सामान्य धर्म मात्रप्रकारक इद विषयक के प्रमेयविषयक ज्ञान लक्ष्य नथी एटले एमां अज्ञाननिवत - कत्वनुं लक्षण न जाय तेआ कांई वांधा नथी. [ब्रह्मज्ञान निवस्त्य अज्ञानमां अप्रसिद्धिनी आपत्ति] उत्तरपक्ष :-जेम i'viSayaka sa'zaya थता नहावाथी ईविषयक अज्ञान असिद्ध माना छे तेम निप्रकारक कोइ पण सशय थता न हेआवाथी निप्रकारक अज्ञान पण असिद्ध थै गयुं. तेथी हवे निप्रकारक ब्रह्मज्ञानथी निप्रकारकब्रह्मविषयक अज्ञाननी निवृत्ति पण नहि मानी शकाय. तदुपरांत तमारा करेला ajJAnaniva`katvanA लक्षणथी खीजी पण एक माटी आपत्ति छे. ते ए छे के कोइ एक धर्म पट्टामां प्रकाररूपे अनंत धर्मां विद्यमान हावाथी घटवादि केइ एक धर्मप्रकारेण घटना ज्ञानथी अन्य सर्वध प्रकारक घटाढि अज्ञाननी निवृत्ति थवाना प्रसंग आवशे. कारण के घटलेन घटज्ञान सामान्यधर्म मात्र 1, संरायाआनेन तरतिवर्तण्य मुजव । 2. यत्वमेव वा मु त । 3. तद्दात्त निवाळान्त। Page #120 -------------------------------------------------------------------------- ________________ WALA ब्रह्मज्ञानरामीक्षा 13 ष्टाऽविषयत्वात्' तद्वारणम् , द्रव्यत्वविशिष्टस्यैव घटावच्छेदेन घटत्वविशिष्टत्वात् सत्त्वविशिष्ट ब्रह्मवत् , विशिष्टविषयज्ञानेन विशिष्टविषयाज्ञाननित्यभ्युपगमेऽपि च ब्रह्मणः सच्चिदानन्दत्वादिधर्मवैशिष्टयप्रसङ्गः । अपकारक छे अने घटविषयक अज्ञाननुं समान विषयक छे आ आपत्तिने टाळवा माटे नीचे प्रमाणे प्रकारनिष्ठप्रत्यात्तिथी निवर्च-निवक भाव मानवे ज तमारे उचित छे. निरवछिनप्रकारता संबंधथी अधिष्ठानविषयक अज्ञान जे प्रकारमां रहेतुं होय ते प्रकारमां अधिष्ठान प्रमात्वरूपे निरवछिन्नप्रकारना संबंधथी रहेनारुं समान विषयक ज्ञान उक्त अज्ञाननुं नाशक बने छे. दा. त. :-घटन घटनुं अज्ञान निरवरिच्छन्न प्रकारना संबंधथी घटवमां रहेलुं होय तो निरवछिन्ने प्रकारता संबंधथी घटत्वमां रहेला घटीयज्ञानथी एनो नाश थाय छे. पण पाटलीपुत्रीयन घटाज्ञान प्रकारना संबंधथी घटत्वमां रहेलुं न होवाथी एनो नाश घटना घटज्ञानथी नहि थाय. अहीं "बधिष्ठानप्रमात्वरूपे " आ शब्दमां अधिष्ठान एटले भ्रमजनक अज्ञानने विषय समजवो. अथवा ते सामान्यथी अज्ञानने विषय समज अथवा तो अधिष्ठानत्व एक अखंड उपाधिरूप समजवुं अमारा सूचवेला उपरोक्त निवत्य-निवक भावने तमारे स्वीकार कर्या विना छुटको नथी. पण बीजी बाजु निप्रकार ब्रह्मज्ञान प्रकारना संबंधथी कयांये रहेतुं न होवाथी कई पण विषयना अज्ञाननी एनाथी निवृत्ति थई शकशे नहि. [विषयता संबंधथी निवज्य-निवकभावनी उक्तिनुं निरसन. जे ए टाळवा माटे एम कहो के-विषयता संबंधथी कोई पण विषयनुं ज्ञान विषयना संबंधथी ते विषयना अज्ञाननुं निवक बने. एटले हवे ब्रद्यविषयक ज्ञानथी ब्रह्मविषयक अज्ञाननी निवृत्ति थई शकशे. "प्रमेयम एवा ज्ञानथी घटविषयक अज्ञाननी निवृत्ति थवानी आपत्ति पण नहि आवे. कारण के अमारा मतमां प्रमेयत्व केवलान्वयि नथी. तात्पर्य, ब्रह्म सिवाय कई पण घटादि पदार्थमां अमे प्रमेयत्व मानता नथी. एटले "प्रमेयम " एवुं ज्ञान प्रमेयत्वशून्य घटमां विषयता संबंधथी रहेतुं न होवाथी घटादिआकारक अज्ञाननी निवृत्ति थवानी शक्यता रहेती नथी." ते ए पण बराबर नथी. घटमां प्रमेयत्व भले न माने, पण द्रव्यत्व ते घटमां छे ज. एटले ऽद्रव्यम् " ईत्याकारक ज्ञानथी घटादि आकारक अज्ञाननी निवृत्ति थवानी आपत्ति TALI शकाशे नहि. जो एम कहो के "द्रव्यम' एवुं रन द्रव्यत्वविशिष्ट विषयक होवा छतां घटवविशिष्टविषयक न होवाथी, "द्रथम" एवा ज्ञानथी घटव विशिष्टविषयक अज्ञाननी निवृत्ति थवानी आपत्ति नहि आवे तो आ कथन पण बराबर नथी. कारण के जेम द्रव्यत्वविशिष्ट पदार्थ, सपदार्थ अवच्छेदेन सर्वविशिष्ट ब्रह्मरूप छे ते ए ज रीते घटावछेदन घटत्रविशिष्ट पण छे. तेथी उपरोक्त आपत्ति जेमनी tema rahe che. Page #121 -------------------------------------------------------------------------- ________________ 104 ज्ञानबिन्दु __ (81) एतेन अन्यत्र घटाज्ञानत्वघटत्वप्रकारकप्रमात्वादिना नाश्यनाशकभावेऽपि प्रकृते ब्रह्माज्ञाननिवृत्तित्वेन ब्रह्मप्रमात्वेनैव कार्यकारणभावः, न तु ब्रह्मत्वप्रकारकेति विशेषणमुपादेयम् , गौर. वादनुपयोगाद्विरोधाच्च इत्यपि निरस्तम् , विशिष्टब्रह्मण एव संशयेन विशिष्टाज्ञाननिवृत्त्यर्थ विशेषोपरागणेव ब्रह्मज्ञानस्य अन्वेषणीयत्वात् , शुक्तिरजतादिस्थलेऽपि विशिष्टाज्ञानविषयस्यैव अधिष्ठानत्वं कॢप्तमिति अत्रापि अयं न्यायोऽनुस्र्त्व्य्ः॥ (82) किञ्च, ब्रह्मणो निर्धर्मकत्वे तत्र विषयताया अप्यनुपपन्नत्वात् , तद्विषयज्ञानत्वमपि तत्र दुर्लभम् । विषयता हि कर्मतेति तदङ्गीकारे तस्य क्रियाफलशालित्वेन घटादिवज्जडत्वापत्तेः, जो हवे एम कहे के (द्रव्यव) विशिष्टविषयक ज्ञान (द्रव्यत्व) विशिष्टविषयक अज्ञाननी ज निवृत्ति करे. (नहि के घटत्यविशिष्टविषयक अज्ञाननी) ते सत्त्वादि विशिष्ट ब्रह्म विषयकज्ञानथी सस्वादि विशिष्ट ब्रह्मविषयक अज्ञाननी निवृत्ति मानवा जता ब्रह्ममां सत्त्व, चित्त, आनंद वगेरे धर्मोनुं विशिष्टय मानवानी आपत्ति पण आवीने उभी रहेशे. [ब्रह्मप्रमात्वरूपे अज्ञाननाशतानी उक्तिनुं निरसन] (81) ब्रह्म पदार्थमां वेदान्ती मते सत्त्वादि धर्म वैशिस्य अनिष्ट होवाना कारणे ब्रह्माज्ञाननी निवृत्ति माटे जे वेदान्तीओ एम कहे छे के "सामान्यतः नाश्य-नाशक भाव नित न थई शकतो होवाथी अन्य विशेष स्थळमां घटाज्ञानत्व रूपे घटाज्ञानमां नाश्यता अने घटप्रकारकप्रमवरूपे घटज्ञानमां नाशकता भले मनाती होय परंतु प्रस्तुत विशेष स्थळमां ब्रह्माज्ञान निवृत्तिरूपे ब्रह्माज्ञानमां नाश्यता अने ब्रह्मप्रभावरूपे ब्रह्मज्ञानमां नाशकता, आ रीते नाश्य -नाशक भाव मानी शकाय छे. ब्रह्मच्प्रकारक प्रमात्वरूपे ब्रह्मज्ञानने नाशक मानवानी जरूर नथी. ते छतां पण जे ब्रह्मवप्रकारक एवुं विशेषण करीए ते नाहकनुं गौरव थाय छे. तथा ब्रह्म निर्धक होवाथी तेमां प्रकारकता मानवामां विरोघ आवशे. माटे ब्रह्मस्वप्रकारक एवा विशेषणनी जरूर रहेती नथी."--ते आ वात पण निरस्त थई जाय छे कारण के, शुद्धब्रह्मविषयक संशय संभवते ज नथी. सत्त्वादि धर्मविशिष्टरूपे ज ब्रह्मना विशे संशय थतो देखाय छे एटले विशिष्ट अज्ञाननी निवृत्ति माटे सत्यादि विशेष धर्मथी उपरक्त पणे ज ब्रह्मज्ञानने अज्ञाननिवर्तक मानवुं पडशे. पण पूर्वे कह्या मुजब ब्रह्ममां सत्त्वादि धर्मथी उपरक्त पणुं संभवतुं न होवाथी अज्ञाननिवृत्ति वेदान्ती मने घटी शकशे नहि. वळी, शुक्तिमां 24तना भ्रम स्थळे पण विशिष्ट अज्ञानना अर्थात् शुक्तित्व प्रकारक अज्ञानना विषयभूत शक्तिने ज अधिष्ठानरूपे मानवामां आवे छे तेथी अहीं पण ए ज न्याये ब्रह्ममां "विषयक अज्ञाननी विषयता रूप धर्म मानीए तो ज ब्रह्मने अधिष्ठानरूपे मानी शकाशे. अने ते ज रूपे ब्रह्मपमाथी अज्ञाननी निवृत्ति थई शकशे. [ निर्धामक ब्रह्ममां विषयता पण असंगत] (82) वळी, वेदान्ती मते ब्रह्म निर्धक पदार्थ होवाथी ब्रह्ममां प्रमाविषयत्व पण Page #122 -------------------------------------------------------------------------- ________________ ब्रह्मज्ञानसमीक्षा तद्विषयज्ञानाजनकत्वे च तत्र वेदान्तानां प्रामाण्यानुपपत्तिः । न च तदज्ञान निवर्तकतामात्रेण तद्विषयत्वोपचारः, अन्योन्याश्रयात् । न च कल्पिता विषयता कर्मत्वाऽप्रयोजिका वास्तवविषयतायाः कुत्रापि अनङ्गीकारात् व्यावहारिक्याच तुल्यत्वात् । (83) न च 'ब्रह्मणि ज्ञानविषयताऽसम्भवेऽपि ज्ञाने ब्रह्मविषयता त बिम्बग्राहकत्वरूपाऽन्या वा काचिदनिर्वचनीया सम्भवतीति नानुपपत्तिः । विषयतैवाकारः प्रतिविषयं विलक्षणः, अत एव ब्रह्माकाराऽपरोक्षप्रमाया एव अज्ञाननिवर्तकत्वम्, अज्ञानविषयस्वरूपाकारापरोक्षप्रमात्वस्य स्र्वप्रसिद्ध छे. तेआ पछी ब्रह्मविषयकज्ञानत्व अत्यंत असभवित हेआवाथी ब्रह्मविषयकप्रमात्मरूपे अज्ञाननाशकता पण ब्रह्मज्ञानमां घटी शकशे नहि. विषयता ए kA~tA रूप छे अने कता क्रियाजन्यळवैशिष्ट्रय रूप छे के जे वेदांती मते घटाद जडपदार्थोमां ज घटी zake tema che. have प्रश्नमां जो विषयता मानवामां आवे ता प्रश्नने पण घटादिनी जेम जड मानवानी आपत्ति आवशे. वळी वेदान्तवाकय स ध विनिमुक्त शुद्ध चैतन्यनु ज्ञान उत्पन्न करता हेआवाथी ज प्रमाणभूत मनाय छे. जो ब्रह्म जड खनी जशे ते पछी शुद्ध चैतन्यनु ज्ञान तेनाथी उत्पन्न थशे नहि. तेथी ए वेदान्तवाकय पणु अप्रमाणु बनी जशे. ए एम कहो के "ब्रह्मज्ञानमां brahmAjJAnaniva`katva हकीकत रूप होवाथी ब्रह्ममां ज्ञानविषयत्वने अमे उपचारथी मानी लईशुं', जेथी काई आपत्ति न आवे" ता ए पण खराखर नथी, कारण के ब्रह्ममां उपचारथी ज्ञानविषयता मानीए त्यारे ब्रह्मज्ञानमां अज्ञाननिव कत्व सिद्ध थाय, अने ए सिद्ध थाय त्यारे ज ब्रह्ममां उपचारथी ज्ञानविषयता मानी शकाय. आ रीते अन्यान्याश्रय दोष हावाथी बन्नेमांथी एकनी पण् सिद्धि शकय नथी. परिणामे वेदांत वाकामां प्रामाण्यनु उपपादन नहि थई शके 105 वळी, तमे एम मानता है! के ब्रह्ममां काल्पनिक विषयता मानशु' एटले कत्व अने तम्मूलक जडत्वनी आपत्ति नहि आवे." ता आ मान्यता पण खराखर नथी. कारण के तमारा मते वास्तविक विषयता ता कांचे पणु मानेली नथी, सघळाये prapa`camAM व्यावहारिक अर्थात् औपचारिक विषयता ज मानेली छे. आ औपचारिक विषयताथी घटादिमां जो कव अने तम्मूलक जडत्व स्वीकारा ता पछी ब्रह्ममां ते स्वीकारवानी आपत्ति उभी रहेशे. [ज्ञानमां ब्रह्मविषयता मानवामां दोषमुक्ति ] (83) पूर्व पक्ष :- तमे ब्रह्ममां ज्ञानविषयताना असंभव भले देखाडये, तेमां अमारे कांई वांधा नथी. पण एनाथी उलटु, ज्ञानमां ब्रह्मविषयता मानवामां ता कोई वांधा नथी. ( ब्रह्मविषयता शब्दथी ज्ञाननिष्ट ब्रह्मविषयिता समजवी.) आ ब्रह्मविषयता "ज्ञानमां ब्रह्मरूप बिम्बनी ग्राहकता" रूप मानीए अथवा ते अन्य काई अनिर्वचनीय स्वरूपवाळी मानीए तेमां कशु न घटे एवुं नथी कारण के विषयता (अर्थात् ज्ञानगत विषयता) ते ते विषयना आकार स्वरूप हाय छे. अने ते विषयलेदथी भिन्न भिन्न हेआय छे. हवे अमारा मते ब्रह्मविषयक एटले के ब्रह्माकार अपराक्ष 14 Page #123 -------------------------------------------------------------------------- ________________ 106 ज्ञानखटुं त्रानुगतत्वात् । न च इदमित्याकार घटाकारमिति - शङ्कितुमपि शक्यम्, आकारभेदस्य स्फुटतरसाक्षिप्रत्यक्षसिद्धत्वात्' इति वाच्यम्, ज्ञाननिष्ठाया अपि ब्रह्मविषयताया ब्रह्मनिरूपितत्वस्यावश्य कत्वेन ब्रह्मणि तन्निरूपकत्वधर्मसत्त्वे निर्धर्मकत्वव्याघातात्, उभयनिरूप्यस्य vipayaviSavibhAva'syaikadharmatvena निर्वाहायोगात् । न च ' ब्रह्मण्यपि कल्पितविषयतोपगमे कर्मत्वेन न जडत्वापातः स्वसमानसत्ताकविषयताया एव कर्मत्वापादकत्वात् घटादौ हि विषयता स्वसमानारत् द्वयोरपि व्यावहारिकत्वात्, ब्रह्मणि तु परमार्थसति व्यावहारिकी विषयता न तथेति स्फुटमेव वैषम्याद्' इति वाच्यम्, सत्ताया इव विषयताया अपि ब्रह्मणि पारमार्थिकत्वोक्तावपि प्रमात्मक ज्ञान, ब्रह्मविषयक अज्ञाननुं निवर्तक मानी शकाशे. सर्वत्र देखाय छे के अज्ञानना जे विषय हाय, तत्त्स्वरूप आकारवाळा अपराक्ष प्रमात्मक ज्ञानथी तविषयक अज्ञाननी निवृत्ति थाय छे. एटले ब्रह्मविषयक अज्ञाननी निवृत्ति पण ब्रह्माकार अपरेआक्ष प्रमाथी मानी शकाय छे. कदाच काइ एम शंका करे के घटनुं फक्त इदम्' ईत्याकारक ज्ञान थशे. त्यारे इआकार अने घटाकार बन्ने एक हावाथी ईदमविषयक अज्ञानना नाश साथे घविषयक अज्ञानना पगु नाश थै जशे. ता आ शकाने लेशमात्र पण अवकाश नथी कारण के 'इदम्' आकार अने घटाकार ए बन्नेने भेद अत्यंत स्पष्ट साक्षिप्रत्यक्षथी सिद्ध छे. एटले अभेद्यनी शकाथी कल्पित उक्त आपत्तिने अवकाश नथी, [ ब्रह्ममां निधत्वना भंगनी आपत्ति ] उत्तरपक्ष :- पूर्वपक्षीनु` कथन बराबर नथी. ज्ञाननी अंदर ब्रह्मनी वियिता त्यारे ज कहेवाय ज्यारे ए ब्रह्मथी निरूपित हाय अने ब्रानिरूपित विषयता ज्ञानमां त्यारे ज मनाय के ज्यारे ज्ञाननिष्ठवियितानु निरूपकव ब्रह्ममां होय, जे आ बधु... मानीए ते ब्रह्ममां निरूपवरूप धर्मनुं अस्तिव स्वीकृत थई जवाथी ब्रह्ममां निमकत्वनी मान्यताना भंग थशे. जे तमे एम कहेआ के ज्ञानिवियितामां ब्रह्मनिरू पितत्व मानशुं पण ब्रह्ममां वियितानिरूपकव नहि मानीए ते! आ मान्यता अशकय छे. कारण के विषय-विषयिभाव उभयनिरूप्य अर्थात् उभयसापेक्ष ज होय छे. एटले एकला निरूपितत्व धर्मने मानत्राथी ज्ञान अने ब्रह्ममां विषय-विषयभावनी सगति थई शकशे नहि. [ ब्रह्ममां विषयताप्रयुक्त जडत्वनी आपत्ति टाळवा पूर्व पक्ष ] पूर्व पक्ष:- अमे ब्रह्ममां कल्पित विषयता मानशु. आ कपित विषयता कर्मव -आपादक न हेआवाथी ब्रह्मने जड मानवानी आपत्ति नहि आवे. जे विषयता विषयथी समान प्रकारनी सत्तावाळी हाय ते ज कत्वनी आपादक हेआय छे. घटाढिमां रहेली विषयता घटनी जेम ज व्यावहारिक सत्तावाळी छे कारण के न्यायमते घटमां व्याव 1. स्यैकनिष्ठत्वेन निर्वात 2. टादौ विष अ ब । 3. विषताया ब्रह्म त । * वृत्तिपरिणाम विना ज अन्तःकरणुना धर्मां सुख-दुःख-ज्ञान वगेरेनुं जे प्रत्यक्ष थाय छे ते साक्षि प्रत्यक्ष कहेवाय che, Page #124 -------------------------------------------------------------------------- ________________ ब्रह्मज्ञानसमीक्षा 2016 बाधकाभावात् , परमार्थनिरूपितधर्मस्य व्यावहारिके व्यावहारिकत्ववद् व्यावहारिकनिरूपितस्य धर्मस्य पारमार्थिक पारमार्थिकताया अपि न्यायप्राप्तत्वात् । 'सत्ताधुपलक्षणभेदेऽपि उपलक्ष्यमेकमेवेति न दोष' इति चेत् ? विषयतायामपि एप न्यायः । एवञ्च अनन्तधर्मात्मकधर्म्यभेदेऽपि ब्रह्मणि कौटस्थ्य द्रव्यार्थादेशात् अव्याहतमेव । तथा च अन्यूनानतिरिक्तधर्मात्म द्रव्यस्वभावलाभलक्षणमोक्षगुणेन भगवन्त तुष्टाव स्तुतिकारः " भवबीजमनन्तमुज्झितं विमलज्ञानमनन्तमर्जितम् । न च हीनकलोऽसि नाधिकः समतां चाप्यनिवृत्त्य वत्तसे ॥ (dvA0 4 / 29) इति । . हारिक सत्ता छे अने घनिष्ठविषयतामां पण व्यावहारिक सत्ता छे. ज्यारे ब्रहामां पारमार्थिक सत्ता छे अने तेमां रहेली विषयता कापनिक सत्तावाळी छे. आ रीते विषयतामां एकृखुं वैषम्य होवाथी केई जडतानी आपत्तिने देष नथी. [ ब्रह्ममां पारमार्थिक विषयतानी प्रक्ति ] उत्तरपक्ष -पूर्वपक्षीनी आ वात पण बराबर नथी. कारण के ब्रह्ममां जे पारमार्थिक सत्ताने स्वीकार करवामां वधे न होय तो पछी ब्रह्ममां पारमार्थिक विषयता मानवामां पण कई वांधो न होवाथी कापनिक विषयता मानवानी जरूर नथी. तथा एक वात ते तदन न्यायपूर्ण छे के परमार्थरूप ब्रह्मथी निरूपित विषयितारूप धर्मनुं आधारभूत वृत्तिरूप ज्ञान व्यावहारिक पदार्थरूप होवाथी, एमां रहेली ब्रह्मविषयताने पण जे व्यावहारिक मानीए; ते पछी, ज्ञानरूप व्यावहारिक पदार्थथी निरूपित विषयतारूप धर्मने आधारभूत ब्रह्मपदार्थ पारमार्थिक हेवाथी एमां रहेली ज्ञाननिरूपित विषयता पण पारमार्थिक ज मानवी जोईए नहीं के काल्पनिक (जेम वध्यापुत्र काल्पनिक छे ते एमां रहेलुं मनुष्यत्व पण काल्पनिक छे, अने दशरथपुत्र वास्तविक छे ते तेमां रहेलुं मनुष्यत्व पण वास्तविक मनाय छे.) जे एम कहो के "सत्त्व, चित्व वगेरे उपलक्षणे ब्रह्ममां भिन्न भिन्न होवा छतां उपलक्ष्य ब्रह्म पदार्थ ekane eka ja rahe che to enI sAme ema पण कही शकाय छे के विषयता पण ब्रह्ममां सत्ता वगेरेनी जेम उपलक्षण रूप ज मानी लईने ब्रह्माने एक मानी शकाय छे ते पछी विषयताने काल्पनिक मानवानी शुं जरुर? उपरोक्त रीते उत्पत्ति-विनाशशील धर्मो अनंत होय ते पण अनेतधर्मात्मक धर्मि एक होई शके छे अर्थात् एक घमिने उत्पत्ति-विनाशशील अनंतधर्मोथी अभिन्न मानीए ते पण ब्रह्मरूप धर्मिनुं कुटस्थपणुं द्रव्यार्थिक नयनी अपेक्षाए संपूर्णपणे सुरक्षित राखी शकाय छे, पछी ब्रह्मनिष्ठ विषयत्वादि धर्मोने काल्पनिक मानवानी शी जरूर ?! स्तुतिकारश्री सिद्धसेन दिवाकर महाराजाए पण बत्रीशी नामना स्तुति ग्रंथमां, जे मोक्षगुणने आगळ करीने भगवाननी स्तुति करी छे ते मोक्षने अन्यून-अनतिरिक्त धर्मात्मद्रव्यस्वभावलाभ रूप कह्यो छे. (अर्थात् मुक्तात्मामां जेटला धर्मो होवा जोईए एमने एक पण ओछो नहि अने जे धर्मो न होवा जोईए तेमने एक पण वधाराने नहि एवा अन्यून-अनतिरिक्त अनः धर्मात्मक जे आत्मद्रव्यने 1. त्ववत् तन्निरूपितस्य तस्य पार त । 2. वेति चेत् विषय त । 3. कौटस्थ्यमव्याहतमेव t। Page #125 -------------------------------------------------------------------------- ________________ - 108 ज्ञानंन्दु ब्रह्माकाशया ब्रह्मविषयायाश्च वृत्तेर्निस्सारत्वोक्तिः (84) एतेन 'चैतन्यविषयतैव जडत्वापादिका न तु वृत्तिविषयतापि, 'यतो वाचो निवर्तन्ते' (तैत्तिरी. 2.4.) त्त चक्षुषा गृहने नापि वाव' (mu40रू.6.8.), 'ते स्थौनिवत् पुरुषं इच्छामि" (ध्रुवा0 रू.1.26) / नवेविन्मनुते ते वृन्त' (ते trA0 रूआराया) वेलेनैव यद्वेदितव्यम्" (बृह0 5 | 1 ) इत्याद्युभयविधश्रुत्यनुसारेण इत्थं कल्पनात् । "फलव्याप्यत्वमेवास्य शास्त्रकृद्भिर्निवारितम् । " ( पंचदशी 7/90 ) स्वभाव तेनी प्राप्ति ते ज माक्ष छे) ते लेआकमां आ रीते कह्युं छे के "तमे अनन्त भवखीजोना त्याग कर्या छे, अने अनंत वमळज्ञाननु. उपार्जन कर्युं' छे. एटले तमारामां काई पण कळा वधारे के एछी नथी. ए रीते समभावने छेडया विना तमे वती रह्या छे.." [ विषयतानी बाबतमां मधुसूदननी विचारणा ] (84) ब्रह्ममां विषयतारूप धर्म, वेदांतीमते काइ पण रीते घटी शके तेम न हेआवाथी मधुसूदन नामना विद्वाने आ विषयमां जे कांइ कह्यु छे ते पण परास्त थई जाय छे. मधुसुदननुं थन आ प्रमाणे छे-- चैतन्यविषयता ए ज जडत्व प्रयाजक छे, नहि के वृत्तिविषयता. अर्थात् ब्रह्ममां ब्रह्मसाक्षात्कारजनक वृत्तिविषयता मानवामां काई वांधा नथी. आ कल्पना बे प्रकारना श्रृतिवाकयाथी पुष्ट थाय छे. पहेला प्रकारना श्रृतिवाकयेआ (1) "यता वाचा निवर्तते=जे ब्रह्मथी वाणी (तथा मन पण) पाछा फरे छे." (2) "न अश्रुषा शुद्घते, वि वाचा=ब्रह्म पदाथ चक्षु के वाचाथी गृहीत थता नथी." आ श्रुति वाकयाथी ब्रह्ममां इन्द्रिय, मन के वाकयजन्य ज्ञान अर्थात् वृत्तिप्रतिबिच्छित चैतन्यनी विषयतानो निषेध अन्वयसुखे फलित थाय छे. तथा बीजा प्रकारना श्रुतिवाकया (1) "तुं स्वउनिषनुं पुरूं नृच्छामि"=ते उपनिषद्मात्रथी गम्य पुरुषने पुछु छुं (2) "नावैविन्मनुते त वृन्त'=वेकने न जाणनार ते विशाळ तत्त्वनुं मनन करता नथी. (3) वेलेनैव चत् वृत्तिचम्'=एक मात्र वेदथी ज जे जाणी शकाय छे" आ बधा श्रुतिवाकयेआथी व्यतिरेकमुखे ए फलित थाय छे के ब्रह्ममां एकमात्र "तत्त्वमसि'' ईत्यादि श्रुतिजन्य वृत्तिविषयता ज हाय छे. [विद्यारण्यनी फळव्याप्यत्वनिषेध उक्तिनी मीमांसा] शका H- विद्यारण्यमुनिए pa`cadazImAM कह्यु छे के ब्रह्ममां शास्त्रकाराए फळव्याप्यत्वना निषेध कर्यो छे. अने ब्रह्ममां (अर्थात् ब्रह्मविषयक) अज्ञानना नाश थाय ते माटे वृत्तिव्याप्यत्व अपेक्षित छे" ए कथनथी तेआ ए फलित थाय छे के मूळव्याप्यत्व ए ज जडत्व आपादक छे. ब्रह्ममां ए प्रसक्त न थई जाय माटे एना निषेध करेला छे' -ता पछी रौतन्यविषयताने जडत्वआपादक शी रीते कहेवाय ? समाधान :- पंचदशीमां मूळ शब्द मात्र चैतन्यना अर्थमां ja prayeAjeleA che. jo ene badale शास्त्रमां जेना फळ तरीके व्यवहार थाय छे ते प्रमाणुजन्य अंतःकरण Page #126 -------------------------------------------------------------------------- ________________ ब्रह्मज्ञानसमीक्षा 10: "ब्रह्मण्यज्ञाननाशाय वृत्तिव्याप्तिरपेक्षिता ॥ " (पंचदशी 7 / 92) इति कारिकायामपि फलपदं चैतन्यमात्रपरमेव द्रष्टव्यम् , प्रमाणजन्यान्तःकरणवृत्त्यभिव्यक्तचैतन्यस्य शाम् फलत्वेन व्यवहियमाणस्य ग्रहणे तद्व्याप्यताया अन्वयव्यतिरेका यां जडत्वापादकत्वे ब्रह्मण इव साक्षिभास्यानामपि जडत्वानापत्तः, चैतन्यकर्मता तु चिनिजत्वावच्छेदेन सर्वत्रैवेति सैव जडत्वप्रयोजिका । न च 'वृत्तिविपयत्वेऽपि चैतन्यविषयत्वं नियतं वृत्तेश्चिदाकारगर्भिण्या एवोत्पत्तेः । तदुक्तम् "विचढतुवमवनुरोघाव 'कारातू I वियत्सम्पूर्णतोत्पत्तौ कुम्भ स्यैवं दृशा धियाम् ॥ घदु विपर्व धियो धर्माद्रितुतः " (दृढ) सं वरू, dha44) वतःसद्धार्थ धया तथनुरोधः " (दृढ) सं. 142) रूति छे तथा ज जडत्वं दुर्निवारम् इति वाच्यम् , वृत्त्युपरक्तचैतन्यस्य स्वत एव चैतन्यरूपत्वेन तद्व्याप्यत्वाभावात वृत्तिथी अभिव्यक्त रीतन्यने पंचदशीनी कारिकामां फळपदथी ग्रहण करवामां आवे अने अन्वय अने व्यतिरेकथी तथाविध फळनी व्याप्यताने जडत्व आपादक मानीए ते जेम साक्षिभास्य ब्रामां तथाविध फळव्याप्यत्व नथी रहेतुं तेवी रीते साक्षीभास्य सुख-दुःखादिमां पण तथाविधफळव्याप्यत्व न होवाथी ब्रह्मनी जेम सुख-दुःखमां पण जडत्वनो अभाव थई जशे. आ आपत्तिने टाळवा माटे ते कारिकामां फळ पदथी मात्र रतन्यने ग्रहण करीने (चीतन्यकर्मताने ज अर्थात् तन्यविषयताने) जडत्व प्रयोजक मानीए ते चिभिन्न तमाम पदार्थोमां रौत कर्यता होवाथी ते आपत्ति नहि आवे सारांश, रतन्यविषयता जडत्वनी प्राजक छे. [ ब्रह्ममां चित विषयतानी शंकानुं निरसन ] शंका - ब्रह्मामां जे वृत्तिविषयता मानशे ते तन्यविषयत्व पण तेनुं व्यापक होवाथी मानवुं ज पडशे कारण के वृत्ति पण चिदाकारथी गर्भितपणे ज उत्पन्न थाय छे. एटले वृत्तिविषयताथी रौतविषयता पण आवी जशे. कह्युं छे के "जेम आकाशमां व्यापक वरूप वस्तुस्वभाव होवाथी घट उपन्न थतांनी साथे ज तेमां आकाशथी पूर्णता प्राप्त थई जाय छे. नहि के आकाश क्रियाशील छे ते माटे. ते ए ज रीते बुद्धिओमां (तथा तेनी वृत्ति, अने तेना धर्मोमां) रौतन्यनी व्याप्ति पण थई जाय छे. केळा" बुद्धि वडे धर्म-अधर्म आदि हेतुना प्रभावे घट-दुःख आदिरूप विकार धारण कराय छे. ज्यारे स्वतः सिद्ध अर्थरूप रौतन्यनी व्याप्ति वस्तुस्वभावथी ज थाय छे. (नहि के धर्माधर्मादिथी) र" आ बे कारिकाथी फलित थाय छे के ज्यां वृत्तिविषयता होय त्यां रीत विषयता अवश्य होय एटले ब्रह्ममां पण वृत्तिवियतामूलक रीत विषयतानी आपत्ति द्वारा जडतानी आपत्ति पण दुर्निवार छे. 1. #आर नात 2. वैव टाधि । AT II . . / रू. दु:स्वादिदेतुअ वि त. 4. वियां vRA . . Page #127 -------------------------------------------------------------------------- ________________ 110 ज्ञानबिंदु फले फलान्तरानुत्पत्तेस्तद्भिन्नानां तु स्वतो भानरहितानां तद्व्याप्तेरवश्याश्रयणीयत्वात्' इत्यादि ___ मधुसूदनोक्तमपि अपास्तम् , वृत्तिविषयताया अपि निर्धर्मके ब्रह्मण्यसम्भवात् , कल्पितविषय. तायाः स्वीकारे च कल्पितप्रकारताया अपि स्वीकारापत्तेः, उभयोरपि ज्ञानभासकसाक्षिभास्यत्वेन चैतन्यानुपरजकत्वाऽविशेषात् ज्ञानस्य स्वविषयाऽनिवर्तकत्वेन प्रकाराऽनिवृत्तिप्रसङ्गभयस्य च विषयताद्यनिवृत्तिपक्ष इव धर्मधर्मिणोर्जात्यन्तरात्मकभेदाभेदसम्बन्धाश्रयणेनैव सुपरिहरत्वात् , कृतान्तकोपस्त्वेकान्तवादिनामुपरि कदापि न निवर्तत इति तत्र कः प्रतिकारः ? समाधान :- आ शंका बराबर नथी. कारण के फळरूप वृत्तिथी उपरक्त चैतन्य पिते रीतन्यस्वरूप ज होवाथी तेमां रीत विषयता रूप नवा फळनी कल्पना थई शके नहि. आम मानवाने कारण ए छे के फळमां अन्यफळनी उत्पत्ति कयारेय थती नथी. बीजी बाजु रौतन्यभिन्न पदार्थ स्वतः प्रकाशी न होवाथी तेमां चैतन्यनी व्याप्ति अवश्यमेव मान्या विना छूटको नथी. [मधुसूदनमतनुं निरसन] उत्तरपक्ष - उपरोक्त मधुसूदनमत पण निरस्त थई जाय छे, कारण के वेदांतीमते ब्रह्म सर्वथा निधर्मक पदार्थ che. to तेमां वृत्तिविषयतारू5 धर्म कई रीते संभवे? जे एम कहे के ब्रह्ममां वृत्तिविषयता कापनिक छे वास्तविक नथी. ते पछी ब्रह्मविषयक प्रमाझानीय प्रकारता पण काल्पनिक रूपे मानवामां शुं वांधो छे? अर्थात् ब्राविषयक अज्ञाननी निवृत्ति प्रत्ये ब्रह्मवप्रकारक ज्ञानने नाशक मानवामां कोई वांधो लई शकाशे नहि. जे एवी शंका होय के "ब्रह्ममां काल्पनिक प्रकारता मानीए ते रीतन्यमां तेने उपराग मानवानी पण आपत्ति आवे तो ए शंका पण बरोबर नथी. कारण के तन्यनिष्ठवृत्तिविषयता जेम र नभाससाक्षीथी भास्य रीत नी उपरंजक बनती नथी तेम प्रकारता पण ज्ञानभासकसाक्षीथी भास्य हेवाथी रीत उपरजक बनशे नहि. ते पछी रौतन्यमां तेना उपरागनी आपत्ति कई रीते टकी शके? अर्थात् ए आपत्ति नहि रहे. हवे जो एम कहे के "प्रकारता ते भासमान वैशिष्ट्रनी प्रतियोगितारूप छे. अने तेथी तेनुं पण विशेषण रूपे ज्ञान थवुं आवश्यक छे. हवे आ रीते जे प्रकारता पण ज्ञानने विषय बनी जाय ते ब्रह्ममां ka9पेली प्रकारता निवृत्त न थवानो भय सतावशे. कारण के ज्ञान ते स्वविषयक अज्ञाननुं निर्तक होय छे नहि के पिताना विषयनुं (अर्थात् प्रकारतानुं) तो आ भय विषयतानी अनिवृत्ति थवाना पक्षे पण ऊभे ज छे. अने ते स्यादवादना आश्रयथी ज TALI शकाय एम छे. स्यादवादीओना मतमां धर्म अने धर्मिनो, भेद के अभेदथी सर्वथा विलक्षण भेदा दात्मक संबंध स्वीकारवामां आवे छे. जे अहीं पण ब्रह्म रूप धर्मि अने तेमां रहेला प्रकारता के विषयतारूप dharmo, be vacce भेदाभदात्मक संबंध मानी लेवामां आवे तो प्रकारता वगेरे धर्मनी निवृत्ति थवाथी कथंचित् ब्रहानी निवृत्ति भले थाय पण शुद्ध धमिंरूपे ब्रह्मनी निवृत्ति नहि थाय. जो एम कहो के आवुं मानीए तो अमारा उपर अमारा सिद्धान्तरूपी यमराज केपे भराय, तो एना उत्तरमां Page #128 -------------------------------------------------------------------------- ________________ प्रामार्यवाद (85) यदि च दृग्विषयत्वं ब्रह्मणि न वास्तवम्, तदा सकृदर्शनमात्रेण आत्मनि घटादाधिव दृगपगमेऽपि 'दृष्टत्वं कदापि नापैती त्याद्युक्त न युज्यते । तथा च "सकृत्प्रत्ययमात्रेण घटश्चेद् भासते' सदा । स्वप्रकाशोऽयमात्मा किं घटवच्च न भासते । / स्वप्रकाशतया किं ते तद्बुद्धिस्तत्त्ववेदनम् । बुद्धिश्च क्षणनाश्येति चोद्यं तुल्यं घटादिषु ॥ घटादौ निश्चिते बुद्धिर्नश्यत्येव यदा घटः । "दृष्टो नेतु तदा शक्य इति चेत्सममात्मनि ॥ निश्चित्य सकृदात्मानं यदापेक्षा तदेव तम् । वक्तुं मन्तु तथा ध्यातु शक्नोत्येव हि तत्त्ववित् । / उपासक इव ध्यायल्लौकिक विस्मरेद्यदि । विस्मरत्येव सा ध्यानाद्विस्मृतिर्न तु वेदनात् ॥ " (पञ्चदशीध्यान श्लो. 92-96) इत्यादि ध्यानदीपवचन' विप्लवेतेति किमतिविस्तरेण ॥ तस्मात् ब्रह्मविपया ब्रह्माकारा वा वृत्तिरविवेचितसारैव ॥ वृत्तेस्तत्कारणाशानस्य च नाशासंभवकथनम् - (86) कथं चास्या निवृत्तिरिति वक्तव्यम् । स्वकारणाज्ञाननाशादिति चेत् , अज्ञाननाशक्षण इवावस्थितस्य विनश्यवस्थाज्ञानजनितस्य वा दृश्यस्य चिरमप्यनुवृत्तौ मुक्तावनाश्वासः । जाणवुं के एकांतवादीए उपर पोताना सिद्धांतने केप क्यारे य TALI शकाय तेम नथी. ए डगले अने पगले आववाने ज. तो एनी सामे तमारी पासे स्यादवादना अवलंबन सिवाय भान ये पाय छ 1 !! [वृत्तिनी क्षमता 52 विद्यार] (85) वृत्ति उपर वधु एक विचारणीय वात ए छे के वृत्ति स्वरूप ज्ञानात्मक दगनी विषयता ब्रह्मनी अंदर वास्तविक नहि मानतां, काल्पनिक मानवी होय ते पछी वेदांतीओ जे कहे छे के घटने एकवार जोई लीधा पछी घटाकार क्षणिक वृत्तिने विनाश थया पछी पण घटमां जेम हृष्टपणुं उभुं रहे छे, एवी रीते एकवार तत्वज्ञान स्वरू5 वृत्तिथी ब्रह्मने साक्षात्कार थई गया पछी क्षणिक वृत्तिने नाश थई जाय तो पण ब्रह्ममां हृष्टपणुं टकी रहे छे. अर्थात् पुनः पुनः वृत्तिनुं अवस्थान मानवानी जरूर रहेती नथी. आ बधुं वेदांतीओनुं कथन नहि घटी शके. कारण के घटमां ते दविषयता वास्तविक (व्यावहारिक) छे ज्यारे ब्रह्ममां तो सर्वथा कलिपत छे. ते घटना दष्टांतथी ब्रामां दष्टपणानी घटना कई रीते थई शकशे? पंचदशीमां ध्यानदीप प्रकरणमां तमे जे आ प्रमाणे कह्युं छे के - एकवार प्रतीति थई गया पछी घट सदी माटे भासित (ज्ञात) रही शकतो होय 1. द्रष्टत्वं च । द्रष्टुवंमु । 2. तीत्युक्त न मु अ ब । 3. ते तदा मु अ ब । 4. किं तेनबुद्धिं त । 5. इष्टो नेतु pnycdshii। 6. चन विरुध्येतेति त । Page #129 -------------------------------------------------------------------------- ________________ 12 ज्ञानबिन्दु ' उक्तप्रमाणविशेषत्वेन निवर्तकता दृश्यत्वेन च निवर्त्यतेति दृश्यत्वेन रूपेण अविद्यया सह स्वनिवर्त्यत्वेऽपि न दोषः निवर्त्यता निवर्तकतयोः अवच्छेदकैक्य एव क्षणभङ्गापत्तेरिति चेत् ? ता पछी आत्मा तेआ स्वप्रकाश छे तेआ घटनी जेम ते पण (एकवार प्रत्यक्ष थई गया पछी) सदा माटे भासित केम न रहे ? (अर्थात् रहे छे.) जो तमारा एवा प्रश्न हाय के आत्मा स्वप्रकाश हावा छतां तत्त्वज्ञान आत्मविषयक बुद्धिनी वृत्तिरूप छे अने बुद्धि ते क्षणिक छे (माटे आत्माना दृष्टपणा माटे पुनः पुनः बुद्धि वृत्तिनुं अवस्थान मानवु पडशे.) तेआ आ बाबत घटने माटेय समान छे. (अर्थात् घटना दृष्टपणा माटे पणवृत्तिनु पुनः पुनः अत्रस्थान मानवुं पडशे.) जो एम कहे! के घटाद्धिना निश्चय थया पछी जयारे बुद्धिने नाश थई जाय त्यारे पण घटना व्यवहार करी शकाय छे. तेआ आ बाबत आत्मा माटे पण समान छे अर्थात् एमां पण दृष्टपणाना व्यवहार करी शकाय छे. ते आ रीते के एकवार आत्माना निश्चय थई गया पछी ज्यारे अपेक्षा हाय त्यारे तत्त्वज्ञानी आत्मविषयक वाणी व्यवहार, मनन अने यान करी शके छे. (तत्त्वज्ञानी ता उपासकनी जेम सतत आत्माना अनुसंधानमां हाय छे एटले एने जगतनु` कोइ अनुसन्मान हातु नथी. एटले केआई वाणी व्यवहारनी पणु शक्यता नथी. जो आत्मज्ञान सतत न रहेतु होय तेआ ए केवी रीते बने ? तेना जवाबमां कहे छे के) ध्यानी आत्मा उपासकनी जेम लौकिक पदार्थोने विसरी जता हाय ता भले विसरी जाय, पण ए विस्मृति ध्यानना प्रभावे हाय छे, नहि के तत्त्वज्ञानात्मक वृत्तिना प्रभावे.--- आ बधु पंचढशीना ध्यानदीप प्रकारणनु' कथन जो आत्मामां वास्तविक वृत्तिविषयता मानवी न हेआय ता मृतप्रायः बनी जशे. वधारे विस्तार करवाथी स सारांश-ब्रह्माकार ब्रह्मविषयक वृत्तिनी वाता जयां सुधी एनु' उपरोकत प्रका2e विश्लेषण न करीए त्यां सुधी ज रमणीय लागे एवी छे. बाकी एमां कांई सार नथी. [ब्रह्माकार वृत्तिनी निवृत्ति दुर्घट] (86) अद्वैतवाद उपर आ पण एक प्रश्न छे के ब्रह्माक!र वृत्तिनी निवृत्ति पण कई रीते थई शके? ने एम कहेआ के वृत्तिना कारणभूत अज्ञानना नाशथी वृत्तिनी निवृत्ति शकय छे, ते ए बराबर नथी. कारण के ज्यां सुधी अज्ञाननेआ नाश नहि थाय त्यां सुधी तेआ वृत्तिनेआ नाश मानी नहि शकाय, हवे जो वृत्तिरूप देश्य पदार्थ, अज्ञानना नाश क्षणे टकी रहेता होय अथवा तेआ नष्ट थई रहेला अज्ञानथी जे तेनी उत्पत्ति थती हइआय ते पछी चिरकाळ सुधी ते टकी पण शके छे, कारण के हवे तेनुं कइआई नाशक रह्युं नथी. एटले मुक्तिना ज उच्छेद थई जशे. अर्थात् मुक्तिना प्रतिपादनमां केआई विश्वास करशे नहि. पूर्व पक्ष :-ब्रह्मविषयकप्रमाविशेषरूपे चरमवृत्तिने पेआतानुं ज निवर्तीक मानीए अने दृश्यत्वरूपे चरमवृत्तिने निवस्त्य मानीए ता कांई वांधा नथी. हवे चरमवृत्ति, अविद्यानी साथे साथे पातानी पण nivartaka hAvAthI peAte पण अविद्यानी साथे निवृत्त Page #130 -------------------------------------------------------------------------- ________________ ब्रह्मज्ञानसमीक्षा 113 न, प्रमाया अप्रमा प्रत्येव निवर्तकत्वदर्शनेन दृश्यत्वस्य निवर्त्यतानवच्छेदकत्वात् । न च ज्ञानस्य अज्ञाननाशकतापि प्रमाणसिद्धा, अन्यथा स्वप्नाद्य ध्यासकारणीभूतस्याज्ञानस्य जागरादिप्रमाणज्ञानेन निवृत्तौ पुनःस्वप्नाद्यनुपपत्तिः । तत्र अनेकाऽज्ञानस्वीकारे तु आत्मन्यपि तथासम्भवेन muktaavnaashvaasH| " मूलाज्ञानस्यैव विचित्रानेकशक्तिस्वीकाराद् एकशक्तिनाशेऽपि शक्त्यन्तरेण स्वप्नान्तरादीनां पुनरावृत्तिः सम्भवति, सर्वशक्तिमतो मूलाज्ञानस्यैव निवृत्तौ तु कारणान्तराऽसम्भवात् , द्वितीयस्य च तादृशस्यानङ्गीकारात् न प्रपञ्चस्य punarutpatti"riti तु स्ववासनामात्रम् चरमज्ञानं वा मूलाज्ञाननाशक क्षणविशेषो वेति अत्र विनिगमकाभावात् , अनन्तोत्तरोत्तरशक्तिकार्येषु अनन्तपूर्वपूर्वशक्तीनां प्रतिबन्धकत्वस्य, चरमशक्तिकार्ये चरमशक्तेः तन्नाशे च थई जशे. प्रश्न - वृत्ति पोतेज पितानी नाशक होय तो क्षणिकवादनी जेम उत्पन्न थया पछी तरत ज तेने नाश थई जशे. तो अविद्यानी साथे तेनो नाश थवानी वात क्यां रही ? उत्तर :-क्षणिकवादमां नाश्यता अने नाशक्ता बनेना अवछेदक एकज होवाथी क्षणभंग होय छे ज्यारे अहीं नाश्यता अने नाशकताना अवच्छेदक क्रमशः देश्य अने प्रमाविशेषत्व जुदा जुदा होवाथी क्षणभंगवादने अवकाश ज नथी. एटले उत्पन्न थयेली चरमवृत्ति ज्यां सुधी अविद्या रहेशे त्यां सुधी रहेशे अने अविद्याना नाश साथे नष्ट थई जशे. उत्तरपक्ष :-A वात बरोबर नथी. कारण के प्रमात्मक ज्ञानथी अप्रमानी निवृत्ति सुप्रसिद्ध छे. पण दश्य मात्रनी निवृत्ति प्रमाथी थती नथी. माटे निवार्यतानुं अवछेदक दश्य व नहि बनी शके, मात्र अप्रमात्व ज घटी शकशे, ते पछी दश्यस्वरूपे चरमवृत्तिमां निवार्यता नहि मानी शकाय अने अप्रमाव ते एमां छे नहि के जेथी अप्रमात्वरूपे स्वनिवर्लव घटी शके. [ ज्ञानथी अज्ञानना नाशनी अनुपत्ति] वळी, बीजी वात ए छे के ज्ञानथी भावरूप अज्ञाननो नाश थाय छे-e वात कई प्रमाणथी सिद्ध थती नथी. अर्थात् ज्ञानथी अज्ञाननो नाश मानी शकाय नहि. जे ज्ञानथी अज्ञानने नाश थतो होत तो जागृतिकालीन प्रमामक ज्ञानथी स्वप्न आदि अध्यास उत्पादक अज्ञानने नाश थई जवो जोईए. अने ते पछी वारंवार स्वप्नरूप अध्यासनी उत्पत्ति थवी न जोईए, परंतु थाय छे ए हकिकत छे. जे एम कहो के स्वप्नजनक अज्ञान एक, बे नहि पण अनेक छे. तेथी वारंवार पण स्वप्न उत्पन्न थई शकशे. ते आ जातनी ka9पना आत्मविषयक अज्ञान माटे पण शक्य होवाथी तत्त्वज्ञानरूप वृत्तिथी एक अज्ञानने नाश थवा छतां बीजा अनेक अज्ञान ऊभा रहेशे पछी मुक्ति असाध्य बनी जशे. अर्थात् मुक्तिनी वातमां कोई विश्वास करशे नहि. पूर्वपक्ष -आत्मविषयक मूलाज्ञान अनेक नहि पण एक ज छे तेमां जात जातनी अनेक शक्ति, अमे मानीए छीए. एक शक्तिथी एक स्वप्न उत्पन्न थया पछी जागृतिकालीन ज्ञानथी ते शक्तिने नाश थई जशे. पण बीजी अनेक शक्तिओ विद्यमान 1. स्वाध्यासा#इआं ता 2. ra4 वरमाळो ति ता रू. तमारो vara to 15 Page #131 -------------------------------------------------------------------------- ________________ 114 ज्ञानबिंदु चरमज्ञानस्य हेतुत्वकल्पने महागौरवात् , पूर्वशक्तिनाश इव चरमशक्तिनाशेऽपि' पण्डमूलाज्ञानानुवृत्त्यापत्यनुद्धाराच्चेति न किश्चिदेतत् । (87) एतेन जागरादिभ्रमेण स्वप्नादिभ्रमतिरोधानमात्रं क्रियते सर्पभ्रमेण रज्ज्वा धाराभ्रमतिरोधानवत् , अज्ञाननिवृत्तिस्तु ब्रह्मात्मैक्यविज्ञानादेव इत्यपि निरस्तम् । एवं सति ज्ञानस्याज्ञाननिवर्तकतायां प्रमाणानुपलब्धे स्तन्निवृत्तिमूलमोक्षानाश्वासात् । हेवाथी वारंवार स्वप्न वगेरे अध्यासनी उत्पत्ति थई शकशे. तथा सकळ शक्तिमान मूलाज्ञाननी ज्यारे चरमवृत्तिथी निवृत्ति थशे त्यारे प्रपंचसर्जक अन्य कोई कारण बाकी न होवाथी अने प्रपंचसर्जक द्वितीय अज्ञान पण न होवाथी प्रपंचनी पुनरुपत्ति थवाने अवकाश ज नथी, उत्तरपक्ष तमाराने तमारा ग्रंथना अतिअभ्यासथी तमने जे संस्कारो उभा थया छे तेनुं आ बधुं परिणाम छे. अर्थात् मध्यस्थ पुरुषने विश्वास उत्पन्न करे एवुं नथी. कारण के अहीं विनिगमना विरह अने महागौरव वगेरे अनेक दोषे छे. ते आ रीते के चरमज्ञानथी जो तमे मूलाज्ञानने नाश मानशे तो चरमक्षणने ज मूलाज्ञाननाशक केम न मानवी? आ विनिगमनाविरह थशे. तथा स्वप्न आदि अध्यास उत्पादक सकळ शक्तिओना कमशः उत्पन थनारा अनंत कार्योने एक साथे उत्पन्न थता रोकवा माटे तमारे एवी कल्पना करवी पडशे. के उत्तरोत्तर शक्तिथी उत्पन्न थनारा अनंत कार्यो प्रत्ये अनंत पूर्व पूर्व शक्ति प्रतिबंधक छे. तदुपरांत, चरमशक्तिज कार्यमां चरम शक्तिने अने तेना नाशमां चरमज्ञानने हेतु मानवानी कलपना पण नवी करवी पडशे, जेमां स्पष्ट गौरव छे. तदुपरांत, पूर्व पूर्व शक्तिने नाश थवा छतां पण जेम तत् तत् शक्तिवाळा अज्ञानने नाश थतो नथी तेम चरमशक्तिने नाश थया पछी पण नाम पुरुषनी जेम सर्वशक्तिशून्य अज्ञानने नाश नहि थाय, अर्थात् एनुं अस्तित्व टकी रहेशे ते पण एक आपत्ति छे, जेने तमाराथी बचाव थई शके तेम नथी. [ भ्रमथी ब्रमनो तिभाव अविश्वसनीय ] (87) अनेक शक्तिपक्षमां लागता दोषेना जेवा ज दोषथी तिरोभावपक्ष पण खंडित थई जाय छे. तिरोभाववादी एम कहे छे के जागृतिकालीन ज्ञान ए प्रमात्मक नहि परंतु भ्रमरूप ज छे. अने एनाथी स्वप्नकालीन भ्रम अमुक काळ माटे तिरोभूत अर्थात् गुप्त बनी जाय छे. दात. :- रजजुमां "A रजजु छे आ रजजु छे' एवुं धारावाही भ्रमात्मक ज्ञान सपना भ्रमथी तिरोभूत थई जाय छे. तात्पर्य, ज्ञानथी अज्ञाननी निवृत्ति थती नथी, किन्तु जीव अने ब्रह्म बन्नेमां अद्वैतपना विज्ञानथी 1 शेऽपि मूलाज्ञानानुवृत्तिप्रसङ्गाच्चेति त, शेऽपि मूला मु । वेदान्तकालता-पृट 116 तः दृषव्यम् । 2. तन्निवर्त्तकज्ञानानाश्वासात् त । * पूवे कह्युं छे तेम रजमां रजजुनुं ज्ञान पण अदैतवादी मत भ्रमीत्मक ज छे. एक मात्र ब्रह्मसाक्षात्काररूप ज्ञान ए ज प्रमां che. Page #132 -------------------------------------------------------------------------- ________________ 115 ब्रह्मज्ञानसमीक्षा श्रुतिभ्य एव जैनेष्ट कर्मवाद-ब्रह्मभावसमर्थनम् (88) "मा भूद् उदाहरणोपलम्भः, श्रुतिः श्रुतार्थापत्तिश्च एतदर्थे प्रमाणतामवगाहेते एव । तत्र श्रुतिस्त्तावत् "तमेव विदित्वाऽतिमृत्युमेति" (श्वेता0 3/8) 'मृत्युरविद्या' इति शास्त्रे प्रसिद्धम् । तथर् तरमावाटु मूआन्त विश्वमारानिवृत्ति" (ता. /10) स्मृतिश्च-'दैवी ह्येषा गुणमयो मम माया दुरत्यया । मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ॥ - (भगवद्गीता 7/14) 'ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः । / तेषामादित्यवज्ज्ञान प्रकाशयति तत्परम् ॥ (भगवद्गीता 5/16) इत्यादि । एव्म्त्रविद् त्राव मवति' (मु. रू. 2. 6) "तात्ति शोमाभवित' (छा 7 2.3) 'तरत्यविद्यां विततां हृदि यस्मिन्निवेशिते । योगी मायाममेयाय तस्मै ज्ञानात्मने नमः' / / इति । विचार । पर्व तारथसि (श्नो द्दोढ) रारि ज अज्ञाननी निवृत्ति थाय छे. आ तिरोभाववादीनो मत एटला माटे खंडित थई जाय छे के ज्यारे संसार दशामां ज्ञानथी अज्ञाननी निवृत्ति थती ज नथी अने एक जीववादमां ते विषयमां केई दष्टांत पण संभवतुं नथी ते पछी "जीव-ब्रह्म अय ज्ञानथी अज्ञाननी निवृत्ति थाय छे एम मानवामां कई प्रमाण रहेतुं नथी, के जेथी मुक्तिनी वातोमां विश्वास थई शके [ श्रुतिवाथी अविद्यानिवृत्तिनुं समर्थन ] (88) पूर्वपक्षी - एक जीववादमां, भले कई पूर्वकालीन दष्टांत न होय पण (1) वेदवाकय तथा (2) वेद प्रसिद्ध अर्थनी अन्यथानुपपत्ति, आ बे प्रमाणथी, जीवब्रह्म तादाओनुं ज्ञान अविद्यानुं निवक होवानी वात सिद्ध थाय छे. (1) वेदवाक्य आ प्रमाणे छे:-"तमेव विद्रिवातिमृत्युति" अर्थात ते ब्रह्मने ज जाणीने मृत्युने (अविद्याने) ओळंगी जाय छे" आमां मृत्यु एटले अविद्या ए शास्त्र प्रसिद्ध वात छे. तथा "तमाथात् मूयाश्चात्ते विश्वमां यानिवृत्ति"=ब्रह्मभावथी प्रारब्धना अंते विश्वमाया (=अविद्या)नी निवृत्ति थाय छे. स्मृतिवाय पण आ विषयमां प्रमाण छे. जेने अर्थ आ प्रमाणे छे. -A सत्त्वादि गुणवाळी देवी माया दुलध्य छे, जेओ मारुं शरण le che teo te माया(अविद्या)ने तरी जाय छे. तथा जेओए ज्ञान वडे पोताना अरानने नाश कर्यो छे तेओने सूर्यनी जेम श्रेष्ठज्ञान प्रकाशित थाय छे. तदुपरांत, "त्रविद्र त्रण मति" अर्थात् ब्रह्मवेत्ता ब्रह्मस्वरूप थई जाय छे. "तति ज्ञात्मिवि' आमवेत्ता शाकने तरी जाय छे. तथा "तरविवां....जे हृदयमां प्रविष्ट थवाथी योगी मायारूप अविद्याने तरी जाय छे ते अमेय ज्ञानात्माने नमस्कार" तथा विद्यार्थी परं तारस तुं अविद्यानी पेली पार उतारे छे. आ बधा श्रुति अने स्मृतिना वाक्योथी, ब्रह्मज्ञानथी अज्ञाननी निवृत्ति सिद्ध थाय che. Page #133 -------------------------------------------------------------------------- ________________ 116 ज्ञानबिंदु श्रुतार्थापत्तिश्च-ब्रह्मज्ञानाद् ब्रह्मभावः a'yamANastavyavadhAyakAjJAnanivRttimantareNa नोपपद्यत इति ज्ञानादज्ञाननिवृत्तिं गमयति । "नृते दि प्रव्र' (छानो. दारूआ2) "नादान प्राकृता' (त्रदः. 201827) "अन्य #मनरम्" 'अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः' (भगवद्गीता 5 / 15) इत्यादि श्रुतिस्मृतिशतेभ्योऽज्ञानमेव च मोक्षव्यवधायकत्वेनावगतम् , एकस्यै(1 )व तत्त्वज्ञानेनाऽज्ञाननित्य भ्युपगमाच्च नान्यत्र व्यभिचारदर्शनेन ज्ञानस्याज्ञाननिवर्तकत्वबाधोऽपि' इति चेत् ? न, एतस्कजीधमुक्तिवादस्य श्रद्धामात्रशरणत्वात् , अन्यथा जीवान्तरप्रतिभासस्य स्वाप्निकजीवान्तर प्रतिभासवत् विभ्रमत्वे जीवप्रतिभासमात्रस्व तथात्वं स्यादिति चावाक्रमतसाम्राज्यमेव वेदान्तिनां प्राप्त स्यात् । [ श्रताथ अन्यथा अनुपपत्तिथी अज्ञान निवृत्तिनुं समर्थन ] (2) कृतार्थी पत्ति (अर्थात् के श्रुतार्थनी अन्यथानु पपत्ति) आ रीते छे. ब्रह्मज्ञानथी ब्रह्मभाव प्राप्त थवानुं कृतिमां प्रसिद्ध छे. पण ब्रह्मभावनी प्राप्तिमां विदनकर्ता अज्ञान छे. तेनी निवृत्ति विना ब्रह्मभावनी प्राप्ति शकय ज नथी. तेथी अन्यथा अनुप पन्न ब्रह्मभावनी उपपत्ति करवा माटे ब्रह्मज्ञानथी अज्ञाननी निवृत्ति पण सिद्ध थाय छे. बीजा पण कृतिवाळे आ रीते छे "अमृते हुं प्रचूढाः"--अर्थात् अज्ञानथी आवृत प्रजा ब्रह्मने जाणती नथी तथा "नी प्रवृता" अर्थात् नीहार तुल्य अज्ञानथी आवृत थयेली प्रजा ब्रह्मने जाणती नथी. तथा "bApuEAvamanta" अर्थात् तमारी अमारी वच्चे के अन्य व्यवधान छे. तथा अज्ञान...ज्ञान अज्ञानथी आवृत थयेलुं छे तेथी ज मेहने पामे che. vagere vagere सेंकडो श्रुति अने स्मृति वाकथी अज्ञान ज मोक्षदशानुं व्यवधान छे. आ वात सिद्ध थाय छे. अहीं एक वात ध्यानमां राखवानी के ज्ञानथी अज्ञाननी निवृत्ति थवानुं मात्र एक ज स्थळमां अर्थात् एक्षप्राप्ति थळे ज अमे मानीए छीए नहीं के सर्वध. एटले अन्यत्र संसारदशामां ज्ञानमां अज्ञाननिवर्तकस्वाभाव rU5 व्यभिचार भले देखाय, परंतु एनाथी मोक्षप्राप्ति स्थळे ज्ञानमां अज्ञाननिवकत्वनी मान्यताने कोई बाध पहोंचे एम नथी. वेदान्तमत उपर चार्वाकमतप्रशापत्ति ] उत्तरपक्ष - आ बधी वात एकजीववाद प्रमाणसिद्ध होय तो ते थई शके परंतु एक जीववादमां कई पुष्ट प्रमाण नथी तेथी ते मात्र श्रद्धाळुओ माटे ज शरण्य छे. जे एकजीववाकीने मत स्वीकारी लईए ते चाकमत स्वीकारवानुं पण आवीने ऊभुं रहे ते आ रीते के स्वप्नमां जेम अनेक जीवने प्रतिभास विभ्रमरूप होय छे तेम जागृतिकाळमां पण अनेक जीवने प्रतिमास (अर्थात् जीवनमां अनेकत्वने प्रति भास) पण विभ्रम स्वरूप ज छे, एम एकजीववादी वेदांतीनुं कहेवुं छे. तेनी सामे चार्वाकवादी कही शके छे के स्वप्नमां थनारा जीवने प्रतिभास पण विभ्रमरूप ज होय 1. अन्यदयुष्मा अब त । 2. मेव मोक्ष मु अब्। 3. त्युपग अब । 4. च मान्य अब । Page #134 -------------------------------------------------------------------------- ________________ ब्रह्मज्ञानसमीक्षा 117 (89) उक्तश्रुतयस्तु कर्मण एव व्यवधायकत्वम्, क्षीणकर्मात्मन एव च ब्रह्मभूयं प्रतिपादयितुमुत्सहत इति किं शशशृङ्गसहोदराज्ञानादिकल्पनया तदभिप्रायविडम्बनेन ? | निर्विकल्पबोधे शुद्धद्रव्यनयादेशत्वोक्तिः (90-91) निर्विकल्पकब्रह्मबोधोऽपि शुद्धद्रव्यनयादेशतामेवावलम्बताम्, सर्व पर्यायनय विषयव्युत्क्रम एव तत्प्रवृत्तेः, न तु सर्वथा जगदभावपक्षपातितामिति सम्यग्दृशां वचनोद्गारः । 'शब्द एव स' इत्यत्र तु नाग्रहः यावत्पर्यायोपरागाऽसम्भवविचार ' सहकृतेन मनयैव तद्ग्रहसम्भवात् । न केवलमात्मनि किंन्तु सर्वत्रैव द्रव्ये पर्यायेआपरागानुपपत्तिप्रसूत विचारे मनसा निर्विकल्पक एव प्रत्ययोऽनुभूयते । उक्तं च सम्मतौ - छे तेआ ए ज रीते जागृतिकाळमां जीवमात्रना प्रतिभासने विश्वम रूपे कल्पी लइए त शुं वांधा ?-खा चार्वाकमतनु' साम्राज्य जो वेदांतमतमां छवाइ जाय ता पछी एक जीव पण मानी शकाशे नहि. अने जो स्वप्ननु' उदाहरण न लइए अने भिन्न भिन्न देहमां अनेक जीवन जे प्रतिभास थाय छे तेने सत्य मानी लईए तेआ पछी एकजीववाद आपेआआप ज समाप्त थई जाय छे. (89) भावात्मक अज्ञानरूप व्यवधान सिद्ध करवा माटे जे अनेक श्रुतिवाकयोनु उद्धरण कर्युं' छे ते श्रुतिवाकयो वास्तवमां ते एम कही रह्या छे के पौलिकभावात्मक कर्म ज ब्रह्मस्वरूपप्राप्तिमां अंतरायभूत छे. जे आत्माना कर्मो क्षीण थई जाय छे. ते ब्रह्मभावने प्राप्त करे छे. ज्यारे आवी सीधीसादी वातथी पती जतुं हइआय त्यारे शशशृंगतुल्य भावात्मक अज्ञान वगेरेनी कल्पना करीने पेला श्रुतिवाकयोना अभिप्रायनी विडम्बना करवानी शी जरूर ? [ शुद्रव्यनयथी निविकल्पधनु' उपपादन ] (90-91) सम्यग्दृष्टिएना समन्वयकारक वचनना उद्गारा आ प्रमाणे छे--सामान्य रीते ब्रह्मविषयक निर्विकल्प बेआध पर्यायनयवादी मते कोई पण रीते घटी शके एम नथी. माटे वेदांतमतमां निर्विकल्पप्रश्नखाधनी उपपत्ति करवा माटे शुद्र द्रश्यनयना आदेशनु (अपेक्षानु') अवलम्बन करवु जोइए. कारण के शुद्धद्रव्यनयना मत ज एवा छे के जे स पर्याये नु` अवलंबन करनार पर्यायनयना विषयना त्यागमां अर्थात् पर्यायविनिमुक्त शुद्ध आत्मद्रव्यना ग्रहणमां प्रवृत्त थाय छे. ताप, शुद्धद्रव्याकिनय, पर्यायग्रहणथी सर्वथा विमुख-उदासीन हइआय छे परंतु वेदांतीनी जेम जगा सथा अभाव देखाडवामां तेने कोइ पक्षपात के आग्रह नथी. तेमज, समष्टिएने एवे काई आग्रह होता नथी के निविकल्पब्रह्मज्ञान मात्र तत्त्वमसि,..इत्याद्रि" शब्दोथी ज थाय. उलटुं, ahI'A u`DANathI विचारीए तो जणाय छे के ब्रह्मज्ञानवास्तवमां मनथी ज थाय छे. अने एमां शुद्धद्रव्यमां भासित थता पर्यायाना उपराग तात्त्विक हावाना कोइ संभव नथी' आ जातना विचारेना प्रखल सहकार होय छे. वळी एकमात्र आत्मानी ज वात शा माटे ? बीजा पण तमाम प्रसिद्ध द्रव्याना सबधमां 2. वारसद त|2. चारे हि म त रू. 'ऽत्त्व ते। Page #135 -------------------------------------------------------------------------- ________________ ज्ञानबिंदु "पज्जवणयवुक्तं वत्थु दव्वदिठयरस वत्तव्यं । जाव दविओवओगो अपच्छिमवियपनि यणो । / " (सन्मति. 1/8) इति । पर्यायनयेन व्युत्क्रान्त-गृहीत्या विचारेण मुक्तं वस्तु द्रव्यार्थिकस्य वक्तव्यम् । यथा 'घटो द्रव्यम्' इत्यत्र घटत्वविशिष्टस्य परिच्छिन्नस्य द्रव्यत्वविशिष्टेनाऽपरिच्छिन्नेन सह भेदान्वयाऽसम्भव इति मृदेव द्रव्यमिति द्रव्यार्थिकप्रवृत्तिस्तत्रापि सूक्ष्मेक्षिकायामपरापरद्रव्यार्थिकप्रवृत्तिः यावद् द्रव्योपयोगः । न विद्यते पश्चिमे उत्तरे विकल्पनिर्वचने सविकल्पकधीव्यवहारौ यत्र स तथा, शुद्धसङ्ग्रहावसान इति यावत् । ततः पां विकल्पवचनाऽप्रवृत्तेः इत्येतस्याः अर्थः । सविकल्पाविकल्पयोरनेकान्तस्य समर्थनम् (2) "तरवमसि" (छो. du8i/0) रूरथापि gAmanAtattacazvaparyAyAsmbhvvicaarshtprvRttaavedh शुद्धद्रव्यविषयं निर्विकल्पकमिति शुद्धष्टौ घटज्ञानाद् ब्रह्मज्ञानस्य को भेदः । एकत्र सदद्वैतमपरत्र च ज्ञानाद्वैत विषय इत्येतावति भेदे त्वउत्तरकालिकं सविकल्पकमेव साक्षीति सविकल्पकाऽविकल्पकत्वयोरप्यनेकान्त एव श्रेयान् । तदुक्तम् ज्यारे ए विचार प्रवते के पर्याने उपराग असंभवित छे त्यारे ते ते द्रव्य संबंधि निर्विकल्प शुद्धद्रव्यविषयक बोध उत्पन्न थतो अनुभवाय छे. संमतिग्रंथमां पण कह्युं छे के-वाय...ईत्यादि. आ गाथाने अर्थ आ प्रमाणे छे-पर्यायनयथी व्युत्क्रान्त अर्थात् पर्यायनयानुसारी विचार वडे ग्रहण करीने (अर्थात् विचारीने) छोडी देवायेली द्रव्यरूप वस्तु ते द्रव्यार्थिकनयनो ग्राह्य विषय बनी जाय छे. पर्यायार्थिकनय, द्रव्य उपर विचार करता आखरे एने छोडी देवानो निर्णय करे छे त्यारे द्रव्यार्थिकनय तेना ग्रहणमां कई रीते प्रवृत्त थाय छे ते हवे उदाहरणरूपे दर्शावे छे-"घर दयम=घट ए द्रव्य छे" आ बधमां माटी वगेरे द्रश्यने द्रव्यरूपे नहि पण घट रूपे भास थाय छे. एटले एम कही शकाय के माटीरूप द्रव्यत्व विशिष्ट पदार्थ ते अहीं अविज्ञात ज छे. अने घटवविशिष्ट पदार्थ ज्ञात छे. द्रव्यार्थिकनय विचार करे छे के अविज्ञात पदार्थनी साथे विज्ञात पदार्थने अभेदान्वय संभवे नहि. माटे "माटी ए ज द्रव्य छे एवो बेध यथार्थ कहेवाय. आना करता पण वधारे सूकम सूथम दृष्टि दोडावनारा उपर उपरना व्यार्थिक नानी प्रवृत्ति छेहेले शुद्ध द्रव्यना ग्रहणमां आवीने अटके छे. अर्थात् ए द्रव्यविषयक जे अंतिम उपयोग ते एवो होय छे के जेनी उपरमां कई vi695बुद्धि अथवा वाणव्यवहार प्रवृत्त थता नथी. तात्पर्य ते द्रव्योपयोग शुद्धसंग्रहनयपर्यवसायी होय छे. कारण के एना पछी विक9प के वचननी प्रवृत्ति होती नथी. (92) "तरवमसि" वगेरे वेदांतवाक्यनां श्रवणमां पण सेंकडो वार "शुद्ध आत्मद्रव्यमां आत्मभिन केई पण द्रव्य के पर्यायनो उपराग संभवि शकतो नथी." एवो विचार प्रवृत्त थया पछी ज शुद्धद्रव्यविषयक निर्विकल्पबोध उत्पन्न थाय छे. ए बधमां नथी ते आत्मत्व भासतुं के नथी घटव भासतुं. ते पछी ए बेधने शुद्धदष्टिमां घटज्ञान कहीए के ब्रह्मज्ञान कहीए, शुं फरक पडे? जे उत्तरकाळमां सत्त्वनुं Page #136 -------------------------------------------------------------------------- ________________ 11 अन्न्. ब्रह्मज्ञानसमीक्षा "सविअप्पणिव्विअप्पं इय पुरिसं जो भणेज्ज अवि अप्पं । विमेव वा पाछळ न र ळिओ समग् " (रमत. 2/3) ति । (93) न च निर्विकल्पको द्रव्योपयोगोऽवग्रह एवेति तत्र विचारसहकृतमनोजन्यत्वानुपपत्तिः, विचारस्य ईहात्मकत्वेन ईहाजन्यस्य व्युषरता काङ्क्षस्थ तस्य नैश्चयिकापायरूपस्दैव अभ्युपगमात् , अपाये नामजात्यादियोजनानियमस्तु शुद्धद्रव्यादेश रूपश्रुत निश्रितातिरिक्त एवेति विभावनीय स्वसमयनिष्णातैः । श्रुत्यैव ब्रह्मबोधस्य शाब्दत्ववद् मानसत्वोक्ति : (14) त्राजवीध मीनसरवे "नाविन्मनुने वं वृन्त (ज्ञाटवा. 4) ज तस् वेरितदर्थ (u. '6) " स्वनि पुइ ग्छामि" (vRA. 3/9/ra6) रूचारिके ब्रह्मनुं सविकल्पक ज्ञान थतुं होय ते एनी साषिए एम कही शकाय के निर्विक95 घटज्ञानमां मात्र अद्वितीय सत् पदार्थ विषय छे अने ब्रह्मज्ञानमां अद्वितीय ब्रह्मस्वरूप ज्ञान मात्र विषय छे. पण ए माटे ब्रह्मविषयक सविक9प ज्ञानने पण स्वीकार करवो पडशे. सारांश, ब्रा एकमात्र निर्विकल्पक अथवा सविक95क बेधने ज विषय छे ए एकांत छेडीने अनेकान्तवादनो आश्रय लेवामां ज कल्याण छे. संमतिग्रंथमां पण कह्युं छे के-पुरुष (आत्मा) सविकल्प-निर्विकल्प उभयने विषय छे. जे लोको निश्चयथी (=एकांते) तेने निर्विकल्प के सविक9प ज माने छे तेओ आगमना निष्णात नथी. [ विचारसहकृत मनथी निविकल्प बोध कई रीते ? . (93) कदाच कई एवी शंका करे के-"द्रव्यविषयक निर्विकल्पक उपयोग ते जनमतमां अवग्रहरूप छे. अने ईहात्मक विचार to avagraha pachI pravarte che. to पछी अवग्रह स्वरूप निर्विकप बोध विचार सहकृत मनथी उत्पन्न थाय छे एम शी रीते कही शकाय ?"-पण आ शंका बराबर नथी. कारण के पहेलां कही गया छे के उत्तरोत्तर अपायमां पूर्व पूर्व अपाय-अवग्रह आदि रूप होय छे. एथी ईहात्मक विचारनी प्रवृत्ति द्वारा सर्व पर्याना उपरागना असंभवने विचार कर्या पछी, सर्व आकांक्षा शमी जाय त्यारे पूर्वकालीन ईहाथी शुद्धसंग्रहात्मक निश्चयनयने शुद्धद्रव्यग्राही अपायरूप उपयोग प्रवर्तवानुं अमे मानीए छीए. कई एवो प्रश्न करे के-अपायमां ते नाम-जाति वगेरेनी योजना अर्थात् तत् तत् विशेषरूपे बेध हेवानो नियम छे. ते पछी निर्विक95क शुद्धद्रव्यग्राही अपाय कई रीते संभवि शके ? -ते एने जवाब ए छे के उपरोक्त नियम सर्वव्यापक नथी. एटले के शास्त्रमां कृतनिश्रित अति उपयोग जे कह्यो छे ते ज्यारे शुद्धद्रव्यनयना आदेश रूप होय त्यारे अपायमां नाम, जातिनी 6. 'रतावित्रा+A' ता 2. 'आ' ता रू. कृतनिश्चि(f) ता' 4. 'यं तव" त ग घ । त्रः शुद्धद्रव्यार्थिक उपगने मृतनिश्रित जणाववानुं कारण सपष्ट छे के शुद्धद्रव्यार्थिक नयने उ पण लोकिकव्यवहारप्रधान व्यक्तिने नहि, पण जेनी मति संग्रहनव प्रतिपादक शास्त्रथी परिकत थई hoya tene ja tevo upayoga pravarte che. Page #137 -------------------------------------------------------------------------- ________________ 120 jJAnabiMdu tividhi" rUti ? za s "caDhAvALurita, (jeno. 1/4) "vadhuNI Jhya nA vAvA(Tog. 3/1/8) "vato vAvo niva" (tti. ra/ka 2) rUstrAbritivirodhstuly eva / ___ (95) atha वाग्गम्यत्वनिषेधक श्रुतीनां मुख्यवृत्त्यविषयत्वावगाहित्वेनोपपत्तिः जहबजहल्लक्षणथैव ब्रह्मणि महावाक्यगम्यत्वप्रतिपादनात् । मनसि तु मुख्यामुख्यभेदाभावात् "यन्मनसा मनु" (नो. 2) फुरणाविविरोध हवा "सर्व वेरा रात्रे मवति (चिरवुं. (27/6) स मानवीन शर्मा (विवुं. 22 2) मौवानुअ" (वृ. 4/4/22) रूआश्रितो मासीनत्व तु मनस्युपाधावुपल यमानत्वम् , न तु मनोजन्यसाक्षात्कारत्वम् । मनसवेति तु कर्तरि तृतीया आत्मनोऽकर्तृत्वप्रतिपादनार्था मनसो दर्शनकर्ततामाह न करणताम् औपनिषदसमाख्याविरोधात् । योजनानो नियम लागु पडतो नथी. ते सिवायना अपायरूप मतिउपयोगमां ते नियम लागु पडे छे, तेम ज शास्त्रना निष्णातोए समजवुं जोईए. (94) पूर्वपक्ष :- ब्रह्मविषयक बेधने मानस (मने जन्य) मानवामां आवे ते "वेदनी जाणकारी विना ब्रह्मने बेध अशक्य छे, ब्रह्म एकमात्र वेदथी ज गम्य छे. अमे ते उपनिषद्दगम्य पुरुषने पुछीए छीए." ईत्यादि अर्थवाळा नाविकनुते. इत्यादि त्रण श्रुति वा साथे विरोध थशे. उत्तरपक्ष :- ब्रह्मबंधने शब्दजन्य मानवामां जे वाचाने गम्य नथी, चह्युं के वाणीथी अग्राह्य छे, वाणी ज्यांथी निवृत्त थाय छे....ईत्यादि अर्थक दवानम्युत्ति... वगेरे श्रुति वाक साथे पण विरोध आववानी वात एक सरखी छे. [जहद-अजहंदु लक्षणथी ब्रह्मज्ञाननुं उपपादन] (5) पूर्वपक्ष -जे श्रुतिवाकमां ब्रामां शब्दबेध्यताने निषेध करायेल छे तेने भावार्थ ए छे के शब्द वडे मुख्यवृत्ति द्वारा अर्थात् आगरूप, रूढिरूप, गरूढिरूप शक्ति के अभिधा नामनी वृत्ति द्वारा ब्रह्मने बेधनो विषय बनावी शकातुं नथी. त्यारे अमे तो ब्रह्मने जह-अजहक लक्षण नामनी जघन्यवृत्ति द्वारा ब्रह्मने महावाक्यगम्य मानीए छीए. "तत्वमसि" महावाकयमां तत्पद सर्वज्ञादिविशिष्ट ब्रह्मनुं वाचक छे. अने "वम" पद अपग्रता आदि विशिष्ट ब्रह्मनुं वाचक che. A be पदार्थमां विशेषण अंशमां परस्पर विरोध होवाथी तेने त्याग करवामां आवे छे. मात्र विशेष्यरूप अर्थ निर्विशेष ब्रह्मनुं ग्रहण थाय छे. आ रीते ज ha6-अजह6 लक्षणरूप जघन्य वृत्तिथी ब्रह्मनुं महावाकय द्वारा अपरोक्ष ज्ञान थाय छे. आ रीते ब्रह्मनो शब्दजन्य बोध मानवामां श्रुति साथे केई विरोध नथी. मनना विषयमां मुख्य -जघन्य वगेरे कोई जातनो विभाग न होवाथी मनगम्य वनिषेधक "चमन ज मनु'... ईत्यादि शुति साथेनो विरोध TALI नहि शकाय. [मने गम्यत्वनिषेधक श्रुतिमां विरोधने परिहार ] केईएम पूछे के-"मने गम्यत्वनिषेधक कृति साथे जे विरोध मानीए ते पछी 2. "निषेघणु' र रा 2. सर्ववेद्रा ता Page #138 -------------------------------------------------------------------------- ________________ ब्रह्मज्ञानसमीक्षा 121 "आम संप विचिविसा श्रद्धाश्रद्धा धृतिरस्कृतिमरितत्सर्व मन अव" (लू. 2/3) इति श्रुतो मृद् घट इतिवदुपादानकारणत्वेन मनःसामानाधिकरण्यप्रतिपादनात् तस्य निमित्तकारणत्वविरोधाच्चेति चेत् ? न, कामादिनां मनोधर्मत्वप्रतिपादिकायाः श्रुतेः मनःपरिणतात्मलक्षणभावमनोविषयताया एव न्याययत्वात् । "मनसा ह्येव पश्यति मनसा श्रुणोति" (बृहदा. 15/3) इत्यादौ मनःकरण' त्वस्यापि श्रुतेदर्दीर्घकालिकसंज्ञानरूपदर्शनग्रहणेन चक्षुरादिकरणसत्त्वेऽपि बधा वेदो जेमां एकमत छे "आत्मा मानसीन (मानसबेध्य) छे, मनथी ज एनुं दर्शन थाय छेईत्यादि-अर्थक "सर्वे वेरा चरुं मवति..ईत्यादि त्रण श्रुति वाक्यो कई रीते संगत थशे ?"--ते एनो जवाब ए छे के मानसीन शब्दनो अर्थ मानस बेध्य एवो नथी. परंतु "मन (=अंतःकरण) रूम उपाधिमां जेनी उपलब्धि (साक्षात्कार) थाय छे ते ए छे तथा "मनमै" ए शब्दमां तृतीया विभक्ति करण अर्थमां नहि परंतु कर्ता अर्थमां छे. तेनाथी फलित ए थाय छे के दर्शन कर्ता आत्मा नहि, किन्तु मन छे. मने ए दर्शननुं कारण नथी. जे करण मानीए तो औनिग्.. इत्यादि श्रुतिमां ब्रह्मनी जे "औपनिषद एवी समर्दशा याने संज्ञा सूचवी छे के जे एकमात्र उपनिषद्दगम्यतानुं प्रतिपादन करे छे ए समाख्या प्रमाणे साथे विरोध आवीने ऊभो रहेशे. वीमईत्यादि श्रुतिथी पण ज्ञानादिकर्ता रूपे मन ज सिद्ध थाय छे, नहि के मनभिन्न आत्मा. कारण के आ कृतिमां काम, संकल्प, ज्ञान वगेरेना मन साथेना सामानाधिकरण्यनुं अर्थात् अभेदसूचक समानविभक्तिनुं प्रतिपादन करायेलुं छे. ज्ञानादि धर्मनुं उपादानकारण मनने मानीए तो ज आ सामानाधिकरण्य घटी शके. दा. त. -दल्ड घटनुं निमित्त कारण छे एटले "घरः' एवो सामानाधिकरण्य गर्भित निर्देश करात नथी परंतु मृदु घर" आ सामानाधिकरण्यगर्भित निर्देश थई शके छे, कारण के माटी ए घटनुं उपादानकारण छे. ज्ञाननुं जे उपादानकारण होय ते ज त्यां कर्ता पण छे. जे मनमां ज्ञानतृत्वने बदले ज्ञाननिमित्तकारणुता मानीए ते सामानाधिकरण्यप्रतिपादक "आम:..." ईत्यादि कृति साथे विरोध पण आवशे. ब्रह्मज्ञानमां मन:करणनी सिद्धि] उत्तरपक्ष-काम, संक95 वगेरे मनना धर्म होवानुं प्रतिपादन करनारी कृतिमां मन पदथी बनारूपे परिणत थयेलो आत्मा के जेने जनमतमां भावमन कहेवामां आवे छे, तेनुं ज प्रहण करवुं न्यायोचित छे. कारण के जनमतमां द्रव्यमनथी ज्यारे कामादि उत्पन्न थाय छे त्यारे आत्मा कामादि स्वरूप भावमनरूपे परिणत थई जाय छे. तेनुं ज सूचन "आम..." ईत्यादि श्रुतिथी थई रह्युं छे. एटले हवे "मनलैवानुद्रष्टा ए श्रुतिमां तृतीयाविभक्तिथी करणत्व अर्थ लेवामां कोई विरोधने अवकाश नथी. वळी, "मना ...रूति, मनसी छूळोति" ईत्यादि कृतिमां क-वाचक "ति" प्रत्ययथी कर्तानुं प्रतिपादन थयेलुं होवाथी, तृतीया विभक्तिनो करण अर्थ कर्या विना चालशे नहि, तेथी ज्ञान प्रत्ये मननी करणता सिद्ध थाय che. 1. vAlsA । I Page #139 -------------------------------------------------------------------------- ________________ ज्ञानबिंदु तत्रैवकारार्थान्वयोपपत्तेः, त्वन्मतेऽपि ब्रह्मणि मानसत्वविधिनिषेधयोः वृत्तिविषयत्वतदुपरक्तचैतन्याऽविषयत्वाभ्यामुपपत्तेश्च । शब्दस्य त्वपरोक्षज्ञानजनकत्वे स्वभावभङ्गप्रसङ्ग एव स्पष्टं दूषणम् । (96) न च 'प्रथमं परोक्षज्ञानं जनयतोऽपि शब्दस्य विचारसहकारेण पश्चादपरोक्षज्ञानजनकत्वमिति न दोषः' इति वाच्यम् अर्धजरतीयन्यायापातात् । न स्वलु शब्दस्य परोक्षज्ञान शका-"मना घेर जाति" तेमां "दश धातु चाक्षुषदर्शनने वाचक होवाथी एमां चक्षुआदि इन्द्रिय कारण छे नहि के मन, तो पछी मातैद्य..e प्रगमां चक्षुकरणताने व्यवछेद करनारा "ग्वकारनी संगति कई रीते थशे? [एवकार अने पश्यतिपदनी संगति] समाधान :- "qyati' पदमां दश धातु चाक्षुषदर्शनने वाचक नथी पण जैनमत प्रसिद्ध दीर्घकालिक संज्ञा रूप दर्शनने वाचक छे. तेना प्रत्ये मननी करणता प्रसिद्ध छे. एटले चक्षुकरणताना व्यवच्छेदरूप "'कारना अर्थनो अन्वय घटी शके तेम छे तमारा मतथी विचार करीए तो पण कई anu55त्ति नथी. कारण के ब्रह्मसाक्षात्कारमां मानसत्वनुं विधान करनारी श्रुतिने अर्थ मनोजन्यवृत्तिविषयता ए लई शकाय छे. के जे ब्रह्ममां अघटित नथी. मानसत्वने निषेध करनारी कृतिने अर्थ "अंतःकरणवृत्तिथी उपरक्त चैतन्यनी विषयताने अभाव ए लई शकाय छे अने ए पण ब्रह्ममां संगत छे. कारण के ब्रह्म अंतःकरणनी वृत्तिने विषय छे परंतु ब्रह्म पोते चितन्यात्मक हेवाथी वृत्तिउपरक्त चितन्यने विषय बननो नथी. मनने अपरोक्षज्ञानजनक मानवाने बदले शब्दने अपरोक्षज्ञानजनक मानवो ते उचित नथी. कारण के तेमां एक स्पष्ट दूषण छे, ते ए छे के सर्वत्र शब्दमां परोक्षज्ञानजनकवरूप स्वभाव सिद्ध थयेल छे, हवे शब्दने अपरोक्षज्ञानजनक पण मानवाथी तेना मूळस्वभावने भंग थशे. [ शब्दथी अपरोक्षज्ञानना उद्भवनी शंकानुं समाधान] (96) पूवपक्ष :- यद्यपि, शब्दथी शरू शरूमां परोक्ष ज्ञान उपन्न थाय छे परंतु श्रवण-मनन आदिथी गर्भित विचारना सहकारथी आगळ जईने शब्द द्वारा अपरोक्ष ज्ञान उत्पन थाय छे. आवुं मानीए तो शुं वांधो छे ? उत्तरपक्ष -एवुं मानवुं ते अर्धजरतीय न्यायनुं अनुकरण छे. कारण के बीजाओ विचारान्वित मनथी ज अपरोक्ष ज्ञाननी उत्पत्ति माने छे. ए वातने अर्धाशे स्वीकार करीने तमे विचारना सहकारथी शब्द द्वारा अपरोक्ष ज्ञाननी उत्पत्ति माने छे. पण आ रीते अधुं स्वीकारवुं अने बधुं न स्वीकारवुं ते भास्पद नथी. दा. त. केई युवतीनुं उपरनुं अधुं अंग युवानदशावाळुं होवाथी एटलुं गमतुं होय, अने नीचेनुं अधुं अंग लकवा वगेरे रोगना कारणे घरडा माणसनी जेम घरडुं बनी गयुं होय ते स्थितिमां केई युवान तेना अर्धा अंगने चाहे अने अर्धा अंगने धिक्कारे ते तेना माटे ते शाभास्पद नथी. बीजी वात ए छे के परोक्षज्ञानजनकता ते जे शब्दनो स्वभाव होय ते पछी भले हजार सहकारी साथे होय ते पण परोक्षज्ञानजनकवरूप स्वभावने बदली शकातो नथी. सहकारीना सांनिध्यथी कदाच शब्दमां कोई अपरोक्षज्ञानजनकन्वरूप Page #140 -------------------------------------------------------------------------- ________________ ब्रह्मज्ञानसमीक्षा 123 जननस्वाभाव्यं सहकारिसहस्रणापि अन्यथाकत शक्यम् , आगन्तुकस्य स्वभावत्वानुपपत्तेः । न च संस्कारसहकारेण चक्षुपा प्रत्यभिज्ञानात्मकप्रत्यक्षजननवदुपपत्तिः, यदंशे संस्कारसापेक्षत्वं तदेशे स्मृतित्वापातो यदंशे च चक्षुःसापेक्षत्वं तदंशे प्रत्यक्षत्वापात इति भियैव प्रत्यभिज्ञानस्य प्रमाणान्तरत्वमिति जैनः स्वीकारात् । स्वे स्वे विषये युगपज्ज्ञानं जनयतोश्चक्षुःसंस्कारयोरार्थसमाजेनैकज्ञानजनकत्वमेव पर्यवस्यति, अन्यथा रजतसंस्कारसहकारेण असन्निकृष्टेऽपि रजते चाक्स्सुस्सागतुक धर्म उपसी आवेल देखाय ते पण ते कांई तेने स्वभाव बनी ज नथी. शंका - जेम वर्तमानकालीन वस्तुनुं ज भान करावनार चक्षुईन्द्रियने ज्यारे पूर्वानुभूत वस्तुना संस्कारनो सहकार प्राप्त थाय छे त्यारे तेनाथी पूर्वकालीन वस्तुने विषय करनार प्रत्यभिज्ञा नामनुं प्रत्यक्ष ज्ञान उत्पन्न थाय छे ते ए ज रीते परोक्ष ज्ञान उत्पन्न करवाना स्वभाववाळो शबद, विचारना सहकारथी ब्रह्मविषयक प्रत्यक्ष ज्ञानने उत्पन करे-एवुं मानवामां कई असंगति नथी. समाधान - सांकयेनी आपत्ति लागती होवाथी तमे कह्युं ते मानी शकाय तेम नथी. सांये ए रीते छे के प्रत्यभिज्ञात्मक एक ज्ञानमां बे अंश छे. एक अंशमां पूर्वकालीन वस्तुनुं भान छे अने ते अंगे संस्कारजन्यत्व पण छे. संस्कारजन्य ज्ञानने स्मृति कहेवामां आवे छे. एटले प्रत्यभिज्ञाना पहेला अंशमां स्मृतित्व प्रसक्त छे. अने बीजा वर्तमानकालीन वस्तुने स्पर्शनारा अंशमां चक्षुजन्यत्व हेवाथी प्रत्यक्षत्व पण प्रसक्त छे. आ रीते तदन भिन्न आश्रयमां रहेनारा स्मृतित्व अने प्रत्यक्ष त्वनुं, प्रत्यभिज्ञा रूप ज्ञानमां सांक TALI शकाय तेम नथी. आ सांकय दषना भयने टाळवा माटे जनोए प्रत्यभिज्ञानने प्रत्यक्ष करता जुदा ज पक्ष प्रमाणमां समाव्युं छे. [ स्मरण-अनुभवउभयात्मक एक ज्ञान-मधुसूदन] मधुसूदन तपस्वीए वेदांतकपलतिकामां (पृ-144) जे कह्युं छे के-चक्षु अने संसकार एक बीजाना सहकारथी केई नवी जातनुं ज्ञान उपन्न करता नथी, परंतु चक्षु अने संस्कार अने पोत पोताना पृथक् पृथफ सहकारीओना सांनिध्यथी पोतपिताना विषयनुं स्वतंत्रपणे एकसाथे ज्यारे ज्ञान उत्पन्न करता होय त्यारे बने तुल्य बळवाळा होवाथी एकबीजानो प्रतिबंध करता नथी, (तेमज एकसाथे बे ज्ञाननी उत्पत्ति शकय न होवाथी) बने विषयनुं पोत पोताना कारणसमूहथी अनुभव अने स्मरण, उभयात्मक एक ज ज्ञान उत्पन्न थाय छे. जे आवुं मानवाने बदले एम कहीए के "संस्कारने सहकारथी चक्षु पोते असंनिकृष्ट विषयमां (पूर्वकालीन तत्ता अंशमां) जाणे के ए संनिकृष्ट ज न होय एवुं ज्ञान उत्पन्न करी zake che" to rajatabhrama स्थळमां रजतना संस्कारना सहकारथी असन्निकृष्ट (अन्य देशस्थ) रजतमां, चक्षु द्वारा जाणे के ए सनिकृष्ट होय एवुं चाक्षुषब्रमात्मक ज्ञान मानवानी आपत्ति आवशे. तात्पर्य ए छे के (ब्रम स्थळे जे अनिर्वचनीय प्रतिभासिक रजत उत्पन्न थाय छे तेनुं भान=ख्याति, एटले के अनिर्वचनीय ख्याति वेदांतसिद्धांत प्रमाणे मानवी Page #141 -------------------------------------------------------------------------- ________________ ज्ञानखिदु ज्ञानापत्तेरन्यथाख्यात्यस्वीकारभङ्गप्रसङ्ग इति वदंस्तपस्वी तूझ्यात्म कैकज्ञानाननुव्यवसायादेव निराकर्तव्यः, अन्यथा रजतभ्रमेऽपि उभयात्मकतापत्तेः, 'पर्वतो वह्निमान्' इत्यनुमितावपि उभयसमाजादंशे प्रत्यक्षानुमित्यात्मकतापत्तेश्च । 124 (97) अथ मनस इव शब्दस्य परोक्षाऽपरोक्षज्ञानजननस्वभावाङ्गीकाराददोष: / ' मनस्त्वेन परोक्षज्ञानजनकता, इन्द्रियत्वेन चापरोक्षज्ञानजनकता इत्यस्ति मनस्यवच्छेदकभेदः' इति चेत् ? शब्दस्यापि विषयाऽजन्यज्ञानजनकत्वेन वा ज्ञानजनकत्वेन वा परोक्षज्ञानजनकता yogypdaarthjoI e ene badale) अन्यथाख्याति मानवानी आपत्ति आवशे. अर्थात् एना अस्वीकारनी प्रतिज्ञानेआ भंग थवानी आपत्ति आवशे-- [उभयात्मक एक ज्ञान मानवामां मुश्केली ते आ मधुसूदन तपस्वीनुं वचन पण बराबर नथी. कारण के एना कहेवा मुजब प्रत्यभिज्ञा स्थळे अनुमत्र अने स्मरण उभयात्मक जे एक ज्ञान उत्पन्न थयु हाय ता एना उभयात्मकरूपे अनुव्यवसाय म्हे' अनुभव्यु' अने साथे साथे याद कर्युं" आ जातना थवा जोईए पण तेवा अनुव्यवसाय थते नथी. छतां पणु जे प्रत्यभिज्ञा स्थळे उभयात्मक एक ज्ञान मानवाना आग्रह हाय ! पछी रजतभ्रम स्थळे पण अनुभव अने स्मरणात्मक एक ज्ञान मानी लेवु जोइए, अनिवचनीय ख्याति मानवानी जरूर शी ? तथा पर्वत अग्निवाळा छे" एवा अनुमिति स्थळमां पण प्रत्यक्षना हेतुभूत चक्षु आदिना कारणसमूहथी पर्यंतनु' प्रत्यक्षात्मक अने व्याप्तिज्ञान आदि कारणसमूहथी अग्निनुं अनुमित्यात्मक, आ रीते बे प्रकारना कारणुसमूहथी पत अने अग्नि रूप भिन्न भिन्न अशमां प्रत्यक्ष अने अनुमिति-उभयात्मक एक ज्ञान मानवानी आपत्ति आवशे. [ मनना दृष्टान्तथी उभयस्वभावनुं समर्थन ] (97) पूर्व पक्ष -शब्दथी पण अपरेआक्ष ब्रह्मज्ञान माननारा वेदांती उपर जे दोषारापणु करवामां आव्यु छे के शब्दमां पराक्षज्ञानजनक स्वमाव अने अपराक्ष ज्ञानजनक स्वभाव-A बे विरूद्ध स्वभाव कई रीते घटी शके ? ते वात खराबर नथी. कारण के मननी जेम शब्दमां पण विराधाभासी ए स्वभाव मानी शकाय छे. मनथी स्मृति-अनुमति वगेरे पराक्षज्ञाननी अने सुखदुःखादिना अपराक्षज्ञाननी उत्पत्ति थाय छे ए वात सुप्रसिद्ध छे माटे काई दोष नथी. प्रश्न :- मनथी मनस्वरूपे सर्वत्र पराक्षज्ञाननी ज उत्पत्ति थाय छे. पण सुख दुःखनी बाबतमां मन मात्र मनस्वरूपे नहि, किंतु इन्द्रियवरूपे अपराक्षज्ञानजनक अने छे. आ रीते मनव अने ईन्द्रियव ए भिन्न भिन्न अवच्छेद्यकथी मनमां ए विराधाभासी स्वभाव संगत थई शके छे शब्दमां एवा अवच्छेद्यकभेद कयां छे? के जेथी तेमां विरेआधाभासी ए स्वभाव sa`gata थई शके ? उत्तर H- शब्दमां पण एवा अवच्छेदक रीते-विषयथी अन्य ज्ञान (शाद बेध) ना जनकत्वरूपे शब्द हमेशा पराक्षज्ञानने ज भै केम नथी ? अर्थात् छे- ते आ जनकवरूपे अथवा ते ज्ञानसामान्य उत्पन्न करे छे पण प्रत्यक्षयाग्यपदा Page #142 -------------------------------------------------------------------------- ________________ ब्रह्मज्ञानसमीक्षा निरूपितत्वम् पदार्थाभेदपरशब्दत्वेन चापरोक्षज्ञानजनकतेति कथं नावच्छेदकभेदः ? 'धार्मिकस्त्वमसि' इत्यादौ व्यभिचारवारणाय निरूपितान्तं विशेषणम्, इतरत्र्यावर्त्य तु स्पष्टमेव । एतच्च 'दुशमत्त्वमसि' 'राज्ञात्वमसि' चिआत् 'modasmi''rAjJAi' rUtyAdsiAkSAtkrAradrshnaatklpyte, 'नाहं दशमः' इत्यादिभ्रमनिवृत्तेः अत इत्थमेव सम्भवात् । साक्षात्कार निरूपित जे वपदा निष्ठ अभेद, तओधकशब्दवरूपे शब्द अपराक्षज्ञानना जनक हाय छे. अहीं येआग्य पद्य निरूपित-एम जे कह्युं के "तुं धार्मिक छे" एवा शब्दथी अपराक्षज्ञाननी उत्पत्ति थई जवानी आपत्तिनुं वारणु करवा माटे कह्यु` छे. याग्य पदार्थांने बदले यत्किंचित्पन्ना कह्युं होय तेआ धार्मिकपदाथ यकि चिन् पदथी ग्रहण करी शकाय तेम छे. पण धार्मिक पदार्थ निरूपित त्वम्पकार्यनिष्ठ अभेदना बेआधक "तुं धार्मिक छे" एवा शब्दप्रयागथी अपराक्षज्ञान थवानी आपत्ति आवी शके छे. यकचित्ने बदले चेआग्यपदार्थ एम कहेवाथी आ आपत्ति टळी जाय छे. कारण के धार्मिकत्व ए कै प्रत्यक्षयाग्य पदार्थ नथी एटले धार्मिकपदार्थ निरूपित त्व पदार्थनिष्ठाभेदना मेआधक शब्दप्रयागथी अपराक्षज्ञान थवानी आपत्ति आवती नथी. त्वम् पद्मा वगेरे पदाथी जेना जेना व्यवच्छेद (बादबाकी) करवा छे ते स्पष्ट ज छे. दा. त. :-वपदाने बदले यत् के चित् पदार्थ लख्युं होय ते त्यां गमे ते पदार्थ लई शकाय छे. पण त्यां अभेदनुं अपराक्षज्ञान थाय छे एवा नियम नथी. ['दशमस्त्वमसि' इत्यादि शब्दथी अपराक्ष ज्ञान ] प्रश्न :-शब्दथी अभेदप्रत्यक्ष थाय एवी कल्पनाना आधारभूत दृष्टांत कयु छे ? उत्तर H- दशमा तु छे' 'तुं राजा छे' ईत्यादि सामी व्यक्तिना वाकयथी 'दशमे। हुं छुं" अथवा 'हुं राजा छु"--एवा प्रत्यक्ष अनुभव पेआतानु भान भूली गया होय तेवाने थाय छे, अहीं दशम पदार्थ अने राजपद्मा प्रत्यक्षयाग्य पदार्थ - रूप छे अने तन्निरूपित अभेद्य वपदार्थमां रहेला छे. ए अभेदने बेधक शब्दप्रयाग--आमः ध्वति' इत्यादि छे. अने एनाथी त्र...पदार्थोमां दशमपदार्थना अभेद्यने साक्षात्कार थाय छे. माटे उपराक्त नियमनी कल्पना थई शके छे. जो अही` शब्दथी अभेदनुं प्रत्यक्ष ज्ञान मानवाने बदले पराक्ष ज्ञान मानीए ता हुं दशमेआ नथी' एवा अपराक्ष भ्रमनी निवृत्ति कई रीते थशे ? (अपराक्ष भ्रमनी निवृत्ति सत्यवस्तुना अपराक्ष ज्ञानथी ज थाय एवा नियम छे,) माटे अही' शब्दप्रयागथी अभेदनु अपराक्ष ज्ञान ज उत्पन्न थवानेआ सभव छे. शुक्तिमां 24तना प्रत्यक्षश्रमनी निवृत्ति शुक्तिरूपे शुक्तिना प्रत्यक्षथी ज थती देखाय छे. माटे एवा नियमनी कल्पना थै शके छे के विधिरूपे अभिप्रेत ज्ञान जो साक्षात्कारात्मक होय ता ज साक्षात्कारात्मक भ्रमनुं * जे वस्तु माटे जो ते अहीं विद्यमान हाय ता जरूर एनुं प्रत्यक्षज्ञान थाय ज,' आवा प्रकारनुं खापान थै शके ते वस्तुने प्रत्यक्षयाग्य कहेवाय. दा. त. घट आदि. (पिशाच आदि वस्तु ता होय त! पण ते इन्द्रियग्राह्य न होवाथी तेनी उपलब्धिनुं आपादन थई शके तेम न हावाथी ते पिशाचादि वस्तु प्रत्यक्षने ayogya che.) 125 Page #143 -------------------------------------------------------------------------- ________________ ज्ञानबिंदु साक्षात्कारिविरोधिज्ञानत्वेनैव विरोधित्वकल्पनात् । न च 'तत्र वाक्यात् पदार्थमात्रोपस्थितो मानसः ससगबोधः' इति वाच्यम् सर्वत्र वाक्ये तथा वस्तुं शक्यत्वेन शब्दप्रमाणमात्रोच्छेदप्रसङ्गात् इति चेत् ? मैवम् , 'दशमस्त्वमसि' इत्यादौ वाक्यात् परोक्षज्ञानानन्तरं मानसज्ञानान्तरस्यैव भ्रमनिवर्तकत्वकल्पनात् , 'धार्मिकस्त्वमसि' इत्यादौ विशेष्यांशस्य योग्यत्वादेव योग्यपदार्थनिरूपितेत्यत्र योग्यपदार्थतावच्छेदकविशिष्टेत्यस्याऽवश्यवाच्यत्वेन महावाक्यादपि तत्पदार्थतावच्छेदकस्य विरोधी अर्थात् एनुं निवक बनी शके छे. कदाच कई एम कहे के-"दशमे तुं छे ए वाक्यथी सौ प्रथम ते दशम पदार्थ, वं पदार्थ अने अस्तित्वनी पृथक पृथक उपस्थिति थाय छे. ए पछी जे अभेदसंसर्गघटित वाग्याथे बेध थाय छे ते शब्दथी नहि, किन्तु मनथी थाय छे. ते पछी शब्दथी अपरोक्ष ज्ञाननी उत्पत्ति थवानी वात कयां रही?- एम कहेवुं बरोबर नथी. कारण के ते पछी कंई पण वाक्यथी थता वाक्यार्थधमां "वाकयथी ते मात्र पदार्थो ज उपस्थित थशे अने ते पदार्थोना संसर्गने बाध मनथी थशे तेम कही शकाय छे. अने जो आवुं कहीए ते समस्त वाक्षार्थ बोधने समावेश मानस ज्ञानमां थई जवाथी शब्दप्रमाणमात्रने विच्छेद थवानी आपत्ति आवशे. कहेवानुं तात्पर्य ए छे के जे प्रमाणथी अन्य प्रमाणुजन्य प्रमानी उत्पत्ति थाय ते स्वतंत्र प्रमाणरूपे सिद्ध थाय. वायार्थे बेध जे मनथी उतपन्न थाय ते तेना प्रत्ये शब्दने स्वतंत्र प्रमाण मानी शकाय नहि. [ दशमरत्वमसि-ईत्यादिवाकयथी अपरोक्षज्ञानने असंभव ] उत्तरपक्ष:- आ विस्तृत पूर्व पक्षने निषेध करवा ग्रंथकार कहे छे के पूर्वपक्षीनी वात वाजबी नथी. "दशमे तुं छे ईत्यादि वाक्यथी पहेलां ते वाक्याथे बेध रूप परोक्षज्ञान ज उपन्न थाय छे. पण पछी समानविषयक जे मानस ज्ञान उत्पन्न थाय छे तेनाथी ज साक्षातकारि भ्रमनी निवृत्ति थाय छे - खावुं अमे मानता होवाथी शब्दथी अपक्षज्ञाननी उत्पत्ति थाय छे एवुं मानवानी जरूर रहेती नथी. वळी बीजी वात ए छे के "धार्मिकसवमसि ईत्यादि स्थळमां धार्मिकत्व प्रत्यक्षने अयोग्य होवा छतां पण विशेषना अंशभूत धार्मिक व्यक्ति तो प्रत्यक्षने योग्य ज छे एटले 'हुं धार्मिक छुं" एवा साक्षात्कारनी आपत्ति "ग्य' पद लगाडया पछी पण उभी ज रहेशे ए टाळवा माटे तमारे एम अवश्य कहेवुं पडशे के पदार्थतावरछेदकविशिष्टथी निरूपित वंपदार्थना अभेदना बोधक शब्दथी अपरोक्ष ज्ञान उत्पन थाय छे. अहीं एटलो फरक थये के पहेला "ग्य पदार्थनुं विशेषण हतुं, ज्यारे हवे पदार्थ ताव छेदकनुं विशेषण कर्युं. धार्मिक ए पदाथनावच्छेदक छे, पण प्रत्यक्षने अयोग्य छे. तेथी धामिररवमसि" आ स्थळे त्वम पदार्थनिष्ठाभेद, ग्य एवा पदार्थ ताव छेदकथी विशिष्ट धार्मिक पदार्थथी निरूपित नथी, पण अयोग्य एवा धार्मिकवरूप पदार्थ ताव छेदकथी विशिष्ट धार्मिक पदार्थथी निरूपित छे; माटे एवा अभेदना बाधक शब्दथी अपरोक्ष ज्ञाननी आपत्ति टळी जाय che A to तमारे पण Page #144 -------------------------------------------------------------------------- ________________ ब्रह्मज्ञानसमीक्षा अयोग्यत्वेन अपरोक्षज्ञानाऽसम्भवाच्च, अयोग्यांशत्यागेन योग्यांशोपादानाभिमुखलक्षणावत्त्वमेव योग्यपदार्थत्वमित्युक्तौ च 'धार्मिकस्त्वमसि' इत्यादावपि शुद्धापरोक्षविषयत्वे तद्वयावर्तकविशेषणदानानुपपत्तिः । तथा च योग्यलक्ष्यपरत्व हे उदाहरणस्थानदौलभ्यम् । अयं च विषयोऽस्माकं पर्यायविनिर्माण शुद्धद्रव्यविषयतापर्यवसायकस्य द्रव्यनयस्य इत्यलं ब्रह्मा । मानवुं ज पडशे कारणके एना विना उपराक्त आपत्ति टळी शके तेम नथी. पण आम करवा जतां तमारे बीजी मुसीबत ए उभी थशे के 'तत्त्वमसि' आ महावाकयमां तत् पदार्थ सर्वांगवादि विशिष्ट ब्रह्म छे. अने सर्वज्ञत्व जे पद्मा तावच्छेदक छे ते प्रत्यक्षने अयेआग्य छे एटले प्रत्यक्षने अयेआग्य एवा सज्ञत्वआदरूप पदातावरच्छेदकथी विशिष्ट जे तपदा, तेनाथी निरूपित व पदार्थना अभेदना मेधक शब्दप्रयाग अपराक्ष ब्रह्मज्ञानने उत्पन्न करी शकशे नहि 117 [ लक्षणाथी अपराक्षज्ञाननी उत्पत्ति करवामां आपत्ति ] पूर्व पक्ष :- चाग्य पदार्थ एटले पदना शकयामांथी अयेआग्य अंशना याग करीने, चेआग्य अंशना ग्रहणमां अभिमुख लक्षणा करवा द्वारा जे अर्थे भासित थाय ते. प्रस्तुतमां तत् पना शकवा सज्ञविशिष्ट ब्रह्म छे. तेमां सत्व प्रत्यक्षने अयेआग्य अंश छे. ब्रह्म प्रत्यक्षने याग्य छे. माटे एमां तत् पद्मनी लक्षणा करीने तत् पद्मथी चेआग्य पदार्थरूपे ब्रह्मरूप शुद्ध अने ग्रहण करीए ता ब्रह्मरूप याग्यपदार्थनिरूपित (व" पदार्थना अभेदने जणावनार 'तत्त्वसि' ए महावाकयथी शुद्ध ब्रह्मना विषयमां अपराक्ष ज्ञाननी उत्पत्ति थवामां केइ आपत्ति नहि आवे. उत्तरपक्ष :- आपत्ति ते! ए आवशे के तमारा कह्या मुजब शुद्ध अने लक्षणा द्वारा ग्रहण करीने 'धार्मिवृत्ति' ए वाकयथी अपराक्ष ज्ञाननी उत्पत्ति थई जशे ! कारण के अहीं धार्मिकत्व रूप अयेआग्य a'zatru... ग्रहण लक्षणा द्वारा थई शके छे. एटले तमे आ स्थळे अपराक्षज्ञाननी आपत्तिनुं निवारण करवा माटे ध्येआग्य' एवुं जे विशेषण कर्यु. हावानु देखाडेलुं ते निरक थई जशे. तदुपरांत, बीजी वात ए छे के चेआग्य पदार्थ" ए शब्दथी लक्षणा द्वारा, प्रत्यक्षयाग्य मात्र लक्ष्यपदार्थ ज ग्रहण करवाना होय ते तमारा नियमने घटाववा माटे कोइ लौकिक उदाहरण पण मळशे नहि. कारण के 'दशमत्वमसि' ईत्यादिमां ते दशम पदथी लक्ष्याना अभेदने नहि, किन्तु शकया ना अभेदना ज साक्षातकार थवानुं तमने मान्य छे. खरी रीते ते आ बधा विषय जैनदर्शन समत द्रव्याकिनयना छे, के जे पर्यायाना सर्वथा तिरस्कार करता नधी, किन्तु क्रमशः पर्यायेआ तरफथी पोतानी दृष्टि एकदम खेंची लैने शुद्ध द्रष्य उपर केन्द्रित करे छे, एटले द्रव्याकिनयनी दृष्टिथी अत्यंत भावित थयेली दशामां 'तत्त्वमसि' इत्यादिथी शुद्धआत्मस्वभावना अपराक्षज्ञाननी उपपत्ति करी शकाय छे. ते पछी पर्यायाना तथा ब्रह्मईतर वस्तुना सथा तिरस्कार करनार ब्रह्माद्वैतवाद पकडी राखवानी जरूर शुं? ! 2. चायोग्यां मु त्र 5 | 2, ग्रहोद्दा त । रू. य न द्रव्य हैं । Page #145 -------------------------------------------------------------------------- ________________ 128 ज्ञानबिंदु (98) किञ्च, त्वम्पदार्थाभेदपरशब्दत्वेन अपरोक्षज्ञानजनकत्वोक्तौ 'यूयं राजानः' इत्यतोऽऽखिलसंबोध्यविशेष्यकराजत्वप्रकारकाऽपरोक्षशाब्दापत्तिः, तत्र तादृशमानसाभ्युपगमेरे चान्यत्रकोऽपराधः ? ! एतेन एकवचनान्तत्वंपदार्थग्रहणेऽपि न निस्तार एकस्मिन्नेव यूयमिति प्रयोगेऽगतेश्च । एकाभिप्रायकत्वंपदग्रहणे च तत्तइभिप्रायकशब्दत्वेन तत्तच्छाब्दबोधहेतुत्वमेव युक्तम् । अत एव वाक्यादपि द्रव्यार्था देशादखण्डः, पदादपि च पर्यायार्थादेशात् सखण्डः शब्दबोध इति जैनी शास्त्रव्यवस्था । तस्मान्न शब्दस्य अपरोक्षज्ञानजनकत्वम् । | [ चंपामे." ए अंशनी समीक्षा ] (98) वळी, आ पण एक विचारणीय बाबत छे के "वम" पदार्थ अभेदना सूचक शब्दथी अपरोक्ष ज्ञान उत्पन्न थाय छे. एम कहेवामां आवे तो आपत्ति ए आवशे के "जू रषिआन'=(तमे राजाओ पो) आ अभेदसूचक शब्दप्रयोगथी संबंधनना विषयभूत सघळा राजाओने विशेष्य करनारुं राजत्वप्रकारक अपरोक्ष शाब्दज्ञान, सांभळनार दरेक राजाने थवानी आपत्ति आवशे. खरी रीते, कोई एक राजाने "सघळाए राजाओ हुं ज छुं" एवुं अपक्ष ज्ञान थई शके नहि जे आ स्थळमां अपरोक्ष शादज्ञान मानवाने बदले अपक्ष मानस ज्ञान मानी लेशो तो पछी "तरवमां' इत्यादि महावाक्यए शुं एवो अपराध कर्यो छे के जेना द्वारा अपरोक्ष मानस ज्ञान न मनाय ? हवे जे एम कहो के "नू' ए बहुवचनान्त पद छे तेनी बादबाकी करवा माटे एकवचनान होय एवा "svam'padArtha अभेदसूचक शब्दथी अमे अपरोक्ष शाब्दज्ञान उत्पन्न थवानुं मानशुं. ते आम कहेवाथी पण मुश्केली टळती नथी कारण के एक ज व्यक्तिने उद्देशीने बहुमान mATe "zU राजाना (तमे राजा छो) आ शब्दप्रयोग थयो हशे त्यां तमाराथी अपरोक्ष शाब्दज्ञाननी उत्पत्ति नहि मानी शकाय. हवे जो एम कहो के एक ज व्यक्तिना अभिप्रायमां प्रयोजायेल vima'padArtha अभेदसूचक शब्दथी (चाहे ते शब्द "वमर पद होय के "जू' पद होय) अपरोक्ष शादज्ञान उत्पन्न थाय छे."--ते ए पण बराबर नथी. कारण के तेवा तेवा प्रकारना विशेष अभिप्रायथी प्रयोजानारा शब्दोथी सर्वत्र शाब्दबोधनी ज उत्पत्ति थाय छे नहि के अपरोक्ष ज्ञाननी. (कारण के अपरोक्षज्ञानमां तात्पर्यज्ञान हेतुरूप होतुं नथी, माटे तेवा तेवा अभिप्रायवाळा शब्दथी तेवा तेवा अर्थविषयक शाखानी (नहीं के प्रत्यक्षनी) उत्पत्ति मानवी ते ज युक्तिसंगत छे. [ नयभेदथी वाकय द्वारा अखंड ब्रह्म बोधनी उपपत्ति] शका : जो तमे "तरामसि' ईत्यादि वाक्यथी शाब्दबेध ज थवानुं मानशे ते तेनाथी ब्रह्मविषयक अखंड शाबाध कई रीते थशे? शंकानुं तात्पर्य ए छे के के एक पदथी कई एक पदार्थनुं अखंडपणे ज्ञान थाय छे. वाकय ते पदसमूहरूप छे तेनाथी कंई पण पदार्थनुं अखंडपणे नहि, किन्तु सखंडपणे ज ज्ञान थतुं होय छे. दा. त.:- "ब्रह्म' पदथी "ब्रह्म' पदार्थने अखंड बंध थाय छे. परंतु "तुं ब्रह्मरूप छे" 6. विवि त 2. अमे वात्र त । Page #146 -------------------------------------------------------------------------- ________________ 128 ब्रह्मज्ञानसमीक्षा - (99) एतेन-अपरोक्षपदार्थाभेदपरशब्दत्वेन अपरोक्षज्ञानजनकत्वम् , अत एव 'शुक्तिरियम्' इति वाक्यादाहत्य र्ज्त्भ्र्म्निवृत्तिः। एवं च चैतन्यस्य वास्तवापरोक्षत्वात् अपरोक्षज्ञानजनकत्वं महावाक्यस्य-इत्यपि निरस्तम्, वास्तवापरोक्षस्वरूपविषयत्वस्य त्वन्नीत्या 'तत्त्वमसि' आदिवाक्ये सम्भवेऽपि 'dazamastvamasI'tyAdAvasambhavAt , निवृत्तज्ञानविषयत्वस्य च शाब्दबोधात्पूर्वमभावात् , यहा कदाचिन्निवृत्ताऽज्ञानत्वग्रहणे 'पर्वतो वहिनमान्' इत्यादिवाक्यानामपि अपरोक्षस्वरूपविषयतया अपरोक्षज्ञानजनकत्वप्रसङ्गात् , "यतो वा इमानि भूतानि जायन्ते" (तैत्तिरी. रू 2.2) "वर्य ज्ञानमनत्तम" (तैत्ति. 2.2.2.) रूचारिवाथाना रक्षाविषयना 'अपरोक्षज्ञानजनकत्वे महावाक्यवैयर्थ्यापाताच्च । / तेवा वाकयथी "tuM"padArthanA अभेदथी विशिष्टपणे ब्रह्म पदार्थनो खंड खंड बंध प्राप्त थाय छे. समाधान आवी शंका उपस्थित न थाय एटला माटे ज ते अमारा जैनशास्त्रोनी व्यवस्था नयभेदथी जुदा जुदा प्रकारे करवामां आवी छे. ते आ प्रमाणे - पर्यायार्थिकनयनी दृष्टिमां वाकयथी भले अखंड शाब्दध थतुं होय परंतु द्रव्यार्थिकनय पर्यायोनी उपेक्षा करीने शुद्धद्रव्यना ग्रहणमां अभिमुख होय छे एटले "तुं ब्रह्म छे ईत्यादि वाकयोथी अखंडपणे शुद्ध आत्मद्रव्यनो शाप थाय छे. ए ज रीते द्रव्यार्थिकनयनी दृष्टिमां, पदथी भले अखंड शाखध थतो होय, परंतु पर्यायार्थिकनय सूम सूकम पर्यायग्राही होवाथी "आत्म शब्दथी पण "(तरित्तां छत्त" ति बारमा ए व्युत्पत्तिथी) सतत गमन पर्यायशील आत्म पदार्थने सखंडपणे शाब्दबेध थवानुं माने छे आ प्रकारनी व्यवस्था युक्तियुक्त होवाथी वेदान्तमतनी जेम शब्दने अपरोक्षज्ञानजनक मानवानी जरूर रहेती नथी. [अपक्ष पदार्थभेदपर शब्दथी अपक्षज्ञान-असंगत ] (99) जेम चग्य पदार्थनिरूपित "त्वमपदार्थ ईत्यादि कथनमां योग्य पदना अर्थनी मीमांसा करवा द्वारा तेनुं निरसन करी देखाडयुं छे ते ज रीते जे लेके अपरोक्षपदार्थभेदपरशब्दनईत्यादि कहे छे तेमां पण अपरोक्षपदना अर्थनी मीमांसा करीए ते ते मत पण निरस्त थई जाय छे. शब्दनिष्ठ अपक्षज्ञान जनताना अवच्छेदकनुं निदर्शन करता पूर्वपक्षी अपरोक्षपदार्थभेदपरशख्तत्वने निर्देश करे छे. अर्थात् पूर्व पक्षी कहे छे के-अपरोक्षपदार्थनी साथे अभेदनुं सूचन करनार जे शब्दप्रयोग ते अपरोक्ष ज्ञाननो जनक होय छे. दा. त.-"शुक्तिः ईयम' (=A छीप छे) आ वाक्यमां शुक्तिरूप अपरोक्ष पदार्थनी साथे अभेदनुं सूचन करनारा "ईयम' पदथी शुक्तिनुं अपरोक्ष ज्ञान उत्पन थाय छे अने आ रीते वाक्यथी शुक्तिनुं अपक्ष ज्ञान थाय छे एटले ज खास करीने रजतविषयक भ्रम के जे अपक्ष छे तेनी निवृत्ति 2. जन महा त * पूर्वपक्षनी विशेष समजुति माटे जुओ वेदांतक5लतिका पृ. 147 थी 148, तथा 168 थी 170, Page #147 -------------------------------------------------------------------------- ________________ 130 ज्ञानमि दु चाय छे. ताप, शब्द अने अपराक्षज्ञानना अमारा दर्शावेले कार्य कारणभाव शुक्तिप्रत्यक्षना उदाहरणथी पुष्ट थाय छे. वळी, महावाकयनी बाबतमां ता चैतन्य पाते वास्तविक अपराक्ष हावाथी, चैतन्यरूप अपरेआक्षपदार्थनी साथे सेकने सूचवनार 'तत्त्वमसि' वगेरे महावाकयथी अपराक्षज्ञान उत्पन्न थवामां काइ बाध रहेता नथी." आ पूर्व पक्षनुं पण सहेलाइथी निरसन थई जाय छे. कारण के पदार्थ गत अपराक्षत्व duCca छे. जो एम कहेआ के वास्तविक अपराक्ष स्वरूप (चैतन्यनी) विषयता जे पदार्थोंमां रहे ते अपराक्ष,' ते आवी विषयता 'तत्त्वमसि' इत्यादि महावाकयथी थनारा एधमां ते घटी शकशे, परंतु 'rAmasvamasi'ityAdi वाकय स्थळमां दशम वगेरे पदामां तेवी वास्तविक अपराक्षस्वरूप चैतन्यनी विषयता रहेती न हेआवाथी त्यां तमारा मते अपरेआक्ष ज्ञान उत्पन्न थशे नहि. तेआ पछी एना उदाहरणथी महावाकय द्वारा अपराक्ष ज्ञाननी उत्पत्तिनु' समन पूर्वे कर्युं' छे ते घटशे नहि. 'शुक्तिः यम' ए वाकचनुं उदाहरण पण खराखर नथी, कारण के त्यां शुक्तिमां वास्तव अपरीक्षता घटी शके तेम नथी. (ते उपलक्षणथी समजी लेवु'.) [ निवृत्ताज्ञानविषयतारूप अपराक्षता असंगत ] हवे जो एम कहे के अपराक्ष एटले निवृत्त-अज्ञाननी विषयता.'ते ए पण निर्दोष नथी. कारण के तमारी प्रक्रिया एवी छे के वाकयथी जे विषयनु शाब्दधरूप ज्ञान थाय त्यारे ए ज्ञानथी ते विषयना अज्ञाननी निवृत्ति थाय. एटले शाब्ताध पाते, जे विषयनुं अज्ञान निव्रुत्त थई चुकयुं छे तविषयक न थया, किन्तु जे विषयनुं अज्ञान हजी निवृत्त थयुं नथी तविषयक थया. एटले ते शब्दोआधना विषयमां शाब्द बाधनी पूर्वे निवृत्त अज्ञान विषयतारूप अपराक्षता घटी शकशे नहि. एटले 'तत्त्वमसि' ईत्यादि वाकय निवृत्त अज्ञानविषयता रूप अपराक्षताशालि पदार्थनी साथे अभेदनुं सूचन करनार न हेआवाथी ते अपरोक्ष ब्रह्मज्ञान उत्पन्न करशे नहि' हवे जो एम कहेआ के-"भूतकालीन के भविष्यकालीन, काईपण जातनी निवृत्त अज्ञान विषयता ते अपराक्षता छे. वाकचथी थनारा शाब्दएधनी पूर्वे यद्यपि भूतकालीन निवृत्त अज्ञान विषयता घटी शके तेम नथी छतां पण भविष्यमां ततक् विषयक अज्ञान निवृत्ति अवश्य थवानी हावाथी भविष्यकालीन निवृत्त अज्ञान विषयता रूप अपराक्षता मानी शकाय छे. एटले ज्यारे शाब्दध थाय त्यारे तेनी पूर्वे अज्ञान निवृत्ति न रहेती हाय ता पण वांधा रहेता नथी" ते आ वात पण खराखर नथी. कारण के जो आ रीते य इचित्त्कालीन निवृत्त अज्ञान विषयता अपराक्षता रूपे तमने मान्य हाय ता परा अनुमानमां 'पर्यंत अग्निवाळा छे' इत्यादि वाकचथी पण अग्निनु' अपराक्ष ज्ञान उत्पन्न थवानी आपत्ति आवशे. कारण के अग्निविषयक अज्ञा ननी, भूतकाळमां रसाईघर वगेरेमां कथारेक अवश्य निवृत्ति थई चुकेली छे, अथवा भविष्यमां कोईकवार अग्निनु प्रत्यक्ष जेणे अवश्य थवानु छे तेना अग्निविषयक अज्ञाननी निवृत्ति अवश्य थवानी छे. एटले निवृत्ताज्ञानविषयता रूप अपराक्षता अर्थात् अपराक्षस्वरूप विषयता ए अहीं पण अखाधित che, Page #148 -------------------------------------------------------------------------- ________________ ब्रह्मज्ञानसमीक्षा 131 (100) किञ्च, एवं घटोऽस्तीति शाब्दे चाक्षुषत्वमप्यापतेत्, अपरोक्षपदार्थाभेदपरशब्दा दिव अपरोक्षपक्षसाध्यकानुमितिसामग्रीतोऽपरोक्षानुमितिरपि च प्रसज्येत । एवं च भिन्नविषयत्वाद्यप्रवेशेनैव अनुमितिसामग्र्या लाघवात् बलवत्त्वमिति विशेषदर्शनकालीन भ्रमसंशयोत्तरप्रत्यक्षमात्रोच्छेद इति बहुत दुर्घटम् । तदुपरांत, महावाकय व्यर्थ थवानी पण आपत्ति आवशे. कहेवाना भावार्थ ए छे के वेदांतमतमां ब्रह्मपद्मासूचक मात्र महावाकय द्वारा ज ब्रह्मना अपराक्ष ज्ञाननी उत्पत्ति थवानु` मनाय छे, "चतो वा मानि मूनि नायम्से", 'सप्त्य ज्ञानमनन्त' (महा)" इत्यादि वाकयो ब्रह्मना ज खाधक हावा छतां पण तेनाथी अपराक्ष ब्रह्मज्ञाननी उत्पत्ति मानवामां आवती नथी, परंतु हवे yaka'citkAlIna निवृत्त अज्ञान विषयता रूप अपराक्षता चतो वा....ईत्यादि वाकचोमां अबाधितपणे रहे छे. एटले तेनाथी पण अपाक्ष ब्रह्मज्ञान उत्पन्न थै शकशे. एटले महावाकयनी निरर्थकता आवीने उभी रहेशे. [ शाब्दज्ञानमां चाक्षुषत्व तथा अपराक्ष अनुमितिनी आपत्ति ] (100) वळी, पराक्ष पदा अभेद्यवाचक शब्दथी अपराक्ष ज्ञाननी उत्पत्ति मानीए ता 'घटोऽस्त एवा वाकयथी थनारा शाब्दाधमां चाक्षुषत्वनी आपत्ति आवशे. कहेवाना भावार्थ ए छे के एकबाजी अपराक्षज्ञानजनक cakSusa"niSa आदि सामग्री विद्यमान छे अने बीजीबाजु सत् पा साथे अभेदना वाचक घट शब्दना प्रयाग ( के जे अपर्ळाक्षज्ञान सामग्री रूप छे ते) पण विद्यमान छे. ते! आ शब्दप्रयागथी थनारा शाब्दोष अपराक्षज्ञानरूप हावाथी, अने बीजीमाजी cakSusa'nika पण हाजर हावाथी, शाब्दएधमां चाक्षुषत्व मानवामां कोइ खाधक रहेतुं नथी. तदुपरांत, अपराक्ष पक्षसाध्यक अनुमितिनी सामग्रीथी अपराक्ष अनुमिति पण मानवानी आपत्ति आवशे. कहेवाना भावार्थ ए छे के अपराक्ष पदार्थ साथे अभेदना वाचक शब्दथी जो अपराक्ष शाब्दखाध थई शकता हाय ता 'पर्वतो वदूत्तमान एवी अनुमितिनी सामग्री पण पर्वतरूप अपक्ष पदार्थनी साथे अग्निमत् पदाना अभेदनी एधक हावाथी, ए सामग्रीथी अपराक्ष अनुमतिनी उत्पत्ति केम न थई शके? ताप, शब्दरूप सामग्रीथी जे अपराश ज्ञान (शा मेआध) थतु होय ता अनुमितिनी सामग्रीथी अपरोक्ष (अनुमितिरूप) ज्ञान पक्षपात विना स्वीकारवानी आपत्ति आवशे. [ प्रत्यक्षना उच्छेद वगेरे अनिष्ट ] हवे जो तेमां इष्टापत्ति करी लईए ते अपराक्ष ज्ञान प्रत्ये अनुमिति सामग्रीने भिन्नविषयड्वेन प्रतिबंधक मानेली छे तेने बदले अनुमिति सामग्रीवेन रूपेण प्रति "धक मानी शकाशे. कहेवानु' तात्पर्य ए छे के समानविषयक के भिन्नविषयक काई पणु अपराक्ष ज्ञान प्रत्ये जे अनुमितिसामग्रीने प्रतिबधक मानीए ते समानवयक अपराक्ष ज्ञाननी उत्पत्ति रुंधाई जवानी आपत्ति उभी rahe che. ene TALavA Page #149 -------------------------------------------------------------------------- ________________ 132 ज्ञानबिन्दु (101) एतेन-प्रमात्रभेदविषयत्वेन अपरोक्षज्ञानजनकत्वम्-इत्यपि निरस्तम् , 'सर्वज्ञत्वादि. विशिष्टोऽसि' इत्यादिवाक्यादपि तथा प्रसङ्गात् , ईश्वरो मदभिन्नश्चेतनत्वात् मद्वदिति अनुमानादपि तथाप्रसङ्गाच्चेति । महावाक्यजन्यमपरोक्ष शुद्धब्रह्मविषयमेव केवलज्ञानमिति वेदान्तिनां महानेव मिथ्यात्वाभिनिवेश इति विभावनीयं सूरिभिः । / माटे अर्थात् (सामानविषयक अपरोक्ष ज्ञाननी उत्पत्ति करवा माटे प्रतिबध्य-प्रतिबंधक भावमां संकोच करीने एम कहेवामां आवे छे के बिनविषयक अपरोक्ष ज्ञान प्रत्ये भिन्नविषयक अनुमितिनी सामग्री प्रतिबंधक छे. एटले हवे समाविषयक अपरोक्ष ज्ञाननी उत्पत्तिने वधे नहि आवे, (A रीते मानवानुं कारण ए छे के समानविषयक अपरोक्ष ज्ञाननी सामग्री करतां समाविषयक परोक्षज्ञाननी सामग्री दुर्बल होय छे.) पण हवे जे उपरोक्त रीते अनुमितिनी सामग्रीथी अपरोक्ष ज्ञाननी उत्पत्ति थवानुं शक्य होय तो प्रतिबध्ध-प्रतिबंधकभावमां संकेच करवानी अर्थात् भिन्नविषयत्वने प्रवेश करवानी जरूर रहेती नथी. कारण के समानविषयक अनुमितिनी सामग्रीथी जे अनुमिति उत्पन्न थवानी छे ते अपरोक्ष ज्ञान रूप ज छे. एटले अपरोक्ष ज्ञाननी उत्पत्ति रूंधाई जवानी कोई शक्यता न होवाथी जिनविध्यत्वने प्रवेश करवानी जरूर रहेती नथी अने लाघव थाय छे. आ रीते समानविषयक अपरोक्ष अनुमितिनी सामग्री वधु बळवान पुरवार थाय छे. पण हवे ए जे मानीए ते नवी एक आपत्ति उभी थाय छे. ते ए छे के एकवार भ्रम के संशय थया पछी विशेषदर्शनना काळमां थनारा तमाम प्रत्यक्ष ज्ञाननी उत्पत्तिने उछेद थई जशे दा. त. दूर दूर एक ऊंचे पुरुष उभे छे. पण फुरत्वना कारणे तेमां रहेली कोई विशेषतानुं स्पष्ट दर्शन न थतुं होवाथी "e झाडनुं ठुंठुं छे' ए भ्रम, अथवा "हुठुं छे के माणस छे' ए संशय पेदा थाय छे. पछी जेम जेम नजीक जाय तेम तेम एना हाथ पग वगेरेरूप कई एक विशेषता स्पष्ट देखाय छे. ते समये मनुष्यपणानो प्रत्यक्ष बंध करावनारी एकबाजु चक्षुसंनिकर्ष आदि रूप सामग्री छे, पण बीजी बाजु तमारा मते मनुष्यत्वनी अपरोक्ष अनुमिति करावनारी, "मनुष्यत्वव्याप्य हस्तपादादिमत्ताना परामर्श रूप" बळवान सामग्री विद्यमान छे. परिणाम ए आवशे के अहीं मनुष्यनुं प्रत्यक्षात्मक अपरोक्ष ज्ञान थवाने बदले पोतानी बळवान सामग्रीना प्रभावे अनुमिति स्वरूप अपरोक्ष ज्ञाननी उत्पत्ति थईने उभी रहेशे. तात्पर्य, आवा स्थळेमां थनारा प्रत्यक्षज्ञानमात्रने उच्छेद वगेरे रूप घणुं घणुं असमस्जसता उभी थशे. [ प्रमाताना अभेदना बोधक शब्दथी अपक्षज्ञान असंगत ] (101) जेम अपक्ष पदार्थ अभेद...ईत्यादिनुं खंडन थई गयुं ते रीते प्रमातानी साथे अभेदने बेधक शब्दथी अपरोक्ष ज्ञाननी उत्पत्ति थवानी मान्यतानुं पण खंडन थई जाय छे. कहेवानुं तात्पर्य ए छे के अपरोक्षपदार्थभेदबेधक एम कहेवामां ते टोडरित' एवा शब्दप्रयोगथी ane "to jUinamAna एवी अनुमितिनी सामग्रीथी अपरोक्ष ज्ञान थवानी आपत्ति आवे छे. प्रमातानी साथे अभेदबेधक एम कहीए ते Page #150 -------------------------------------------------------------------------- ________________ (7 वरज्ञानवशरामे ) (102) इदमिदानीं निरूप्यते-केवलज्ञानं स्वसमानाधिकरणकेवलदर्शनसमानकालीनं न वा ? केवलज्ञानक्षणत्वं स्वसमानाधिकरणदर्शन' क्षणाव्यवहितोत्तरत्वव्याप्यं na2 वा ? एवमाद्याः क्रमो पयोगवादिनां जिनभद्रगणिक्षमाश्रमणपूज्यपादानाम् , युगपदुपयोगवादिनां च मल्लवादिप्रभृती. नाम् ; यदेव केवलज्ञानं तदेव केवलदर्शनमिति वादिनां च महावादिश्रीसिद्धसेनदिवाकराणाम् साधारण्यो विप्रतिपत्तयः । यत्तु युगपदुपयोगवादित्वं सिद्धसेनाचार्याणां नन्दिवृत्तावुक्तम् तदभ्युपगमवादाभिप्रायेण, न तु स्वतन्त्रसिद्धान्ताभिप्रायेण, क्रमाक्रमोपयोगद्वयपर्यनुयोगानन्तरमेव स्वपक्षस्य सम्मती उद्भावितत्वादिति द्रष्टम् । ए आपत्ति टळी जाय छे. कारण के घट शब्द अथवा अग्निवाळा पर्वतविषयक अनुमितिनी सामग्री घट अथवा पर्वतना अभेदनी बाधक छे, नहि के प्रमातानी साथे अभेदनी बेधक, बीजी बाजु 'तवमसि" इत्यादि वाक्य प्रमातानी साथे अभेदनो बेधक होवाथी, ए महावाकयथी अपक्ष ब्रह्मज्ञाननी उत्पत्ति थई शकशे. आवुं कहेनार पूर्वपक्षीनुं खंडन एटला माटे थई जाय छे के "तुं सर्वज्ञादि विशिष्ट छे." आ वाक्य प्रयोग प्रमातानी साथे अभेदनो बेधक छे. तेथी आ वाक्यथी पण अपरोक्ष शाब्दबेध=थवानी आपत्ति आवशे. बीजी आपत्ति ए आवशे के "ईश्वर माराथी अभिन्न छे कारण के चेतन छे, जेम हुं पोते " आ अनुमान पण प्रमातानी साथे अभेदधक सामग्रीरूप होवाथी "ईश्वर माराथी अमिन छे" एवी अनुमितिने पण अपरोक्ष मानवी पडशे. आ विस्तृत चर्चानो उपसंहार करतां उपाध्यायजी महाराज कहे छे के "अपरोक्ष केवळज्ञान एकमात्र शुद्धब्रह्मविषयक ज छे अने ते मात्र महावाक्यथी ज उत्पन थाय छे, एवी वेदांतीओनी मान्यता मिथ्यात्वना प्रबल अभिनिवेशरूप ज छे. आ वात विद्वानोए ऊंडाणथी विचारवी. [ केवळज्ञान-केवळदर्शन विशे प्राचीन मतभेद ] (12) वेदान्त दर्शननी चर्चा पूर्ण करी अने हवे जैन दर्शनमां केवळज्ञान अने केवळदर्शन विषे कमिकता अने अभिनता संबंधि प्राचीनकाळथी चाल्या आवता मतभेदनी प्ररूपणुं शरू करे छे-- (1) पूज्यपाद श्री जिनभद्रगणिक्षमाश्रमण (तथा तेमनी पूर्वे थयेला आगमिक पूर्वाचार्योनो मत एवो छे के केवळज्ञान अने केवळदर्शन भिन्न छे अने केमिक छे. (2) श्री मलवादी आचार्य vagerene mata evo che ke केवळज्ञान अने केवळदर्शन यद्यपि भिन्न छे परंतु गुगपद्र=(समानकालीन) वर्तता होय छे. (3) त्यारे श्री सिद्धसेन दिवाकरजी महाराज वगेरेनो मत एवो छे के "जे केवळज्ञान छे ते ज केवळद छे." अर्थात् बन्ने एक ज वस्तु छे. (एक ज होवाथी कमिकता आपोआप निषेध थई 2. क्षष्यि ए य । 2. नवेयादा: त । Page #151 -------------------------------------------------------------------------- ________________ 13. ज्ञानबिंदु जाय छे.) जे के नदिसूत्रनी वृत्तिमां सिद्धसेन दिवाकर महाराजने मत युगपट्ट उप गवार होवानुं कह्युं छे. परंतु ते मात्र अभ्यपगमवादथी जाणवुं, नहि के सिद्धसेना दिवाकर महाराजना मौलिक अभिप्रायथी. कारण के सिद्धसेन दिवाकरजी महाराजे सम्मतिग्रंथमां युगपद् उपयोगवादने अभ्यागम करीने अर्थात् (पोताने अभिप्रेत न होवा छतां) जाणे के पोते मानी लीधेलो होय ते रीते कमिक उपयोगवादनुं निरसन कर्युं छे. पण ए पछी युगपट्ट उपगवाद त्यजीने पोते पिताना अभेदवादनुं उद्दभावन कर्युं छे. तात्पर्य, नन्तिसूत्रने वृत्तिकार मलयगिरि महाराजे पोतानी वृत्तिमां (पृ. 134-2) अभ्यपगमवादने अनुसरीने युगपट्ट उपयोगवाद दिवाकरसूरिजी महाराजने हेवानुं जणाव्युं छे तेम समजवुं. - हवे आ महापुरुष वच्चे जे मतभेद छे (मतभेदने संस्कृत भाषामां विप्रतिपत्ति कहेवामां आवे छे, तेने स्पष्ट निर्देश कर्यो छे. कई पण वाद शरू करतां पहेला परस्पर विधि एवा मतभेदनुं स्वरूप अत्यंत स्पष्ट जाणी लेवुं जोईए. कारण के तेना विना एकबीजानी खंडन-मंडननी युक्तिओ, केण केनुं खंडन के समर्थन करी रह्युं छे ते समजी शकाय नहि. अहीं जे विप्रतिपत्ति दर्शाववामां आवी छे ते मात्र कमिकवाद अने युगप6 उपगवाद-A बेनी वच्चे ज दर्शावायेली छे एटले केवळज्ञान के केवळदर्शन, चाहे भिन्न होय के अभिन्न होय परंतु कमिक ते न ज होय ए मत मलवादी अने दिवाकरजी सूरिने साधारण थयो त्यारे बीजी बाजु कमिक ज होय ए मत जिनभद्रगणिक्षमाश्रमणने थयो. एटले वादी त्रण छे परंतु एक पक्षे बे वादी अने एक पक्षे एक वादी छे. हवे ते त्रणे वादीमां जे साधारण विप्रतिपत्ति छे ते दर्शावाय छे- [त्रणे वादीओनी साधारण विप्रतिपत्ति ]. (1) केवळज्ञान पोताना समानाधिकरण केवळदर्शननुं समकालीन हेय छे-के नथी हतुं? अही विधि कटि मलवादी अने दिवाकरसूरिनी साधारण छे अने निषेधकेटि जिनभद्रमणिक्षमाश्रमणनी जाणवी. आमां जो स्वसामानाधिकरण पद न लखीए ते विवाद ज न रहे. कारण के एक केवलीनुं केवळज्ञान अने बीजा केवलीनुं केवलदर्शन (परस्पर व्यधिकरण होवाथी) बने समानकालीन होवानुं जिनभद्रगणि महाराज पण माने छे. परंतु तेओ, एक ज आत्मामां समानाधिकरण एवा केवळज्ञान अने केवळ दर्शनने समानकाल न मानता नथी. माटे एमनी निषेध कोटिनी स्पष्ट अभिव्यक्ति माटे "समानाधिकरण" एवुं विशेषण कर्युं छे. (2) अथवा विप्रतिपत्तिने स्पष्ट आकार निम्नक्त रीते पण दर्शावी शकाय छे. केवळज्ञानक्षणव स्वसमानाधिकरणदर्शनक्षणना अव्यवहित उतरत्वनी व्याप्य छे, -के नहि ?- अहीं विधिकेटि जिनभद्रगणि महाराजनी अने निषेधकोटि बाकीना बे वादीनी जाणवी. आ विप्रतिपत्तिनुं तात्पर्य आ प्रमाणे छे. जिनभद्रगणि महाराजना मते केवळज्ञाननी क्षण ते नियम स्वसमानाधिकरण दशनक्षणनी अव्यवहित उत्तरकाळ Page #152 -------------------------------------------------------------------------- ________________ केवलज्ञान-दर्शनचर्चा (103) एतच्च तत्त्वं सयुक्तिकं सम्मतिगाथाभिरेव प्रदर्शयामः । "मणपज्जवनाणतो नाणस्स य दरिसणरस य विसेसो । छाद्मस्थिकज्ञानदर्शनयोरेव क्रमवर्तित्वम् - केवलनाणं पुण दंसणंति नाणंति य समाणं ॥ " ( सम्मति0 2 / 3) (104) युगपदुयोगद्वयाभ्युपगमवादोऽयम् - मनःपर्यायज्ञानमन्तः = पर्यवसानं यस्य स तथा, ज्ञानस्य दर्शनस्य च विश्लेषः = पृथग्भाव इति साध्यम् । अत्र च छद्मस्थोपयोगत्वं हेतुर्द्रष्टव्यः । तथा च प्रयोगः चक्षुरचक्षुरवधिज्ञानानि चक्षुरचक्षुरवधिदर्शनेभ्यः पृथक्कालानि, छद्मरथोपयोगात्मकज्ञानत्वात् श्रुतमनःपर्यायज्ञानवत् । वाक्यार्थविषये श्रुतज्ञाने, मनोद्रव्यविशेषालम्बने ऽमनःपर्यायज्ञाने चाऽदर्शनस्वभावे रमत्यवधिजाद्दर्शनोपयोगाद् भिन्नकालत्वं प्रसिद्धमेवेति टीकाकृतः । जि हाय छे. एटले केवळज्ञानक्षत्व ए व्याप्य थयु अने स्वसमानाधिकरणदर्शनक्षणाव्यवहितात्तरत्व ए व्यापक थयु... जिनभद्रगणि महाराज आवे व्याप्य-व्यापकभाव माने छे. परंतु बाकीना बे वादीए ते स्वीकारता नथी. प्रश्न : अहीं स्वसमानाधिकरण केवळदर्शन एम नही' कहेतां मात्र स्वसमाना धिकरण दन एम केम कह्युं ? म उत्तर : प्रथमक्षणनुं' केवळज्ञान, छद्मस्थपणानी चरमक्षणमां जे केआई छामस्थिक दर्शन उपयाग विद्यमान होय, तेनुं उत्तरवति अवश्य हइआय छे. परंतु केवळ दर्शननुं अव्यवहित उत्तरवति` हतु` नथी. (कारण के केवली अवस्थानी प्रथमक्षणे hu'mezAM केवळज्ञान उत्पन्न थाय छे. अने तेनी पूर्वे छद्मस्थपणामां केवळदन हेआतुं नथी.) एटले व्याप्य--व्यापकभाव खडित थाय छे. ते न थाय एटला माटे स्वसमानाधिकरण केवळदर्शीन एम कहेवाने बदले स्वसमानाधिकरण दर्शीन एटलुं ज कह्युं' छे. (103) हवे आ विप्रतिपत्तिओमां yuktisa`gata तथ्य शुं छे ते उपाध्यायजी महाराज सम्मतिग्रंथनी खीजा कांडनी त्रण थी तेत्रीस गाथाओ द्वारा ज युक्तिए सहित जणावे छे. गाथा 3 जी-अर्थ-ज्ञान अने दर्शनना विश्लेष मन:पर्यावज्ञान सुधी हाय छे. केवळज्ञान तेआ दनरूप के ज्ञानरूप एक ज छे. [एक साथे ए उपयाग प्रतिपादक मत] (14) युगपदृ ए उपयेआगना स्वीकार करनारा वादीओना मत आ प्रमाणे छे--ज्ञान अने दर्शीनना विश्लेष अर्थात् पृथभाव मन:पर्यायज्ञानान्त एटले के मन:पर्यायज्ञान ए छे अन्त (एटले के) pa`vasAna (=छेडा) जेनेआ एवा छे. ताप, ज्ञान अने दनना पृथभाव (भिन्नकालीनता) मन:पर्यायज्ञान सुधी होय छे. आ साध्यना निर्देश थया. अही. छद्मस्थौपयागत्व ते हेतु जाणवा. अनुमानना प्रयाग आ प्रमाणे छे.----चाक्षुषज्ञान, अचाक्षुषज्ञान, (चक्षुभिन्न इन्द्रियादिथी थतुं मतिज्ञान) अने अवधिज्ञान आ त्रणे चक्षुदन acakSudaCna अने अवधिदर्शनथी भिन्न काळमां हाय छे कारण के ए त्रण ज्ञान छद्मस्थना ज्ञानापयेआग रूप छे. दा. त. श्रुतज्ञान के 6. याये वार्ता 7 | 2. धिज्ञानो अमैं । Page #153 -------------------------------------------------------------------------- ________________ ज्ञानबिंदु (105) दर्शनत्रयपृथक्कालवस्य कुत्रापि एकस्मिन्नसिसाधयिषितत्वात् , स्वदर्शनपृथक्कालत्वस्य च सिसाधयिषितस्य उक्तदृष्टान्तयोरभावात्-सावरणत्वं हेतुः, व्यतिरेकी च प्रयोगः, तज्जन्यत्वं वा हेतुः, यद्यज्जन्यं तत्ततः पृथक्कालमिति सामान्यव्याप्तौ यथा दण्डात् घट इति च दृष्टान्त इति तु युक्तम् । / . (106) केवलज्ञानं पुनदर्शनं दर्शनोपयोग इति वा ज्ञान-ज्ञानोपयोग इति वा समानं, तुल्यकालं तुल्यकालीनोपयोगद्वयात्मकमित्यर्थः । प्रयोगश्च-केवलिनो ज्ञानदर्शनोपयोगावेककालीनौ, युगपदाविर्भूतस्वभावत्वात् , यावेवं तावेवम् , यथा रवेः प्रकाशतापौ । मन:पर्याय ज्ञान." वाक्यर्थविषयक श्रुतज्ञान अने मनोद्रव्य विशेष विषयक मन:पर्याय ज्ञान के जे दर्शन स्वभाव रूप नहि किनु ज्ञानात्मक ज होय छे तेमां अर्थात् दुष्टातमां, मतिजन्य चक्षु, अचक्षु दर्शन अने अवधिज्ञानजन्य अवधिदर्शनरूप उपयोगथी भिन्नकालीनता रूप साध्य ते प्रसिद्ध ज छे. अने छद्मस्थपगात्मकज्ञानत्व रूप हेतु पण त्यां छे आम सम्मतिटीकाकारनुं कहेवुं छे. . (105) ते अंगे उपाध्यायजी महाराज विशेषमां जणावे छे के त्रणे दशननुं पृथक कालव ते कांई अहीं सिद्ध करवानुं अभीष्ट नथी. फक्त पोतपोताना (सजातीय) दर्शनना पृथफकालावनी ज सिद्धि अभीष्ट छे. पण स्वस्वदर्शनपृथकालस्वरूप साध्य, श्रतज्ञान अने मन:पर्यवज्ञान रूप दष्टांतमां संभवि शकतुं नथी. कारण के चक्ष अचक्ष दर्शन युगल मतिज्ञाननुं, अवधिदर्शन अवधि ज्ञाननुं, अने केवळदशन केवळ ज्ञाननुं सजातीय छे. श्रुत अने मन:पर्याय ज्ञाननुं कोई सजातीय दर्शन प्रसिद्ध नथी. ते पछी एनुं पृथकालव पण कई रीते घटे? माटे अभिप्रेत साध्य स्वदर्शनपृथफ कालवनी सिद्धि माटे सावरणत्व ए हेतु समाज अने केवळज्ञान रूप व्यतिरेकी दष्टांतनो प्रयोग जाण. केवळज्ञानमां युगपद्द उपयोगवादी मत स्वदर्शन पृथक्वकालवन व्यतिरेक अने सावरणत्वने व्यतिरेक बंने प्रसिद्ध छे. जो के केवळज्ञानमां स्वदशन पृथकालनो व्यतिरेक परवादीना मतमां प्रसिद्ध नथी. परंतु आगळ उपर अन्य हेतथी वादी तेनी सिद्धि करी देखाडशे. माटे केवळ ज्ञानने व्यतिरेकिदष्टांत तरीके रजु करवामां कशो वांधो नथी. ते छतां संतोष न थतुं होय तो उपाध्यायजी महाराज बीजा हेत अने दृष्टांत रजु करे छे. (साध्य to enuM e ja che.) hetu tajajanya (तेनाथी एटले के सर्वस्व दर्शनथी उत्पन्न थवापणुं) अने दडजन्य घट ए दष्टांत समजवुं. अहीं सामान्य व्यापित आ रीते लई शकाय के जे जेनाथी उत्पन्न थाय ते तेनाथी भिन्नकालीन होय." दा. त. घट दण्डथी उत्पन्न थाय che to घट दर्डथी भिन्न कालीन (उत्तरकालीन) होय छे. प्रस्तुतमां पण, चक्षु अचक्षु अने अवधि ज्ञान स्वस्वदर्शनथी जन्य छे माटे स्वस्वदर्शनथी पृथक्कालमां होवा जोईए. के " (16) हवे गाथाना उत्तरार्धनी व्याख्या करता कहे छे-केवळज्ञान तो दर्शन एटले के दशन उपग रूप, अने ज्ञान एटले के ज्ञानपगरूप समान एटले के तुल्यकाळ होय छे. भावार्थ ए थयो के केवळज्ञान सामानकालीन एवा जे ज्ञान-दर्शनभय उपग Page #154 -------------------------------------------------------------------------- ________________ केवलयभेदाभेदचर्चा केवलज्ञानदर्शनयोः क्रमवादस्य खण्डनम् - (107) अयमभिप्राय आगमविरोधीति केषाञ्चिन्मतम्, तानविक्षिपन्नाह - 66 केई भगति जइया जाणइ तैया ण पासइ जिणोति । मुत्तमत्रजैवमाळा tilthacarAsAya'mIra / / " (सन्मति. 2/4) (108) केचिज्जिनभद्रानुयायिनो भणन्ति - 'यदा जानाति तदा न पश्यति जिन:' इति । सूत्रम् - "केवली णं भंते इमं रयणःप पुढविं आयारेहिं पमाणेहिं ऊहिं सठाणेहि परिवारेहिं द्ग समय gALaOM नो ते समये पामर ? दंता गोयमा ! चेवली ...'' (प्रज्ञावना पर 20 सू. 324) चारिआववमानाः। (109 - a) अस्य च सूत्रस्य किलायमर्थस्तेषामभिमतः केवली = सम्पूर्णबोधः । म वाक्यालङ्कारे । ते इति भगवन् ! इमां रत्नप्रभामन्वर्थाभिधानां पृथ्वीमाकारैः समनिग्नोन्नतादिभिः, प्रमाणैर्देर्ध्यादिभिः, हेतुभिः अनन्तानन्तप्रदेशिकैः स्कन्धः, संस्थानैः परिमण्डलादिभिः, तरूप छे. सारांश, केवळज्ञान अने केवळदन रूप ए उपयोग जीदा नथी पण अभिन्न ज छे अने माटे ज समकालीन छे. अहीं' अनुमानना प्रयाग आ प्रमाणे छे--केवलीना ज्ञान-दन छे उपयेआगे! समानकालीन हेआय छे. कारण के ते बन्ने एक साथे प्रगट थनारा स्वभाववाळा हाय छे. जे अन्ने वस्तुना स्वभाव एक साथे प्रगट थाय ते ए वस्तु समकालीन हेआय छे. दा. त. सूर्यना उदय थतां प्रकाश अने गरमी बन्नेने स्वभाव एक साथे प्रगट थाय छे, अने ते बन्ने एककालीन पण हाय छे. [केवळज्ञान अने केवलदर्शन-क्रमवाद] (107, 108) केवळज्ञान अने kevaLadaCna समानकालीन हेआवाना आ अभिप्राय आगमथी विरुद्ध छे तेवु. केटलाकेआनुं मानवुं छे, तेमना प्रतिकारमां सम्मतिकार कहे छे के तीर्थंकरनी आशातनाना भय राख्या विना, सूत्रने पकडी बेसनारा केटलाका मांडे छे के जिन ज्यारे जाणे छे त्यारे दर्शन करता नथी" अही' 'केटलाक' एटले, जिनभद्रगणि जेमना अनुयायी छे तेवा तेमना पूज आगमिक आचार्य जाणवा. तेओना आ मत छे के जिन यारे जाणे छे त्यारे दर्शन करता नथी.' जे सूत्रने avala'khIne तेए आ प्रमाणे कहे छे ते प्रज्ञापनोसूत्र आ प्रमाणे छे-- 137 "केवली ण भंते इमं रयणप्प पुढत्रिं आयारेहिं पमाणेहिं हेउहिं संठाणेहिं परिवारेहिं जं समय गाळ नो ते समये पास'' ? hU~tA शोचमा ! जेवही ...इत्याःइ (प्रज्ञापना 56 30 sU0 314)' [क्रमवादमां प्रज्ञापना सूत्रनी साक्षि] (109-a) आ सूत्रना अर्थ ते सूत्रमां न" पद फक्त वाकयनी नामवाळी आ रत्नप्रभा नामनी 18 आ प्रमाणे माने छे. 'केवली' एटले sa`pUrNa ज्ञानी शाभा माटे छे. मते एटले हे भगवत !, साक पृथ्वीने सरखा अथवा ता ऊंचानीचा आकाराथी, Page #155 -------------------------------------------------------------------------- ________________ ज्ञाआम दु परिवारैर्घनोदधिवलयादिभिः । 'जं समयं णो तं समयमिति' च " कालाध्वनोरत्यन्तसंयोगे " (पा. 2 ।3।5।) इति द्वितीया सप्तमीबाधिका, तेन यदा जानाति न तदा पश्यति इति भावः । विशेषोपयोगः सामान्योपयोगान्तरितः, सामान्योप योगश्च विशेषोपयोगान्तरितः, तत्स्वाभाव्यादिति प्रश्नार्थः । उत्तरं पुनः हंता गोयमेत्यादिकं प्रश्नानुमोदकम् । गौतमेति गोणामंत्रण, प्रश्नानुमोदनार्थं पुनस्तदेव सूत्रमुच्चारणीयम् । हेतुप्रश्नस्य चात्र सूत्रे उत्तरम् - " सागारे से नाणे टस् अणगारे से दंसणे" (प्रज्ञापना पद 30 सू. 314 ) इति । साकार विशेषावलम्बि अस्य केवलिनो ज्ञानं भवति, अनाकारमतिक्रान्तविशेष सामान्यालम्बि दर्शनम् । (02-3) न चाने प्रचयोत्तिष्ठा निआवचापि, तवामयात् । |i (6 ?) चक्षुर्ज्ञानकाले श्रोत्रज्ञानोत्पत्तिरुपलभ्यते । न च आवृतत्वात्तदा तदनुत्पत्तिः, स्वसमयेऽपि अनुत्पत्तिः की ता वगेरे प्रमाणेआथी, अनंत अन ंत प्रदेशावाळा स्कन्धारूपी hetuothI, parimaGaLa (vrutta) vagere sasthAnAthI, temaja ghanAvilaya vagere piravAreAthI je samaye जाणे छे. ते समये दर्शन करता नथी ? आ प्रश्नमां 'ज्ञ समय" अने 'ज्ञ' समच' ना जे समये ते समये एवा जे सप्तमी विभक्तिगर्भित अर्थ कर्यो छे तेमां ए सवाल थाय के सूत्रमां सप्तमी विभक्तिने बदले बीजी विभक्तिना प्रयाग केम थया छे ? तेना जवाख आपता ग्रंथकार कहे छे के-व्याकरणना 'हाहाध्धनो त्यन्त चोळे' (pA02-3-5) ए सूत्रमां अत्यन्त सयाग रूप अर्थनी अभिव्यक्ति करवा माटे काळ अथवा पथवाचि शब्दने (सातमीने बदले) खीजी विभक्ति लागे अही. केवळज्ञान अने केवळर्देशनमां काळ साथे अत्यन्तसाग छे के नहि ए जाणवा माटे प्रश्न करायेआ हेआवाथी काळवाचक शब्दने 'न' समय, तो समय" ते रीते द्वितीया विभक्ति करी छे. प्रश्ननु' तात्प ए छे के स्वभावथी ज जीवमां विशेष पर्येआग सामान्य पचागना आन्तरावाळा होय छे. जीवना ओ आवा स्वभाव ज छे तेआ पछी केवली पण रत्नप्रभानु ज्ञान अने दर्शीन एक साथे कई रीते करी शके ? प्रश्नने अनुमेआदन आपवा साथे तेना उत्तर आपता भगवान 'दूत गेआयमा'...इत्यादि कहे छे. भगवाने गेआत्रना उल्लेखपूर्णांक गौतम' एवु sa'edhana करेल छे. प्रश्ननु अनुमेआदन सूचववा माटेजो के अही. उत्तररूपे sa'pUrNa सूत्र लख्युं नथी, पण ते प्रश्ननी जेम ज स्वय' उचरी लेवानु` छे. आ जवाब उपर जिज्ञासा थाय के कया हेतुथी केवलीने एक साथे ज्ञान, दर्शीन हेआता नथी ? तेआ तेना उत्तर पण आज सूत्रमां आगळ आपेला che ke savAre se nALe varU, abare sai kuMpaLe" (प्रज्ञावना पट्-20 सू. 24) अर्थात् कैवलीनु` ज्ञान साकार एटले के विशेषस्पशी हाय छे ज्यारे तेमनुं दर्शन अनाकार एटले के सामान्यविषयक हे|य छे, जेमां विशेषना केआई उल्लेख हाता नथी. 138 [ क्रमवाद स्वभावमूलक ] (109-ब) कहेवानु तात्पर्य ए छे के ज्ञान अने दन भिन्न भिन्न प्रतीति स्वरूप छे. अने जीवना एवा स्वभाव छे के आवरण न हाय ता पण, एक साथे अनेक 1. " हन्तव्यन्दिननत्रारेन गौत 4 5 2, नाळे मवक् त । Page #156 -------------------------------------------------------------------------- ________________ ~ ~ ~ ~ ~ केवलद्धभेदभेदचर्चा 138 प्रसङ्गात् । न च अणुना मनसा यदा यदिन्द्रियसंयोगस्तदा तज्ज्ञानमिति क्रमः परवाद्यभिमतोऽपि युक्तिमान् , सर्वाङ्गीणसुखोपलम्भाद्युपपत्तये मनोवर्गणापुद्गलानां zarIravyApakatva'kalpanAt , सुषुप्तौ ज्ञानानुत्पत्तये त्वङ्मनायोगस्य ज्ञानसामान्ये हेतुत्वेन रासनकाले त्याच-रासनोभयोत्पत्ति वारणस्य इत्थमप्यसम्भवाच्च । ततो युगपदनेकप्रत्ययानुत्पत्तौ स्वभाव एव कारणं नान्यत् । सन्निहितेऽपि च द्वयात्मके विपये सर्वविशेषानेव केवलज्ञानं गृह्णाति, सर्वसामान्यानि च केवलदर्शनमिति स्वभाव एवानयोरिति । प्रतीति उद्दभवी शके नहि. जेम के चाक्षुष ज्ञान थाय त्यारे श्रोत्रज्ञाननो उद्दभव थवानुं कयांय देखातुं नथी. जे अहीं एम मानो के चाक्षुष ज्ञानकाळे श्रोत्रज्ञान आवृत हवाथी उद्दभवतुं नथी, ते ते बराबर नथी. कारण के श्रोत्रज्ञान जे आवृत हेवाथी चाक्षुष ज्ञानकाळे उत्पन्न न थवानुं कहीए तो पछी पिताने उत्पन्न थवाना समये ऽपण ते उत्पन्न थई शकशे नहि. केमके ते समये पण ते आवृत ज छे. अन्य नैयायिक वगेरे वादीओ अहीं एम कहे छे के "मन अणु छे एटले ज्यारे जे ईन्द्रिय साथे संयोग थाय त्यारे ते ते ईन्द्रियोथी क्रमशः ते ते ज्ञान उत्पन्न थाय." पण आ रीते अन्यवादीओए करेल क्रमनुं समर्थन पण युक्तिसंगत नथी. सूर्यना अत्यंत तापथी पीडायेले मनुष्य ज्यारे ठंडा पाणीना झरामां डुबकी मारे त्यारे तेने सर्वाल्गण सुखने अनुभव थाय छे. मनने अणु मानीए ते एक साथे सर्वाण सुखना अनुभवनुं समर्थन थई शके नहि. तेथी जनमतमां सर्वाण सुखना अनुभवने घटाववा माटे मने वर्गणाना पुद्गलथी उत्पन्न थयेला मनने संपूर्ण शरीरमां व्यापेलुं मान्युं छे. बीजी वात ए छे के ज्ञानमां कमनी u5पत्ति करवा माटे मनने अणु मानवामां आवे ते पण नियायिकने एकसाथे बे ज्ञान उत्पन्न थवानी आपत्ति ऊभी ज रहे छे. ते आ रीते-सुषुप्तिमां नियायिकना मते ज्ञान उत्पन्न थतुं नथी. एटले सुषुप्तिमां ज्ञाननी 1 उत्पत्ति रोकवा माटे नियाचिके ज्ञानमात्र प्रत्ये त्वचा साथे मनना संयोगने हेत मान्य छे. (सुषुप्तिमां मन पुरितम् नाडीमां पेसी जतुं होवाथी त्वचा साथे मनने संग रहेतो नथी एटले ज्ञान पण उत्पन्न थतुं नथी.) हवे ज्यारे रसनेन्द्रियजन्य रासनप्रत्यक्ष थवानुं होय त्यारे रसनेन्द्रिय साथे जेम मनने संयोग छे तेम स्पशेन्द्रिय साथे पण मानवो पडशे. (कारण के एना विना ते कई पण ज्ञान उत्पन्न थतुं नथी.) परिणामे रासन प्रत्यक्ष अने त्वाचप्रत्यक्ष बनेनी एकसाथे उत्पत्ति थवानी आपत्तिनुं वारण असंभवित बनी जाय छे. तेथी कोपयोगवादी कहे छे के एकसाथे अनेक प्रतीति उत्पन्न नहि थवानुं कारण "मन अणु छे" ए नथी, किन्तु स्वभाव ज कारण छे. ज्ञान अने दर्शननो स्वभाव ज ए छे के सामान्य -विशेषे भयात्मक विषय सन्निहित होवा छतां केवळज्ञान फक्त सकळ विशेषोने ज स्पर्शे छे, अने केवळदर्शन फक्त सकळ सामान्यने ज स्पर्शे छे. तात्पर्य ए छे के जेम ज्ञान अने दर्शनने आ स्वभाव छे (के सामान्य-विशेषे भयरूप वस्तु सन्निहित होवा छतां पण ज्ञान मात्र 2. svasthava to Page #157 -------------------------------------------------------------------------- ________________ ज्ञान: दु (60) ते च व्याख्यातारस्तीर्थकराशातनाया अभीवः = तीर्थकरमाशातयन्तो न विभ्यतीति यावत् । एवं हि निःसामान्यस्य निर्विशेषस्य वा वस्तुनोऽभावेन न किञ्चिज्जानाति केवली न किञ्चित्पश्यति इत्यधिक्षेपस्यैव पर्यवसानात् । न च अन्यतर मुख्योपसर्जनविषयतामपेक्ष्योभयग्राहित्वेऽपि उपयोगक्रमाऽविरोधः, मुख्योपसर्जनभावेन उभयग्रहणस्य क्षयोपशमविशेषप्रयोज्यत्वात्, केवलज्ञाने छद्मस्थज्ञानीययावद्विषय तोपगमे अवग्रहादिसङ्कीर्णरूपप्रसङ्गात् । उक्तसूत्रस्य तु न भवदुक्त एवार्थः किन्तु अयं - केवलीमां रत्नप्रभां पृथिवीं यैराकारादिभिः विशेषने स्पर्शे छे अने दन सामान्यने) ते ज रीते प्रतीतिओना पणु आ स्वभाव छे के एक साथे अनेकसंख्यामां उत्पन्न थवुं नहि. अर्थात् क्रमशः उत्पन्न थवुं. [ क्रमवादना निषेध-दिवाकरसूरि] (110) दिवाकरसूरिजी महाराजनु कहेवु छे के मिक उपयागवादनुं उपराक्त रीते प्रतिपादन करनारा व्याख्याताए तीर्थंकरनी आशातनाथी अभीरु छे. अर्थात् तीर्थंकरनी आशातना करता तेओ डरता नथी. तेए आशातना करी रह्या छे तेम मानवानु कारण ए छे के क्रमिक उपयागवादनुं प वसान, 'केवली कशुं ज जाणता नथी अने कशुं ज देखता नथी' एवा आशपमां थाय छे. आवा आरेआप एटला माटे के--क्रमिक उपयागवादी कहे छे के केवळज्ञान फक्त विशेषग्राही छे, अने केवळ दन फक्त सामान्यग्राही छे. पण आवुं ता ज कही शकाय जे सामान्य अने विशेष बन्ने स्वतंत्रपणे पृथक् पृथक् प्रसिद्ध हाय, जैन दर्शनमां ते वस्तुमात्र सामान्यविशेषौभयात्मक छे. अर्थात् सामान्यविनिमुक्त एवा विशेष पट्टा, अने विशेषविनिमुक्त एवा सामान्य पट्टाथ जैन दर्शनना मते छे ज नहि. तेआ पछी केवली शु' जाणे, अने शुं देखे ? जो एम कहेआ के- केवळज्ञान मात्र विशेषग्राही अने केवळदन मात्र सामान्यग्राही छे एवु... अमे मानता नथी किन्तु अमे ते बन्नेने उभयग्राही मानीए छीए. पण ते ए रीते के केवळज्ञानमां मुख्यरूपे विशेषात्मक विषय अने गौणुरूपे सामान्यात्मक विषय भासे छे जयारे केवळदर्शीनमां एनाथी उलटु' छे. हवे आ रीते उलटसुलटपणे उभयग्राहित्व मानीए ता पण क्रमिक उपयेआगवाद साथे काई विराध आवता नथी. तेमज पूर्वोक्त आरेआपनुं पण निराकरण थई जाय छे."--ता आ वात पण खराबर नथी. कारण के गौणु-मुख्य भावे सामान्यविशेष उभयना ग्रहणमां विशिष्ट प्रकारना क्षयेआपशम कारणीभूत छे. तात्पर्य ए छे के विशेषनिष्ठ मुख्यविषयताशालित्य अने सामान्यनिष्ठ मुख्य विषयताशालिव अनुक्रमे क्षायेआपमिक ज्ञान अने दर्शनमां ज हेआय छे, केवळज्ञान ता क्षायिक छे. छद्मस्थ ज्ञानमां जे जे प्रकारनी विषयता होय ते बधी ज जो केवळ ज्ञानमां पण मानवानी हाय तेआ केवळज्ञानमां अवग्रहनी जेम अव्यक्तविषयता, ईहानी जेम साध्याय विषयता, अपायनी जेम सिद्धवाविषयता अने धारणानी जेम दृढत्वाख्यविषयता वगेरे अनेक विषयताओ मानवी पडशे. एटले केवळज्ञानमां अवग्रहरूपता, इहारूपता वगेरे अनेकरूपतानु संकीणुं पणुं (सांकय) प्रसक्त थशे. 140 Page #158 -------------------------------------------------------------------------- ________________ केवलद्रयभेदाभेदचर्चा 6 समकं तुल्यं जानाति न तैर कादिभिस्तुल्यं पश्यतीति किमेव ग्राह्यम् 1 ( हन्ता ) एवमित्यनुमोदना । ततो हेतौ पृष्टे सति तत्प्रतिवचनं भिन्नालम्बनप्रदर्शकं तज्ज्ञान साकारं भवति यतो दर्शनं पुनरनाकारमित्यतो भिन्नालम्बनावेतौ प्रत्ययाविति प्रत्यपादीति टीकाकृतः । अत्र यद्यपि 'जं समयं ' इत्यत्र 'जं' इति अम्नावः प्राकृतलक्षणात्, यत्कृतमित्यत्र 'जंक्य' इति प्रयोगस्य लोकेऽपि दर्शनादिति वक्तुं शक्यते, तथापि तृतीयान्तपदवाच्यैराकारादिभिः लुप्ततृतीयान्तसमासस्थयत्पदार्थस्य समकपदार्थस्य च अन्यूनानतिरिक्तधर्मविशिष्टस्य रत्नप्रभायां भिन्नलिङ्गत्वा [चुगपादमां प्रज्ञापनाना सगत a] प्रश्न : जो क्रमिक उपयाग नहि माना ते पूर्वे जणावेल प्रज्ञापना सूत्रो अर्थ शु करशेआ ? उत्तर : प्रज्ञापना सूत्रनो अर्थ तमे कह्यो एवा छे ज नहि. पणुं ते आ प्रमाणे छे.--केवळज्ञानी आ रत्नप्रभा पृथ्वीने जे आकार वगेरेथी समक एटले के तुल्य जाणे छे ते ज आकार वगेरेथी तुल्य जोता नथी. आ प्रमाणे शा माटे (कया हेतुथी) मानवु' जोई ए ? आ प्रश्नना उत्तरमां 'हंता' इत्यादि जे फरीवार कह्यु छे ते प्रश्नकारनी जिज्ञासानुं अनुमादन करवा माटे कह्युं छे. आ प्रश्नमां हेतु पूछवामां आव्या तेना उत्तररूपे सारे...इत्यादि सूत्रथी हेतुरूपे भिन्न आलंबन सूचववामां आव्युं छे. अर्थात् उत्तर आ प्रमाणे छे के ज्ञान साकार हाय छे (एटले के ज्ञानना आलम्बन भूत आकार, सस्थान वगेरे विशेषा हाय छे.) ज्यारे दन निराकार हाय छे. (अर्थात् आकार आदि दर्शनना आलम्बनभूत नथी.) ज्ञान अने दर्शन अने प्रतीति आ रीते भिन्न भिन्न आलम्बनवाळी (विषयवाळी) हेआय छे. आ प्रमाणे सम्मति ग्रंथना टीकाकार अभयदेवसूरिजीए कह्यु छे. उपा. यशेआविजयजी महाराज तेना उपर OM समय ने लगती त्रण अनुपपत्तिनी सदभावना जोई ने चपिथी...... पहेली अनुपपत्तिनुं निराकरण दर्शावे छे. पछी तथानिथी खीजी ए अनुपपत्तिनु' वारण अशकय दर्शावी = समय ना अथ जुदी रीते करता कहे छे के-- पहेली अनुपत्ति ए छे के चैः समरुं ने माटे प्राकृतमां नहिं समय एम थवु जोईए तेआ एना खदले मैं समरुं आवु... केम थयु' ? ते एना उत्तरमां तेआ एम कही शकाय छे के ल' पद्ममां प्राकृतनी शैलीथी गम् प्रत्यय लाग्या छे अने लेकमां पण चै कृतम् इति चस्कृतनुं ने बदले 'बच' एवा प्रयाग देखाय छे. एटले ahI'A नैर्दूइ समय ने बदले 'तुं समय' एवा सामासिक प्रयाग थई शके छे. छतां पण खीजी अनुपपत्ति ए छे के सूत्रमां तृतीयान्त पद्मवाच्च आकार आदि पदार्थोना अन्वयनी आकांक्षा समासमां रहेला लुप्ततृतीयाविभक्तिवाला यत् पदना अर्थनी साथे छे पण 'यत्' पद 'सम' पदनी साथे समासमां लीधेलु. हावाथी आकार आदि तृतीयान्त पदोना अर्थना यंत्' पदार्थ साथे अन्वय थै शके तेम नथी. कारण के विशेषवाचक पद्म साथे साकांक्ष विशेष्यपदना अन्यपद साथे समास अव्युत्पन्न छे. दा. त. राजारूप विशेष्यपद, ddha Jut Page #159 -------------------------------------------------------------------------- ________________ ज्ञानबिन्दु दुनन्वय इति 'यत् सनकम्' इत्यादि क्रियाविशेषण वेन व्याख्येयम् । रत्नप्रभाकर्मकाकारादिनिरूपितयावदन्यूनानतिरिक्तविषयताकज्ञानवान् न तादृशत vdnyuunaantiriktvissytaakdrshnvaan| केवलीति फलितोऽर्थः । यदि च तादृशस्य विशिष्टदर्शनस्य निषेध्यस्याऽप्रसिद्धेन तन्निषेधः "असतो णस्थि णिसेहो" (विशेषा. गा. 1574) इत्यादिवचनादिति सूक्ष्ममीक्ष्यते, तदा क्रियाप्रधानमाख्यातमिति वैयाकरणनयाश्रयणेन रत्नप्रभाकर्मकाकारादिनिरूपितयावदन्यूनानतिरिक्तविषयताकं ज्ञान न तादृशं केवलिकर्तृ के दर्शनभित्येव बोधः सर्वनयात्मके भगवत्प्रवचने यथोपपन्नान्यतरनयग्रहणे दोषाऽभावादिति तु वयमालोचयामः । एवा विशेषण साथे साकांक्ष होवाथी "ऋय रानमाताः आ समास थई शक्त नथी. तथा त्रीजी अनुपपत्ति ए छे के रत्नप्रभा शब्द स्त्रीलिंग छे ज्यारे "सम' शब्द नपुंसकलिंगमां छे माटे लिंग भिन्न भिन्न होवाथी रतनप्रभा पदार्थ साथे अन्यूनानतिरिक्तधर्मविशिष्ट एवा समज पदार्थने अन्वय थई शके तेम नथी. - आ छेल्ली बे अनुपपत्तिना कारणे समर्थ आ पद क्रियाविशेषण छे एम मानीने सूत्रनी व्याख्या करवी जोईए. क्रियाविशेषण हवाथी चा तमने अन्वय ज्ञानाति अने पश्यति कियामां थशे. तेथी संपूर्णसूत्रने फलितार्थ काढवा माटे अन्वय आ प्रमाणे प्राप्त थशे-द्वितीया विभक्तिवाळा रत्नप्रभा पदने अर्थ रत्नप्रभाकर्मकत्व अने तेने अन्वय ज्ञानमां, तृतीयान्त आकार आदि पदने अर्थ आकार आदि निरूपितत्व अने तेने अन्वय समक पदार्थ विषयतामां, यत पदनो अर्थ छे यावत् अने तेने पण अवय विषयतामां, समर्क पदने अर्थ अन्यूनानतिरिक्त विषयता अने तेने अन्वय ज्ञानमां समजवाने. शाबेधने आकार आ प्रमाणे केवळज्ञानी रत्नप्रभाकर्मक, आकारादि निरूपित जेटली अन्यूनानतिरिक्त विषयता निरूपक ज्ञानने आश्रय छे-रत्नप्रभाकर्मक, आकारादिनिरूपित तेटली अन्यूनानतिरिक्त विषयता निरूपक दर्शनने आश्रय नथी. सारांश, ज्ञानमां आकार आदि जेटला विशेषे भासे छे ते दर्शनमां भासता नथी. दर्शनमां ज्ञानसमान विषयना निरूपकत्वने निषेध ] हवे आ फलितार्थ उपर ज सूम विचारणा करवामां आवे ते जणाशे के "ज्ञान जेटली विषयताओनुं निरूपक छे तेटली विषयताओनुं निरूपक दर्शन, के जेने अहीं निषेध करवो छे, ते कयांये प्रसिद्ध ज नथी. (दर्शन ते प्रसिद्ध छे पण ताव6 विषयता निरूपक दर्शन प्रसिद्ध नथी.) जे वस्तु कयांये प्रसिद्ध न होय तेने निषेध पण होई शके नहि. जेम के विशेषावश्यमां कह्युं छे के "असत पदार्थनो निषेध होई शके नहि" माटे, निषेधनुं उपपादन करवा, "आख्यात एटले के क्रियापद क्रियाप्रधान होय छे आ वैयाकरणना मतने आश्रय लेवो जोईए. (नैयायिके तेवत्तः जाति ए वाक्यने गमनक्रियानुकुलव्यापारनो आश्रय देवदत्त छे-A प्रमाणे प्रथमानार्थ मुख्य - विशेषरूपे भासे ते शाब्दबेध माने छे. ज्यारे वैयाकरणे टेव जमन-आवो. 1. गानिति 4i ता 2. वि इता Page #160 -------------------------------------------------------------------------- ________________ केवलभेदभेदचर्चा 14? " केवलज्ञानदर्शनयोयौंगपद्येऽनुमानम्---- (111) हेतुयोगपद्यादपि चलेन उपयोगयोगपद्यमापतति इत्याह" केवलनाणावरणक्खयजाय केवलं जहा नाणं । तह दसणं पि जुज्जइ णियआवरणक्खयस्संते । / " (सन्मति0 2/5) (112) स्पष्टा, नवरं निजावरणक्षयस्यान्त इति 'दर्शनावरणक्षयस्यानन्तरक्षण इत्यर्थः । न च एकदोभयावरणक्षयेऽपि स्वभावहेतुक एव उपयोगक्रम इत्युक्तमपि साम्प्रतम् , एवं सति स्वभावेनैव सर्वत्र निर्वाहे कारणान्तरोच्छेदप्रसङ्गात , कार्योत्पत्तिस्वभावस्य कारणेनेव तत्क्रमस्वभावस्य तत्क्रमेणव निर्वाह्यत्वाच्च । किया मुख्य विशेष्यरूपे भासे ए अर्थ माने छे.) एटले के फलित शाब्दबोध आ प्रमाणे मानवे जोईए के रत्नप्रभाकर्मक केवलिकतृकज्ञान आकारादिथी निरूपित जेटली अन्यूनानतिरिक्त विषयतानुं निरूपक छे, रत्नप्रभाकर्मक केवलिकतृकदर्शन तेटली विषयताएनुं निरूपक नथी. (A वाकयार्थमां, ज्ञानमां प्रसिद्ध विषयतानिरूपकत्वने दर्शनमां निषेध कराय छे.) भगवाननुं प्रवचन सर्वनयसमूहमय छे, एटले ज्यां जे कंई नयनुं अवलम्बन करवाथी पदार्थ बरोबर घटतो होय त्यां ते नयनुं अवलम्बन करवामां कई दोष नथी-तेम उपाध्यायजी महाराजनुं समालोचने रूपे कहेवुं छे (तात्पर्य, सूत्रकार ज्ञान अने दर्शननी समानकालीनतानो निषेध करता नथी परंतु दर्शनमां ज्ञानसमानविषयतानिरूपकत्वने निषेध सूचवे छे.) [ समानकालीन सामग्रीथी कार्यो पण समानकालीन] . (111 अने 112) वळी कारणे जो समानकालीन होय ते एना बले उपयोगरूप कार्य पण समानकालीन मानवुं ज पडे, ते वात हवे सम्मतिग्रंथकार जणावे छे केवळज्ञानावरणना क्षयथी जेम केवळज्ञाननी उत्पत्ति थाय छे तेम पिताना आवरणना क्षयना अंते दर्शननी उत्पत्ति पण युक्तियुक्त छे." गाथाने अर्थ स्पष्ट छे. फक्त, "पताना आवरणना क्षयना अंते" एटले "दर्शनावरणना क्षयनी पछीना क्षणे तेम समजवुं. जे एम कहो के-"आवरणक्षय भले, एक साथे थतुं होय परंतु बने उपयोगनी उत्पत्ति ते क्रमिक थाय छे, अने तेमां कमिकपणे उत्पन्न थवा rU5 स्वभाव ज एकमात्र हेतु छे. ते आ वात बराबर नथी. जे ए रीते अहीं स्वभावथी ज उत्पत्तिना कमने निर्वाह करी लेवामां आवे ते अन्यत्र बधे ठेकाणे पण स्वभावात्मक एकमात्र कारणथी ज कार्योत्पत्तिने निर्वाह करी शकाय छे. परिणामे स्वभावभिन्न सघळा कारणोना उछेरनी आपत्ति आवशे. वळी, बीजी वात ए छे के कार्यमां उत्पत्ति थवा rU5 स्वभाव जेम पोतपोताना कारणेने आधीन होय छे तेम कार्योमां क्रमशः उत्पन्न थवाना स्वभावनो निर्वाह पण तेने कारणेनी क्रमिकताने आधीन मानवाथी ज थई शके. सारांश, केवळज्ञान अने केवळ दर्शननी क्रमशः उत्पत्ति मानवा माटे तमारे आवरणक्षय rU5 कारण पण कमिक हेवानुं 1, क्षयानन्तर ता Page #161 -------------------------------------------------------------------------- ________________ ज्ञानबिंदु (113) एतेन सर्वव्यक्तिविषयकत्वसर्वजातिविषयकत्वयोः पृथगेवावरणक्षयकार्यतावच्छेदकस्वादर्थतस्तदवच्छिन्नोपयोगद्वयसिद्धिः इत्यपि अपास्तम् । तत्सिद्धावपि तत्क्रमाऽसिद्धरावरणद्वयक्षयकार्ययोः समप्राधान्येन अर्थगतेरप्रसराच्च । न च 'मतिश्रुतज्ञानावरणयोः एकदा क्षयोपशमेऽपि यथा तदुपयोगक्रमस्तथा ज्ञानदर्शनावरण योर्युगपत्क्षयेऽपि केवलिन्युपयोगक्रमः स्यात्' इति शङ्कनीयम्, तत्र श्रुतोपयोगे मतिज्ञानस्य हेतुत्वेन, शाब्दादौ प्रत्यक्षादिसामग्रथाः प्रतिबन्धकत्वेन च तत्सम्भवात् ; अत्र तु क्षीणावरणत्वेन परस्परकार्यकारणभावप्रतिबन्धकभावाद्यभावेन विशेषात् । मानवानी आपत्ति आवशे. [उपयोगद्वयनी सिद्धि पण भिनकालता असिद्ध) (113) उपरोक्त रीते, कमिक उपयोगनुं समर्थन ज्यारे शकय ज नथी त्यारे जे लोको क्रमिकताना समर्थनमां एम कहे छे के "ज्ञानावरणक्षय rU5 कारणथी निरूपित कार्यतानुं अवछेदक सर्वव्यक्ति(विशेष)विषयकत्व छे अने दर्शनावरणक्षयरूप कारणथी निरूपित कार्यतानुं अवच्छेदक सर्व जाति (सामान्य) विषयकत्व छे. आ रीते बने कारणोना कार्यतावरछेदक जयारे भिन्न भिन्न छे, त्यारे अर्थपत्ति प्रमाणथी ए सिद्ध थाय छे के उपयोगरूप बे कार्य पण भिन्न छे. कारण के कार्यमां भेद मान्या विना कार्यतावहैदक भेद घटी शके नहि. तेथी ज्ञाने पग अने दशनो पगरूप बे भिन्न कार्योनी सिद्धि थाय छे."--e वात पण निरस्त थई जाय छे. कारण के पूर्वपक्षीना कह्या मुजब बे उपगनी सिद्धि थाय तो पण ए बने भिनकालीन होवानुं सिद्ध थतुं नथी. जो एम कहो के "ज्ञानावरणना क्षयनुं कार्य मुख्य छे अने दर्शनावरणना क्षयनुं कार्य गौण छे. आ मुख्यगौण भाव बन्ने कार्यमां कृमिकता मान्या विना घटी शके नहि. आ रीते अर्थपत्तिथी कमिकतानी सिद्धि थाय छे ते आम कहेवुं पण बराबर नथी. कारण के ज्ञानदर्शनमां कोई मुख्य-ईण भाव छे नहि. बने समान प्रधानतावाळा छे. एटले तमे दर्शावेला अर्थपत्ति प्रमाणने अही अवकाश नथी. (केवलीने ज्ञान पग जेटलो महत्वनो छे, दर्शने पग पण तेटलो ज महत्तवने छे) [क्षायोपथमिक अने क्षायिक उपयोगमां तफावत] शंका - मतिज्ञानावरणने क्षये पशम अने श्रुतज्ञानावरणने क्षये पशम बने एक साथे प्रवर्ते छे छतां पण मतिउपयोग अने श्रतौपग भिनकालीन होय छे, ते हकीकत छे. ते ए ज रीते ज्ञानावरण अने दर्शनावरणनो क्षय भले एकसाथे थतो होय परंतु केवळज्ञान अने केवलदर्शनने उपयोग कमिक ज प्रवर्त जोईए. छे समाधान :- आ शंका पण बराबर नथी. कारण के दष्टांत अने दार्जीनितकमां भेद छे. श्रुत उपयोगमां मतिज्ञान हेतु छे एटले हेतु अने कार्यमां कमिकता होई शके छे. बीजुं शाब्दबोधात्मक थतज्ञानमां प्रत्यक्षात्मक मतिज्ञाननी सामग्री प्रबळ होवाथी प्रतिबंधक छे. एटले मतिज्ञाननी सामग्री होय त्यारे श्रुतनी सामग्री हेवा Page #162 -------------------------------------------------------------------------- ________________ 15 केवलद्वयभेदभेदचर्चा सर्वज्ञे शानदर्शनयोभिन्नकालत्वस्य निरास : (24) द्देवा" भण्णइ खीणावरणे, जह मैनाणं जिणे ण संभवै । तह खीणावरणिज्जे विसेसओ दसणं णस्थि । / (सम्मति. 2/6) (115) भण्यते निश्चित्योच्यते, क्षीणावरणे जिने यथा मतिज्ञानं मत्यादिज्ञानं अवग्रहादि-' चतुष्टयरूपं वा ज्ञानं न सम्भवति, तथा क्षीणावरणीये विश्लेषतो ज्ञानोपयोगकालान्यकाले दर्शनं नास्ति, क्रमोपयोगत्वस्य मत्याद्यात्मकत्वव्याप्यत्वात् saamaanyvishessobhyaalmbnkrmopyogchatAM तेनी उत्पत्ति न थाय ते मानी शकाय छे. त्यारे अहीं केवळज्ञान अने केवळदर्शनमां एक मात्र पोतपोताना आवरणने क्षय ए ज हेतु छे. तेथी केवळज्ञान अने दर्शनमां कई हेतुहेतुम भाव छे नहि. तथा आवरणक्षयरूप बनेनी सामग्री सरखा बळवाळी होवाथी केवळज्ञाननी सामग्री अने केवळदर्शननी, बेनी वचमां कई प्रतिबध्य-प्रतिबंधक भाव पण छे नहि. ते पछी be vacce कमिकता कई रीते मानी शकाय? [मतिज्ञाननी जेम भिन्नकालीन दशनने अभाव) (114-115) केवळज्ञान अने केवळदर्शन भिन्नकालीन नथी ते वात हवे समेतिकार पिओते कहे छे- "भण्णइ खीणावरणे, जह मैनाणं जिणे ण संभवै । तह खीणावरणिज्जे विसेसओ देसणं णस्थि ॥ " भण्यते एटले के निश्चयपूर्वक कहेवाय छे के नष्ट थयेला आवरणने क्षय थया पछी जिनमां जेम मतिज्ञान एटले मति आदि चार ज्ञानने अथवा अवग्रह आदि चतुष्टयात्मक ज्ञानने जिनमां संभव रहेतो नथी, तेवी ज रीते आवरणनो क्षय थई गया बाद जिनमां पृथपणे अर्थात् ज्ञानोपयोगकाळथी भिनकाळमां दशनोपयोग पण होतो नथी. तेना हेतु तरीके कहे छे के कमपयोग मत्यादिज्ञानचतुष्टयात्मकत्वनुं व्याप्य छे. माटे केवळज्ञान केवळदनमां जे कम पग मानवामां आवे ते केवळज्ञानदर्शनमां मत्यादिज्ञानचतुष्टयात्मक मानवानी आपत्ति आवे. अथवा बीजी रीते एम पण कहेवाय के सामान्यविशेष उभयविषयक कमिक उपयोगत्व ए अवग्रहादिर्पत्वनुं व्याप्य छे. एटले जे केवळज्ञान केवळदर्शनमां सामान्य-विशेष उभयविषयक क्रमिकौपयोगत्व मानशे ते केवळज्ञान-दर्शनमां अवग्रहादिरूपता मानवानी पण आपत्ति आवशे. टुंकमां मारू ईत्यादि गाथा क्रमे पगपक्षमां अनिष्टप्रसज्जनना तात्पर्य वाळी छे. (जो के गाथामां साक्षात् अनिष्ट प्रसंगने बदले तेने विपर्यय जणाव्युं छे ते हवे पछी स्पष्ट थशे.) [ क्रमवादमां अनिष्ट प्रसंग अने विपर्यय] पूर्वपक्षीने कमोगत्व ईष्ट छे. पण कमोपयोगत्व ज्यां होय त्यां मत्यादि रूपता अवश्य होय छे. एटले जे पूर्वपक्षी केवळज्ञान-दर्शनमां कोपगत्व माने ते मत्यादिरूपता मानवानी आपत्ति आवशे. आ रीते व्याख्याना आरोपथी vyA19 Page #163 -------------------------------------------------------------------------- ________________ ज्ञानबिन्दु त्वस्य च अवग्रहाद्यात्मकत्वव्याप्यत्वात् , केवलयोः क्रमोपयोगत्वे तत्त्वापत्तिरित्यापादनपरोऽयं ग्रन्थः । प्रमाणं तु केवलदर्शनं केवलज्ञानतुल्यकालोत्पत्तिकम् , तदेककालीनसामग्रीकत्वात् , तादृशकार्यान्तरवत् , इत्युक्ततर्कानुगृहीतमनुमानमेवेति द्रष्टव्यम् । केवलज्ञानदर्शनयोः क्रमवादे आगमविरोधः (116) न केवल क्रमवादिनोऽनुमानविरोधः अपि त्वागमविरोधोऽपीत्याह. "सुत्तमि चेव 'साई-अपज्जवसियं' ति केवलं वुत्तं । कुत्ताना मीडुइं 2 वये होर् II" (सन्मति राक) (117-a) साद्यपर्यवसिते केवलज्ञानदर्शने सूत्रे प्रोक्ते क्रमोपयोगे तु द्वितीयसमये तयोः पर्यवसानमिति कुतोऽपर्यवसितता ? / तेन सूत्राशातनाभीरुभिः क्रमोपयोगवादिभिः तदपि द्रष्टव्यम् । पकने आरोप ते अनिष्टप्रसजन थयुं. हवे एने विपर्यय गाथामां साक्षात् कोट छे के केवलीमां मति आदि चार ज्ञान होता नथी माटे ज्ञाने पग-भिन्नकालीन दर्शन अर्थात् किमे पग पण हेतुं नथी. आ रीते व्यापकनी निवृत्तिथी व्यायना अभावनुं प्रतिपादन करवुं ते विपर्यय कहेवाय. आ रीते प्रसंग-विपर्यय जणाव्या. हवे केवलीमां क्रमे पगत्यने निषेध करवा माटे अर्थात् युगपट्ट उपयोगने सिद्ध करवा माटे स्वतंत्र प्रमाण पण दर्शावे छे-केवळदर्शन (पक्ष) केवळज्ञानना समानकालमां उत्पत्तिवाळुं होय छे. (साध्य) कारण के केवळज्ञान सामग्रीनी समानकालीन पितानी सामग्रीथी उत्पन्न थाय छे. (हेतु) दा. त. समकालीन सामग्रीवाळा रूपरसादि कार्ययुगल. तात्पर्य ए छे के जेम रूप अने रसनी सामग्री समकालीन होवाथी बनेनी उत्पत्ति पण एक साथे ज थाय छे, ते ज रीते केवळज्ञानावरणक्षयरूप सामग्री अने केवळदर्शनावरण क्षयरूप सामग्री अने समानकालीन होवाथी केवलज्ञान केवळदशनरूप पितपोताना कार्यो पण एक साथे ज उत्पन्न थाय छे. आ अनुमान पूर्वोक्त अनिष्टप्रसजनरूप तर्कथी पुष्ट छे. ते आ प्रमाणे-जे अहीं शंका करवामां आवे के भले सामग्री समकालीन होय पण केवळज्ञान केवळदर्शन समकालीन न होय अर्थात् कमिक होय ते शुं वधे? तो आ व्यभिचारशंकानुं निवारण पूर्वोक्त तर्क द्वारा थाय छे, के जे केवळज्ञान केवळदर्शन बे कमिक उपयोग मानीए ते अत्यादिज्ञानचतुष्टयात्मकता पण मानवी पडशे. (11) क्रमे पगवाटीने मात्र उपरोक्त अनुमान साथे ज विरोध आवशे एटलुं ज नहि, परंतु आगम ग्रंथ साथे पण विरोध आवे छे ते सुत्तमि...इत्यादि गाथाथी कहे छे-"सूत्रमां केवळज्ञानदर्शनने सादि-अपर्य वसित (सादि-अनंत) कह्या छे. सूत्रनी आशातनाथी डरता होय तेओए (क्रमवादीओए) आ सूत्र उपर पण विचार करवो जोईए." [ कमवादमां सादि-अपर्यावसितपणुनी अनुपत्ति ] (117 1) सूत्रमां केवळज्ञान केवळदर्शनने सादि-अपर्यवसित कह्या che. kropa1. vai i ta * "vaDhaorrLI पुरा " "मा । सातिग् ववववल" (प्रज्ञापना पद-18 स. 241) Page #164 -------------------------------------------------------------------------- ________________ जतुं केवलभेदभेदचर्चा चोऽयर्थः । न केवलं 'केवली णं भंते इमं रयणप्पमं पुढविं' इत्यागुक्तसूत्रयथाश्रुतार्थानुपपत्तिमात्रमिति भावः । न च द्रव्यापेक्षयाऽपर्यवसितत्वम्', द्रव्यविषयप्रश्नोत्तराश्रुतेः । न च "अर्पितानर्पितसिद्धेः" (तत्त्वार्थ sU0 5/31) इति तत्त्वार्थ सूत्रानुरोधेन द्रव्यार्पणयाऽश्रुतयोरपि तयोः कल्पनं युक्तम् अन्यथा पर्यायाणामुत्पादविगमात्मकत्वात् भवतोऽपि कथ तयोरपर्यवसानता ? इति पर्यनुयोज्यम् ; यद्धर्मावच्छिन्ने क्रमिकत्वप्रसिद्धिः, तद्धर्मावच्छिन्ने अपर्यव. येगवादमां ते प्रथम समये उत्पत्ति, बीजा समये क्षय, वळी त्रीजा समये उत्पत्ति, चोथा समये क्षय,- आ क्रम चाली रह्यो छे ते पछी केवळज्ञानदर्शननुं अपर्यवसितपणुं रह्युं कयां? तेथी कोपगवादीओ जे सूत्र आशातनाथी डरता होय ते तेओए "सादि-अपर्यवसित प्रतिपादक सूत्र उपर लक्ष आपवुं जोईए. गाथामां ज शब्द बपि शब्दना अर्थमां जाणवो. कहेवाने भाव एवो छे के कोपगवादीओए "गरी जो ते racaTEqmaM पुव.....ईत्यादि पूर्वोक्त सूत्रने जे अर्थ कर्यो छे तेमां जे अनुपत्ति रहेली छे मात्र तेना उपर ज नहि, किन्तु सादि-अपर्यवसितता प्रतिपादक सूत्र उपर पण लक्ष देवानी जरूर छे. पूर्वपक्षी जो एम कहे के द्रव्यनी अपेक्षाए अपर्यवसितपणुं मानवाथी मूत्र साथे कोई विरोध रहेतुं नथी-तो ए बहु ठीक नथी. कारण के सूत्रकारे साक्षात् द्रव्यनी अपेक्षाए सादि-अपर्यावसितपणाने प्रश्न अने उत्तर कह्या नथी. पूर्वपक्ष - साक्षात् भले न कह्युं होय परंतु तत्वार्थसूत्रमां जे कह्युं छे के "कर्षितानर्विरसिद्ध (अर्थात पदार्थनी जे नयथी u5पत्ति थती होय ते नथी अर्पणा=विवक्षा, अने जे नयथी उपपत्ति न थती होय ते नयथी अनपणा=अविवक्षा करवाथी अभीष्ट अर्थनी सिद्धि थाय छे.) तेने अनुसरीने अहीं द्रव्यनयनी अपणाथी प्रश्नोत्तर न कह्या होय ते पण तेनी ते रीते कल्पना करवी वाजबी छे. जे तमे अहीं द्रव्यनयनी अर्पणने वाजबी नहि माने ते पर्याय रूप केवळज्ञान अने केवळदर्शन ते उत्पाद-विनाशशील होवाथी, तमारा मते पण अपर्यावसितपणुं कई रीते घटशे? उत्तरपक्ष:- आवो प्रश्न करवानी जरूर नथी. कारण के केवळज्ञान अने केवळ दर्शनने क्रमिक मानशे ते तेमां अपर्यावसितत्वने अन्वय करवा माटे जे प्रकारनी आकांक्षा होवी जोईए ए ज रदबातल थई जशे. कारण के आ नियम छे के जे धर्मथी अवच्छिन्न वस्तुमां कमिकता प्रसिद्ध होय, ते धर्मथी अवच्छिन्न वस्तुमां अपर्यावसितत्वना अन्वयनी आकांक्षा रहेती नथी. दा. त. ऋजुत्व-वक्रत्व, आ बने वस्तुमां क्रमिकता प्रसिद्ध छे. (कारण के वस्तुमां सरळता होय त्यारे वक्रता न होय, अने ज्यारे वकता होय त्यारे सरळता न होय.) तेथी ऋजुत्व-वकृत्वमां अपर्यवसितत्वने अवय करवा एग्य आकांक्षा रहेती नथी, जे ते रहेती होय एवुं मानीए ते जु-वकत्व अपर्यवसित छे' आवा प्रयोगनी आपत्ति आवशे. (अर्थात् आवा , 1, तरवुं ना ढ तां Page #165 -------------------------------------------------------------------------- ________________ 14 ज्ञानबिन्दु सितत्वान्वयस्य निराकाङ्क्षत्वात् अन्यथा ऋजुत्ववक्रत्वे अपर्यवसिते इति प्रयोगस्यापि प्रसङ्गात् । मम तु रूपरसात्मकैकद्रव्यवदक्रमभाविभिन्नोपाधिकोत्पादविगमात्मकत्वेऽपि' केवलिद्रव्यादव्यतिरेकतः तयोरपर्यवसितत्वं नानुपपन्नम् । (117-ब) अथ पर्यायत्वावच्छेदकधर्मविनिर्मोकेण शुद्धद्रव्यार्थादेशप्रवृत्तेः क्रमैकान्तेऽपि केवलयोरपर्यवसिततत्वमुपपत्स्यते, अत एव पर्यायद्रव्ययोरादिष्टद्रव्यपर्यायत्वं सिद्धान्ते गीयते तत्तदवच्छेदकविनिर्मोकस्य विवक्षाधीनत्वादिति चेत् ? किमयमुक्तधर्मविनिर्मोकरतत्तत्पदार्थतावच्छेदकविशिष्टयोः अभेदान्वयानुपपत्त्या शुद्धद्रव्यलक्षणया, उत उक्तधर्मस्य विशेषणत्वपरित्यागेन उपलक्षणत्वमात्रविवक्षया ? / आधे आद्यपद एव लक्षणायां 'शुद्धद्रव्यं शुद्धात्मद्रव्य वा अपर्यवसितम्' इत्येव बोधः स्यात् । सादित्वस्याप तत्र अन्धयप्रवेशे तु केवलिद्रव्यं साद्यपर्यवसितम्' प्रयोगने पण प्रामाणिक गण पडशे, के जे ईट नथी.) वळी अमारा युगपवादमां अपर्यवसितत्वनी अनुपत्ति जे तमे कही छे ते पण बराबर नथी कारण के अमारा मते द्वितीयक्षणमां पूर्वक्षणनो नाश अने द्वितीयक्षणना उत्पाद, आ रीते भिन्न भिन्न क्षणरूप उपाधिथी अमिक अर्थात् सहभाव उत्पादविना शात्मकत्व केवळज्ञान केवळदर्शनमां होवा छतां पण रूप-रसात्मक एक द्रव्यनी जेम केवली द्रव्यथी अव्यतिरिक्तपणुं ज्ञानदर्शनमां रह्युं होवाथी कोई अनुपत्ति नथी. कहेवुं एम छे के जेम एक ज द्रव्यमां सहभावी रूप अने रस पर्याय प्रतिकाण उपाठ-विनाशात्मक होवा छतां पण सदा माटे द्रव्यथी प्रवाहरूपे प्रत्येक क्षणमां अपृथभावे रहेला होवाथी रूप अने रस पर्या थावत् द्रव्यभावि कहेवाय che. to e ja rIte सहभावी केवळज्ञान अने केवळदर्शन केवलीना आत्मद्रव्यथी प्रवाहरूपे प्रत्येकक्षणमां अपृथभावे रहेता होवाथी यावत् केवलीद्रव्यभावी एटले के अपर्यवसित होवानुं घटी शके छे. [द्रव्यार्थिकनयथी अपर्यवसितत्वनी आशंका ] आन् क्रमवादी -वस्त्रज्ञा ( नं वां) अर्थवर्जित" | आ वाकयार्थीने घटाववा माटे, अमे पर्यायताव छेदक धर्म ज्ञानत्व (के दर्शनत्व)ने दृष्टि बहार राखीने शुद्ध द्रव्यार्थिक नयना अभिप्रायने प्रवर्तमान बनावीए तो फलितार्थ ए नीकळशे के ज्ञानथी अभिन केवलि आत्मद्रव्य अपर्यवसित छे. आ रीते अमारा कमिक एकान्तवादमां केवलज्ञानदर्शननुं अपर्यवसितत्व सारी रीते घटी शकशे. पर्यायमां पण द्रव्यत्वनी विवक्षा अने द्रव्यमां पर्यायत्वनी विवक्षा प्रमाणभूत छे अने एटले ज श्री सिद्धांतमां पर्यायने आदिष्टद्रव्यरूपे अर्थात् उपचारथी द्रव्यरूपे, अने द्रव्यने आदिष्टपर्यायरूपे अर्थात उपचारथी पर्यायरूपे दर्शावायेला छे. तेनुं कारण पण ए छे के ज्ञानत्व, दर्शन- आदि अवच्छेदक धर्मने दृष्टिमां लेवा के न लेवा ते वक्ताना अभिप्राय पर अवलंबे छे [ केवळज्ञानमां अपर्यावसितत्वबोधनी अनुपत्ति तदवस्थ-उत्तर ] - युगपदुवादी - तमारी आ वात उपर प्रश्न छे के पर्यायतावरछेदक धर्मने दष्टि बहार राखवानुं कारण शुं che? be कारण केई शके छे. एक विज्ञानं अर्थिवसि" Page #166 -------------------------------------------------------------------------- ________________ 19 केवलज्यभेदभेदचर्चा इत्याकारक एव । उभयपदलक्षणायां तु शुद्धद्रव्यविषयको निर्विकल्पक एव बोध इति 'केवलज्ञानदर्शने साद्यपर्यवसिते' इति बोधस्य कथमपि अनुपपत्तिः । अन्त्ये य केवलत्वोपलक्षितात्मद्रव्यमात्रग्रहणे तत्र सादित्वान्वयानुपपत्तिः, केवलिपर्यायग्रहणे च नवविधोपचारमध्ये पर्याये पर्यायोपचार एवाश्रयणीयः स्यादिति समीचीनं द्रव्यार्थादेशसमर्थनम् !! नियतोपलक्ष्यतावच्छेदकरूपाभावेऽपि संमुग्धोपलक्ष्यविषयकतादृशबोधस्वीकारे' च 'पर्यायोऽपर्यवसितः' इत्यादेरपि प्रसक्तिः । द्रव्यार्थतया केवलज्ञानकेवलदर्शनयोः अपर्यवसितत्वाभ्युपगमे द्वितीयक्षणेऽपि तयोः सद्भावप्रसक्तिः अन्यथा द्रव्यार्थत्वायोगात । आ प्रयोगमां पदार्थ तावच्छेदक ज्ञानत्व धर्मथी विशिष्ट ज्ञान पदार्थनो अपर्यवसित पदार्थ साथे अभेदान्वय कमवादमां घटी शके नहि. ते अभेदान्वय घटाववा माटे द्रव्यार्थिक नयने अभिप्रायनुं आलंबन करीने केवळज्ञान पदनी शुद्धद्रव्यर्थ मां लक्षण करवी पडे. अने ते माटे पदार्थतावछेदक धर्म ज्ञानत्व वगेरेने द्रष्टि बहार राखवो पडे. अथवा बीजुं कारण ए के पदार्थतावछेदक धर्मने विशेषणरूप मानीए ते विधेयमां तेने अन्वये शक्य न होवाथी ते धर्मने उपलक्षणरूपे मानवो पडे. अर्थात अभेदान्वय माटे तेने दष्टि बहार राखवो पडे. पण आ बंने विकल्पोमां तमारा ईष्टनी सिद्धि थाय तेम नथी. टुंकमा, केवळ ज्ञान-दर्शन सादि-अपर्यवसित छे' एवा अर्थबंधनी उप पत्ति नहि थई शके. कारण के पहेला विकल5मां लक्षणो ते मात्र केवळज्ञान पदनी ज शुद्धद्रव्यरूप अर्थमां अथवा शुद्धात्मारूप अर्थमां कराई छे. एटले अर्थ बेध "शुद्धद्रव्य अपर्यवसित छे अथवा "शुद्धात्मा अपर्यवसित छे."--A ज फलित थशे. नहि के "केवळज्ञान अपर्यवसित छे', e. वळी विधेयमां साहित्यने पण अन्वय करवानुं होय तो 'केवलिद्रव्य सादि-अपर्यवसित छे' एवा आकारने ज अर्थध फलित थशे. एकमात्र केवळज्ञान पदने बदले केवळज्ञान अने अपर्यवसितएम बने पदनी शुद्धद्रव्यरूप अर्थ मां लक्षणे करीए ते एकमात्र शुद्धद्रव्यनो निर्वि. कल्प बेध फलित थशे. तात्पर्य, "केवळज्ञानदर्शन सादि-अपर्यवसित छे" ए बेध कमवादमां कोई पण रीते फलित करी शकातुं नथी. [ उपलक्षण विकपमां सादि-अपर्यावसितत्व नही घटे ]. - बीजा विक95मां केवळज्ञानत्वथी उपलक्षित एकमात्र आत्मद्रव्यने ज ग्रहण करशे ते "आत्मद्रव्य सादि-अपर्यवसित छे ते अर्थ फलित थशे पण ते नहि घटी शके. कारण के आत्मद्रव्य अनादि होवाथी तेमां सादिवने अन्वय घटे तेम नथी. जे सादिव घटाववा माटे केवळज्ञानत्वथी उपलक्षित तरीके केवलिपर्यायने ग्रहण करवुं होय ते तमारे नव प्रकारना उपचारोमांथी "पर्यायमां पर्यायापचार" ए त्रीजा उपचारनयनुं आलंबन करवुं पडशे. कारण के तमे अहीं केवलिपर्यायमां सादि-अपर्यवसितत्व पर्यो ने उपचार करवा मांगे छे. (पर्याय ते हंमेश सात होय तेमां अपर्यावसितत्व 1. कारे वापत Page #167 -------------------------------------------------------------------------- ________________ पओ ज्ञानबिंदु (118) तदेवं क्रमाभ्युपगमे तयोरागमविरोध इत्युपसंहरन्नाह "संतंमि केवले दसणम्मि नाणस्त संभवो णस्थि । वढनामि 2 रण त निहारुं II(सति, 2/8) (119) स्वरूपतो द्वयोः क्रमिकत्वेऽन्यतरकालेऽन्यतराभावप्रसङ्गः, तथा च उक्तवक्ष्यमाणदूषणगणोपनिपातः, तस्मात् द्वावप्युपयोगौ केवलिनः स्वरूपतोऽनिधनावित्यर्थः । ग्रन्थकृताऽभेदपक्षस्योपन्यासः 3 (120) इत्थ. ग्रन्थकृदक्रमोपयोगद्वयाभ्युपगमेन क्रमोपयोगवादिनं पर्यनुयुज्य स्वपक्ष drshyitumaahupacArathI ज घटी शके.) हवे तपासे के तमे द्रव्यार्थिकनयादेशनुं समर्थन केटलुं सरस कर्युं?!! अर्थात द्रव्यार्थिकनयादेशथी अपर्यवसितत्वनुं समर्थन करवा बेठेला तमे ए नयादेशने छोडीने औपचारिक पर्यायनयने पकडी बेठा, ते जरा ध्यानमां लो ! 5. बीजी वात ए छे के ज्ञानत्वने जे उपलक्षण माने त्यारे "उपलय पदार्थ कोण छे, ते निश्चितपणे जणाय ए माटे चोक्कस प्रकारने उपलयावच्छेदक धर्म दर्शावे जोईए. (के जेथी ख्याल आवे के अहीं केवळी पर्याय ज उपलक्षित छे). तेने बदले संमुग्धपणे अर्थात् नियतलक्यतावरछेदकना भान विना, एमने एम ज उपलयविषयक बाध जे तमे मानशे ते "केवळज्ञान अपर्यावसित छे ए वाकयथी "पर्याय अपर्य वसित छे ए अप्रामाणिक अर्थ पण फलित थई शकशे. हवे उपचारने छोडीने सीधे सीधी रीते द्रव्यार्थिकनयने अनुसरीने केवळज्ञान अने केवळदर्शनमां अपर्यवसितत्व मानवुं होय ते पिता पोतानी बीजक्षणमां पण ते बनेनुं अस्तित्व स्वीकारवुं पडशे. कारण के ए पोते बीजक्षणमां होय ज नहि ते द्रव्यार्थिकनयथी द्रव्यथी अभेदपणे कोने पकडीने अपर्यवसितपणुं घटावशे ? तात्पर्य, प्रत्येक क्षणमां केवळज्ञान केवळदर्शन न होय ते द्रव्यार्थपणुं पण घटी शकशे नहि. (118 अने 119) केवळज्ञान अने केवळदर्शननी बाबतमां क्रमवादने मानवामां उपर बताव्या प्रमाणे अपर्यावसितवसूचक आगम साथे विरोध ऊभुं थाय छे ते वातने उपसंहार करतां सम्मतिकार कहे छे के केवळदर्शन हेते छते ज्ञानने संभव रहेतुं नथी. अने केवळज्ञान होय त्यारे दर्शननो संभव रहेतो नथी. तेथी (A रीते कमवादमां विरोध होवाथी) बने a5र्यवसित सिद्ध थाय छे." उपाध्यायजी महाराजा कहे छे के स्वभावथी ज बनेने क्रमिक मानीए ते ज्यारे बेमांथी एक होय त्यारे बीजाने अभाव प्रसिद्ध थाय छे. अने तेथी पूर्वे कहेलां (केवळज्ञान-दर्शनमां मत्यादि-आत्मकत्वनी अथवा अवग्रहादिआत्मकत्वनी आपत्ति वगेरे) दूषणे तथा आगळ उपर कहेवानारा दूषणोनुं टोळुं दाखल थई जाय छे तेथी एम ज मानवुं जोईए के केवलिना अने उपयगो स्वभावथी ja anidhana=aparya vasita heya che. Page #168 -------------------------------------------------------------------------- ________________ upara kevaladvayabhedabhedacarcA "dasaNanANAvaraNakkhae samANammi kassa puvayaro / ' phom a regro, हृति तुवे काओजा !" (मति, 2/6)* __ (121) सामान्यविशेषपरिच्छेदावरणापगमे कस्य प्रथमतरमुत्पादो भवेत् ? अन्यतरोत्पादे तदितरस्याप्युत्पादप्रसङ्गात् , अन्यतरसामग्रथा अन्यतरप्रतिबन्धकत्वे च उभयोरप्यभावप्रसङ्गात् । "सव्वाओ लद्धीओ सागारोवओगोवउत्तस्स' इति वचनप्रामाण्यात् प्रथम केवलज्ञानस्य पश्चात् केवलदर्शनस्योत्पाद इति चेत् ? न, एतद्वचनस्य लब्धियोगपद्य एव साक्षित्वात् , उपयोगक्रमाक्रमयोगदासीन्यात योगपद्येनापि निर्वाहेऽर्थाहर्शनेऽनन्तरोत्पत्त्यसिद्धेः, एकक्षणोत्पत्तिककेवलज्ञानयोरेकक्षणन्यूनाधिकायुष्कयोः केवलिनोः क्रमिकोपयोगद्वयधाराया निर्वाहयितुमशक्यत्वाच । [ केवलज्ञान-दर्शनमांथी प्रथम उत्पत्ति कोनी? ] (120 अने 121) पहेलां कह्युं छे ए रीते संमतिग्रंथकार युगपदुपयोग युगलवादने एकवार मानी लईने कमपगवादनुं खंडन कर्या पछी पितानी वास्तविक मान्यतावाळा पक्षने दर्शावे छे- "दर्शनावरण अने ज्ञानावरणनो क्षय समकालीन होय ते बेमांथी कोनी पहेला उत्पत्ति थाय? (जे एम कहो के) बनेनी साथे उत्पत्ति थाय che (te enI sAme A vAta che ke, be upayoga साथे ते होता नथी." उपाध्यायजी महाराज आनुं पष्टीकरण करता कहे छे के सामान्य अने विशेष ए बने तना अवबेधनुं आवरण एक साथे क्षीण थई गया पछी बेमांथी केनी u5त्ति पहेला थाय? विनिगमक केई न होवाथी बेमांथी एकनी जे समये उत्पत्ति थशे ते ज समये बीजानी पण उत्पत्ति थईने ज रहेशे. जे एम मानीए के बेमांथी एकनी सामग्री बीजानी उत्पत्तिमां प्रतिबंधक बनशे ते बन्नेनी उत्पत्ति अटकी जवानी मुश्केली आवशे. कारण के आवरणक्षयरूप बन्नेनी सामग्री तुल्यबळवाळी हवाथी अने एकबीजानुं कार्य अटकावशे. पूर्वपक्ष - "सारो स्त्री ना विरोधोवत्तरस"=तमाम लब्धिओ साकार उपगमां उपयुक्त होय त्यारे प्राप्त थाय छे." आ सूत्रवचन प्रमाणभूत होवाथी पहेला केवळज्ञाननी उत्पत्ति अने पछी केवळदर्शननी उत्पत्ति थाय छे तेम मानवुं जोईए. (तात्पर्य, उक्तसूत्र केवळज्ञाननी उत्पत्ति प्रथम छे तेम मानवामां विनिगमक छे) उत्तरपक्ष - तमारी वात बरोबर नथी कारण के (1) उपर कहेलुं सूत्रवचन तो मात्र लब्धिने प्रादुर्भाव अने साकार- उग, आ बेनी समकालीनतामां ज साक्षी छे. तात्पर्य, कई पण लब्धि ज्यारे प्राप्त थाय त्यारे ते ज काळे साकार-उपयोग अवश्य प्रवर्तमान होय (2) केवळज्ञान-दर्शनने उपयोग समकालीन होय छे के विषमकालीन आ बाबतमां उपर कहेलुं सूत्र ते उदासीन छे अर्थात् ए सूत्र आ बाबतने स्पर्शतुं नथी. (3) बनने उपगने एकसाथे मानवामां उपरोक्त 1. पुवार-समेति. . 2, maMqgo-समिति. 3. इंडश ता * Page #169 -------------------------------------------------------------------------- ________________ उपर ज्ञानबिन्दु * (22-34) थ ज्ञानयोजमजे नोन हेतुति निर्विसमाधि - छद्मस्थकालीनदर्शनात् प्रथमं केलज्ञानोत्पत्तिः, केवलदर्शने केवलज्ञानत्वेन 'विशिष्य हेतुत्वाच्च द्वितीयक्षणे केवलदर्शनोत्पत्तिः, ततश्च क्रमिकसामग्रीद्वयसम्पत्त्या क्रमिकोपयोगद्वयधारानिर्वाह इति एकक्षणन्यूनाधिकायुष्कयोस्त्वेकक्षणे केवलज्ञानोत्पत्त्यस्वीकार एव गतिरिति चेत् ? न, "दसणपुव्वं नाणं' (सन्मति 2/22) इत्यादिना तथाहेतुत्वस्य प्रमाणाभावेन निरसनीयत्वात् , उत्पन्नस्य केवलज्ञानस्य माथिकभावत्वेन नाशाऽयोगाच्च । न च मुक्तिसमये क्षायिकचारित्रनाशवदुपपत्तिः, क्षायिकत्वेऽपि तस्य योगस्थय निमित्तकत्वेन निमित्तनाशनाश्यत्वात् , केवलज्ञानस्य चाऽनैमित्तकत्वात् उत्पत्ती ज्ञप्तौ चावरणक्षयातिरिक्तनिमित्तानपेक्ष वेनैव तस्य स्वतन्त्रप्रमाणत्वव्यवस्थितेः, अन्यथा 'सापेक्षमसमर्थम्' इतिन्यायात्तत्राऽप्रामाण्यप्रसङ्गात् । सूत्रने कई वांधो आवे तेम न होवाथी एने निर्वाह बराबर थाय छे एटले सूत्रनिर्वाहा थानु55त्ति रूप अर्थापपत्तिने अवकाश न होवाथी तेना द्वारा-पहेला केवळज्ञाननी अने पछी केवळदर्शननी उत्पत्ति सिद्ध नहि थई शके. (4) बे केवली छे. बनेने एक साथे केवळज्ञान उतपन थयुं छे. पण एक केवली करता बीजा केवलीनुं अवशिष्ट आयुष्य एक क्षण न्यून के अधिक छे. कमवादमां आवा बे केवलिमां कमिक उपयोग युगलनी धाराने निर्वाह थई शकशे नहि कारण के कमवादमां एक केवलिने सिद्धिरूप लब्धिनी प्राप्ति केवळज्ञान क्षणमां मानशे ते एनाथी एक क्षण पूनाधिक आयुष्यवाळा बीजा केवलिने केवळदर्शननी क्षणमां सिद्धिनी लब्धि प्राप्त थवानी मुश्केली उभी थशे. आ चार हेतुओथी पूर्वपक्षीनी वात बरोबर नथी ए सिद्ध थाय छे. fjJAna-दर्शन उपगमां हेतु-हेतुमभाव नथी.] (122-1) पूर्वपक्षः-दर्शने पग ए ज्ञाने पगमां हेतु छे. बन्ने वच्चे सामान्यत: हेतुहेतुम-भाव रहेलो छे. तेथी एम कही शकाय के cha6मस्थ अवस्थानी छेल्ली क्षणमां जे निर्विकल्पसमाधिरूप दर्शनोपयोग होय तेनाथी केवलि-अवस्थानी प्रथम क्षणमां केवळज्ञाननी ज उपत्ति थशे, नहि के केवळदर्शननी, कारण के दर्शनोपयोग प्रत्ये सामान्यत: ज्ञानपग हेतु नथी, परंतु केवळदर्शन प्रत्ये विशेषे करीने केवळज्ञान हेतु छे. आ स्थितिमां केवली अवस्थानी पहेली क्षणमां केवळदननी उत्पत्तिनी शकता नथी. कारण के तेनी पूर्व क्षणमां केवळज्ञान रूप हेतु विद्यमान नथी, प्रथम क्षणमां केवळज्ञाननी उत्पत्ति थई जवाथी द्वितीयक्षणमां केवळदर्शन उपन्न थई शकशे. आ बनने उपयोगनी सामग्री कमशः उपस्थित थती होवाथी अने उपयोगमां पण क्रमिकताने निर्वाह थई शके छे. वळी, पूर्वे जे आपत्ति दर्शावी छे के एक क्षण जूनाधिक केवली पर्यायवाळा बे केवलीमां कमिक उपयोगद्वयधारा नही घटी शके, तेना उत्तरमां कहेवानुं छे के एकक्षणन्यूनाधिक आयुष्यवाळा बे केवलिने एक साथे केवळ ज्ञाननी उत्पत्ति थवानुं न मानीए ए ज उचित गति (त्रमार्ग) छे. 1 उत्तरपक्ष :-e वात बराबर नथी. तेने बे कारण छे. (1) आगळ जईने 1. विरोब्ध दे मा विरोघद्दे मु. 2. निर्वाह + म =आ 3. तत्र व ता. Page #170 -------------------------------------------------------------------------- ________________ केवलद्रभेदाभेदचर्चा 113 ( 122 - ब ) एतेन केवलदर्शन सामग्रीत्वेन स्वस्यैव स्वनाशकत्वमिति केवलज्ञानक्षणिकत्वम् ; इत्यपि अपान्तम् अनैमित्तिके क्षणिकत्वाऽयोगात्, अन्यथा तत्क्षण एव तत्क्षणवृत्तिकार्ये नाशक इति सर्वत्रैव सूक्ष्मर्जुसूत्रनयसाम्राज्यस्य दुर्निवारत्वादिति किमतिपल्लवितेन ? नन्वियमनुपपत्तिः क्रमोपयोगपक्ष एवेत्यक्रमौ द्वावुपयोगौ स्तामित्याशङ्कते ' मल्लवादी - 'भवेद्वा समयमेककालमुत्पादस्तयेआः" इति । तत्रैकोपयोगवादी ग्रन्थकृत् सिद्धान्तयति 'हन्दि ' ज्ञायतां द्वावुपयोगौ नैकदेति, सामान्यविशेषपरिच्छेदात्मकत्वात् केवलज्ञानस्य यदेव ज्ञानं तदेव दर्शनमित्यत्रैव निर्भरः, उभयहेतुसमाजे समूहालम्ब 'नोत्पादस्यैव अन्यत्र दृष्टत्वात् नात्र अपरिदृष्टकल्पनाक्लेश इति भावः । t सळवुथ्थुं नाळ... ए गाथा द्वारा केवळदुनमां तमे मानेली केवळज्ञाननी प्रमाणशून्य हेतुतानुं खंडन थई जवानुं छे. (2) खीजु` कारण ए छे के केवळज्ञान क्षायिकभावरूप हावाथी एकवार उत्पन्न थया बाद तेना नाश थवा शकय नथी. (अर्थात द्वितीयचतु अंदिक्षणमां क्रमशः केवळज्ञानना उच्छेद शकय नथी. [निमित्तनिरपेक्ष क्षायिक भावना नाश अशकय] za'kA :- जेम सिद्धिगतिनी प्राप्तिना समये क्षायिकभावरूप चारित्र हेआवा छतां तेना नाश थाय छे, ता एज रीते केवळज्ञानना पण द्वितीयचतुर्थां आदि क्षणामां नाश मानी शकाय छे. समाधान - केवलीमां जे क्षायिकचारित्र हाय छे तेमां यागस्थिरता पण निमित्त छे. सिद्धिनी प्राप्ति थता कायाक्रियागरूप निमित्तनी सर्वथा निवृत्ति थई जाय छे. तेथी चागीय मूलक क्षायिकचारित्रना नाश थई जाय ते युक्त छे. ज्यारे केवळज्ञाननी उत्पत्ति के ज्ञप्तिमां एक मात्र आवरणक्षय ए ज निमित्त छे. अने खीजु काइ तेवु... निमित्त नथी के जेना नाशथी द्वितीयचतुर्थादिक्षणमां केवळज्ञानना नाश sa'bhavI शके. केवळज्ञानने उत्पत्ति के ज्ञप्तिमां आवरणक्षय सिवाय बीजा केइ निमित्तनी अपेक्षा नथी एटले ते ते स्वतंत्र प्रमाणु हावानु' शास्त्रमां कह्यु छे, जो बीजा केआइ निमित्तनी अपेक्षा मानशुं तेआ केवळज्ञान असमर्थ बनी जशे. कारण के जे निमित्तसापेक्ष हाय ते स्वतः असम होय छे, एवेआ न्याय सत्र प्रवर्ते छे तेथी निमित्तसापेक्ष केवळज्ञानमां स्वतः प्रामाण्यना भंग थवानी आपत्ति आवशे. (122-ख) केवळज्ञान निमित्त सापेक्ष नथी. अने 'जे निमित्तसापेक्ष न हेआय ते क्षणिक पण हाय नहि' एवा नियम प्रवर्ते छे, तेथी हवे केवळज्ञाननु क्षणिकत्व सिद्ध करवा माटे एवी कल्पना करवामां आवे के "केवळदर्शननी सामग्रीरूप हावाथी केवळज्ञान पाते ज पेआतानुं नाशक छे" ते ए कल्पना पशु निरस्त थई जाय छे. जो केवळज्ञानने केवळदर्शीननी सामग्रीरूप hAvAthI peAtAnuM नाशक मानीए अने ए रीते क्षणिकतानी उपपत्ति माटे ऋसूत्रनयने अवकाश आपीए ते पछी सूक्ष्म ऋजुसूत्रनयवादी एम पण कही शकशे के ते ते क्षणमां रहेला कार्याना नाश प्रत्ये ते ते क्षण ज पाते हेतु छे. आ रीते da'DaprahAra वगेरेनी नाशकताना लेआप करनारा सूक्ष्मजुसूत्रनयना साम्राजयना प्रतिकार थई शकशे नहि. बहु विस्तार करवाथी सर्युं.. 1. तेइ मवे हैं ॥ 2. सयोस्तद्वैत|3. स्वनचैव त । 20 Page #171 -------------------------------------------------------------------------- ________________ 154 ज्ञानबिंदु अमेदपक्षे एव सर्वशतासंभवस्य समर्थनम् -- (123) अस्मिन्नेव वादे केवलिनः सर्वज्ञतासम्भव ityAha"jai सव्वं सायारं जाणइ एक्कसमएण सव्वण्णू । जुज्जइ सयावि एवं अहवा सव्वं न जाणाइ ॥ " (सन्मति0 2/10) (124) यदि सर्व सामान्यविशेषात्मकं जगत् साकारं तत्तज्जातिव्यक्तिवृत्तिधर्मविशिष्टम् , साकारमिति क्रियाविशेषणं वा-निरवच्छिन्नतत्तज्जातिप्रकारतानिरूपिततत्तद्व्यक्तिविशेष्यतासहितं [ युगप6 उपगढयवादनी समालोचना ] सम्मति गाथाना उत्तरार्धनी अवतरणिका रूपे उपाध्यायजी, मलवादी महाराजनी आशंका रजु करता कहे छे के आशंका - उपर जे बधी मुश्केली दर्शावी ते कमिकोपयोग पक्षमां लागु थाय छे. ते पछी एक साथे बे उपयोग मानी लईए तो शुं वांधे? गाथानी तृतीयपादमां ग्रंथकारे पोते ज आ (मलवादिनी) आशंका रजु करता कह्युं छे के "बनेनी उत्पत्ति एकसाथे ज थती हेवी जोईए. समाधान :- अभिनेपगवादी संमतिग्रंथकार सिद्धांतरूपे जवाब आपता कहे छे के-एटलुं जाणुं राखे के बे उपग एकसाथे होता नथी. कारण के केवळज्ञान पते ज सामान्य अने विशेष सकळ पदार्थना बोधरूप छे. कहेवानुं तात्पर्य ए ज छे के जे ज्ञान छे ते ज दर्शन छे. (केवळज्ञान अने केवळदर्शन be judA to नथी.) अन्य स्थळे पण देखाय छे के ज्यारे बे विषयना ज्ञाननी सामग्री एकसाथे उपस्थित थाय त्यारे ए बनेने विषय करनारुं एक ज समूहालम्बनात्मक ज्ञान उत्पन्न थाय che. to पछी केवळ-अवस्थामां, अन्यत्र अदष्ट एवी कल्पना करवानी जरूर शुं? तात्पर्य, सामान्यरूप विषय अने विशेषरूप विषय, बन्नेना बेधनी स्वस्वावरणक्षयरूप सामग्री एकसाथे उपस्थित थती होवाथी सामान्य विशेष-उभयविषयक एक ज उपग केवलि-अवस्थामां मानवे जोईए. [ अभेदपक्षमां ज सर्वज्ञतानी उपपत्ति ] (123 अने 124) अभेदपक्षमां ज केवली संपूर्ण पणे सर्वज्ञ होवानुं घटी शके छे. ते हवे दर्शावे छे. "शरू न साचा'...." ईत्यादि, अर्थ - आ गाथामां नानारि' पछी "वृत्ति र' एटलुं अध्याहार समजवुं. सर्वज्ञ पुरुष एकसमये बधुं ज एटले के सामान्य-विशेषात्मक आखुं जगत साकारपणे जाणे अने जुए ते सदाकाळ तेमनामां सर्वज्ञता अने सर्वदर्शिता घटे. अहीं साकार शब्दने एक अर्थ ए छे के सामान्य -विशेषात्मक आखा जगने सकळ जातिथी विशिष्ट अने ते ते व्यक्तिमां रहेला सकळ धर्मथी विशिष्ट जाणे. (साकार पद सर्वना विशेषणरूपे ग्रहण कर्युं) बीजा . अर्थमां साकारपदने क्रियाविशेषणरूपे ग्रहण कर्युं छे. केवली आखा जगतनुं, पृथफ पृथफ सकळजातिनिष्ठनिरवच्छिन्नप्रकारताथी निरूपित पृथफ पृथफ सकळ व्यक्तिनिष्ठ विशेषताशाली ज्ञान करे ते सर्वज्ञ कहेवाय. तात्पर्य ए छे के केवलिनुं ज्ञान घटत्व Page #172 -------------------------------------------------------------------------- ________________ केवलद्रयभेदाभेदचर्चा परस्परं यावद्द्रव्यपर्यायनिरूपितविषयता सहितं वा यथा स्यात् तथेत्यर्थः । *जानात्येकसमयेन सर्वज्ञ: 'पति प' कृति रोषः, तता सात्ति=सर्वशारुं युयते, वं=सर्वज्ञत्य सर्वशित्व चेत्ययंः 1 अथवा इत्येतद्वैपरीत्ये 'सर्व' न जानाति 'सर्व' न जानीयादेकदेशोपयोगवर्तित्वात् ' मतिज्ञानिवदित्यर्थः तथा च केवलज्ञानमेव केवलदर्शनमिति स्थितम् । अव्यक्तदर्शनस्य केवलिन्यसंभवोपदर्शनम् (125) अव्यक्तत्वादपि पृथग्दर्शनं केवलिनि न सम्भवतीत्याह" परिसुद्धं सायार अविअत्तं दंसणं अणायार । वीणावर णिज्जे जुज्जइ सुवियत्तमवियत्तं ॥ " ( सम्मति0 2 / 11) निष्ठप्रकारता निरूपितघटनिष्ठ विशेष्यता, रूपनिष्ठप्रकारता निरूपितपनिष्ठविशेष्यता ईत्यादि जेटली जेटली प्रकारताथी निरूपित जेटली जेटली विशेष्यता हाय ते सकळ विशेष्यतानिरूपक एक ज्ञान=सर्वज्ञता. अही' निरवच्छिन्न प्रकारता कहेवानुं कारण ए छे के प्रमेयवद ईत्याकारक ज्ञानमां प्रमेयड्वेन रूपेणु ततातिनिप्रकारताथी निरूपित, तद्न तद्न जातिमत् सकळ व्यक्तिनिष्ठ विषयता निरूपकव रहेलु छे. (कारण के अहीं' प्रमेयत्वरूपेण सकळजाति प्रकार बनी छे अने प्रमेयव6 रूपे सकळ व्यक्ति विशेष्य खनी छे.) पण आटला ज्ञानमात्रथी केआई सज्ञ कहेवातुं नथी. सत्तु ता त्यारे कहेवाय के ज्यारे तद् तर्फे सकळ जातिनुं प्रमेयत्न, वाच्यत्व आदि सामान्य धरूपे नहि, किन्तु पातपेआताना असाधाङ्ग स्वरूपे ज्ञान हाय. एनुं ज नाम निरवच्छिन्नप्रकारताशाली ज्ञान. प्रीयवृक् एवा ज्ञानमां तेआ जातिनिष्ठ प्रकारता प्रमेयवथी अवच्छिन्न छे. माटे एवा ज्ञानने सज्ञता कहेवाय नहि. एनी बाढमाकी करवा माटे ज अही निरवच्छिन्न एवु' विशेषण लगाडयुं छे. (3) क्रियाविशेषण रूप साकारपदना खीजे अथ ए छे के द्रश्य अने पर्यायमां रहेली परस्पर एकबीजाथी निरूपित जेटली पण विषयता हाय ते सकळ विषयतानुं धारक ज्ञान ते केलिने हाय. ताप, सकळ तक् तद् पर्यायविशिष्ट सकळ तद्न तद्न द्रव्यनु ज्ञान=सज्ञता. अथवा' करीने ग्रंथकार आपत्ति रूपे कहे छे के जो केवलिनु' ज्ञान उपर कह्यामुजब सकळ सामान्य विशेष अवगाहन हाय ता एना अर्थ ए थशे के केवल ख' जाणता नथी. कारण के जेम मतिज्ञानी सकळ ज्ञेय पदार्थांमांथी अमुक ज ज्ञेय पदार्थाने जाणता हावाथी सर्वज्ञ कहेवाता नथी ते ज रीते तमने अभिमत केवळज्ञानी पण सामान्य विशेषात्मक सकळ ज्ञेय पदार्थना एकभागरूप सकळ विशेषना उपयोगमां वर्तता हावाथी सर्वज्ञ कही शकाशे नहि. आ आपत्ति टाळवी होय ता मानवु* ज जोइए के केवळज्ञान अने केवळदर्शन बन्ने अभिन्न रूपे सिद्ध थाय che. (krameApayeAgavAdI mate ane eka साथे उपयागढयवादी मते, बन्नेना मते ज्ञान मात्र विशेषस्पेशि ज छे अने दन मात्र सामान्यस्पर्शि ज छे तेथी उपर कह्या मुजखनी सज्ञताना asa'bhavanI आपत्ति अनेमां समान छे.) 1. ज्ञानवादि मु अ ब । ** चिह्नद्वयान्तर्गतपाठो नासीत् पूर्वमुद्रिते सिंघीसंस्करणे । 55 Page #173 -------------------------------------------------------------------------- ________________ ज्ञानबिन्दु (126) ज्ञानस्य हि व्यक्तता रूपम् दर्शनस्य पुनरव्यक्तता । न च क्षीणावरणेऽर्हति व्यक्तताऽव्यक्तते युज्येते, ततः सामान्यविशेषज्ञेयसंस्पश्युभबैकस्वभाव एवायं केवलिप्रत्ययः । न च ग्राह्यद्वित्वात् ग्राहकद्वित्वमिति सम्भावनापि युक्ता, केवलज्ञानस्य ग्राद्यानन्त्येनानन्ततापत्तेः । विषयभेदकृतो न ज्ञानभेद इत्यभ्युपगमे तु दर्शनपार्थक्ये का प्रत्याशा ? आवरणद्वयक्षयानुभयकस्वभावस्यैव कार्यस्य सम्भवात् । न च एकस्वभावप्रत्ययस्य शीतोष्णस्पर्शवत् परस्परविभिन्नस्वभावद्वयविरोधः, दर्शनस्पर्शनशक्तिद्वयात्मकैकदेवदत्तवत्स्वभावद्वयात्मकैकप्रत्ययस्य केवलिन्यविरोधात् । ज्ञानत्वदर्शनत्वधर्माभ्यां ज्ञानदर्शनयोर्मेदः, न तु धर्मिभेदेनेति परमार्थः । अत एव तदावरणभेदेऽपि स्याद्वाद एव । तदुक्त स्तुतौ ग्रन्थकृतैव वारनविज्ञान अपमाड्यगुरौद्मवत् !. tavAvALa'maLe न वा वार्थविशेषतः (निश्चय0 grA8) रूति . (125 अने 126) दर्शन अव्यक्त स्वभावरूप छे-e पण एक हेतु छे जेनाथी ए सिद्ध थाय छे के केवलीमां ज्ञानथी पृथक् दर्शन होतुं नथी. आ वात "परिशुद्ध सायार........"इत्यादि गाथाथी कही छे. व्यक्तता ए ज्ञाननुं स्वरूप छे. जेमना सर्व आवरण क्षीण थई गया होय एवा अरिहंत केवलिमां स्पष्ट छे के संपूर्ण पणे व्यक्तता ज घटी शके, नहि के व्यक्तता अने अव्यक्तता बने. एटले फलित थाय छे के केवलिनी प्रतीति सामान्ययस्पशि अने विशेषयस्पशि एवा युग्मथी गर्भित एकस्वभाव-वाळी होय छे. ग्रिआह्यभेदथी ग्राहक भेद असिद्ध) शंका ग्राह्य पदार्थ तो सामान्य अने विशेष ema be प्रकारना होवाथी तेना ग्राहकरूपे पण ज्ञान अने दर्शन एवा बे उपयोगनी संभावना शुं युक्तियुक्त नथी? समाधान -ना. जे ग्राह्यना जेटला प्रकार होय तेटला ग्राहकना पण होय तेवी कल्पना करीए ते एक केवलिने एक समये अनंत केवळज्ञान मानवानी आपत्ति आवशे. कारण के केवळज्ञानथी ग्राह्य पदार्थो पण अनंत प्रकारना छे. जो एम माने के "विषयो भले भिन्न भिन्न अनंत होय परंतु एटला मात्रथी तेना ग्राहकज्ञानमां भेद होत नथी, (अर्थात् ज्ञान एक ज होई zake che.) to pachI have ज्ञान भिन्न दर्शनने मानवाने अवकाश पण कयां रह्यो ? सामान्य-विशेष विषयरूप भेद होवा छतां पण तेनी एकज्ञानात्मक प्रतीति मानी शकाय छे. कारण के ज्ञान अने दर्शन उभयना आवरणनो ज्यारे एक समये क्षय थाय त्यारे ज्ञानत्व दर्शनत्व उभयथी गर्भित एक सवभावात्मक प्रतीतिरूप कार्य ज उत्पन्न थवानो संभव छे, नहि के ज्ञान-शनरूप जुदा-जुदा कार्या. [वगर विधे धर्मि-ऐक्य संगति] ' शके क-एक स्वभाववाळा द्रव्यमां जेम भिन्न स्वभाववाळा शीत अने उष्ण बने स्पर्शी साथे रहेता नथी ते एनी जे एकस्वभाववाळी केवलिनी प्रतीतिमां 1. वामावउथशव7 ()-निश्चय । 2. नित्ये निश्चय । Page #174 -------------------------------------------------------------------------- ________________ कैवलढयभेदाभेदचर्चा 157 (127) परमाणावुष्णरुक्षस्पर्शद्वयसमावेशवच्चाक्षुषे ज्ञानत्वदर्शनत्वयोः समावेश इत्यर्थः । इत्थं च चाक्षुषज्ञानदर्शनावरण कर्मापि परमार्थत एकम्, कार्यविशेषत उपाधिभेदतो वा नैमिति सिद्धम् । एवमवधिकेवलस्थलेऽपि द्रष्टव्यम् । तदाह "चक्षुर्वद्विषयाऽख्यातिरवधिज्ञानकेवले । शेषवृत्तिविशेषात्तु ते मते ज्ञानदर्शने ॥ " ( द्वा. 10 / 30) इति । (128) चक्षुर्वच्चाक्षुषवद्विषयाऽख्यातिः स्पृष्टज्ञानाभावः अस्पृष्टज्ञाने इति यावत्, भावाभावरूपे वस्तु अभावत्वाभिधानमपि दोषानावहम् । शेषा वृत्त योऽस्ट (?यः स्पृष्टज्ञानानि ताभ्यो विशेषः (? षोड) स्पृष्टताविशेषेण वक्ष्यमाणरीत्याऽस्पृष्टाऽविषयवृत्तित्वव्यङ्ग्येन, तस्मात्ते अवधिकेवले ज्ञानपदेन दर्शनपदेन च वाच्ये इत्येतदर्थः । भिन्न भिन्न स्वभाववाळा ज्ञान अने दर्शन अने मानवामां विराध ऊभा नहि थाय ? समाधान :-ना. जेम एकस्वभाववाळा देवव्रुत्तमां भिन्न स्वभाववाळी दर्शन अने स्पर्शन kha"ne शक्तिए एक साथे रही शके छे, तेमां केआइ विराध आवता नथी, एज रीते केलिमां एक स्वभाववाळी प्रतीतिमां ज्ञान अने दन, अने स्वभावने समावेश मानवामां पण काई विराध नथी. परमा ए फलित थाय छे के ज्ञान अने दर्शन बन्ने एक ज छे. एटले के केवळ उपयेआगरूप धिम मां कोई भेद नथी जे कांइ भेद छे ते तेमां रहेला ज्ञानत्व अने दर्शनत्व धर्मामां छे. आ रीते अहीं कचित् भेदाभेद छे. अने एथी ज तेना आवरणु भेदनी बाबतमां पण स्याद्वाद जाणुवा. अर्थात् खन्ने आवरणा धिरूपे एक ज छे, ज्ञान-आवारकत्व अने दन-आवारकत्व आ ए धर्मना भेदथी ज्ञानावरण अने दनावरणमां katha'cit भेद पशु छे. समति ग्रंथकारे पाते ज पेआताना (निश्चय) बत्रीशी नामना स्तुतिग्रंथमां कह्युं छे के "परमाणु एक हावा छतां तेमां रहेला उष्णता अने रूक्षता, ए भिन्न भिन्न अविरुद्ध धर्मथी कथंचित् अनेकता छे. ते ज रीते चाक्षुष दन अने चाक्षुष ज्ञान तथा तेना आवरणेआमां पण कथाचित एकत्व छे अने कार्य - भेदनी अपेक्षाए नथी पण." [ज्ञानावरण-दश नावरण कर्यामां अय (17) बत्रीशीनी गाथाना अ करता उपाध्यायजी महाराज कहे छे के जेम परमाणुमां उष्णु स्पर्शी अने रुक्षप बन्ने भेगा रही शके छे तेम चाक्षुषोधमां ज्ञानत्व अने दनत्व अने उपाधिओ भेगी रही शके छे. आ रीते विचारीए ते ए सिद्ध थाय छे के चाक्षुषज्ञानावरण कर्युं अने चक्षुनावरणु कम आ बन्ने परमाथी एक पण छे अथवा कार्य भेदथी के उपाधिभेदथी एकरूप नथी. (कार्यभेद एटले के ज्ञानना प्रतिराध अने दर्शननो प्रतिरोध आम बे कार्यामां भेद तथा उपाधिभेद एटले ज्ञानावारकत्व अने घनावारकत्व-A बे भिन्न भिन्न उपाधि एम समजवु'.) अवधिज्ञान अने केवळज्ञान स्थळमां पण आ रीते ज समजवानु छे. जेम के द्वात्रिशिकाकारे कह्युं 1. रळमांव वर्त। 2. मिति प्राप्तमू । v हैं 3. मा मात्रा त । 4. येडःइज्ञा आवता 5. स्पष्टता मात्र मु Page #175 -------------------------------------------------------------------------- ________________ 158 ज्ञानबिंदु अमेरपक्षात्र ज्ञाति-रमविरवामा - (129) क्रमाऽक्रमोपयोगद्वयपक्षे भगवतो यदापद्यते tadAha'addiDha अण्णाय च केवली एव भासइ सया वि । एगसमयम्मि हंदी वरणविगप्पो ण संभवै ॥ ' (सन्मति0 2/12) इति । / (130) आद्यपक्षे ज्ञानकालेऽदृष्टम् , दर्शनकाले चाज्ञातम् , द्वितीयपक्षे च सामान्याण्छे के चक्षुनी जेम अवधि अने केवळज्ञान विषयाख्यातिरूप छे, शेषवृत्तिविशेषथी ते बने ज्ञान-दर्शनरूप मनाय छे(128) विशेषार्थ दर्शावता उपाध्यायजी महाराज कहे छे के चक्षुनी जेम एटले के चाक्षुष ज्ञाननी जेम, तथा विषय-अख्याति एटले के पूछज्ञानाभाव. तात्पर्य ए छे के अवधि अने केवळज्ञान, चाक्षुषज्ञाननी जेम अपृष्टपदार्थ विषयक होय छे. चक्षु-ईन्द्रिय अप्राप्य कारि छे एटले विषयने स्पर्ध्या विना ज विषयनुं ज्ञान थई जाय छे. अवधिज्ञान, केवळज्ञानमां पण एवुं ज छे. शंका थाय के "अवधि-केवळज्ञान अस्कृष्टज्ञानरूप कहेवाने बदले पृष्टज्ञानाभावरूप शा माटे कह्यां ?" तेने जवाब ए छे के वस्तु मात्र जैन मतमां भाव-अभाव उभयामक ज छे तेथी कईवार भावरूपे अने केईवार अभावरूपे निर्देश करवामां कई दोष लागतो नथी. बधुं ज मतिज्ञान ज्ञान-दर्शन उभयरूप हतुं नथी. ज्यारे बधुं ज अवधिज्ञान अने केवळज्ञान ज्ञान-दर्शन उभयरूप होय छे. आवी भिन्नता शा माटे ते दर्शावता हवे कहे छे के, शेष वृत्तिओ (अर्थात् अस्पृष्णज्ञानथी शेष एटले बीजा ज्ञाने के जे) पृष्ठज्ञान रूप छे ते स्पष्टज्ञानथी भिन्नता अवधि-केवळमां रहेली छे. ए भिन्नता शेनाथी छे? ते के अस्कृष्टता विशेषथी छे. आ अपृष्टता विशेष एटले आगळ (गाथा 25 थी) कहेवाशे ते मुजब अस्कृष्ट अविषयवृत्तित्त्वथी व्यंग्य जे विशेषता. आ अस्कृष्टताविशेषथी अवधि अने केवळ उपयोगने ज्ञान अने दर्शन उभय पदथी व्यवहार थाय छे. स्पष्टता : सम्मतिना बीज कांडनी 25 मी गाथा आगळ आवशे. तेने सारांश ए छे के चक्षुथी जे अपृष्ट विषयनुं ज्ञान थाय छे ते चाक्षुष ज्ञान उपरांत चक्षु दर्शन पण कहेवाय छे अने मनथी ईन्द्रियातीत परमाणु आदि विषयक जे बोध थाय छे ते ज्ञान उपरांत अचक्षुदर्शन पण कहेवाय छे. (आमां अनुमिति आदि परोक्ष ज्ञान अपवादरूप समजवा.) टूंकमां, व्यंजनावग्रहने विषय न होय एवा पदार्थनुं प्रत्यक्ष ज्ञान ते ज दर्शनरूप छे. आ व्याख्या चक्षु अचक्षु, अवधि अने केवळ बधामां घटे एवी छे. [अज्ञात-अटवस्तुभाषणनी भेदवादमां प्रसक्ति]. (12-130) अने उपयोगने अभिन मानवाने बदले, भिन्न विषमकालीन अथवा भिन्न समकालीन मानीए तो बीजी पण जे आपत्ति आवे छे ते हवे संमतिकार कहे छे - गाथार्थ - "केवली सदाय अदष्ट अने अज्ञात ज वस्तु भाखे छे, तेथी एक समयमां वचन-विकल्पनी संभावना रहेती नथी" * अविषय एटले के ईन्द्रियातीत विषय. Page #176 -------------------------------------------------------------------------- ________________ केवलद्वयभेदभेदचर्चा शेऽज्ञातं विशेषांशे चाऽदृष्टम् , एवमुक्तप्रकारेण केवली सदा भाषते ततः 'एकस्मिन् समये ज्ञातं दृष्ट' च भगवान् भाषते' इत्येष वचनस्य विकल्पो-विशेषो भवदर्शने न सम्भवतीति गृह्यताम् । न चान्यतरकालेऽन्यतरोपलक्षणात् उपसर्जनतया विषयान्तरग्रहणात् उक्तवचनविकल्पो. पपत्तिः, एवं सति भ्रान्तच्छद्मस्थेऽपि तथाप्रयोगप्रसङ्गात् । यदा कदाचित् शङ्गग्राहिकया ज्ञानदर्शनविषयस्यैव पदार्थस्य तबुद्धावनुप्रवेशादिति स्मर्तव्यम् । / आ गाथाने विशेषार्थ ए छे के कामक-उपयोगद्वय पक्षमां केवली सदाय एवुं भाखे छे के जे ज्ञानक्षणमां अदष्ट होय छे अने दर्शनक्षणमां जे अज्ञात होय छे. एटले के कई पण क्षणमां केवली जे पदार्थोनुं प्रतिपादन करे छे ते क्यां ते, बधा अदष्ट होय छे, अने क्यां तो बधा अज्ञात होय छे. बीजा समकालीन भिन्न पक्षमां केवली सदाने माटे जे कांई भाखे छे ते बधुं ज सामान्य अंशमां अज्ञात होय छे अने विशेषांशमां अदष्ट होय छे. तात्पर्य, केवलीनुं ज्ञान मात्र विशेषग्राही होय छे एटले एनाथी सामान्य पदार्थ अज्ञात रही जाय छे ते ज रीते दर्शन मात्र सामान्यग्राही होय छे तेथी तेना वडे विशेष पदार्थो अदष्ट रही जाय छे. आ रीते बने पक्षमां "केवली भगवान एक ज समयमां (समस्त) रात अने दृष्ट वस्तुने भाखे छे." एवा वचन-विशेषने जराये अवकाश रहेतुं नथी. आ आपत्ति तमारे स्वीकारवी पडशे. प्रश्न -जे क्षणे ज्ञान के दर्शनने उपग वती रह्यो छे ते क्षणे उपलक्षणथी स्वभिने पग पण ग्रहण करी लेवामां कई वांधो नथी. एटले के ज्ञानक्षणमां के ज्ञानपयोगमां गौणपणे सामान्यरूप विषयांतरनुं ग्रहण अने दर्शन क्षणमां के दर्शनेपयोगमां गौणपणे विशेषात्मक विषयांतरनुं ग्रहण पण समाविष्ट थई जवाथी, "केवली भगवान, एक ज समये ज्ञात अने दष्ट वस्तुने भाखे छे." एवा वचन-विशेषनुं उपपादन भेदवादीना पक्षमां पण केम नहि थई शके? उत्तर :- नहि थई शके एनुं कारण ए छे के केवलीमां "ज्ञात अने दष्ट वस्तुने भाखे छे." ए वचननुं तमारा कह्या मुजब उपपादन करवा जईए ते ब्रान्त छद्मस्थ पुरुष माटे पण एवा प्रयोगनी आपत्ति आवशे. शुक्तिमां रजतनुं भान करनार ब्रान्त-छद्मस्थ पुरुष वास्तवमां "जुए छे शुक्तिने पण जाणे छे रजतरूपे एटले खरेखर ते ए ज्ञात अने दष्ट वस्तुने कहे छे-एम मनाय नहि. पण हवे तमारा कह्या मुजब ज शुक्तिना दर्शनमां शक्तिविशेषनुं ज्ञान गौणपणे समाविष्ट मानी लईए, तेमज रजतना ज्ञानमां गौणपणे रजनसामान्यनुं दर्शन मानी लईए ते कोई वांधो नथी. एटले ब्रान्तपुरुष पण एक समये ज्ञात अने दष्ट वस्तु भाखे छे. एम कहेवानी आपत्ति आवशे. जो तमे एम कहे के "ब्रान्त छद्मस्थनी बुद्धिमां जे पदार्थ ज्ञानने विषय छे ते दर्शनने विषय नथी अने जे पदार्थ दर्शननो विषय छे ते ज्ञान विषय नथी. माटे उपरोक्त आपत्ति निरवकाश छे." ते ए पण बराबर नथी. कारण के शंग Page #177 -------------------------------------------------------------------------- ________________ ज्ञानखदु (32) ता 2 सर्वज्ञत्व ज्ञ समवतीया - 6 'अण्णायं पासंतो अट्ठि च अरहा वियाणतो । किं जाणइ किं पासइ कह सव्वण्णु त्ति वा होइ ॥ ' ( सम्मति0 2 / 13) (132) अज्ञातं पश्यन् अदृष्ट च जानानः किं जानाति किं वा पश्यति ? | न किञ्चिदित्यर्थः । कथं वा तस्य सर्वज्ञता भवेत् ? / न कथमपीत्यर्थः । समसंख्यक विषयकत्वेनापि केवलयेओरैक्यम् - स (133) ज्ञानदर्शनयोर्विषयविधयेक संख्याशालित्वादपि एकत्वमित्याह-'केवलनाणमत जव तह दंसणं पि पण्णत्त' / . सागारग्गहणाहि यणियमपरित्त अनागारं ॥ ' ( सन्मति 0 2 / 14 ) ' (134) यद्येकत्व ज्ञानदर्शनयोर्न स्यात् तदाऽल्पविषयत्वाद्दर्शनमनन्तं स्यादिति " अनंते हमर् रिद् केवलदंसणे " इत्यागमविरोधः प्रसज्येत । दर्शनस्य हि ज्ञानाद् भेदे साकार ग्राहिकाथी एटले के स्पष्ट a'gulinirdeza द्वारा भ्रान्त छद्मस्थनी बुद्धिमां जे काई पदार्थोना प्रवेश हइआय ते पदार्थ जयारे अने त्यारे गमे ते काळमां ज्ञान-दन उभयना विषय थई चुकेला हाय ज छे एटले तमारा भेदपक्षमां उपराक्त आपत्ति जेमनी तेम उभी रहे छे. (131-132) तेथी हवे भेपक्षमां सज्ञता sa'bhavI शके तेम नथी एवु' दर्शाववा समतिकार कहे छे के H-- गाथा :- अज्ञातनु दर्शन करनारा अने अदृष्टनु ज्ञान करनारा एवा अरिहत (वास्तवमां) zu' jANe che? ane zu' jue che? अथवा तेआ ए सर्वज्ञ शी रीते होय ? ताप, केवली भगवान, जो तमारा मते अज्ञातनुं दर्शन करता हाय अने अदृष्टनु ज्ञान करता हाय तो तेना उपर स्वाभाविक प्रश्न थशे के एमां एमणे जाण्युं शु? अने जोयु... शुं? एना जवाख पण एटलेआ ज के कांइ जाण्युं नथी अने कांइ जोयु* नथी. तेआ पछी एमनामां सज्ञपणु' पण कै रीते घटशे ए प्रश्न थशे. तात्पर्य ए ज के तेमनामां कोई पण रीते सव पणुं घटी शकशे नहि. [भेदवादमां केवलदनमां अनन्तत्वनी अनुपपत्ति] (133-134) 'ज्ञान अने दन स्वस्वविषयानी अपेक्षाए समान संख्यावाळा होय छे माटे मनेमां अकय हावु जोइए' तेम दर्शावता अभेदवादी संमतिकार कहे छे के-- "जेम (सूत्रमां) केवलज्ञानने अनंत होवानु` कह्युं छे, तेम केवलदर्शनने पण अनंत होवानु` कह्युं छे. (ने kha'ne भिन्न होय तेआ) साकारग्रहणात्मक केवलज्ञान करता निराकारग्रहणुरूप केवळदर्शीन नियमा अल्प संख्यावाळुं होय." ग्रन्थकारनु कहेवानुं तात्पर्य एवु छे के ज्ञान अने दर्शनने जो एक न मानीए ता विशेषसख्यानी अपेक्षाए सामान्यनी सख्या अल्प हावाथी ज्ञान करतां दशनना निश्चिईति माव: | %0 त । Page #178 -------------------------------------------------------------------------- ________________ केवलभेदभेदचर्चा ग्रहणादनन्तविशेषवर्तिज्ञानादनाकार सामान्यमात्रावलम्बि केवलदर्शन यतो नियमेन-एकान्तेनैव परीतमल्पं भवतीति कुतो विषयाभावादनन्तता । न च 'उभयोस्तुल्यविषयत्वाऽविशेषेऽपि मुख्योपसर्जनभावकृतो विशेषः' इति वाच्यम् , विशेषणविशेष्यभावेन तत्तन्नयजनितवैज्ञानिक सम्बन्धावच्छिन्नविषयतया वा तत्र कामचारात् । आपेक्षिकस्य च तस्यास्मदादिबुद्धावेवाधिरोहात् । एतच्च निरूपित' तत्त्वम् 'जं जं जे जे भावे' (Ava0 282) इत्यादिनियुक्तिगाथाया नयभेदेन व्याख्याद्वये अनेकान्तव्यवस्थायाम् अस्माभिः । अक्रमोपयोगद्वयवादी तु प्रकृतगाथायां साकारे यद् ग्रहण-दर्शन तस्य नियमो-अवश्यंभावो यावन्तो विशेषास्तावन्त्यखण्डसखण्डोपाधिरूपाणि जातिरूपाणि वा सामान्यानीति हेतोस्तेनाऽपरीत अनन्तमित्यकारप्रश्लेषेण व्याचष्टे । विषये खरेखर, घणा ओछा मानवा पडशे. तेथी दर्शनमां अनंतता नहि मानी शकाय. ज्यारे आगममां ते "जळने व ने.." एम कहीने केवळदर्शनमां अनंततानुं निरूपण कर्युं छे. आ आगमसूत्र साथे केवळदर्शन अल्प संख्यावाळुं होवानी मान्याताने विरोध प्रसक्त थशे. वात पण बराबर छे के पूर्वपक्षी दर्शनने जे ज्ञानथी भिन्न मानते होय ते, ज्ञान साकारग्रहणात्मक अने दर्शन निराकारग्रहणात्मक, आ भेद पण अवश्य मानवे पडशे. हवे ज्ञान साकारग्राही एटले विशेषग्राही थयुं अने विशेष पदार्थो अनंत छे एटले ज्ञान अनंत विश्वमां व्यापीने रहेशे. बीजी बाजु दर्शन निराकारग्राही एटले सामान्यमात्रग्राही रह्युं, अने सामान्य पदार्थो विशेष करतां नियमो अपसंख्यावाळा होय छे. दा. त. एक द्रव्यवरूप सामान्यने आश्रयीने घट, वस्त्र, काष्ट वगेरे विशे अनेक होय छे. तेने अर्थ ए थयो के विशेषग्राही ज्ञान करता सामान्यग्राही केवळदर्शननो विषय घणो ज a9प छे (दर्शनना विषयरूपे नीचे नीचे उतरता एकमात्र महासत्ता रूप पर सामान्य शेष रही जाय छे. महासत्ता सिवाय बीजुं कंई दर्शनना विषयरूपे बाकी रहेतुं नथी. ते पछी दर्शनना विषयो अनंत छे एम कई रीते कही शकाय? आ एक मोटी आपत्ति भेदवादमां प्रसिद्ध थाय छे. भेदवादीनी शंका-अमारा मते पण ज्ञान अने दर्शनमां तुल्यविषयता एक सरखी ज छे. माटे अनंततानी अनुपत्ति जेवुं कांई नथी. तो पछी ज्ञान अने दर्शनमां शुं भेद रह्यो ?- ए प्रश्नने जवाब ए छे के केवळदर्शन विशेषने गौणपणे ग्रहण करतुं होवाथी स्वयं केवळज्ञाननुं विशेषण बनी जवाथी गणु छे. ज्यारे केवळ ज्ञान विशेषने मुख्य पणे ग्रहण करतुं होवाथी केवळदर्शनना विशेष्यरूप बनवाथी ते मुख्य छे. आ रीते ते बन्नेमां स्पष्टपणे गण-मुख्यभावकृत विशेषता उपसी आवे छे. (लौकिक व्यवहारमां पण "पाणीवाळो घडो' एवा प्रयोगथी विशेष्यरूप घडो मुख्यरूपे अने विशेषणरूप पाणी गौणपणे भासे छे ए वात प्रसिद्ध छे.) समाधान :-भेदवादीनी आ शंका बराबर नथी. कारण के विशेषण-विशेष्यभावथी मुख्य-गणुभावनी प्रसिद्धि ईच्छाधीन छे. तेथी तमे जे रीते विशेषण-विशेष्य 21 Page #179 -------------------------------------------------------------------------- ________________ 162 ज्ञानबिंदु भाव दर्शाव्यो छे तेनाथी विपरीत पणे नीचे मुजब विशेषण-विशेष्यभाव (अने तस्कृत गौण-मुख्यभाव) दर्शावी शकाय छे. ते आ रीते-सामान्यने गौण पणे ग्रहण करतुं होवाथी केवळज्ञान विशेषणरूप छे तेथी गौण छे अने सामान्यने मुख्यरूपे ग्रहण करतुं होवाथी केवळदर्शन विशेष्यरूप छे तेथी मुख्य छे. फलतः बंने रीते गौणमुख्यभाव छवास्थनी ईच्छाने सापेक्ष होवाथी अमारी के तमारी अर्थात् छद्मस्थनी बुद्धिमां ते भले भासतो होय परंतु वास्तवमां केवळीनी दष्टिए केवळज्ञान-दर्शनमां मुख्य उपसर्जनभावकृत विशेषता छे नहि. तथा जे तमे भिन्न भिन्न नयथी उपजावेली जे वैज्ञानिक संबंध(एकज्ञानविषयतारूप संबंध)थी अवच्छिन्न मुख्यता के गणत्व नामनी विषयताना आरोपथी, ज्ञान-दर्शनमां मुख्य-उपसर्जनभाव तमारे मान होय ते ए पण ईच्छाधीन ज छे. ते आ रीते-विशेषग्राही नयथी एकज्ञानवियतारूप संबंधद्वारा ज्ञानमां मुख्यत्वे नामनी अने दर्शनमां गौणत्व नामनी विषयता मानशो ते, सामान्यग्राही नयथी एकज्ञानविषयनारूप संबंध द्वारा दर्शनमां मुख्यता नामनी अने ज्ञानमां गणत्व नामनी विध्यता पण मानी शकाशे. अने आ जातनी गणत्व-मुख्यत्व रूप विशेषता छद्मस्थदष्टिसापेक्ष होवाथी छद्मस्थ बुद्धिमां भले भासे परंतु वास्तवमां केवळीनी दष्टिमां मुख्य-उपसर्जनभावकृत विशेषता छे नहि. खरेखर तो निश्चयथी केवळीनी द्रष्टिमां जे पदार्थ भासते होय ते ज वास्तविक प्रमाणभूत गणाय ज्यारे छद्मस्थज्ञान ते संवाद आदि सापेक्ष होवाथी ते ते पदार्थ विषे व्यवहारनयथी ज प्रमाणभूत गणी शकाय. आ रहस्यनुं निरूपण अनेकान्तव्यवस्था नामना पज्ञ ग्रंथमां अमे "= ने में मा........" ईत्यादि नियुक्ति गाथानी नयभेदथी करायेली बे व्याख्यामां छेक छेल्ले कर्युं छे. (हवे पछी, जे अकमापगढयवादी-ईत्यादि जे कह्युं छे तेने संदर्भ कंक आ प्रमाणे लागे छे. - भेदवादीओमां एक कमिवादी छे अने बीजे युगपवादी छे. क्रमिकवादीए संमतिग्रंथ उपर कई व्याख्या करी होय तेवुं जाणवामां नथी. युग5दूवादी श्री मलवादीसूरि महाराजे संमति-ग्रंथ उपर टीका रचेली छे. जे आजे उपलब्ध थती नथी पण तेमां मलवादी महाराजे पूर्वपक्षरूपे कमिकवादनुं अने उत्तरपक्षरूपे युगपभेदवादनुं समर्थन जरूर कर्युं हशे. एटले संमतिग्रंथनी स्वरचित व्याख्यामां उत्तरपक्षनी गाथाओनुं पण तेओए युगपभेदवादने अनुकुळ ज व्याख्यान कर्युं हशे. जे अभयदेवसूरि महाराजे जोयुं पण हशे परंतु अभयदेवसूरि महाराज संमतिकारने अभेदवादना पुरस्कर्ता मानता होई संमतिनी गाथाओनी व्याख्या पण अभेदवादने अनुकुळ ज करी छे. एटले एमना मते बन्ने भेदवादी पूर्वपक्षरूपे होवाथी ते बन्ने वादीओ सामे अल्पसंख्यावाळी आपत्तिनुं प्रसंजन ईष्ट छे तेथी तेमणे "नियमम्रित्न" ए शब्दनी व्याख्या "नियमा अल्प संख्यावाळुं' एवी करी छे. ज्यारे मलवादी महाराजे मात्र कमिवादी सामे, केवळदर्शन अने केवळज्ञानमां तुल्य संख्यानी उपपत्ति थाय ते रीते उत्तरार्धनी व्याख्या करवा माटे नियमपत्ति" Page #180 -------------------------------------------------------------------------- ________________ केवलभेदभेदचर्चा क्रमवादिकृतागमविरोधादिपरिहारस्य दूषणम् (135) क्रमवादे ज्ञानदर्शनयोरपर्यवसितत्वादिकं नोपपद्यत इति यदुक्तं तत्राक्षेपमुट्टङ्कय समाधजे- 'भग्णइ जह चउनाणी जुज्जइ णियमा तहेव एथं पि । मारू ज पंचन देव बर तहेवं पि" (मतिराश1) शब्दमां नियमावपरित्त आ रीते अवग्रहनी कल्पनाथी "पत्ति' शब्दनुं ग्रहण करीने जे रीते व्याख्या करी छे तेनुं उद्धरण अभयदेवसूरि महाराजे पोतानी टीकामां कर्युं छे ते ज वात उपाध्यायजी महाराज रजु करतां कहे छे के - [ अक्रमभेदवादीमते दशनमां अनंतत्वनुं उपपादन ]. अक्रमिके पगढयवादी आ गाथाना उत्तरार्धमां "'कारने उमेरो करी परत्त ए शब्द लई पोतानी व्याख्या आ रीते रजु करे छे, के- दर्शन अनंत होवानुं (पूर्वार्धमां) कह्युं ते अमारी प्रतिज्ञा छे. तेने हेतु आ छे के साकारे एटले के विशेपगामि जे सामान्य तेनुं जे ग्रहण ते दर्शन, आ दर्शनने एक नियम छे के जेटला विशेष पदार्थो छे तेटला ज सामान्य छे. ए सामान्य चाहे जातिरूप होय, अखंड उपाधिरूप होय के पछी सखंड उपाधिरूप होय (सकळ घटमां घटवरूप सामान्यने जातिरूप मानवामां कोई वांधो नथी. पण सकळ मूर्त पदार्थोमां रहेला मूर्तरूप सामान्यने जातिरूप मानवामां सांकर्यदेष बाधक छे. माटे मूर्तवने सखंड उपाधिरूप सामान्य मानवुं जोईए. जे सामान्य अनेक पदार्थना संयोजनरूप होय तेने सखंड उपाधि कहेवाय दा. त. क्रियाविश्व एटले क्रिया अने एने कियावान साथेनो संबंध एम अनेकता छे. सकळ भावपदार्थमां भावव अने सकळ अभावमां अभावत्व ते अखंड उपाधिरूप सामान्य छे, के जे जाति आदिमां पण रहेतुं होवाथी जातिरूप मानी शकाय तेम नथी.) कहेवानुं तात्पर्य ए छे के ज्ञानना विषयभूत जेटला विशे छे तेटला ज दर्शनना विषयभूत सामान्य छे. आ ज साकारमां दर्शननो नियम थये. आ नियमरूप हेतुथी सिद्ध थाय छे के केवळज्ञाननी जेम केवळदर्शन पण अपरित्त अर्थात् अनंत छे. (अहीं जे नियम दर्शाव्यो के जेटला विशेष छे तेटला सामान्य छे तेनी स्पष्टता ए छे के द्रव्य, गुण, कर्म वगेरे जेटला विशेष to che तेटला ज द्रव्यत्व, गुणत्व, karmatva vagere sAmAnya to che ja.). (135) पूर्वे जे कह्युं छे के केमवादपक्षमां भिन्न भिन्न ज्ञान दर्शनमां अपर्यवसितत्व, ज्ञातदष्टभाषित्र, वगेरे घटतुं नथी. तेनी सामे कमवादी जे प्रतिपक्षनी रजुआत kare che tene have pachInI गाथामां, पूर्वार्धथी उलेख करीने उत्तरार्धमां तेना प्रति काररूपे समाधान करता संमतिकार कहे छे के- (क्रमवादी तरफथी) "कहेवामां आवे छे के चतुर्णानीपणुं जेम अवश्यमेव घटे छे तेम आ पण. (अपर्यवसितत्व वगेरे पण घटी शके छे) - (अभेदवादी तरफथी) कहेवाय छे के पंचज्ञानीपणुं जेम अरिहंतमां घटतुं नथी तेम आ पण (अपर्यवसितत्व वगेरे पण घटतुं नथी." Page #181 -------------------------------------------------------------------------- ________________ ज्ञानबिंदु (36) मख्यते=आक्षिते यथा जोयोवृत्तोड मारिपतुनी तऋत्तिम न्वयोदपर्यवसितचतुर्सानो ज्ञातदृष्टभाषी ज्ञाता दृष्टा च नियमेन युज्यते; तथैतदपि एकत्ववादिना यदपर्यवसितत्वादि क्रमोपयोगे केवलिनि' प्रेयते तदपि सार्वदिककेवलज्ञानदर्शनशक्तिसमन्वयात्' उपपद्यत इत्यर्थः । भण्यते-अत्रोत्तर दीयतेयथैवाहन्न पञ्चज्ञानी तथैवैतदपि-कमवादिना यदुच्यते भेदतो ज्ञानवान् दर्शनवांश्च तदपि, न भवतीत्यर्थः । मत्यायावरणक्षयेऽपि एकदेशग्राहिणो मतिज्ञानादेरिव दर्शनावरणक्षयेऽपि तादृशदर्शनस्य केवलिनि भेदेनानुपपत्तेरिति भावः । इयांस्तु विशेषः यदभेदेनापि केवलज्ञाने दर्शनसंज्ञा सिद्धान्तसम्मता, न तु मतिज्ञानादिसंज्ञेति, तत्र हेतू अन्वर्थोपपत्त्यनुपपत्ती एव द्रष्टव्ये । अयं च प्रौढिवादः । वस्तुतः क्रमवादे यदा जानाति [ छघस्थनी जेम केवलिमां शक्तिना आधारे अपर्यावसितत्वाद?] (136) मूळगाथामां मारू शब्दनुं संस्कृतमां रूपांतर "मख्यते" एवुं थाय छे. एने अर्थ "आक्षेप कराय छे एवो करवाने छे. अर्थात् पूर्वपक्षी पोताना पक्षना बचावरूपे एम कहेवा मांगे छे के "मतिज्ञान आदि चारे ज्ञाननो उपयोग एकसाथे क्यारेय हेतुं नथी, पण क्रमशः होय छे, छतां पण "चारेज्ञानना धण" एम कहेवाय छे. कारण के एक ज्ञानने उपयोग प्रवर्ती रह्यो होय त्यारे अन्यज्ञान शक्तिरूपे विद्यमान होय छे. चारे ज्ञान कमिक होवा छतां पण अमुक महात्मा अपर्यवसित चार ज्ञानावाळा छे एम कही शकाय छे. (अहीं अपर्य वसित एटले दीर्घकालीन स्थितिवाळा ए अर्थ समज, नहि के अनंतस्थितिवाळा कारण के केवळज्ञान थतां चारे ज्ञानने अंत आवी जाय छे.) तदुपरांत, ज्ञातदष्टभाषित्व पण तेमनामां मनाय छे. तथा ज्ञातृत्व अने दष्ट व पण बधाने मान्य छे. चारे ज्ञान कमिक होवा छतां शक्तिना आधारे छद्मस्थमां जे आ बधुं घटी शकतुं होय तो ए ज रीते अभेदवादी द्वारा कमिवादमां केवलीमां जे अपर्यवसितत्व आदिनी अनुपत्ति पूर्वे दर्शावी छे, तेनुं पण निराकरण क्रमिकवादपक्षमां केवलीमां सर्वकालीन केवळज्ञान केवळदर्शननी शक्ति मानी लेवाथी थई शके छे." [पंचज्ञाननी जेम उपयोग युगलने निषेध ] आनी सामे अभेदवादी ग्रंथकार जवाब आपतां कहे छे के अरिहंत (अर्थात् केवली) जेम पंचज्ञानी नथी होता एज रीते क्रमवादीए कह्या छे तेवा भिन्न भिन्न ज्ञानदर्शनवाळा पण होता नथी. तात्पर्य ए छे के मतिज्ञानावरण आदिने क्षय थई जाय तो पण केवलीमां जेम अपाशग्राही मतिज्ञानादि होवानुं मनातुं नथी, ए ज रीते दर्शनावरणने क्षय थया पछी पण केवलीमां स्वतंत्रपणे a9पांश (=सामान्यमात्र) ग्राही दर्शन मनातुं नथी. अर्थात् केवलीमां स्वतंत्रपणे मति आदि चार ज्ञान के दर्शन होता नथी. छतां पण कंईक तफावत छे ते एटलो छे के केवळज्ञानमां अभिन्नपणे केवळदर्शननो व्यवहार करावनार दर्शनसंज्ञा शास्त्र संमत छे पण ए ज रीते कई अभिनपणे मतिज्ञानादिने व्यवहार करवा माटे मतिज्ञान Adi zabdaprayoga kare te . sini miti to 2. vA yughata rati aa ma to 3. tAdaza huM to Page #182 -------------------------------------------------------------------------- ________________ kevalabhedabhe चर्चा तां पति रूआटेनुव्पत्तिव, अस्वस्थवाद्यार्थवानुं ! स्त्रवेतर्थ तु घटाडा वेलायामपि 'घट' पश्यति' इति प्रयोगप्रसङ्गात् , घटदर्शनलब्धेः तदानीमपि विद्यमानत्वात् । 'चक्षुष्मान् सर्व पश्यति न त्वन्धः' इत्यादौ त्वगत्या लब्धेर्योग्यताया वाख्यातार्थत्वमभ्युपगम्यत एव, न तु सर्वत्राप्ययं न्यायः अतिप्रसङ्गात् । न च सिद्धान्ते विना निक्षेपविशेषमप्रसिद्धार्थे पदवृत्ति विधार्यते । पट्षष्टिसागरोपमस्थितिकत्वादिकमपि मतिज्ञानादेर्लब्ध्यपेक्षयैवेति 'दुर्वचम् , एकस्या एव क्षयोपशमरूपलब्धेस्तावत्कालमनवस्थानात , द्रव्याद्यपेक्ष या विचित्रापरा. परक्षयोपशमसन्तानस्यैव प्रवृत्त्युपगमात् । किन्तु, एकजीवावच्छेदेन अज्ञानातिरिक्तविरोधिसामप्रयसमवहितपट्षष्टिसागरोपमक्षणत्वव्याप्यस्वजातीयोत्पत्तिकत्वे सति तदधिकक्षणानुत्पत्ति करवसजातीयत्वरूप तत् पारिभाषिकमेव वक्तव्यम् , एवमन्यदप्यूह्यम् । ए शास्त्रसंमत नथी. एनुं कारण ए छे के दर्शन पदनो जे व्युत्पत्ति अर्थ छे - सामान्यविषयक बेध, ते केवळज्ञानमां घटी शके छे. ज्यारे मतिआदिने जे व्युत्पत्ति अर्थ छे--मनन करवुं वगेरे, ते केवळज्ञानमां घटी शके तेम नथी. [ लब्धिपक्षे ए ज्ञाति ना परचत्ति-A प्रेगनी अनुपत्ति ]. जो के आ ते एक प्रकारना प्रौढिवाद ज छे. प्रौढिवाद एटले पोताने आ रीते ज मानवुं छे माटे एनुं ए रीते ज समर्थन कर्या करवुं. कमवादीने कमवाद उभो राख छे माटे शक्तिना आधारे ज्ञातृव दृष्यत्व वगेरेनी संगति करवी पडे छे. खरी रीते तो शास्त्रमां जे कह्युं छे के केवली "च नानाति तथा पति' आ वात कमवादमां शक्तिने लईने घटी शके तेम नथी. कारण के ज्ञानारि-रूति प्रगमां 'त्ति ए आख्यात प्रत्ययने अर्थ जे सर्व साधारणपणे आश्रयतारूपे लेवामां आवे छे ते कमवादमां नहि घटी शके. कारण के केवलीमां कमिकवादी मने एकसाथे ज्ञान-दर्शने उभयनी आश्रयता होती नथी. तिपू प्रत्ययने लब्धिरूप अर्थ करीए ते केवली ज्यारे ज्ञाननो आश्रय होय त्यारे दर्शननी लब्धिवाळा हाय" ए अर्थ घटी शके खरो, पण एमां एक अतिप्रसंग आवशे. ते आ प्रमाणे-अपज्ञपुरुष ज्यारे घटने जेतें न होय त्यारे पण तेमां घटदर्शननी लब्धि निबंधपणे विद्यमान होय छे तेथी ते वखते "प्रचत्ति (=घटने जुए छे) एवा प्रयोगनी आपत्ति आवशे. पूर्वपक्षी - 'पक्षमान सर्व प्रकृत, तु " (आंखवाळे बधुं ए जुए छे नहि के आंधळो.) आ प्रयोगमां तिपू आख्यात प्रत्यय लब्धि के योग्यता अर्थमां प्रसिद्ध ज छे. कारण के आंखवाळे पुरुष बधुं जोई शकवानी लब्धि के योग्यतावाळो होय छे, पण के बधुं एकसाथे जता नथी. तो ए ज रीते केवळज्ञान अने केवळदर्शनमां पण मानी शकाय छे. उत्तरपक्ष - चश्मान. ईत्यादि प्रयोगमां बीजी रीते अर्थसंगति शकय न हेवाथी, नाछुटके अमे पण लब्धि के योग्यता अर्थ मानीए छीए. नहि के सर्वत्र, 1. दुर्वचं क्षयोपशमरूपाया एकस्या एव लब्धे त । 2. कस्वस्वसजा t। Page #183 -------------------------------------------------------------------------- ________________ , ज्ञानबिंदु बधे ज जे आ न्याय लागु पाडवा जईए ते पहेलां कह्युं तेम घणे ठेकाणे अतिप्रसंग थवानो संभव छे. जैन सिद्धांतनी आ ज खुबी छे के क्यां क अर्थ ग्रहण करे ए माटे निक्षेप पद्धति अपनाववामां आवी छे. एना विना आगममां अनेक ठेकाणे अप्रसिद्ध अर्थमां चालु शब्दोनी पदवृत्तिनुं अवधारण शक्य नथी. कहेवुं ए छे के केईपण पदना प्रसिद्ध के अप्रसिद्ध अनेक अर्थे होई शके छे. एटला माटे शास्त्र पदोना अर्थ करती वखते सौथी पहेलां ते आ पद कये कये ठेकाणे कया कया अर्थमां वपराय छे तेने विचार प्रथम करे पडे छे. तेनुं ज नाम निक्षेप. आ विचार करवाथी ज ते जाणी शकाय छे के प्रस्तुत प्रकरणमां अमुक पद अमुक अर्थमां वपरायेलुं छे. माटे ज प्राचीन ग्रंथोमां कह्युं छे के अप्रस्तुत अर्थने दूर करीने प्रस्तुत अर्थने ग्रहण करीने निक्षेप फळवान थाय छे. [मतिज्ञानादिनी 66 सागरोपमस्थितिनो पारिभाषिक अर्थ ]. उपाध्यायजी महाराज प्रसंगथी एक बीजी वात करे छे के लब्धिनी अपेक्षाए जेम चा नानाति ईत्यादि प्रयोग घटी शके नहि ते ज रीते लब्धिनी अपेक्षाए मतिज्ञान-श्रुतज्ञान 66 सागरोपमनी स्थितिवाळा छे एम कहेवुं ए पण सहेलुं नथी. कारण के लब्धि एटले क्षयोपशम अने ए कांई 66 सागरोपम सुधी एकनो एक रहेतुं नथी परंतु बदलाया ज करे छे. एकनो एक नहि रहेवानुं कारण ए छे के क्षपशम हंमेशा द्रव्य, क्षेत्र, काल अने भावने सापेक्ष होय छे. आ द्रव्य, क्षेत्रादि 66 सागरोपम सुधी एकना एक रहेता नथी पण बदलाया करे छे, तेथी नवा नवा क्षपशमनी परंपरा चालु रहेती होवानुं बधाने मान्य छे माटे 66 सागरोपमनी स्थितिने पारिभाषिक अर्थ नीचे प्रमाणे समजवो. एक जीवनी अपेक्षाए, अज्ञान सिवायनी बीजी कई विरोधी सामग्रीनुं समवघान (व्यवधान) न होय एवी 66 सागरोपमनी प्रत्येक क्षणोमां जेना सजातीयनी उत्पत्ति चालु होय अने 66 सागरोपमथी वधु एक पण क्षणमां जेना सजातीयनी उत्पत्ति न होय तेवा क्षपशमवाळुं मतिज्ञान के सम्यगदर्शन ते 66 सागरोपमनी rithativALuM कहेवाय. आ व्याख्यामां "एक जीवनी अपेक्षाए" एम कहेवुं ज जोईए, नहि तो जुदा जुदा जीवोनी अपेक्षाए ते मतिज्ञानादि अनादि-अनंत होवाथी 66 सागरोपमनी स्थिति घटे नहि. "66 सागरोपमनी प्रत्येक क्षणमां एम कीधुं एटले छुटक छुटक एक बे सागरोपमना काळना सरवाळाथी जे 66 सागरोपमस्थिति थाय ते अहीं लेवानी नथी तेम सूचव्युं, कारण के ए ते अवधिज्ञानादिमां पण घटी शके. वचमां जे मिथ्यात्वना उदयरूप विरोधी सामग्री आवी जाय ते मतिज्ञान आदिना क्षयोपशममां पण 66 सागरोपमनी स्थिति घटे नहि. माटे विरोधी सामग्रीनुं समवधान न होय एम कीधुं छे. अर्थात् निरंतरपणे 66 सागरोपमपणे उत्पत्ति चालु होय तेनुं ज ग्रहण थई शके. जो के सम्यगदर्शननी हाजरीमां पण शक्तिमां रजतनो भ्रम अथवा रजजमां सपने भ्रम संभवी शके छे. अने ए मिथ्यात्वना उदयकाळमां विरोधी पण che. Page #184 -------------------------------------------------------------------------- ________________ केवलयभेदाभेदचर्चा आवरणक्षयजत्वादिना केवलज्ञानदर्शनयोरैक्यम्- ( 137) क्रमेण युगपद्वा परस्परनिरपेक्षस्व विषय पर्यवसितज्ञानदर्शनोपयोगौ केवलिन्यसर्वार्थत्वाद् मत्यादिज्ञानचतुष्टयवन्न स्त इति दृष्टान्तभावनापूर्वमाह' पण्णवणिजा भावा समत्तसुअनाणदंसणाविसओ । ओहम पज्जवाण य अण्णोष्णविलक्खणा विसओ ॥ ' तम्हा चउव्विभागो जुज्जइ ण उ नाणदंसण जिणाणं । सचरुमळावळमांतमवयंवरुं नन्हा । ' (सन्मति. rA6, 27) कृत्ति । ( 138) प्रज्ञापनीया: = शब्दाभिलाप्या भावा द्रव्यादयः समस्तश्रुतज्ञानस्य द्वादशाङ्गवाक्यात्मकस्य दर्शनायाः = दर्शनप्रयोजिकायास्तदुपजाताया बुद्धेः विषयः = आलम्बनम्, मतेरपि त एव शब्दावसिता विषया द्रष्टव्याः, शब्दपरिकर्मणाहितक्षयोपशमजनितस्य ज्ञानस्य यथोक्तभावविषयस्य मतित्वात् मतिश्रुतयोर सर्व पर्याय सर्वद्रव्यविषयतया तुल्यार्थत्वप्रतिपादनाच्च, अवधिमनःपर्याययोः पुनरन्योन्यविलक्षणाभावा विषयः अवधे रूपिद्रव्यमात्रम्, मनःपर्यायस्य च मन्यमानानि द्रव्यमनांसी त्यसर्वार्थान्येतानि । तस्मात् चतुर्णां मत्यादीनां विभागो युज्यते तत्तत्क्षयोपशमप्रत्ययभेदात्, न तु जिनानां ज्ञानदर्शनयोः । 'नाणदंसण त्ति' अविभक्तिको निर्देशः सूत्रत्वात् । परंतु सम्यग्दर्शननी हाजरीमां मतिज्ञानादिना क्षापशमने तेनाथी कांई आंच आवती नथी, तेथी 'अज्ञान सिवायनी विराधी सामग्रीनु' समवधान न हाय" एम कीधुं. आ रीते जैन शास्त्रनी मर्यादाने अनुरूप घणुं' घणुं चिंतन करी शकाय छे. (137) परस्पर एकबीजाथी निरपेक्षपणे पातपाताना विषयने ग्रहण करवामां तपर एवा ज्ञान अने दन ए भिन्न उपयाग, क्रमशः अथवा एक साथे केवलीमां sa`bhavI शकता नथी, कारण के तमारा मते ते बन्ने सर्वाग्राही रहेता नथी. दा. त. सर्वग्राही न हाय एवा मति आदि चार ज्ञान केवलीमां हाता नथी, आ रीते दृष्टांतभावना साथे संमतिकार हवे ए गाथाथी जे जणावे छे. तेना अर्थ आ प्रमाणे छे.-स पूर्ण श्रुतज्ञान अने दनाना विषय फक्त प्रज्ञापनीय भावेआ छे अने अवधि तथा मनःपवज्ञानने विषय पण अन्यान्य विलक्षण (मर्यादित) छे. तेथी त्यां चार प्रकारना विभाग चाग्य छे परंतु जिनाना ज्ञान दर्शनमां ते युक्त नथी, कारण के केवळापयेआग सकळ, निरावरण, अनत, अक्षय छे. 167 [असर्वाग्राही न हेआय ते ज्ञान निविभाग=एक ज हाय ] (138) प्रज्ञापनीय भाव एटले शब्दथी जेना अभिलाप थै शके तेवा द्रव्य, गुणाढि भावेआ जाणवा. समस्त श्रुतज्ञान एटले द्वादशांगीना समस्त वाकयेआ. दर्शाना एटले द्वादशांगीथी उत्पन्न थयेली बुद्धि के जे शास्त्रीय विषयना भान स्वरूप दर्शीननी प्रत्येआजक हाय छे. द्वादशांग अने तेनाथी उत्पन्न थयेली बुद्धि, बन्नेना विषय फक्त प्रज्ञापनीय भावा ज हाई शके छे. अने मतिज्ञानना विषय पण ते ज जाणवा के जे शब्दथी खाध्य हाय छे. कारण के शब्दात्मकशास्रना परिशीलनथी प्रगटेला क्षचे|पशमवडे शब्दखाध्य पदार्थ विषयक जे ज्ञान थाय छे ते मतिज्ञानरूप हाय छे. तथा मतिज्ञान Page #185 -------------------------------------------------------------------------- ________________ ज्ञानबिंदु कुतः पुनरेतदित्याह-यस्मात् केवल सकल परिपूर्णम् । तदपि कुतः ? यतोऽनावरणम् , न हि अनावृतमसकलविषयं भवति । न च प्रदीपेन व्यभिचारः यतोऽनन्तम्-अनन्तार्थग्रहणप्रवृत्तम् । तदपि कुतः ? / यतोऽक्षयम् , क्षयो हि विरोधिसजातीयेन' गुणेन स्यात् , तदभावे तस्याऽक्षयत्वम् ततश्च अनन्त वमनवद्यमिति भावः । तस्मात् अक्रमोपयोगद्वयात्मक एक एव केवलोपयोगः । तत्रैका व्यक्त्या, द्वयात्मकत्वं च नृसिंहत्ववदांशिकजात्यन्तररूपत्वमित्येके । माणे स्निग्धोष्णत्ववद्वयप्यवृत्ति जातिद्वयरूपत्वमित्यपरे । केवलत्यमावरणक्षयात् , ज्ञानत्वं जातिविशेषः, दर्शनत्वं च विषयताविशेषः दोपक्षयजन्यतावच्छेदक इति त व्य्म्। अने श्रुतज्ञान अने सर्वद्रव्य-असर्वपर्यायविषयक होवाथी तत्त्वाथ आदि सूत्रमां पण ते बन्नेने तुल्य पदार्थग्र ही कह्या छे, (जीव, पुदगल वगेरे छ द्रव्य मति-श्रुतज्ञानना विष्य छे. माटे ते बने सर्वद्रव्यविषयक छे. परंतु आ बन्नेमांथी एकेय ज्ञान केईपण द्रव्यना सर्व पयने स्पर्शतुं न होवाथी, सर्व पर्यायविषयक होतुं नथी.) अवधिज्ञान अने मनःपर्यायज्ञाननो विषय अन्य विलक्षण छे. ते आ रीते-अवधिज्ञान फक्त रूपीद्रव्यविषयक ज होय छे. मनः पर्यज्ञान ते फक्त मननक्रियामां संलग्न एवा द्रव्यमनोने ज ग्रहण करी शके छे. आ रीते आ चारेय साने असर्वार्थग्राही छे. तेथी मति आदि चार ज्ञानमां पोतपोताना क्षेयोपशममूलक भेदथी भेर घटी शके छे. परंतु केवलीने क्षायिकभावना ज्ञान-दर्शन होवाथी तेमां भेद घटी शकतो नथी. मूळ गाथा सूवरूप होवाथी "ना " पदनो विभक्ति विना प्रयोग कर्यो छे. पण अर्थ करती वखते छठ्ठी विभक्ति समजी लेवानी छे. केवळज्ञान-दर्शनमां भेद शा माटे नथी ? ते दर्शावता ग्रंथकार कहे छे के केवळज्ञान सकळ एटले के परिपूर्ण छे. ए पण शा माटे, ते के निरावरण छे एटला माटे, जे आवरण हित होय ते कयारे पण अपूर्णविषयक होय नहि. प्रश्न :- दीपक अनावृत होय त्यारे पण सकलविषयक होतुं नथी. ते पछी तमारा कहेला नियमने भंग केम नहि थाय ? उत्तर :- दीपक ते परिमितरवरूपवाळो होवाथी ते भले परिपूर्ण अर्थ ग्रहण करते न होय, परंतु केवळज्ञान ते अनंत छे अर्थात् अनंत अर्थना ग्रहणमां प्रवृत्त छे. तेथी ए सर्वार्थग्राही ज होई शके. अनंत शा माटे, ते के अक्षय छे एटला माटे. ज्ञानन रूपेण सजातीय पण भिनविषयकन विरोधी एवा उत्तरकालीन ज्ञानथी पूर्वज्ञाननो नाश थाय छे. दरेक केवळज्ञानने उत्तरक्षणमां ज्ञानने सजातीय केवळज्ञान अवश्य उत्पन्न थाय छे परंतु ते समानविषयक होवाथी विरोधी होतुं नथी, के जेथी केवळज्ञानने निरन्वय नाश थई शके, माटे केवळज्ञान अक्षय छे. अक्षय होवाथी अनंतपणे निरवद्य एटले के निर्बाध छे. ज्यारे आ रीते केवळपयोगमां सर्वार्थ ग्राहिता सिद्ध थाय छे ते एनाथी ए पण सिद्ध थाय छे के केवळपयोग कमिक अथवा समकालीन उपगढयामक नथी. किन्तु एक ज छे. (जे एक उपयोगात्मक न होय 2. तीवकुळे तो 2. ज्ञातिद्रवरागीत्वामि मु ग घ . Page #186 -------------------------------------------------------------------------- ________________ केवलभेदभेदचर्चा अभेदपक्षे आगमविरोधपरिहार: ___ (139) ननु-"भवदुक्तपक्षे 'केवली णं' इत्यादि सूत्रे 'ज समयं' इत्यादौ यत्समकमित्याधर्थो न सर्वस्वरससिद्धः, तादृशप्रयोगान्तरे तथाविवरणभावात् , तथा नाणदंसपट्टयाए दुवे अहं' (भग0 18 / 10) इत्याद्यागमविरोघोऽपि, यद्धर्मविशिष्ट विषयावच्छेदेन भेदनयार्पण तद्धर्मविशिष्टापेक्षयैव द्वित्वादेः साक्षाङ्क्षत्वात् , अन्यथाऽतिप्रसङ्गात्-"इत्याशङ्कय युक्तिसिद्धः सूत्रार्थो ग्राह्यः, तेषां स्वसमयपरसमयादिविषयभेदेन विचित्रत्वात् इत्यभिप्रायवानाह 'परवत्तव्वयपक्खा अविसुद्धा तेसु तेसु अत्थेसु । काफलो झ तेल बिंग काळो कुळरू ' (ति rA18) ते सर्वार्थग्राही पण न होय, दा. त. मति आदि चार ज्ञान-एवी व्यतिरेक व्याप्ति अहीं समजी लेवी.) [ एक उपगमां द्विरूपतानी संगति ] हवे आ एक ज केवळे पग ज्ञान-दर्शन उभयरूप कई रीते छे ते अंगे जुदा जुदा त्रण मटे छे. (1) केवल उपयोग व्यक्तिरूपे एक ज छे परंतु तेमां जायन्तर (विलक्षण जाति) स्वरूप तिरूपता छे. जेम के नृसिंह अवतारमां एक ज देहना व्यक्तिमां अमुक अंशे नृत्व, अने अमुक अंशे सिंह रूपे भासे एवी नृसिंहत्वनामनी विलक्षण स्वतंत्र जातिनी कल्पना अन्य दार्शनिके ए पण करी छे तेवी रीते अहींआ पण एकज उपयोग व्यक्तिमां अमुक अंशे ज्ञानत्वनो अने अमुक अंशे दर्शनवने बंध करावे एवी ज्ञान-दर्शनत्वनामनी विलक्षण जाति मानी लइए ते ए विलक्षण जाति ज द्विरूपता स्वरूप छे तेम समजवुं. (2) केवळ उपयोग व्यक्तिरूपे एक छे परंतु तेमां संपूर्णपणे व्यापीने रहेनारी एवी व्याख्यवृत्ति ज्ञानत्व अने दर्शनत्व नामनी बे जातिओ रहेती होवाथी द्विरूपता छे. दा. त. अडद नामना धान्यमां आयुर्वेदिक दष्टिए स्निग्धत्व अने उष्णत्व अने व्याप्यवृत्ति जातिओ रहेती होय छे (3) त्रीजा मते उपाध्यायजी महाराज स्वयं पोताने मत जणावे छे -के केवलीनो उपयोग, आवरण संपूर्णपणे क्षीण थई जवाथी केवलात्मक अर्थात् परिपूर्ण होय छे. अने तेमां जातिरूपे एकमात्र ज्ञानत्व ज होय छे. (माटे ज तेनी केवळज्ञानरूपे व्यवहारमां वधु प्रसिद्धि छे.) ज्यारे दर्शनत्व ए कांई जातिरूप नथी किन्तु केवळज्ञानगतविषयताविशेषरूप छे के जे दोषायनिष्ठजनकता निरूपित केवळज्ञान निष्ठ जन्यतानुं अवच्छेदक छे. तात्पर्य मेह अने आवरणना संपूर्ण क्षयथी सर्वार्थ हीतारूप अथवा अत्यंत स्पष्टता आदि स्वरूप विषयता विशेषथी अवछिन्न एवा केवळज्ञाननी उत्पत्ति थाय छे. [ अभेदवादमां सूत्रविरोधनी शंका ] (139) आशंका - तमारा युगपट्ट-अभेदवादीना मते जेवी गं मंते ! रूम'... आ सूत्रमां "वुं समर्थ'..ईत्यादि पदोमां ca7 समर्.ईत्यादि रूपे तमे जे अर्थ कर्यो छे ते बधा ज विद्वानोने रूचे ए रीते कर्यो नथी. बधाने न रूचवानुं कारण ए छे 2. पु. 23 पं. 76 / 2. वातु न तथा ता 3. मेरे नाउन ता 22 Page #187 -------------------------------------------------------------------------- ________________ ज्ञानमि (140) परेषां = वैशेषिकादीनां यानि वक्तव्यानि तेषां पक्षा अविशुद्धाः तेषु तेष्वर्थेषु सूत्रे तन्नयपरिकर्मणादिहेतोर्निबद्धाः । अर्थगत्यैव = सामर्थ्येनैव तेषामर्थानां व्यक्ति सर्वप्रवादमूल द्वादशाङ्गाऽविरोधेन ज्ञको ज्ञाता करोति । तथा च 'ज' समय' इत्यादेर्यथाश्रुतार्थे केवली श्रुतावधिमनःपर्याय केवल्यन्यतरो ग्राह्यः परमावधिकाधोवधिक' च्छद्मस्थातिरिक्तविषये स्नातकादिविषये वा तादृशसूत्र प्रवृत्तौ तत्र परतीर्थिक वक्तव्यताप्रतिबद्धत्वं वाच्यम्, एवमन्यत्रापीति दिक् । के आगमामां बीजे ठेकाणे ज्यां ज्यां एवा सूत्रेआ आव्या छे त्यां मधे ज्ञ समय.... पदोना अर्थ शम्मन् समये (=जे समयमां) ए प्रमाणे कर्यां छे, नहि के तमे जे रीते विवरण कर्यु छे ते रीते खीजी वात ए छे के तमारा अभेदवादमां 'नाळांमचा ध्रुवे हैं' आ भगवतीसूत्रनी साथे विराध पण प्रसक्त थाय che. vireAdha e rIte che ke अभेदवादमां दू' पढा मां द्वित्यना अन्वय निराकांक्ष बनी जाय छे. सूत्रना अर्थ ए छे के भगवान, पेआताने उद्देशीने कहे छे के नाना अने दना रूपे हु ए (द्विरूप) छुं. नियम छे के जे जे धर्म थी विशिष्ट विषयने avala'bIne तमे भेदनी विवक्षा करा ते ते धम थी विशिष्टने अवलखीने ज द्विव Adisa`khyA अन्वयमां साकांक्षा हेआय छे. हवे प्रस्तुतमां ज्ञानधर्म विशिष्ट अने दनधविशिष्टने avala'khIne एक ज भगवत्स्वरूपव्यक्तिमां भेदनी विक्षा करी हावाथी भगवत्स्वरूप व्यक्तिमां द्वित्यना अन्वय भिन्न भिन्न ज्ञान-दर्शन धर्मना वैशिष्ट्रयनी अपेक्षाए ज थै शके. पण तमारा मते ज्ञान-दर्शन एक ज हावाथी मेदनी विवक्षानु खीज ज UMDI जाय छे तेआ पछी द्वित्यना अन्वय कई रीते थशे? जो भिन्ना वाचकपदने बदले अमि ना वाचकपदो साथे पण द्वित्यना अन्वयमां साकांक्षता मानवामां आवे ते मउअउ घटवुमाआं (=A ए घट अने कुंभ छे.) आ प्रयागमां पण एक ज व्यक्तिवाचक घटकुभ पदोनी साथे द्वित्यना अन्वयमां साकांक्षता मानवानी आपत्ति आवशे. 70 [ सूत्रना अथ युक्तिथी बाधित न होइ शके-मा. ] समाधान :- आ Aza'kAnI सामे संमतिकारना अभिप्राय एवा छे के फाई पण आगमसूत्रना अथ एवा करवा जोइए के जे युक्तिस ंगत हाय, नहि के युक्तिबाधित, केमके सूत्रना अर्धां विषयभेदथी विचित्र होय छे. कोइक सूत्रमां पेआताना दनना सिद्धांत मुजबना अर्थानुं प्रतिपादन हाय छे तेआ केइक सूत्रमां अन्यदश नाना सिद्धांत मुजखना अर्थानु पण प्रतिपादन हेआय छे. (एटला मात्रथी एम नहि समजी लेवानु के सूत्रमां कहेला बधा अर्थ आपणा सिद्धांत मुजबना ज छे.) आ अभिप्रायने मनमां राखीने sa'matikAra उपरक्त आशकाना जवाबमां कहे छे के 1. अधः गुणीभूतः अवधिः यस्य स इति व्युत्पत्त्या अधावधिकपदेन श्रुतकेवलिमनःपर्यायकेवलिनौ ग्राद्यौ यतः श्रुतस्य मनःपर्यायस्य वा पूर्णतायां सत्यां अवधेस्सत्त्वेऽपि तस्य गुणीभूतत्वेन श्रुतकेवलेन मनःपर्यायकेवलेन वा व्यपदेशस्य समुचितत्वात् प्राधान्येन हि व्यपदेशा भवन्ति इति न्यायात् - [इति सुखलाल : ] / * जे एक पद खीजा पदना विरहमां वाकयाना खाध त करावी शके तेवा बे पदो परस्पर साकांक्ष कहेवाय che. Page #188 -------------------------------------------------------------------------- ________________ केवलद्रयभेदभेदचर्चा 171 केवलज्ञानकेवलदर्शनरूपनिर्देशभेदेऽप्यैक्यम् - . (141) 'केवलनाणे केवलैसणे' इत्यादि भेदेन सूत्र निर्देशस्यैकार्थिकपरतैवेत्यभिप्रायेण पत्रमत्ते - 'जेण मणोविसयगयाण दसणं णत्थि दव्वजादाणं । तो मणपज्जवनाण नियमा नाण तु णिट्ठि' / / (सन्मति0 2/19) (142) यतो मनःपर्यायज्ञानविषयगतानां तद्विषयसमूहानुप्रविष्टानां परमनोद्रव्यविशेषाणां बाह्यचिन्त्यमानार्थगमकतौपयिकविशेषरूपस्यैव सद्भावात् दर्शनं 2सामान्यरूप नास्ति, तस्मात् मनःपर्यायज्ञान ज्ञानमेवाऽऽगमे निर्दिष्टम् , ग्राह्यसामान्याभावे मुख्यतया तद्ग्रहणोन्मुखदर्शनाभावात् । केवल तु सामान्यविशेषोभयोपयोगरूपत्वात् उभयरूपैकमेवेति भाव्ः। ते ते अने विषे अविशुद्ध एवा परवक्तव्यता पक्षे होय छे. जाणकार अर्थ. गतिथी ते अर्थोने व्यक्त करे छे." (140) आनुं स्पष्टीकरण आ प्रमाणे छे के-सूत्रमां ते ते अर्थोने विषे अविशुद्ध एटले के असंगत एवा वैशेषिक वगेरे अन्यदर्शन संबंधि वक्तव्यो (मान्यताओ) गूंथवामां आवेला होय छे. तेनुं शुं प्रयोजन ? एवा प्रश्ननो उत्तर ए छे के अध्ययन करनारने ते वैशेषिक आदि नानुं पण भान थाय. तात्पर्य, सूत्रनी अंदर अने अन्य दार्शनिकेना जुदा जुदा नोने अवलंबीने अनेक प्रकारनुं प्रतिपादन होय छे. कया अर्थनुं प्रतिपादन कया नयना आधारे कया दार्शनिकना अभिप्रायने अवलंबीने छे- आ अर्थनुं प्रगटीकरण ते ते विषयने विद्वाने, सर्वप्रवादना मूळभूत द्वादशांगनी साथे विरोध न आवे ते रीते अगत्य एटले के जे रीते अर्थ संगत थाय ते प्रकारना सामर्थ्यथी kare che. have प्रस्तुतमां = सनथं.ईत्यादि सूत्रने सीधे सीधो जे अर्थ भासे छे ते रीते संगति करवी होय तो केवली शब्दथी श्रुतकेवली, अवधि केवली के मनः पर्याय केवली आमांथी गमे ते एकनुं ग्रहण करवुं जोईए के जेथी तेमने आश्रचीने क्रमिक ज्ञान-दर्शन अर्थनी संगति थाय. पण जे सूत्रमां रहेला शब्दथी परम अवधिज्ञानी अधःअवधिज्ञानी के छद्मस्थ आ त्रणेथी भिन्न स्नातकरूप केवलीनुं ज ग्रहण करवानुं होय ते कहेवुं ज जोईए के आ सूत्र परतीर्थिक वक्तव्यतानुं (=अन्य दर्शननी मान्यतानुं) सूचन करनारुं छे. (अहीं pa2मावधि, अधेवधिक अने छद्मस्थथी भिन्न केवलीनुं ग्रहण करवानुं प्रयोजन तथा एना अर्थ जाणवा माटे विशेषावश्यकनी 3113 थी 3121 सुधीनी गाथाओनी टीका जेवी) आ रीते ज्यां ज्यां विरोधाभास देखाय त्यां ते ते सूत्रमां ते ते अर्थनी गुंथणी अन्यदर्शनना सिद्धांत मुजब छे तेम जाणवुं. अहीं ते मात्र दिशासूचन छे. (141 अने 142) संमतिकारनो अभिप्राय एवो छे के सूत्रमां केवळज्ञान अने केवळदर्शन एवा भिन्न भिन्न शब्दथी जे अर्थनो निर्देश कर्यो छे ते एक ज छे. 1. सौत्रनिदें अब्। सूत्रनिर्देशस्य व्यपदेशविशेषायैकार्थिक त 2. सामान्य रूप अब्। Page #189 -------------------------------------------------------------------------- ________________ 72 ज्ञान दु निर्देशभेदेनैव कथञ्चित्तयेआरनैक्यं नान्यथा (143) सूत्रे उभयरूपत्वेन परिपठितत्वादप्युभयरूप केवल न तु क्रमयो' गादित्याह - (द्विषयमेवाअत्यमित्राचवाना.) 'चक्खु अचक्खुअवधि केवलाण समयम्मि दंसणविअप्पा । परिषझिबा' vanALaiLA tene vica bA / '(sanmati ra0) ( 144 ) स्पष्टा । चक्षुरादिज्ञानवदेव केवल ज्ञानमध्ये पाठात् ज्ञानमपि, दर्शनमध्ये पाठाच्च दर्शनमपीति परिभाषामात्रमेतदिति ग्रन्थकृतस्तात्पर्यम् । टूंकमां केवळज्ञान अने केवलन शब्दो एका क छे, आ वातनुं समर्थन करवा माटे हवे कहे छे के-~~ [ मनःप वमां दन केम नहि ?] "जे माटे मने विषयगत द्रव्यसमूहनुं दृश्यून नथी, ते माटे मन:पर्यवज्ञानने नियमा ज्ञानरूपे प्ररूपवामां आव्यु छे." 2 तात्पय ए छे के मनःपवज्ञानथी मननक्रियामां सलग्न एवा मनाद्रव्यनु ज ग्रहण थाय छे. हवे आ मन:पर्यावज्ञानना विषयक्षेत्रमां अतभूत एवा जे मनाद्रश्य गृहीत थाय छे तेमां यद्यपि सामान्य-विशेष उभयरूपा रहेला छे. परंतु ते मनेआद्रव्य वडे जे खाद्यपदार्थनुं चिंतन करवामां आव्युं हइआय ते बाह्यपदार्थना मेध (मनः पय वज्ञानीने) करवामां, सामान्यरूप कांईपण उपयागी बनतुं नथी. विशेषरूप ज उपयेगी मने छे. Tu'kamAM कहीए ता ci'tananA विषयभूत खाद्य अनु` सचाट भान (अनुमान) करावे एवा जे काई धम गृहीत करेला मनेआद्रव्यमां हाय ता ते विशेषरूप ज छे, नहि के सामान्यरूप तथा मन:पर्यंत्रज्ञानथी ते विशेषरूपनुं ज ग्रहण थाय छे तेथी आगममां पण मनःपवज्ञानना ज्ञानरूपे ज निर्देश करवामां आव्येआ छे. तेना हेतु ए ज छे के ci'tananA विषयभूत खाद्यमनुं ज्ञान करवामां उपयागी एवा सामान्यरूप ग्राह्यनुं अस्तित्व ज न हेआवाथी, मुख्यपणे तेनु' ग्रहण करवामां तत्पर एवुं दर्शन पण हाई शके नहि. केवळायागनी वात जुदी छे. कैवळापयेआगना ग्राह्य, मात्र विशेष नहि परंतु सामान्य--विशेष उभय छे. सामान्य-विशेष उभयविषयक उपयागरूप हावाथी एक हावा छतां ए केवळापयेआग ज्ञान-दर्शन उभयरूप हाइ शके छे. (143 अने 144) सूत्रमां केवळना उल्लेख ज्ञान अने दन बन्नेना भेदोमां करायेला हावाथी ज केवळज्ञान एक हावा छतां कथंचित् उभयरूप मानेलु` che. je leAkA क्रमिकताना कारणे अथवा ता विषयभेदना कारणे केवळज्ञान-दर्शनमां भेक हेआवानुं कहे छे ते खरेआखर नथी, एम दर्शाववा हवे sa'matikAra कहे छे के "आगमनी अंदर चक्षु-अचक्षु-अवधि अने केवळ एवा दर्शनना प्रकारा कह्यां छे तेथी ज केवळज्ञानदर्शन भिन्न भिन्न छे. (नहि के क्रमिकताथी अथवा विषयभेदथी.) 6. गाढिवियायमेवाढमित्रायवानार्ह त । 2. 'वढिया'-सन्मति. / तेळ ते अळा-सम्मति . | Page #190 -------------------------------------------------------------------------- ________________ केवलभेदभेद चर्चा मत्युपयोगवत्केवलोपयोगस्य द्विरूपत्वमित्येकदेशिनः (14.5) मतिज्ञानादेः क्रम इव केवलस्याऽक्रमेऽपि सामान्यविशेषाऽजहद्वृत्त्ये कोपयोगरूपतया ज्ञानदर्शनत्वमित्येकदेशिमतमुपन्यस्यति 'दसणमुग्गहमेत्त' घडोत्ति निव्वन्नणा हवै नाण । जह इत्थ केवलाण वि विसेसणं इत्तियं चेव' / / (सन्मति0 2 21) / (146) अवग्रहमात्र मतिरूपे वोधे दर्शनम् , इद तदित्यव्यपदेश्यम् , घट इति निश्चयेन वर्णना तदाकाराभिलाप' इति यावत , कारणे कार्योपचाराच घटाकाराभिलापजनक घटे मतिज्ञानमित्यर्थः । यथाऽत्रैवं तथा केवलयोरप्येतावन्माण विशेषः । एकमेव केवल सामान्यांशे दर्शनं विशेषांशे च ज्ञानमित्यर्थः । अहीं ग्रंथकारनुं तात्पर्य जणावता उपाध्यायजी महाराज कहे छे के जेम ज्ञानमां चाक्षुषज्ञान, श्रुतज्ञान वगेरेनी गणना करी छे ते ज रीते केवळनी पण ज्ञानमथे गणना करी होवाथी ते ज्ञानरूप छे. तेमज दर्शनमबे पण गणना करायेली होवाथी दर्शनरूप पण छे. सारांश ज्ञान अने दर्शन म मात्र परिभाषाना भेदथी भेद छे. परिभाषा एटले गणना (=विवक्षा). [अवग्रहरवरूप दशनवादी एकदेशी मत ] (145 अने 146) हवे संमति थकारे दर्शावेला एकदेशीना मतनुं निरूपण चालु थाय छे. तेनो मत ए छे के मतिज्ञानादि उपयोग जेम कमिक छे तेम केवळोपागमां कई कमिकता छे नहि परंतु केवलीने एक ज उपयोग सामान्यथी अजहदवृत्ति रूप होवाथी दर्शनात्मक, अने "विशेषश्री अजहदवृत्ति रूप होवाथी ज्ञानात्मक छे. अजहवृत्ति एटले केवलीने उपग सामान्य के विशेषथी सर्वथा अस्कृष्ट हेते नथी सदाने माटे सामान्य -विशेष उभयथी संकीर्ण ज होय छे. आ एकादशीमतनुं स्वरूप छे. हवे संमतिकार तेनुं निरूपण करे छे- दर्शन अवग्रहमात्र रवरूप छे, ज्यारे ज्ञान "घर" एवा निश्चयथी गर्भित वर्णना स्वरूप छे. अही जेम आ प्रमाणे छे, केवळमां पण एटली ज विशेषता छे." आनी स्पष्टता करता उपाध्यायजी महाराज कहे छे के मतिरूप बेधमां दर्शन ते मात्र अवहरवरूप छे. "A के "पेलुं" ए जातनो शब्दप्रयोग त्यां थई शके तेम होतो नथी. मतिज्ञान "घटक' एवा निश्चयपूर्वक थती वर्णना स्वरूप छे. वर्णना एटले ते ते आकारनो अभिला5 अर्थात् शब्दोच्चार. जो के मतिज्ञाननुं कार्य शब्दोच्चार छे परंतु कारणमां कार्यने उपचार थई शके छे माटे अहीं फलितार्थ ए छे के घटाकार एवा अभिलापनो जनक जे उपग ते ज घटसंबंधि मतिज्ञान छे. सारांश जे मतिरू पाधि सामान्य पशि छे ते दर्शनरूप छे अने जे विशेषस्पशि छे ते ज्ञानरूप छे. जे रीते मतिज्ञानमां, ते ज रीते बने केवळ उपयोगमां आटला मात्रथी ज भेद छे के एक ज केवळोपयोग सामान्य दर्शनरूप छे अने विशेषांशे ज्ञानरूप छे. 2. द्रो 2. श्राव रूचः श्रा ता रू. अत्र "रात्रे तथा रूति साधु माति(रूति सुलढाढ:) ! Page #191 -------------------------------------------------------------------------- ________________ 174 ज्ञानबिंदु कुरिनिर ज्ञाननो तमेना: (147) एकदेश्येव क्रमिकभेदपक्ष dUSayati"dasaNapuvvaM नाण, नाणनिमित्तं तु दसण णस्थि । तेज सुविछियामो संसानाना छ मौम्त्त छे" (सन्मति रापरू) (148) दर्शनपूर्व ज्ञानमिति छद्मस्थोपयोगदशायां प्रसिद्धम् । सामान्यमुपलभ्य हि पश्चात् सर्वो विशेषमुपलभत इति, ज्ञाननिमित्त तु दर्शन नास्ति कुत्रापि, तथाऽप्रसिद्धेः । तेन सुविनिश्चिनुमः 'दसणनाणा' इति दर्शनज्ञाने नाऽन्यत्वं=न क्रमापादितभेद केवलिनि 'भजत' इति शेषः । क्रमाभ्युपगमे हि केवलिनि नियमाज्ज्ञानोत्तर' दर्शन वाच्यं, सर्वासां लब्धीनां साकारोपयोगप्राप्यत्वेन पूर्व ज्ञानोत्पत्त्युपगमौचित्यात् । तथा च ज्ञानहेतुकमेव केवलिनि दर्शनमभ्युपगन्तव्यं, तच्चात्यन्ताऽदर्शनव्याहतमिति भावः । यत्तु क्षयोपशमनिबन्धनक्रमस्य केवलिन्यभावेऽपि पूर्व' क्रमदर्शनात्तज्जातीयतया ज्ञानदर्शनयोरन्यत्वमिति टीकाकृव्याख्यानं, तत् स्वभावभेदतात्पर्येण' सम्भवदपि दर्शने ज्ञाननिमित्तत्वनिषेधानतिप्रयोजनतया कथ शोभत इति विचारणीयम् । [ मिकभेदवादमां देषारोपण (146 अने 148) आ एकदेशीमतवादीने विषयभेदथी कथंचित भेद इष्ट होवा छतां पण कमभेदथी भेद ईष्ट नथी, तेथी कृमिकभेदवादना पक्षने दूषित करतां कहे - "ज्ञान दर्शनपूर्वक होय छे परंतु दर्शन ज्ञानमूलक होतुं नथी. तेथी अमे सारी रीते निश्चय करीए छीए के दर्शन अने ज्ञानमां अन्यत्व नथी." तेनी व्याख्या करता ज्ञानबिंदुकार कहे छे के छघपयोगदशामां प्रसिद्ध वात ए छे के ज्ञान हंमेशा दर्शनपूर्वक थाय छे. सामान्यनी उपलब्धि करीने पछी ज बधा लोके विशेषनी उपलब्धि करे छे. परंतु क्यांय पण एवुं नथी के ज्ञान ए दर्शननुं निमित्त बनतुं होय. कारण के एवी प्रसिद्धि छद्मस्थपणामां क्य ए छे नहि. तेथी अमे बराबर निश्चय करीने कहीए छीए के केवली मां दर्शन अने ज्ञान केममूलकभेदने स्पर्शता नथी. मूळगाथमां "मः' एवुं द्विवचनान्त क्रियापद अध्याहार छे तेम जाणवुं, तेने ज अहीं स्पर्शवुं ए अर्थ कर्यो छे. जे केवलीमां कम मानी ए ते कहेवुं ज पडे के पहेलां ज्ञान अने पछी दर्शन उपन थाय छे. तेनुं कारण ए छे के तमाम लब्धिओ साकारो पगवाळी दशामां ज प्राप्त थाय छे. तेथी केवलीमां पण सौ प्रथम ज्ञाननी उत्पत्ति मानवामां औचित्य छे. जे पहेलां दर्शननी उत्पत्ति मानीए ते अंतरायक्षयथी - प्राप्त थनारी लब्धिओ निराकारोपयोगवाळी दशामां प्राप्त थती होवानुं मानवानी आपत्ति आवे. सारांश, क्रम मानीए ते केवलिमां द्वितीयक्षणे उतपन्न थनारा दर्शन प्रत्ये ज्ञाननी हेतुता मानवी पडे. अने ए हेतुता अत्यंत अदर्शनथी व्याहत छे अर्थात् छद्मस्थ अवस्थामां क्यांये पण एवुं dIThuM नथी के ज्ञान ए दर्शननो हेतु होय. तेथी क्रमवाद निरस्त थई जाय छे. 2. "तार्यक्रमपि ' to Page #192 -------------------------------------------------------------------------- ________________ kevalajyabhedabheda चर्चा (149) ननु यथा परेषां कल्पितः क्रमो वर्णनिष्ठो बुद्धिविशेषजनकतावच्छेदकोऽस्माकं च भिन्नाभिन्नपर्यायविशेषरूपः, तथा केवलिज्ञानदर्शननिष्ठस्तादृशः क्रम एवावरणक्षयजन्यतावच्छेदकः स्यादिति नोक्तानुपपत्तिरिति चेत् ? न, क्रमवत्प्रयत्नप्रयोज्यस्य सुवचत्वेऽप्यक्रमिकावरणक्षयप्रयोज्यस्य केवल्युपयोगक्रमस्य दुर्वचत्वादनन्यगत्याऽक्रमिकादप्यावरणद्वयक्षयात् क्रमवदुपयोगोत्पत्त्यभ्युपगमे च तन्नाशकारणाभावादविकलकारणात्तादृशोपयोगान्तरधाराया अविच्छेदाच्च "जुगवं दो णत्थि उवओगा" (Ava0 979) इति वचनानुपपत्तिः । न च 'ज्ञानस्य दर्शनमेवा अहीं एक समजवा जेवी वात छे के उपाध्यायजी महाराजे छेल्ला पादमां साळा ळ अन्नत्त' आ रीते बने छुटे पाडीने दर्शन ज्ञान भेदने स्पर्शता नथी एवो अर्थ कर्यो छे. परंतु टीकाकार अभयदेवसूरिजी महाराजे ळ ने छुटो पाडया विना दर्शन-ज्ञानमां भेद होवानुं जणाव्युं छे. तेनी नम्रभावे समीक्षा करता उपाध्यायजी महाराज कहे छे के, टीकाकारे व्याख्यामां एम जणाव्युं छे के "क्षयो पशमभूलककम यद्यपि केवलिमां नथी परंतु छद्मस्थ अवस्थामां देखवा मळतां कमिक ज्ञान-दर्शनथी सजातीय ज्ञान-दर्शन केवली अवस्थामां छे माटे तेमां कथंचित् भेद छे."- परंतु आ व्याख्यान कई रीते शोभे ते विचारणीय छे. कारणके केवलि अवस्थामां ज्ञानदर्शनमां भेद छे एम कहेवानुं तात्पर्य एवुं होय के एक ज केवल उपयोगमां स्वभाव भेद छे ते यद्यपि ए घटी शके छे, न घटी शके तेम नथी, छतां पण केवळ अवरथामां दर्शनमां ज्ञानना निमित्तपणानो निषेध करे छे ते माटे ज्ञान-दर्शनने भेद देखाडवानुं कोई प्रयजन रहेतुं नथी. उलटुं, ज्ञानना निमित्तपणाने दर्शनमां निषेध करवा माटे ज्ञानदर्शनमां अभेद देखाडवानी जरूर छे. तेथी ज उपाध्यायजी महाराजे "अन्नत्यं न मातर ए अर्थ कर्यो छे. [ ज्ञानदर्शन निष्कजन्यतावच्छेदकरूपे कमसिद्धि-पूर्व ] (149) क्रमवादी - शाखा प्रकरणमां बुद्धिविशेषनिष्ठजन्यता निरूपित वर्णनिष्ठ जनकताना अवच्छेदकरूपे वर्ण समुदायत्व, के तत् तत् वर्णव नहि. किन्तु वगत क्रमने अवच्छेदकरूपे कह्यो छे. वर्ण पिते क्षणिक हेवाथी एक क्षणमां तेने समुदाय संभवि शक्तो नथी. तेथी वर्णक्षणिकवादीना मते विशिष्ट प्रकारना वर्ण समुदायने बुद्धिविशेषजनक मानवामां आवतो नथी. किन्तु पूर्वापरभावस्वरूप क्रममां गोठवायेला वर्गोने ज बुद्धिविशेषजनक मानवामां आवे छे. एकांतवादी दशमां आ * टीकाकार महर्षिए तो एटलुं ज कह्युं छे के " छस्थ अवस्थामां ज्ञानदर्शनमां हेत हेतुमभावमूलक क्रम छे. तेथी ज्ञान अने दर्शनमां भेद छे" उपाध्यायजी महाराज आ कथनने ए अर्थ करे छे के ज्ञानदर्शनमां भेद छे एटले के केवलि अवस्थामां भेद छे. हवे छद्मस्थ अवस्थाना क्रमथी केवलीमां भेद कई रीते धटी शके? ए सवाल थाय तेनुं निराकरण करवा माटे मदर्शनात्तज जातीयतया...ईत्यादि कह्युं छे. अने पछी तेना उपर पोतानी समीक्षा रजु करी छे. * जनकता=कारणता, एने अव छेदक एटले के तेनुं हार्द. हार्द एटले एना विना ते पदार्थ कारणरूपे संभवे नहि, सर्वत्र अवछेदक शब्दने आवो अर्थ समजवो, के जे जेने अवच्छेदक ते तेनुं हा. Page #193 -------------------------------------------------------------------------- ________________ jJAnazmi'du र्थान्तरपरिणामलक्षणो ध्वंस इत्युपयोगाऽयौगपद्यम्' साम्प्रतम्, साद्यनन्तपर्याय विशेषरूपध्वंसस्यैवावस्थितिविरो धेत्वादर्थान्तर परिणामलक्षणव्वंसस्यात्तथात्वात् अन्यथा तत्तत्संयोगविभागादिमाणानुभूयमानघटावस्थित्युच्छेदापत्तेः । न च 'जुगवं दो णत्थि उओगा' इत्यस्योपयोगयोर्युगपदुत्पत्तिनिषेध एव तात्पर्यम्, न तु युगपदेवस्थानेऽपीत्युपयोगद्वयधाराणां नाशकारणाभावेन सहावस्थानेऽपि न दोष इति साम्प्रतम्, अक्रमवादिनोप्येवं क्रमावच्छिन्नोपयोगद्वययौगपद्यनिषेधपरत्वस्य वक्तुं शक्यत्वात् सूत्राऽसंकोचस्वारस्यादरे यदेव ज्ञानं तदेव दर्शनमित्यरमदुक्तस्यैव युक्तत्वादिति दिक् । brq` , क्रम कल्पित (=बुद्धि आराति) मनाय छे. परंतु जैननमां भेदभेदवाद हावाथी, भाषावाना द्रव्येआमां पूर्वापरभावरूप क्रम ए katha'cit भिन्नाभिन्न पर्यायरूप ज मनाय छे. टुंकमां, बन्ने मते वगत क्रम बुद्धिविशेषजनकताअवच्छेदक छे. क्रमने जनकतावच्छेदकनी जेम जन्यतावच्छेद रूप मानवामां पण काई वांधा नथी एटले एम कही शकाय के आवरणक्षयनिष्ठजनकता निरूपित केलिना ज्ञानदर्शननिष्ठजन्यताना अवच्छेदक क्रम ज छे. ताप, कमावच्छिन्न केलिना ज्ञान-दन प्रत्ये आवरणक्षय हेतु छे. एटले केवली अवस्थामां उत्पन्न थनारा ज्ञान-दर्शनमां आपोआप क्रमनी सिद्धि थशे. अने क्रम सिद्ध थाय ते पछी एकदेशीए मकभेद्यपक्ष उपर ज्ञानने दर्शननुं निमित्त मानवानी जे आपत्ति आपेली ते दूर थै जाय छे. [अक्रमिक आवरणक्षयथी क्रमिक उपयागना asa'bhava] एकदेशी तरफथी आना उत्तर आपतां jJAnami'dugraMthakAra कहे छे के बुद्धिविशेष स्थळमां वक्रमने जनकतावढक मानवानु सुगम छे कारण के त्यां क्रमिक प्रयत्नोथी क्रमिक वणुनी उत्पत्ति थाय छे ज्यारे अही क्रमिक आवरणक्षयथी क्रमिक ज्ञान-दर्शननी उत्पत्ति कही शकाय तेम नथी, कारण के बन्नेना आवरणना क्षय एक साथे ज थाय छे. तेथी केवलिना उपयेआगमां क्रमनुं प्रतिपादन दुर्गम छे. कदाच बीजो काई उपाय न सुझवाथी तमे एम कहा के अक्रमिक पण आवरणुद्रेयना क्षयथी क्रमिक ज उपयेआगढचनी उत्पत्ति थाय छे' ते तेना उपर बीजी आपत्ति ए छे के आवरणक्षय रूप कारण सादि-अनंत हावाथी तेना नाशनु काइ कारण नथी. एटले अनतकाळ सुधी क्रमिक उपयेआगढयनी परिपूर्ण कारणसामग्रीरूप आवरणक्षय सुरक्षित रहे छे. तेथी द्वितीयादिक्षणे दर्शननी उत्पत्ति धारानी साथे ज्ञानापयेआगनी उत्पत्तिनी धारा चालु ज रहेशे. ए ज रीते दनेआपयेआगनी उत्पत्तिधारा पण चालु रहेशे. फूलतः प्रथम समयने छेडीने पछीना बधा समयेआमां छे ए उपयेग मानवा पडशे. अने एकसाथे ए उपयाग हाय नहि आ नियुक्ति वचन साथे विराध उभे थशे. क्रमवादी:- सादि-अनंत ध्वंस मानवाने बदले दनने ज ज्ञानना सरूपे मान. अर्थात् द्वितीय आदि प्रत्येक क्षणमां नवा नवा ज्ञाननी उत्पत्ति अने पूर्व पू ज्ञानना सादि-अनंत ध्वंस अमे मानता नथी. परंतु ज्ञान पछीनी क्षणमां दनरूप परिणाम, एना पछीनी क्षमां ज्ञानरूप णिआम आ रीते क्रमिक एकबीजाना वस स्वरूप परिणाम मानवाथी एकसाथे ए उपयागनी आपत्ति आवशे नहि. Page #194 -------------------------------------------------------------------------- ________________ केवलद्वयभेदभे चर्चा एकदेशीयमतस्य निरास: (150) मतिज्ञानमेवावग्रहात्मना दर्शनम्, अपायात्मना च ज्ञानमिति' यदुक्त' दृष्टान्ताः वष्टम्भार्थमेकदेशिना तर्दूषयन्नाह "जै उग्गहमित्त दसण ति भण्णसि विसेसिया नाणं । मरूनामे हंसामेवं सरू दोरु निषओओर् I(समति रापरू) एकदेशी तरफथी जवाबमां जाणवानुं के अर्थान्तर परिणामस्वरूप दवंस ए कांई परिणामीनी अवस्थितिनो विरोधी होतुं नथी. दा. त.-बरफरूप अर्थातर परि. णामां मक वंस ते जळरूप परिणामीनी अवस्थितिने विरोधी होतुं नथी. कारण के बरफ पाणीरूप ज छे. जे दवंस सादि-अनंत पर्यायविशेषरूप छे ते प्रतियेगीनी अवस्थितिनो विरोधी छे. एटले द्वितीय आदि दर्शनात्मक परिणाम मानवा छतां ज्ञाननी अवस्थिति अविरुद्ध होवाथी, एकसाथे बे उपगने निषेध करनारा वचन साथे विरोध ऊभुं रहेशे. युगप6 उपगद्वय निषेधवचननुं तात्पर्य ] जे एम माने के "अर्थान्तर परिणाम स्वरूप ध्वस पण परिणामीनी अवस्थितिने विरोधी छे." ते संयुक्त अवस्था, विभक्त अवस्था वगेरे जुदी जुदी अवस्थाना काळमां अनुभवाती घटनी अवस्थितिनो उछेद थई जशे. कारण के संयुक्तादि अवस्था अथतर परिणामात्मक असरूप ja che. have je ema kaho ke-एकसाथे बे उपयोग होय नहि एवा वचननुं तात्पर्य ए छे के एकसाथे बे उपयोगनी उत्पत्ति होय नहि, अवस्थिति होई शके छे. तेथी नाशनुं कारण न होवाथी बे उपगनी धाराना सहावस्थानमां कई सूत्रविरोध रहेतो नथी." ते आ वात बरोबर नथी. कारण के आनी सामे अक्रमवादी एम पण कही शके छे के "एकसाथे बे उपयोग होय नहि" ए वचननुं तात्पर्य, एकसाथे क्रमावच्छिन्न बे उपयोगने निषेध करवामां छे. ते हवे कोण साचुं अने कण खोटुं तेनी चर्चामां उतरवुं पडशे. - हवे जे एम कहो के "तमे दर्शावेला तात्पर्यमां एक तो सूत्रना अर्थमां सकेच करवो पडशे. अर्थात् उपयोगना द्रयव्यापकपणे निषेधने बदले क्रमावच्छिन्न उपगढयना सहावस्थानमां निषेधनो संकोच करे पडशे. अने बीजुं तमारे करेलो अर्थ गळे उतरे एवो नथी."--तो आ वात बराबर नथी कारण के आ बने दोष क्रमिकवादीना पक्षमां पण छे ज, कारण के कमिकवादी पण संपूर्ण पणे बे उपगने निषेध मानवाने बदले एनी उत्पत्तिनो निषेध मानवामां तणाय छे अने ए पण गळे उतरे तेम नथी. हवे जे खरेखर सूत्रमां संकेच टाळवो होय तो एम कहेवुं जोईए के जे ज्ञान छे ए ज दर्शन छे." अने आ अमारुं कथन बधाने गळे उतरी जाय एवुं होवाथी ग्य छे. 1. ति दृष्टन्तावष्टम्भाय यदुक्तमेकदेशिना तदूषयन्नाह-त । 23 Page #195 -------------------------------------------------------------------------- ________________ ज्ञानबिन्दु (151) यदि मतिरेवावग्रहरूपा दर्शनम् विशेषिता ज्ञानमिति मन्यसे तदा मतिज्ञानमेव ईनमित्येवं सति प्राप्तम्। न चैतयुत्तम्, "सद्विविधोटचतुर्म:' (तत्त्वार्थ. rA1) ति सूत्रविरोधात् मतिज्ञानस्याष्टाविंशतिभेदोक्तिविरोधाच्च । 179 66 एवं सेसिन्दियदंसणम्मि नियमेण होइ ण य जुत्त । अह तत्थ नाणमित्तं घेप्पस् चक्खुम्मि वि तहेव ॥ " ( सन्मति 0 2 / 24) ( 152) एवं शेषेन्द्रियदर्शनेष्वप्यवग्रह एव दर्शनमित्यभ्युपगमेन मतिज्ञानमेव तदिति स्यात्, तच्च न युक्तम्, पूर्वोक्तदोषानतिवृत्तेः । अथ तेषु श्रोत्रादिष्विन्द्रियेषु दर्शनमपि भज्ज्ञानमेव गृह्यते, मात्र शब्दस्य दर्शनव्यवच्छेदकत्वात् तद्व्यवच्छेदश्च तथाव्यवहाराभावात्, श्रोत्रज्ञानं घ्राणज्ञानमित्यादिव्यपदेश एव हि तत्रोपलभ्यते, न तु श्रोत्रदर्शन प्राणदर्शनमित्यादिव्यपदेशः क्वचिदागमे प्रसिद्धः; तर्हि चक्षुष्यपि तथैव गृह्यतां चक्षुर्ज्ञानमिति न तु चक्षुदर्शनमिति । अथ तत्र दर्शनम्, इतरत्राऽपि तथैव गृह्यतां युक्तेस्तुल्यत्वात् । " [ अवग्रह-दर्शनवादी एकदेशीमतनुं निरसन ] (150, 151 अने 152) दृष्टांत द्वारा पेआताना मतनी पुष्टि माटे एकदेशए जे कह्युं छे के "अवग्रहात्मक मतिज्ञान ए ज दर्शन छे अने अपायात्मक मति (इहा, धारणात्मक मति पण) ज्ञानरूप छे" ते खरेखर नथी तेम जणाववा माटे समतिकार कहे छे के "जो अवग्रहमात्र दन अने विशेषित हइआय ते ज्ञान, एम तु' कहेता हाय ता एमां मतिज्ञान ए ज दन छे- एम कुलित थयु'." (2-23) तात्प जणावता ज्ञाननिष्ठ दुकार कहे छे के एकदेशी मत ओ एम मानता हाय के 'अवग्रहरूप मति ए दन छे अने विशेषितमति ए ज्ञान छे' ता तेआ पछी ए ज आवीने ऊभुं रह्युं के मतिज्ञान ए ज दर्शन छे. परंतु आ वात खरी नथी. कारण के तत्त्वार्थ-सूत्रमां ज्ञानापयेआगना आठप्रकारथी दआआपयोगना चार प्रकार पृथक् कह्यां छे. तेनी साथे विराध आवशे. अने बीजु` मतिज्ञानमां अठ्ठावीश भेद कह्यां छे तेनी साथे पण विराध आवशे, कारण के दर्शनरूप अवग्रहना भेदो मतिज्ञानमां गणी शकाशे नहि. वळी, संमतिकार कहे छे के "शेष इन्द्रियामां पण नियमा एम ज मानवुं पडशे, अने ते युक्त नथी. जो त्यां ज्ञानमात्रनु' ग्रहण कराय ता चक्षुना स्थळे पण तेम ज ग्रहण करावु जोईए." (2-24) विशेषा ए छे के चक्षु इंद्रियनी जेम अन्य इंद्रेयामां पण अवग्रहने ज दर्शन मानवु' पडशे. तेथी त्यां पण दर्शीन मतिज्ञान रूप ज थई जशे. अने ए नहि घटी शके कारण के तत्त्वा सूत्रना विरोध अने मतिज्ञानना अठ्ठावीस भेदना विराध ए ए दाष एमना एम रहे छे. तेनु [श्रोत्रादि इन्द्रियना अवग्रह दर्शनरूप केम नहि ?] एकदेशी :- श्रोत्रादि इंद्रियस्थळमां अवग्रह दनरूप हेआवा छतां पणु अमे ज्ञानरूपे ज ग्रहण करीए छीए. एटला माटे अमे सळमुक्ष्मत्त" एम - Page #196 -------------------------------------------------------------------------- ________________ ~ ~~ केवलभेदभेदचर्चा दर्शनपदस्य परिभाषणम् (153) कथं तर्हि शास्त्रे चक्षुर्दर्शनादिप्रवाद इत्यत आह" नाणमपुटे (जो) अविसए अ अत्थम्मि दंसण होइ । मुहूळ &इओ चावाकुं !" (सन्मति राव) (154) अस्पृष्टेऽर्थे चक्षुषा य उदेति प्रत्ययः स ज्ञानमेव सत् चक्षुर्दर्शनमित्युच्यते, इन्द्रियाणामविषये च परमावादावर्थ मनसा च उदेति प्रत्ययः स ज्ञानमेव सदचक्षुर्दर्शनमित्युच्यते । अनुमित्यादिरूपे मनोजन्यज्ञानेऽतिप्रसङ्गमाशङ्कयाह-अनागतातीतविषयेषु यल्लिङ्गतो ज्ञानमुदेति 'अयं काल आसन्नभविष्यदृष्टिकस्तथाविधमेघोन्नतिमत्त्वात् , अयं प्रदेश आसन्न: वृष्टमेघः पुरविशेषवत्त्वात्' इत्यादिरूप तन्मुक्त्वा । इदमुपलक्षण भावनाजन्यज्ञानातिरिक्त. परोक्षज्ञानमात्रस्य, तस्याऽस्पृष्टाविषयार्थस्याऽपि दर्शनत्वेनाऽव्यवहारात् । / शरूआतमां जे कह्युं छे त्यां शेष इद्रियस्थळमां दर्शननो निषेध करवा माटे ज मात्र शब्दनो प्रयोग कर्यो छे. एटले त्यां ज एनो ए अर्थ फलित थई जाय छे के चक्षुइंद्रियने अवग्रह ज दर्शनरूप छे. त्यां शेषई द्रियस्थळमां दर्शनने निषेध करवानुं कारण ए छे के त्यां तेवा प्रकारनो व्यवहार थतो नथी. तात्पर्य ए छे के श्रोत्रादि इंद्रिय स्थळमां "श्रोत्रज्ञान, घाणज्ञान...." ईत्यादि ज्ञानरूपे ज व्यवहार थतो देखाय छे. कोईपणु आगममां श्रोत्रदशन के प्राणदर्शन ईत्यादि व्यवहार प्रसिद्ध नथी. आ एकदेशिना कथनना विरोधमां संमतिकार कहे छे के चक्षुना विशे पण एम ज समजी लो के चक्षज्ञानरूपे ज एने व्यवहार थाय छे नहि के चक्षुदर्शन रूपे. जे अहीं एम कहे के "चक्षुदर्शननो व्यवहार थाय छे, ते पछी अन्य इंद्रियेना विशे श्रोत्रदर्शन आदिनो व्यवहार पण मानी लो ! शुं वांधो छे? युक्ति ते बने स्थळे समान पणे उपलब्ध थाय छे. [चक्षुदर्शन अने अचक्षु (मानस) दशननी उपपत्ति ] (153 अने 154) उपर तमे चक्षुने अंगे ज्ञानमात्रना ग्रहणने अने दर्शनना निषेधने "vuMfma वि तहेव.." एम कहीने जे अतिदेश कर्यो, तेना उपर प्रश्न छे के शास्त्रमां चक्षुदर्शने आदि संबंधि जे प्रवाहो प्रचलित छे तेनी कई रीते उपपत्ति करशे? आना जवाबमां संमतिकार कहे छे के - "अपृष्ट अने अविषय अर्थमां जे ज्ञान ते ज दर्शन छे. सिवाय के जे लिंगद्वारा अनागत-अतीतविषयक ज्ञान थयुं होय." (2-25) तात्पर्यार्थ:- नेत्र द्वारा जे अस्पृष्टार्थविषयक प्रतीति उत्पन्न थाय छे ते ज्ञानरूप पण छे अने ज्ञानरूप हेवा साथे चक्षुदर्शन रूप पण छे. उपरांत इन्द्रियातीत परमाणु आदि अर्थ विषयक जे प्रतीति मनद्वारा उत्पन्न थाय छे ते ज्ञान हवा साथे अचक्षुदर्शन कहेवाय छे. कदाच एवी शंका थाय के मन द्वारा इन्द्रियातीत पदार्थनी अनुमिति थाय छे, ते ते पण शुं दर्शन छे? तेना जवाबमां कह्युं के लिंग द्वारा जे अनागत-के अतीतविषयक अनुमितिरूप ज्ञान थाय छे तेने अहीं छोडी देवुं. अनागत विषयनी Page #197 -------------------------------------------------------------------------- ________________ war ज्ञानबिंदु मनःपर्याये दर्शनत्वस्यातिप्रसङ्गाभावः (155) यद्यस्पृष्टाविषयार्थज्ञान' दर्शनमभिमतं तर्हि मनःपर्यार ज्ञानेऽतिप्रसङ्ग इत्याशक्य समाधत्ते "मणपज्जवनाणं दसण ति तेणेह होइ ण य जुत्तम् । मन ना विमा घी " (त्ति rA26) (156) एतेन लक्षणेन मनःपर्यायज्ञानमपि दर्शन प्राप्तम् , परकीयमनोगतानां घटादी. नामालम्ब्यानां तत्राऽसत्त्वेनाऽस्पृष्टेऽविषये च घटादावर्थे तस्यभावात् । न चैतद्यु तम् , आगमे तस्य दर्शनत्वेनाऽपाठात् । भण्यतेऽत्रोत्तरम्-नोइन्द्रिये मनोवर्गणाख्ये मनोविशेषे प्रवर्तमान अनुमिति आ रीते- "A काल नजीकना भविष्यमां थनारी वृष्टिवाळे छे, कारण के ए रीते आकाशमां वादळो घेरायेला छे. आ अनुमानथी भविष्यकालीन वृष्टिनी अनुमिति थाय छे. अतीतविषयक अनुमान आ रीते-"A प्रदेश नजीकना भूतकाळमां वरसी गयेला मेघवाळे छे कारण के आ प्रदेशमां भारे पूर देखाय छे. आ अनुमानथी भूतकालीन वृष्टिनी अनुमिति थाय छे. अहीं अनुमिति उपरांत, एक भावना जन्य ज्ञानने छोडीने बीजां पण जे मने जन्य परोक्षज्ञाने छे ते दर्शनारूप नथी तेम उपलक्षणथी समजी लेवुं. भावनाजन्य ते यद्यपि मनोजन्य छे परंतु परोक्ष नहि पण प्रत्यक्ष छे, माटे तेने दर्शनस्वरूप मानवामां कोई वांधो नथी. ज्यारे बीजा शब्द बेध आदि परोक्षज्ञान अप्पष्ट अने अविषय अर्थग्राही होवा छतां पण तेने दर्शन तरीके व्यवहार प्रसिद्ध न होवाथी ते दशनरूप नथी. दर्शन तरीके व्यवहार न होवानुं कारणे पण ए ज छे के ते परोक्ष छे. [मन पर्यावज्ञान दर्शनरूप केम नहि?]. (155 अने 156) शंका - जे तमने अस्कृष्ट अने अविषय ज्ञान दर्शनरूपे मान्य होय तो मन:पर्यवज्ञानने पण तमारे दर्शनरूप मानवुं पडशे. कारण के बाह्यपदार्थो तेने माटे अस्पृष्ट पण होय छे अने अविषय पण होय छे. आ शंका रजु करीने तेना समाधान रूपे संमतिकार कहे छे के - शंका - "तेथी (अस्कृष्ट अने अविषय अर्थज्ञानरूप होवाथी) मनःपर्यय ज्ञान पण दर्शन बनी जशे. अने ते युक्त नथी. उत्तरमां जणाववानुं के आ ज्ञान नेइद्रियविषयक छे तेथी घटादि तेने विषय नथी." (227) सस्पष्टता - शंकाकार एम कहे छे के तमे दर्शननुं जे लक्षण कर्युं ते मुजब मनः पर्यायज्ञान पण दर्शनरूप थई जशे. कारण के परकीय मनथी विचारित तेवा घटादि विषयो ते काळे त्यां विद्यमान न होवाथी, अस्कृष्ट अने अविषय एवा घटादि पदार्थ ए ज एना विषयभूत छे. बीजी बाजु मन:पर्यव दर्शन आगममां कह्युं नथी. तेथी तमारुं बधुं कथन अनुचित ठरशे. आने समाधानमां संमतिकारनुं एम कहेवुं छे के मन पर्यव धरूप जे ज्ञान छे तेनो विषय नेइद्रिय छे. इन्द्रिय एटले 2. मधी ते तद्दा मनः ता Page #198 -------------------------------------------------------------------------- ________________ केवलभेदभेदचर्चा 181 मनःपर्यायबोधरूप ज्ञानमेव न दर्शनम्, यस्मा स्पृष्टा घटादयो ऽनाऽस्य विषय' इति शेषः, नित्यं तेषां लिङ्गानुमेयत्वात् । तथाचाऽऽगमः "जाणइ बझेऽणु माणाओ" (विशेषा. गा. 814) त्ति । मनोवर्गणास्तु परात्मगता अपि स्वाश्रयात्मस्पृष्टजातीया एवेति न तदंशेऽपि दर्शनत्वप्रसङ्गः । परकीयमनोगतार्थाकारविकल्प एवाऽस्य ग्राह्यः, तस्य चोभयरूपत्वेऽपि छानस्थिको. पयोगस्याऽपरिपूर्णार्थग्राहित्वान्न मनःपर्यायज्ञाने दर्शनसम्भव इत्यप्याहुः । अस्पृष्टाविषयकज्ञानाद्दर्शनस्यापृथक्त्वम् (27) विश्व "मैसुअनाणणिमित्तो छ उमत्थे होइ अत्थउवलम्भो । एगयरम्भि वि तेसिं ण दसणं दसण कत्तो ॥ " (सन्मति0 2 / 27) विशिष्ट मनरूपे परिणमेलुं अनावर्गण नामनुं पुदगल द्रव्य, ए तेने विषय होवाथी ते ज्ञानरूप ज छे पण दर्शनरूप नथी. अस्पृष्ट एवा बाह्य घटादि एना विषये ज नथी. कारण के मनपर्यवज्ञानथी घटादिना चिंतनमां संलग्न मद्रव्यनुं ग्रहण थया पछी ते मनना आकार आदि लिंगथी मनः पर्यावज्ञानी बाह्य पदार्थोने हरहमेशा अनुमानथी जाणी शके. आगममां पण कह्युं छे के "मनः5र्थयज्ञानी अनुमानथी बाह्य पदार्थोने जाणे छे." शंका - बीजा आत्माना मननुं जयारे ज्ञान थाय त्यारे बीजी आत्मानुं मने द्रव्य पिताने आमाथी देहथी के इंद्रियथी अस्कृष्ट छे अने इन्द्रियोने अगोचर छे. ते बीजा आत्माना मनने ग्रहण करनार मन:पर्यवज्ञानने दर्शनरूप मानवानी आपत्ति आवशे. समाधान - नहि आवे. कारण के बीजा आत्मानुं मने द्रव्य अस्पृष्ट होवा छतां पोताना आत्मामां रहेला पृष्ट मद्रव्यनुं सजातीय अर्थात् अस्पृष्ट होवा छतां पूछजातीय छे तेथी तेमां दर्शननुं लक्षण प्रवेश पामी शके तेम नथी. जे विद्वाने एम माने छे के परकीयमनोगताथकारविकल्प ए ज मन:पर्यवज्ञानने विषय छे. तेमना मते ते ki65 अ पृष्ठ कने अविषय होवाथी दर्शनपणानी आपत्तिने अवकाश che. tene TALavA mATe teo ema kahe che ke chama पुरुषनो उपयोग परिपूर्ण अर्थग्राही न होवाथी, मनः पर्यावज्ञान दर्शनरूप होवानुं संभव नथी. उपाध्यायजी महाराजे सादु: एम कहीने अस्वर अने सूचित कर्यो होय तेमां आश्चर्य नथी. कारण के आ मत मुजब केवळज्ञान ज केवळदर्शनरूप मानी शकाशे. चक्षु अचक्षु अवधि दर्शन ते अपरिपूर्ण अर्थ याही छद्मस्थ उपयागरूप होवाथी दर्शनरूपे मानी शकाशे नहि. [ दर्शन-ज्ञान भेदवादी मते आपत्ति ] (157 अने 158) जे वादीओ दर्शन अने ज्ञानने एकरूप मानवा तैयार नथी तेओनी सामे संमतिकार कहे छे के - 2. नाळ-विरषा । Page #199 -------------------------------------------------------------------------- ________________ 182 ज्ञानबिंदु (158) मतिश्रुतज्ञाननिमित्तः छद्मस्थानामर्थोपलम्भ उक्त आगमे । तयोरेकतरस्मिन्नपि न दर्शन सम्भवति । न चाऽवग्रहो दर्शनम्, तस्य ज्ञानात्मकत्वात् । ततः कुतो दर्शनम् ? नारतीर्थः । श्रुतज्ञानस्य दर्शनत्वभावः (159) ननु श्रुतमस्पृष्टेऽर्थे किमिति दर्शन न भवेत् ? tatrAha"jaM पञ्चक्खाहण' ण इन्ति सुअनाणसम्मिया अत्था । ता सासंदो ज हो सक्के वियुबनाळे" (सन्मति rA28) छद्मस्थ पुरुषने मति के श्रुत ज्ञानना निमित्ते वस्तुनो उपलंभ थाय छे. जे ए बेमांथी एक पण ज्ञानमां दर्शननो अंत आंव न होय ते दर्शन जेवुं रह्युं कयां ? कहेवाने भाव एम छे के दर्शनने अपलभकारक ते मानवुं ज पडे, नहि ते तेनुं उपगात्मक स्वरू5 घटी शके नही. हवे आगममां छद्मस्थना विषयमां कह्युं छे के दमस्थने वस्तुमात्रने उपलंभ क्यां ते मतिज्ञानना निमित्ते अथवा ते श्रतज्ञानना निमित्त थाय छे. (अवधिज्ञान अने मनः पर्यायज्ञान कदाचित्क होवाथी तथा सर्वसाधारण न होवाथी अहीं तेनी विवक्षा करी नथी) have A be ज्ञानमांथी एकमां पण जे दर्शननो समावेश न होय ते (जेओने अवधिज्ञान नथी एवा) तमाम छद्रमस्थजी दर्शनपयागशून्य बनी जशे. - शका:- अमे अवग्रहने दर्शनात्मक कह्युं ज छे. संमतिनी 2-21 गाथामां दर्शन अने ज्ञान कई रीते पृथक छे ते अमे जणाव्युं ज छे. उत्तर:- तमे ते जणाव्युं होवा छतां बराबर नथी जणाव्युं. कारण के शास्त्रकार भगवंतोए अवग्रहनी गणतरी ज्ञानना ज प्रभेदोमां करेली che ane tame to avagrahane ज्ञानरूप मानवा तैयार ज नथी. ते पछी शास्त्रथी जे ज्ञानरूप सिद्ध होय ते तमारा मते दशरू5 कई रीते मानी शकाय? परिणामे तमारा मतमां छद्मस्थाने दर्शन जेवुं कांई रहेतुं ज नथी. [श्रुतज्ञानमां दर्शननो अन्तर्भाव दुष्कर] (159 अने 160) प्रश्न :- मतिज्ञानमां भले दर्शननो समावेश न थाय परंतु श्रुतज्ञान तो अस्पृष्टार्थविषयक होवाथी तेमां दर्शननो समावेश करीए तो शुं वांधो छे? उत्तर - "श्रुतज्ञानथी उपलब्ध अर्थे प्रत्यक्षग्रहणने योग्य नथी. तेथी सघळाये श्रुतज्ञान माटे दर्शन शब्द प्रयोग थई शकतो नथी." (2-28). उत्तर भाव ए छे के श्रुतज्ञानरूप प्रमाणथी जाणेला अर्थो स्वविषयक श्रुतज्ञानकाळे प्रत्यक्षग्रहणने योग्य होता नथी. एटले के श्रुतज्ञान परोक्ष छे, ईन्द्रियजन्य नथी ईन्द्रियरूप करणथी उत्पन्न थतुं ज्ञान ते ज व्यवहारथी प्रत्यक्ष कहेवाय छे. श्रुतज्ञान एवुं नथी, तेथी सघळाये श्रुतज्ञान माटे दर्शन शब्दनो प्रयोग थतो नथी. * श्रु ज्ञान संकेत ज्ञानात्मक करणथी उत्पन्न थाय छे. नहि के इन्द्रियरूप करणथी. परंपराए ईन्द्रियथी उत्पन्न थतुं होय ते इन्द्रिय करणथी जन्य एवुं कहेवातुं नथी. Page #200 -------------------------------------------------------------------------- ________________ केवलद्वयभेदाभेदचर्चा 183 (160) यस्माच्छ्रुतज्ञानप्रमिता अर्थाः प्रत्यक्षग्रहणं न यान्ति अक्षजस्यैव व्यवहारतः प्रत्यक्षत्वात्, तस्मात् सकलेऽपि श्रुतज्ञाने दर्शनशब्दो न भवति । तथा च व्यञ्जनावग्रहाविषयार्थप्रत्यक्षत्वमेव दर्शनत्वमिति पर्यवसन्नम् । प्रत्यक्षपदादेव श्रुतज्ञानादनुमित्यादेर्व्यावृत्तौ परोक्षभिन्नत्वे सतीति विशेषण न देयम्, 'मुत्तण लिङ्गओ जं' ' इत्युकस्याप्यत्रैव' तात्पर्य द्रष्टव्यम् । इत्थं चाऽचक्षुर्दर्शनमित्यत्र नमः पर्युदासार्थकत्वादचक्षुर्दर्शनपदेन मानस दर्शनमेव ग्राह्यम्, अप्राप्यकारित्वेन मनस एव चक्षुः सदृशत्वान्न प्राणदर्शनादीति सर्वमुपपद्यते । अवधिज्ञानमेवावधिदर्शनम् - (161) तथा च ' अवधिदर्शनमपि कथं सङ्गच्छते ? तस्य व्यञ्जनावग्रहाविषयार्थग्राहित्वेऽपि व्यवहारतः प्रत्यक्षत्वाभावात् - इति शङ्कायाः प्रत्यक्षपदस्य व्यवहारनिश्चय साधारणप्रत्यक्षार्थत्वात्, अवधिज्ञानस्य च नैश्चयिकप्रत्यक्षत्वाऽव्याहृतेः परिहारमभिप्रयन्नाह " जे अपुट्ठा भावा ओहिष्णाणस्स होन्ति पच्चक्त्रा । तद्दा बोळिआने फंसळसद्दो विद्यत्तो !" (सन्मति. 2आर) अना उपरथी ए फलित थाय छे के दर्शन शब्द पराक्षज्ञान माटे वपराता नथी. तेमज सृष्टा विषयकज्ञान माटे पण वपराता नथी. आ ए वात उपरथी दर्शननुं कुलित लक्षण आ प्रमाणे छे-- व्यंजनावग्रह अविषयीभूत अंनुं प्रत्यक्ष ए ज दर्शीन छे. श्रुतज्ञाननी जेम अनुमिति आदि ज्ञान पण प्रत्यक्षरूप न हेआवाथी, लक्षण गत 'प्रत्यक्ष' पदथी ज तेनी बादखाकी थई जाय छे. तेथी पहेलां जे कह्युं हतुं के अस्पृष्टा विषयक, जे पराक्षभिन्न अर्थात् अनुमिति आदि भिन्न ज्ञान ते दन छे. एवुं कहेवानी हवे जरूर रहेती नथी. समतिनी 2-25मी गाथामां, कह्युं हतु के "मुर्त्तळ हितमो न" (लिंगजन्य ज्ञानने छेआडीन) तेनुं आ ताप जाणवु के प्रत्यक्ष भिन्न काई पण ज्ञान, अस्पृष्टा विषयक होय तेआ पण ते दर्शनरूप कहेवातुं नथी. एटले त्यां 'गिलो' ए शब्दथी मात्र लिंग ज नहि किन्तु लिंगतुल्य हाय एवा पराक्षज्ञान जनक शब्द आदि बधा ज अजहलक्षणाथी समजी लेवा. आ छेल्ला लक्षण मुजब अचक्षुदन पत्रमां नक् पना अथ पदास समजवा. पयु दास एटले तुल्या विधानाभिमुखनिषेध, चक्षुना निषेध करीने चक्षुतुल्य मननुं अहीं ग्रहणु करवानुं छे कारण के ए बन्ने अप्राप्यकारी छे. एटले अचक्षुदनना अ थया मनाजन्य प्रत्यक्षज्ञानरूप मानसदन. प्राणादि इन्द्रिय अप्राप्यकारी न हेआवाथी 'प्राणद न' ईत्यादि प्रयागने अवकाश रहेता नथी. [ अवधिज्ञानमां दर्शनशब्दप्रयाग निर्माध ] (161 अने 162) शंका :- पूर्वे तमे कह्युं के श्रुतज्ञान व्यवहारथी प्रत्यक्षरुप न हेआवाथी तेना माटे दर्शन शब्दना प्रयाग थाय नहि. ता पछी अवधिदर्शन एवे प्रयाग पण कई रीते sa'gata थशे ? जे के अवधिज्ञान व्यंजनावग्रहविषयीभूत अग्राही जरूर छे, प्रत्यक्षरूप पण छे, पण व्यावहारिक प्रत्यक्षरूप नथी पारमार्थिक प्रत्यक्षरूप छे. 2, पृ. 276 1'0 4 | 2. त्र वर्यवान त्यां त Page #201 -------------------------------------------------------------------------- ________________ 184: ज्ञानबिंदु (62) | निमित्तावार । एकस्यैब केवलोपयोगस्य द्वयात्मकत्वम् (163) केवलज्ञानेऽपीदं lakSaNamavyAhatamityAha"jaM अप्पुढे भावे जाणइ पासइ च केवली निय्मा। तणा तुं " सन 2 विशेनो सिद्ध छे" (मति, राष्ट्र) (164) यतोऽपृष्टान् भावान्नियमेना='वश्यतया केवली चक्षुष्मानिव पुरःस्थितं जानाति पश्यति चोभयप्राधान्येन, तस्मात्तत्केवलज्ञान दर्शन चाविशेषतः उभयाभिधाननिमित्तस्या विशेषात् सिद्धम् । मनःपर्यायज्ञानस्य तु व्यञ्जनावग्रहाऽविषयार्थकप्रत्यक्षत्वेऽपि बाह्यविषये व्यभिचारेण स्वग्राह्यतावच्छेदकावच्छेदेन प्रत्यक्षवाभावान्न दर्शनत्वमिति निस्स्क्र्स्स्ः॥ उत्तर :- श्रुतरान परमार्थथी तो प्रत्यक्षरूप नथी ज, पण इन्द्रियजन्य न होवाथी व्यवहारथी पण प्रत्यक्षरूप नथी, एटलुं ज त्यां जणाववानो उद्देश हर्ता. छेला लक्षणमां जे प्रत्यक्ष शब्द छे ते मात्र व्यवहारिक प्रत्यक्ष माटे ज नथी किन्तु व्यावहारिक, पारमार्थिक अने प्रत्यक्षनो संग्रह करनारो छे. अवधिज्ञानमां पारमार्थिक प्रत्यक्ष ते छे ज तेथी तेना माटे अवधिदर्शन एवो शब्दप्रयोग न्यायसंगत छे. आ अभिप्रायने जणावतां संमतिकार कहे छे के "अस्कृष्ट पदार्थो अवधिज्ञानथी प्रत्यक्ष थाय छे तेथी अवधिज्ञान माटे पण दर्शन शब्दने प्रयोग उपयुक्त छे." (2-29) भावार्थ स्पष्ट छे. खास ते उपयुक्त शब्दनो अर्थ समजवानो छे. उपयुक्त एटले प्रवृत्तिनिमित्तमूलक अवकाशवाळो. जेम के घटस्वरूप प्रवृत्तिनिमित्तवाळा कबुग्रीवादिमान पदार्थ विशे घट' शब्दनो प्रयोग सावकाश छे. ए ज राते अवधि ज्ञानमां पण अस्पृष्टार्थविषयक प्रत्यक्षवरूप प्रवृत्तिनिमित्त विद्यमान होवाथी दर्शन शब्दप्रयोग सावकाश छे. [केवळज्ञानमां दर्शनना लक्षणनी संगति ] (163 अने 164) केवळज्ञानमां पण दर्शनना लक्षणने निर्बाघपणे अवकाश छे ते हवे कहे छे - केवली अवश्यमेव असपृष्ट पदार्थोने जाणे che ane jue che तेथी ते एकसरखी रीते ज्ञान अने दर्शन उभयरूप सिद्ध थाय छे." (2-30) तात्पर्य ए छे के केवली हमेशा, आपणे आंखनी सामे रहेलो पदार्थ जोईए ए रीते ज तमाम पदार्थोने पोतानी इन्द्रियेथी ra5र्या विना जुए छे अने जाणे छे. वळी, ए पण सामान्य अने विशेष बधा पदार्थोने प्रधानपणे जाणे che ane jue che. तेथी कोईपण जातना भेदभाव विना ते केवलज्ञान अने केवलदर्शन उभयरूपे सिद्ध थाय छे. कोईपण जातना भेदभाव विना एटले ज्ञान अने दर्शन अने पदना प्रवृत्तिनिमित्ते त्यां विद्यमान होवाथी समानरूपे ज्ञान अने दर्शन अने पदोथी व्यवहार्य छे. मन:पर्यव ज्ञान दर्शनरूप नथी एनो खुलासे पहेलां एकवार (संमतिगाथा Page #202 -------------------------------------------------------------------------- ________________ केवलद्वयभेदभेदचर्चा 185 (165) अत्र यट्टीकाकृता- 'प्रमाणप्रमेययोः सामान्यविशेषात्मकत्वेऽप्यपनीतावरणे युग. पदुभयस्वभावो बोधः, छद्मस्थाऽवस्थायां त्वनपगतावरणत्वेन दर्शनोपयोगसमये ज्ञानोपयोगा. भावादप्राप्यकारिनयनमनःप्रभवाऽर्थावग्रहादिमतिज्ञानोपयोगप्राक्काले चक्षुरचक्षुर्दर्शने अवधिज्ञानोपयोगप्राक्काले चावधिदर्शनमाविर्भवति'-इति व्याख्यात तदर्धजरतीयन्यायमनुहरति, प्राचीनप्रणयमात्रानुरोधे श्रोत्रादिज्ञानाद् प्रागपि दर्शनाऽभ्युपगमस्याऽवर्जनीयत्वात्, व्यञ्जनावग्रहार्थावग्रहान्तराले दर्शनानुपलम्भात् , तदनिदेशाच्च, असङ्ख्येयसामयिकव्यञ्जनावग्रहान्त्यक्षणे "ताहे हुन्ति' करे" (नन्दी0 sU0 35) इत्यागमेनार्थावग्रहोत्पत्तेरेव भणनात् , व्यञ्जनावग्रहप्राक्काले दर्शनपरिकल्पनस्य चात्यन्ताऽनुचितत्वात् । तथा सति तस्येन्द्रियार्थसन्निकर्षादपि निकृष्टत्वेनानुपयोगत्वप्रसङ्गाच्च । प्राप्यकारीन्द्रियजज्ञानस्थले दर्शनानुपगमे चान्यत्रापि भिन्नतत्कल्पने न किश्चित्प्रमाणम्, 'नाणमपुढे" इत्यादिना ज्ञानादभेदेनैव दर्शनम्वभावप्रतिपादनात् 'चक्षुर्वद्विषयाख्यातिः'5 इत्यादिस्तुति ग्रन्थैकवाक्यतयाऽपि तथैव स्वारस्याच्च । छद्मस्थज्ञानोपयोगे drshno22थी) करेल छे ते पण अही बीजी रीते करतां कहे छे के यद्यपि मन:पर्यवज्ञान व्यंजनावग्रह अविषयभूत अर्थग्राही प्रत्यक्षरूप छे, परंतु तेने विषय बाह्य-अभ्यत्तर बे प्रकारनो छे. अभ्यन्तर मवर्गणरूप द्रव्य विषे प्रत्यक्षात्मक छे, परंतु बादा चिंतित घटादरूप पदार्थोने विषे प्रत्यक्षत्वने अभाव छे तेथी स्व=मन:पर्यवज्ञान निरूपित जे ग्राह्यता (=बाह्य-अभ्यन्तर उभयपदार्थनिष्ठग्राह्यता)ने अवछेदक जे धर्मविशेष (=बाह्य-अभ्यतर बन्ने प्रकारना विषयोमां रहेनार एक साधारणधम के जे अन्यत्र न होय) तदव छेदेन एटले के तथाविध धर्मविशेषवाळा बाह्य-अभ्यत्तर तमाम विषयने विषे प्रत्यक्षस्वरूप न होवाथी मन:पर्यवज्ञानमां दर्शनत्वने अवकाश नथी. (कारण के अनुमानना सहकारथी मन:पर्यवज्ञानमां बाह्य विषयोनुं भान थाय छे. पण ए अंशमां मनःपर्यव ज्ञान प्रत्यक्षात्मक हेतुं नथी एवुं तात्पर्य छे ) [छद्मस्थदशामां ज्ञान-दर्शनभेद-वादीना मतनी समीक्षा ] (165) संदर्भ :- संमति 2-30 गाथानी टीकामां टीकाकारश्री अभयदेवसूरिजीए ज्ञान अने दर्शनना विभागोनुं (पृ. 620-21) प्रतिपादन कर्युं छे. तेने शब्द शब्द अहीं उपाध्यायजी महाराजे लीधो नथी, परंतु तेना सारभूत अंशने दर्शावीने तेनी समीक्षा रजु करी छे. टीकाकार केवलीना ज्ञान-दर्शनने एकरूप दर्शावे छे, पण छद्मस्थपणामां ज्ञानथी दर्शनने पृथफ दर्शावे छे. ते माटे टीकाकार जे कांई कहे छे तेनो सारांश आ प्रमाणे छे - "प्रमाणु अने प्रमेय आ बन्ने यद्यपि सामान्य विशेष उभयात्मक छे. छतां पण ज्यारे सर्व आवरणने क्षय थाय त्यारे एकसाथे बे स्वभाववाळा एक बेधने आविर्भाव थाय छे. आवरणवाळी अवस्थामां वात करी छे. त्यां आवरण विद्यमान होवाथी दर्शने पगना समयमां ज्ञानेपग होते नथी. किन्तु अप्राप्यकारि नेत्र अने मनथी उत्पन्न थनारा अर्थावग्रहादिस्वरूप मतिज्ञाने पयोगथी 2. "त्ति रे' 4 थी 2. योना रू. विज्ञानं ता 4. वरिष्ठ-263 6 . 157 6.4 / 6. ग्रन्थेनापि तथैव त 24. Page #203 -------------------------------------------------------------------------- ________________ 186 ज्ञानबिंदु पयोगत्वेन हेतुत्वे तु चक्षुष्येव दर्शनं नान्यत्रेति कथं श्रद्धेयम् 1 / तस्माच्छ्रीसिद्धसेनोपज्ञनव्यमते न कुत्राऽपि ज्ञानादर्शनस्य काल्भेद्ः। किन्तु स्वग्राह्यतावच्छेदकावच्छेदेन व्यञ्जनावग्रहाऽविषयीकृतार्थप्रत्यक्षत्वमेव दर्शनमिति' फलितम् । पूर्वेक्षणमां चक्षुथी चक्षुदर्शन अने मनथी अचक्षुदर्शननो आविर्भाव थाय छे. ए ज रीते अवधिज्ञानपयोगनी पूर्व क्षणमां अवधिदर्शनने आविर्भाव थाय छे." टीकाकारनी आ व्याख्या विशे उपाध्यायजी महाराज कहे छे के आ व्याख्या अर्धजरतीयन्यायनुं अनुकरण करी रही छे. मूळग्रंथकारने सर्व अवस्थामां ज्ञान अने दर्शनने अभेद ईब्द छे त्यारे केवली अवस्थामां ज ज्ञान-दर्शननो अभेद मानवो अने छद्मस्थ अवस्थामां न मानवो ए ज अर्धजरतीयपणुं छे. जे टीकाकारने प्राचीनोना मतमां एटले के ज्ञान-दर्शननी भिन्नताना मतमां थेडी पण कुणी लागणी होय अने एटला मात्रथी छद्मस्थ अवस्थामां चक्षु आदि मतिज्ञाननी पूर्वक्षणमां स्वतंत्रपणे दर्शननुं अस्तित्व स्वीकारवाने रस होय तो पछी श्रोत्रादिज्ञानना व्यंजनावग्रहनी पूर्वे पण दर्शननो स्वीकार कर्या विना छुटके नथी. व्यंजनावग्रह अने अर्थावग्रहनी वचमां नथी ते दर्शनने अनुभव थतो के नथी एवो शास्त्रकारोए निर्देश कर्यो. श्री नंदिसूत्रकार तो असंख्य समयभावि व्यंजनावग्रहनी छेल्ली क्षणमां "हे "दुरि रे ईत्यादि सूत्रथी अर्थावग्रहनी उत्पत्तिने ज निर्देश कर्यो छे, नहि के दर्शननो. तथा व्यंजनावग्रहनी पूर्वेक्षणमां दर्शननी कल्पना करवी ते अत्यंत अनुचित छे. कारण के ए जातनुं दर्शन ईन्द्रिय-अर्थ संन्निकर्ष करतां पण अत्यंत तुच्छ कोटिनुं बनी जाय छे. ईन्द्रियार्थसंन्निकर्षने तो उपचारथी ज्ञान कह्युं छे, वास्तवमां to e jaDa che. have एनाथी पण उतरती कक्षामां दर्शन मानीए तो तेमां उपयोगरूपता कई रीते मनाय? तदुपरांत ए पण विचारणीय छे के केईपण प्रमाण विना जे अप्राप्यकारीन्द्रियजन्यनानस्थळमां दर्शननी कल्पना थै शके ते प्रमाण विना ज प्राकारीनिद्रयजन्यज्ञान पूर्वे पण दर्शननी कल्पना थै शके छे. छतां पण ए न करवी होय ते पछी अप्राप्यकारिस्थळमां एवी कल्पना प्रमाणबाह्य बनी जाय छे. उपरांत संमतिगाथा 2-25 "nAma"nI साथे विरोध पण थशे. कारण के ए गाथामां ज्ञानथी अभिन्नपणे ज दर्शननुं निरूपण करायेलुं छे. तथा ग्रंथकारने स्वरस पण एमांज छे, कारण के सुर्वद्रिपाड्यातिः (जुओ पृष्ठ 258) ईत्यादि स्तुतिग्रंथमां पण आ ज मूलग्रंथकारे ज्ञान अने दर्शनने छद्मस्थपणामां पण अभिन्न जणाव्युं छे. जे "नाळामपु ए श्लोकथी मात्र केवलीना उपयोगमां ज अभिन्न पण समजवानुं होय ते आ स्तुतिग्रंथ साथे एकवाक्यता जळवाई रहे नहि. बने ग्रंथ एककतृक होवाथी तेमां एकवाकयता जाळववी आवश्यक छे. तेथी ए साबित थाय छे के नानर्य्..इत्यादि गाथाथी छद्मस्थ अवस्थामां पण ज्ञानथी अभिनपणे दर्शनना निरूपणमां संमतिकारने पोताने रस छे. जे एम कहे के "छद्मस्थना ज्ञान पयगमां दर्शनोपयोग हेत होवानो नियम छे. ते 1. निति यु वरे ज था Page #204 -------------------------------------------------------------------------- ________________ केवलद्वयभेदभेदचर्चा 187 (166) यदि च चाक्षुषादावपि ज्ञानसामग्रीसामर्थ्यग्राह्यवर्तमानकालायंशे मितिमात्राद्यशे च न दर्शनत्वव्यवहारस्तदाविषयताविशेष एव दर्शनत्वम् । स च क्वचिदंशे योग्यताविशेषजन्यताऽवच्छेदकः, क्वचिच्च भावनाविशेषजन्यताऽवच्छेदकः, केवले च सर्वाशे आवरणक्षयजन्यताऽवच्छेदक इति प्रतिपत्तव्यम् । न च 'अर्थेनैव धियां विशेष इति (nyA0ku0 4-4) न्यायादर्थाऽविशेष ज्ञाने विषयताविशेषाऽसिद्धिः' इति शङ्कनीयम् , अर्थेऽपि ज्ञानानुरूपस्वभावपरिकल्पनात् , अर्थाऽविशेषेऽपि परैः समूहालम्बनाद्विविशिष्टज्ञानस्य व्यावृत्तये प्रकारिताविशेष. ए बराबर नथी. जे एवो नियम मानीए तो पछी चक्षु अने मनना ज अर्थावग्रहनी पूर्वे दर्शने पग होय अने श्रोत्रादि इद्रियोना अवग्रह पूर्वे न होय आवो भेद कई रीते श्रद्धा पात्र बने? सारांश--उपर दर्शावेला कारणथी ए सिद्ध थाय छे के श्री सिद्धसेन दिवाकरसूरि महाराजे प्ररूपेला नवीनमतमां केईपण अवस्थामां ज्ञान करता दर्शनने काळभेद नथी. एटले दर्शननी ए व्याख्या फलित थाय छे के स्वग्राह्यताव छेदकाव छेदेन व्यंजनावग्रहाविषयकृत अर्थनुं प्रत्यक्ष ए ज दर्शन छे. पहेला ते "व्यंजनावग्रह. प्रत्यक्ष एटलुं ज कहेलुं, पण मन:पर्यवज्ञानमां अतिव्याप्ति न थाय ते माटे हवे "स्वग्राह्यतावच्छेदन" एटलुं वधारामां जेडयुं छे. [ दर्शनत्व विषयताविशेषरूप ] (166) पूर्वे एकवार उपाध्यायजी महाराज कही गया छे के ज्ञानगत विषयताविशेष ए ज दर्शनत्वरूप छे. तेनुं विशेष स्पष्टीकरण करवा माटे कहे छे के जे चाक्षुष आदि ज्ञानमां पण ज्ञानजनक सामग्रीना सामर्थ्यथी गृहीत थनारा वर्तमानकाल आदि अंशमां अथवा ज्ञानमात्र अंशमां दर्शनत्वनो व्यवहार मान्य न होय ते छेवटे विषयताविशेषरूप ज दर्शनत्व मानी लेवुं जोईए. स्पष्टता - चाक्षुष आदि ज्ञाननी सामग्रीथी ज्यारे "पुन घटः' एवुं ज्ञान थाय त्यारे घट चक्षुईन्द्रियनो विषय होवाथी घटाशमां ए ज्ञानने दर्शनात्मक मानवामां कई वांधो नथी, परंतु वर्तमानकाल वगेरे पदार्थो-के जे चक्षुईन्द्रियना विषयभूत नथी तेवा विषेना अंशमां चाक्षुषदर्शन कई रीते मानी शकाय? ते सवाल छे. बीजु, ज्ञान स्वप्रकाशक छे ते वादमां चक्षुईन्द्रियग्राह्य बाह्यविषयोनी साथे साथे ते विषयना ज्ञाननुं पण भान थई जाय छे. किन्तु ज्ञान चक्षुईन्द्रियनो विषय न होवाथी तेमां चाक्षुषदर्शनने व्यवहार कई रीते थई शके ? आ पण सवाल che. A be सवालना कारणे चाक्षुषज्ञानमां वर्तमानकाल आदि अंशे चक्षुदनवनो व्यवहार स्वीकारपात्र थई शके तेम न होवाथी विषयताविशेषरूपे दर्शन मानवुं ते उचित छे. [विषयताविशेषना भिन्न भिन्न अवच्छेद्य ] आ विषयताविशेष जुदा जुदा ज्ञानमां judo judo che. चाक्षुषज्ञानमां जे विषयताविशेष छे, ते ग्यताविशेषथी अवछिन्न जनकताथी विशिष्ट एवा बाह्य घटपटादि पदार्थोथी निरूपित जे चाक्षुषज्ञाननिष्ठ जन्यता, तेने अवच्छेदक छे. आम कहेवाथी मात्र Page #205 -------------------------------------------------------------------------- ________________ 188 ज्ञानबिन्दु स्याऽभ्युपगमाञ्च । 'न हि तस्य तत्र भासमानवैशिष्ट्यप्रतियोगिताज्ञानत्वमेव विशि(ष्ट्य 1) ष्टज्ञानत्वं वक्तुं शक्यम् , दण्डपुरुषसंयोगा इति समूहालम्बनेऽतिप्रसङ्गात् । न च भासमानं यद्वैशिष्ट्यप्रतियोगित्वं' (तन्निरूपकात(1पक) ज्ञानत्वमेव तथा, 'दण्डपुरुषसंयोगप्रतियोगित्वानुयोगित्वानी ति ज्ञाने दण्डविशिष्ट ज्ञानत्वापत्तेः । न च स्वरूपतो भासमानमित्याद्युक्तावपि निस्तारः, प्रतियोगित्वादेरतिरिक्तत्वे प्रकारित्वादेर्ज्ञाननिष्ठस्य कल्पनाया एव लघुत्वात् । अनतिरेके तु दण्डदण्डत्वानिर्विकल्पकेऽपि दण्डादिविशिष्टज्ञानत्वापत्तेः । चक्षुथी ग्रहणग्य एवा घटपटादि विना अंशमां ज दर्शननो व्यवहार फलित थशे, वर्तमानकाळादि पदार्थो चक्षुग्रहणयोग्य न होवाथी ते ते अंशमां दर्शनत्वने व्यवहार थवानी आपत्ति रहेती नथी. मानसशानमां जे विषयताविशेष छे ते भावनाविशेषथी अवरिच्छन्न जनकताथी विशिष्ट एवा मने ग्राह्य पदार्थथी निरूपित जे मानसज्ञाननिष्ठ जन्यता, तेने अवच्छेदक छे. तेथी जे अंशमां मानसज्ञान भावनाजन्य नहि होय ते ते अंशमां मानसदर्शन के मानस साक्षात्कार थवानी आपत्ति नहि आवे. केवळज्ञानमां जे विषयताविशेष छे ते सर्वाश आवरणक्षयमां रहेली जनकताथी निरूपित जन्यतानो अवरछेदक छे. तेथी केवळज्ञानना विषयभूत तमाम अंशेमां दर्शनत्वने व्यवहार सरळताथी थई शकशे. अवधिज्ञानमां योग्यताविशेषजन्यतावच्छेदकरूप विषयताविशेष छे. तेथी अवधिज्ञानने योग्य तमाम पदार्थोना विषयमां अवधिदर्शनने व्यवहार थई शकशे. [ स्वतः विशेषताशून्य ज्ञानमां विषयताविशेष होई शके?] शंका - एक न्याय प्रसिद्ध छे के बुद्धिएमां स्वतः केई विशेषता होती नथी, किन्तु विषयभूत अर्थना प्रभावे ज बुद्धिओमां विशेषता होय छे. ते हवे ज्ञान अने दशनना विषयभूत अर्थमां जे समानता होय ते पछी ज्ञानमां विषयताविशेषनी सिद्धि कई रीते थशे? उत्तर :- आवी शंका करवानी जरूर नथी. कारण के ज्ञानमां अर्थनुरूप आकारनी कल्पनानी जेम अर्थमां पण ज्ञानानुरूप स्वभावनी कल्पनाने संपूर्ण अवकाश छे. तथा केटलाक यायिक विद्वानो अर्थ एकसरखा होवा छतां समूहालम्बन ज्ञान करतां विशिष्टज्ञानने जुदुं पाडवा माटे ज्ञानमां प्रकारिता नामनी विशेषतानो स्वीकार करे छे, तेथी चाक्षुषज्ञान आदिमां विषयताविशेषरूप दर्शनत्व मानवामां कई क्षति नथी. [विशिष्टज्ञानना लक्षण पर ऊहापोह] पूर्वपक्षी :- अमारे विशिष्ट ज्ञानमां प्रकारिता विशेष मानवानी कोई जरूर नथी. दड आदिनुं पुरुष आदिमां विशिष्ट्रय भासतुं होय तेवा भासमान वैशिट्सना प्रतिवेगीभूत दस्क आदिने विषय करनारुं जे ज्ञान, ते ज विशिष्टज्ञान छे. "दठ अने पुरुष" आवा समूहालम्बनज्ञानमां संयोगरूप विशिष्ट्रय भासतुं न होवाथी विशिष्टज्ञानमां अलगता जळवाई रहेशे. 1. न हि भास अ ब । 2. योगिनो ज्ञा t। 3. मेव निरूपकविशिष्टज्ञान इति पाठान्तरम् । 4. तत ज्ञानरामेति पाठान्तरम् । 6. ज्ञानावत्तः 4 6. zalpa ier 1 thI Page #206 -------------------------------------------------------------------------- ________________ केवलद्वयभेदभेदचर्चा (167) एतेन स्वरूपतो भासमानेन वैशिष्टयेन गर्भितलक्षणमप्यपास्तम, संयुक्तसमवायादेः सम्बन्धत्वे स्वरूपत इत्यस्य दुर्वचत्वाच्च । तस्मात् पराभ्युगतप्रकारिताविशेषवदाकार. विशेषः म्याद्वादमुद्रयाऽर्थानुरुद्धस्तदननुरुद्धो वा ज्ञाने दर्शनशब्दव्यपदेशहेतुरनाविलस्तत्समय एवाऽर्थज्ञानयारविनिगमेनाऽऽकाराकारिभावस्वभावाविर्भावादित्येष पुनरस्माकं मनीषोन्मेषः । उत्तरपक्षी :- एम कहेवुं शक्य नथी. कारण के "दण्ड, पुरुष अने संयोग" आ समूहालम्बन ज्ञानमां संग रूप वैशिर्य भासे छे अने तेना प्रतियेगीभूत दन्डनुं अवगाहन थाय छे तेथी आ समूहालम्बन ज्ञानमां तमारा कहेला विशिष्टरूआ. नना लक्षणनी अतिव्याप्ति थशे. पूर्वपक्षी - जे ज्ञानमां वैशिर्यनी प्रतियोगिता भासती होय तेवी भासमान वैशिर्याप्रतिगितानुं निरूपक जे ज्ञान ते विशिष्टज्ञान छे, आम कहीए ते "da8, पुरुष अने संग"--A समूहालम्बन ज्ञानमां विशियनुं प्रतियोगिव भासतुं न होवाथी विशिष्टज्ञानना लक्षणनी अतिव्याप्ति नहि थाय. उत्तरपक्षी :- ए वात बराबर नथी. कारण के "दड, पुरुष अने संयोग" ए ज्ञानमां भले अतिव्याप्ति न थाय, परंतु "दड, पुरूष , संयोग, प्रतियोगित्व, अने अनुचित्व" आवा आकारना समूहालम्बना ज्ञानमां संगरूपविशिष्टयनी प्रतियोगिता पण भासती होवाथी, तेमां जरूर अतिव्याप्ति थशे. पूर्वपक्षी :- एमां जे प्रतियोगित्व भासे छे ते प्रतियोगितावरूपे भासे छे, पण स्वरूपतः भासतुं नथी. जे ज्ञान मां प्रतिगितात्व आदि किंचिद धर्मरूपे नहि, किन्तु स्वरूपतः प्रतियोगिव भासतुं होय ते ज्ञानने अमे विशिष्टज्ञान कहीशुं, तेथी कई अतिव्याप्ति नहि आवे. उत्तरपक्षी :- एम कहेवाथी तमारो छुटकारो थाय तेवुं नथी कारण के प्रतिगिता mATe be vikalpa che, ke te प्रतिथिई आभिन्न छे के Babhina. आजे भिन्न होय ते जुदा जुदा अनेक प्रतिगिमां प्रतिगिभेदे अनेक प्रतियोगितानी कल्पना करवी एना करतां एक ज ज्ञानमां प्रकारिता, विशेष्यिता आदि विषयताविशेषनी कल्पना करवी, तेमां घणुं लाघव छे. Bhave जे अभिन्न माने ते ते प्रतियोगिता दड, दण्डत्व आदिना स्वरूपात्मक होवाथी दष्ठ, दण्डत्व आदि विषयक निर्विकल्पक ज्ञानमां पण भायमान थशे. तेथी ते निर्विकल्पक ज्ञानमां "दडविशिष्टज्ञानत्व" मानवानी आपत्ति आवशे. (67) प्रतियोगिताने बदले वैशिष्ट्रय स्वरूपतः भासमान होवुं जोईए एवुं जे लक्षण बनावीए तो ते पण उपर कहेली युक्तिओथी निरस्त थई जाय छे. तेमज ज्यां वैशिष्ट्रय संयुक्त समवाय आदि संबंध रूपे भासतुं होय त्यां ते संयुक्तत्व के समवायतव रूपे भासतुं होवाथी, स्वरूपतः भासे छे तेम कहेवुं दुष्कर छे. तेथी जेम बीजाए ए विशिष्टज्ञानमां प्रकारिताविशेषने स्वीकार कर्यो छे, तेम चाक्षुष आदि ज्ञानमां रहेला आकारविशेषने "दर्शन" एवा शाब्दिक व्यवहारनो हेतु मानीए ते एमां Page #207 -------------------------------------------------------------------------- ________________ 190. ज्ञानबिंदु रमवानोत्पत्ति तर्थिआमिउर (168) तस्माद् द्व्यात्मक' एक एव केवलावबोध इति फलितं svamatamupadarzayati"sAI अपज्जवसिय ति दो वि ते ससमयं हवै एवं । पत्तिविचारवुं pUrataqo (सन्मति रारू2) (169) साद्यपर्यवसितं केवलमिति हेतोऋस् अपि ज्ञानदर्शने ते उभयशब्दवाच्यं तदिति यावत् । अयं च स्वसमयः स्वसिद्धान्तः । यस्त्वेकसमयान्तरोत्पादस्तयोभण्यते तत्परतीर्थिकशास्त्रम् , नाईद्वचनम् , नयाऽभिप्रायेण प्रवृत्तत्वादिति भावः । रुचिरूपं दर्शनमपि सम्यग्ज्ञानमेव (170) एवम्भूतवस्तुतत्त्वश्रद्धानरूप' सम्यग्दर्शनमपि सम्यग्ज्ञानविशेष एव । सम्यग्दर्शनत्वस्याऽपि सम्यग्ज्ञानत्वव्याप्यजातिविशेषरूपत्वात् , vissytaavishessruuptvaadvetyaahkaI दोष नथी. जैनदर्शनमां स्याद्वादनी मुद्रा प्रमाण छे. तेने अनुसरीने ज्ञान गत ते आकारविशेषने अर्थनुरुद्व अथवा अर्थथी अननुद्ध मानी शकाय छे. कारण के जे समये ज्ञान उपन थाय छे ते ज समये आकार आकारिभाव (अर्थमां आकार अने ज्ञानमां आकारिभाव) नामना स्वभावने आविर्भाव थाय छे. तेथी ज्ञानमां ज्ञानगत आकारिभाव अर्थनुरुद्ध कहीए ते अर्थगत आकारभाव पण ज्ञानानुरुद्ध कही शकाय छे. बेमांथी कयुं मानवुं तेमां केई विनिगमना=निर्णायक युक्ति नथी. उपाध्यायजी महाराज कहे छे के आ अमारी बुद्धिनो उमेष छे. - [समयान्तरेत्पाद ते परसमय वक्तव्यता] (168 अने 169) उपरोक्त चर्चाना फलितार्थरूपे, केवलबोध ज्ञानदर्शन उभयात्मक छे ए पोतानो अभिप्राय दर्शावता संमतिकार कहे छे केसादि-अपर्यवसित होवाथी ते ज्ञान-दर्शन उभयरूप छे. आ रीते स्वसिद्धांत छे. एक समयना अंतरे उत्पत्तिवाळो मत ते परतीथिकनुं वक्तव्य छे." (2-31) उपाध्यायजी महाराज आनुं स्पष्टीकरण आ रीते करे छे के केवळबोध सादिअपर्यवसित छे ए हेतुथी ते ज्ञान-दर्शन अने रूपे छे. अर्थात् ज्ञान-दर्शन एम बने शब्दोथी वाच्युं छे. आ स्वसमय एटले के जन सिद्धांत छे. त्यारे कई कई सूत्रमां जे एक समयना अंतरे ते बन्नेनो उत्पाद जणाव्यो छे ते अन्यतीथिकनुं शास्त्र छे. नहि के अरिहंतनुं वचन कारण के ते एक नयना अभिप्रायथी प्रवर्तेलुं छे जेनशास्त्रमां पण केटलाक वचने एवा होय छे के जे मात्र अन्यतीथिकना अभिप्रायनुं व्युत्पादन करवा माटे ज कहेवायेला होय छे. 1. त्मक एव अब मु। 2. अयं स्व त । * पू. अभयदेवसूरि महाराजनी टीकमां आ गाथाने अर्थ आ प्रमाणे कर्यो छे "जे ते बने ज्ञान अने दर्शन एक ज समये अने अभिन्न होय ते जे जनसिद्धांत che ke te be सादिअपर्ववसित होय छे ते घटी शके छे "जयारे ज्ञान होय छे त्यारे दर्शन होतुं नथी" ए रीते ते बेने जे एक समयना अंतरे उत्पाद कह्यो छे ते अन्यतीथिं कानुं शास्त्र छे. पण जिनवचन नथी. कारण के ते नयना अभिप्रायथी प्रवर्तेलुं che. Page #208 -------------------------------------------------------------------------- ________________ केवलद्वयभेदभेदचर्चा 1ई 'एवं जिणपण्णत्ते सद्दहमाणस्स भावओ भावे । पुरिसरामिळवो संतळो टुव6 कुत्ता (समति, 2/32) (171) जिनप्रज्ञप्तभावविषयं समूहालम्बनं रुचिरूप ज्ञानं मुख्यं सम्यग्दर्शनम् , तद्वासनोपनीतार्थविषयं घटादिज्ञानमपि भाक्त तदिति तात्पर्यार्थः । सम्यग्दर्शनस्य विशिष्टज्ञानत्वम् (172) ननु सम्यग्ज्ञाने सम्यग्दर्शननियमवदर्शनेऽपि सम्यग्ज्ञाननियमः कथं न 'स्यात् , इत्यत्राह "सम्मन्नाणे णियमेण दसणं, दसणे उ भ्य्न्निज्ज्। समजाळ ज रूम ति गयो होर् ववव ." (सन्मति 2/33) (173) सम्यग्ज्ञाने नियमेन सम्यदर्शनम्, दर्शने पुनर्भजनीय विकल्पनीयम् , सम्यग्ज्ञानं एकान्तरुचौ न सम्भवति, अनेकान्तरुचौ तु समरतीति । अतः सम्यग्ज्ञानं चेदं सम्यग्दर्शन अचेत्यर्थतः सामर्थ्यादेकमेवोपपन्न भवति । तथा च सम्यक्त्वमिव दर्शन ज्ञानविशेषरूपमेवेति निगृहम् । ( [ सम्यग्दर्शन पण सम्यज्ञानरूप ज छे] (170-171) भगवाने जे वस्तुतत्वनुं जे रीते निरूपण कर्युं छे ते रीते ते वस्तुतत्वनी श्रद्धा, के जे सम्यगदर्शन कहेवाय छे ते पण एक प्रकारनुं सम्यग ज्ञान ज छे. तेमां बे हेतु छे. एक ते सम्यगदर्शन ए सम्यगुज्ञानत्वनी ज व्याप्य जाति छे. जेम घटव ते द्रव्यत्वनी. (सम्यदर्शनत्वने सम्यगज्ञानत्वने बदले ज्ञानत्वनी व्याप्य जाति पण कही शकाय छे. सम्यग शब्द परिचायक समज अर्थात् ज्ञानत्वनी व्याप्य जाति सम्य-दर्शन ते मात्र सम्यगुज्ञानमां ज होय छे.) अथवा बीजे हेत ए छे के ते सम्यगज्ञानगत विषयताविशेषरूप छे. तेथी संमतिग्रंथकार कहे छे के आ रीते केवली भगवानना भाखेला भावो उपर भावथी श्रद्धा करनार पुरू षना आभिनिधिक ज्ञान माटे दर्शन-शब्द प्रयोग उचित छे." (2-32) तात्पर्यार्थ ए छे के भगवाने भाखेला सकळ भावने विषय करनारुं रूचिस्वरूप, समूहालम्बन ज्ञान ते मुख्य सम्यग्गदर्शन छे. समूहालम्बन एटला माटे कह्युं छे के मात्र भगवानना भाखेला कोई एकाद भाव उपर पण जेने श्रद्धा न होय तेनुं आ आभिनिधिक ज्ञान सम्यग्दर्शनरूप कहेवाय नहि. आ मुख्य सम्यगदर्शननी वासना (= भावना) थी वासित थनार अनेकातरूप अर्थविषयक जे घटादिनुं ज्ञान ते गौण सम्यगदर्शनरूप छे. (172-173) प्रश्न :-राम्यम् ज्ञान होय त्यारे राम्यम् दर्शन होय ज एवो नियम छे ते दर्शन हेय त्यारे सम्य ज्ञान अवश्य होय एवो नियम केम नथी? 6. हाढिल्लाह-ता 2, न स ने-a य रू. 4र्थः सामनैवोपन्न मा * आ सम्यग शब्द कोंग्रेसमां समजवाथी प्रश्ननुं हार्द बराबर समजाशे. कारण के समतिनी मूळ गाथामां सम्यग शब्द नथी. Page #209 -------------------------------------------------------------------------- ________________ ज्ञानखिंदु प्राचां वाचां विमुखविषयोन्मेषसूक्ष्मेक्षिकायां, सुपसंहार :-- येण्यानीभयमधिगता नव्यमार्गाऽनभिज्ञाः । तेषामेषा समयवणिजां सन्मतिग्रन्थगाथा, विश्वासाय स्वनयविप्रणिप्राज्यवाणिज्यवीथी ॥1॥ उत्तर :-सम्यग ज्ञान होय त्यारे सम्यग्दर्शन अवश्य हाय, परंतु दन हाय त्यारे सभ्य-ज्ञानमां विकल्प छे. तेथी सम्यगूज्ञान ए ज अर्थातः सम्यग् दन छे ते घटे छे." भावार्थ ए छे के सम्यग् ज्ञान होय त्यारे दन अवश्य होय ज अने ते दर्शीन सभ्यरूप ज हाय; किन्तु दर्शीनमां बे विकल्प छे. (सम्यगज्ञान ता एक ज प्रकारनु छे. जयारे दर्शन सम्यग् के मिथ्या ema be प्रकारनु छे तेथी) एकांतरूचिरूप दर्शन हाय त्यारे ज्ञान सम्यग् हावानो संभव ज नथी, अने अनेकान्तरूचिगतिदन हाय त्यारे ज्ञान सम्यग् ज हाय छे. आ रीते अर्थतः = सम्यग् ज्ञान अने सम्यग् दर्शननी समव्यासिरूप सामर्थ्यथी ए वात फलित थाय छे के सम्यग्दर्शन अने सम्यग्रज्ञान एकरूप ja che have A rIte samyaphatva jo ज्ञानविशेषरूप हाय ता पछी दर्शन उपयागने पण ज्ञानविशेषरूप मानवामां काई वांधे रहेता नथी. ते वात सुनिश्चित छे. (upasa'hAra) श्लोक 1-a :- प्राचीन वचनाथी कैक सामी बाजुना विषयनी उत्प्रेक्षारूप सूक्ष्म विचारणामां, नवीन विचार माथी अनभिज्ञ एवा जे लेआकेआ अरण्यन्तुल्य भयने अनुभवे छे, ते शास्त्रव्यापारनिमग्न leAkeA mATe, पातपाताना नयात्मक अभिप्राया रूपी दुकानेआथी अलंकृत व्यापार खजार जेवी Asa'matigraMthanI गाथा विश्वास करावनारी छे. 515 [अनभिज्ञजनोने आश्वासन] कहेवानु तात्पर्य ए छे पूर्वाचार्यांना व्याख्यात्मक वचना सौ काईने आदरणीय हाय छे. परंतु जेम जेम नवीन तर्कमा आगळ वधता जाय छे तेम तेम पूर्वाचार्यानी व्याख्यामां करायेला अंथी जुदा ज प्रकारना अर्थनी सूक्ष्म विचारणा करवानी hi'mata घणा kare che. have. नवीन तमाग नहि जाणनारा लेआकाने एमां धणु ओखम देखाय छे. पण ज्यारे शास्त्रना अर्थनी विचारणा करवा बेसीए त्यारे अमुक ज (प्राचीन ज) अर्थ खराबर छे अने खीजे (अर्वाचीन a) खेआटा ज छे एवा आग्रह शास्त्रना अर्थनी चर्चामां तत्पर होय तेवाओथी राखी शकाय नहि. तेथी जे लेआकेआ उपर कह्या मुजबना जोखमना भय सेवता हेय तेआने माटे समतिग्रंथनी आ गाथा आश्वासनरूप छे, अर्थात् ए काल्पनिक भयमांथी छेआडावनार छे, जेम अनेक प्रकारना करियाणाएथी उभराता बजारमां जुदा जुदा काळे eka ja Page #210 -------------------------------------------------------------------------- ________________ Awwww - - उपसंहार भेदग्राहिव्यवहृतिनयं संश्रितो मल्लवादी, ___पूज्याः प्रायः करणफलयोः सीम्नि शुद्धर्जुसूत्रम् । भेदोच्छेदोन्मुखमधिगतः सङ्ग्रह सिद्धसेन स्तस्मादेते न खलु विषमाः सूरिपक्षालयोऽपि ॥ 2 ॥ चित्सामान्य पुरुषपदभाक्केघलाख्ये विशेषे, तद्रूपेण स्फुटमभिहितं साद्यनन्त यदेव । सूक्ष्मैरंशः क्रमवदिदमप्युच्यमान न दुष्टम् तत्सूरीणामियमभिमता मुख्यगौणव्यवस्था ॥ 3 ॥ करियाणाने भाव जुदा जुदा होई शके छे ते ज रीते जुदा जुदा काळे थयेला भिन्न भिन्न विद्वाने एक ज सूत्रने पोतपोताना चुक्तिसंगत निर्मळ अभिप्राय mujaba judo judo artha करता होय ते ते परस्पर विरोधी भासता होवा छतां नभेद पर अवलंबित होवाथी दोषरहित मानवामां कई वांधो नथी. (शरत एटली ज के (1) पोते करेलो अर्थ युक्तिसंगत होवो जोईए, (2) अन्यसूत्रथी अविरुद्ध हवे जोईए अने (3) तेमां पिताने कई कदाग्रह होवो जोईए नहि) 1 श्लोक 2-अर्थ- मलवादसूरि महाराजे भेदग्राही व्यवहार नयने आश्रय कर्यो छे तेथी तेओ ज्ञान-दर्शनमां काळभेदे भेद मानता नथी, परंतु वरूपभेद अवशय माने छे. पूज्य श्री जिनभद्रगणि महाराजाए कार्य-कारण भावनी मर्यादा अरे हाजर ह जुसूत्र नयनुं अवलंबन कर्युं छे तेथी तेओ क्षणभेदथी पण ज्ञानना तां मानीने क्रमवादनुं निरूपण करे छे. ज्यारे सिद्धसेनसूरि महाराज, क्षणभेद के स्वभेद बनेने उर छेद करवामां अभिमुख एवा संग्रहनाने आशरो ले छे. तेथी तेओ दर्शनने ज्ञानथी अभिन्न माने छे. आ त्रणे आचार्योना मतमां परस्पर विमुख्य भासतुं होवा छतां पण नयभेदना कारणे तेमां केई वैषम्य नथी, विरेआध नथी. मारा श्लोक 3 अथर- अद्वैतवादमां पुरुष शब्दथी संबोधवामां आवेली शुद्ध चिपता ए सामान्य पदार्थ छे. केवल नामना तेना बे विशेष पर्याय छे. (ज्ञान अने दर्शन) ते बने पर्याये सामान्य चिदरूपथी अभिन्न होवाथी, शास्त्रमां प्रगटपणे तेने सातिअनंत कह्या छे. (केवल स्वरूप चिसामान्य ते सादि अनंत छे ज, पण ज्यारे तेमां क्षणात्मक सूक्षम अंशथी भेदनी विरक्षा करवामां आवे त्यारे ते बनेने क्रमिक कहे. वामां पण कई दोष नथी. आ रीते ते ते आचार्योने पोतपोतानी विवक्षा मुजब मुख्य-गौण व्यवस्था अभिप्रेत छे. तात्पर्य ए छे के सिद्धसेनसूरिना मते सामान्यनी मुख्यता होवाथी स्वरूपभेद अथवा कमिकता गौण छे. मतलवादिसूरि महाराजना मते स्वरूपभेद मुख्य छे अने कम गौण छे, त्यारे श्री जिनभद्रगणना मते कम सुख्य छे अने अभेद गौण छे. 3आआ 25 Page #211 -------------------------------------------------------------------------- ________________ 194 ज्ञानखदु तमोऽपगमचिज्जनुःक्षणभिदानिदानोद्भवाः, श्रुता बहुतराः श्रुते नयविवादपक्षा यथा । तथा क इव विस्मयो भवतु सूरिपक्षत्रये, प्रधानपदवी धियां क्व नु दवीयसी दृश्यते ॥4॥ प्रसह्य सदसत्त्वयोर्न हि विरोधनिर्णायकं विशेषणविशेष्ययोरपि नियामकं यत्र न । गुणगुणविभेदतो' मतिरपेक्षया स्वात्पदात्, किमत्र भजनोर्जिते स्वसमये न सङ्गच्छते ! ॥5॥ प्रमाणनयसङ्गता स्वसमयेऽप्यनेकान्तधी र्नयस्मयतटस्थ तोल्लस दुपाधिकिर्मीरिता । कदाचन न बाधते सुगुरुसम्प्रदायक्रम, समञ्जसपदं वदन्त्युरुधियो हि सद्दर्शनम् ॥6॥ श्ला 4 अः- आवरणक्षयनी क्षण अने ज्ञानात्पत्तिक्षणमां भेद हेआवानी मान्यताना कारणे शास्रनी अंदर निश्र्चय-व्यवहारनयना विवादरूप पक्षेआ अनेक छे. निश्चयनय आवरणक्षय अने ज्ञानात्पत्ति एकसाथे एक ज क्षणे माने छे. जयारे व्यवहारनय आवरणक्षय पछीनी क्षणमां ज्ञानात्पत्ति माने छे. तेथी शास्त्रमां आ विषयमां अनेक नयना विवादा (=चर्चाओ) प्रसिद्ध छे. ते ए ज रीते अहीं पण जुदा जुदा आचार्यांना त्रण जुदा जुदा पक्षमां शुं आश्चर्य करवानु... हाय? छद्मस्थ बुद्धिमां पेतपेआताना अभिप्रायमां प्रधानपदवी अर्थात् प्राधान्यनु अवलंबन ते कयां दूर देखाय छे ? अर्थात् प्राधान्यने अवल खीने प्रवतता अभिप्राया प्रसिद्ध छे. 54ना श्लो-5 अर्थाः- जे स्याद्वादरूप जैन सिद्धांतमां सत्त्व अने असत्त्वना विरोधने सिद्ध करी आपनार काई बलवत् साधन ज नथी तथा जेमां विशेषण-विशेष्य भावमां पण कै नियामक मनायेलुं नथी, तथा जेमां स्यु t पदने avala'khIne अपेक्षाए गौणुमुख्यभेदे बुद्धि प्रवर्ते छे तेवा अनेकान्तवादथी झळहळता जैनसिद्धांतमां कई वात एवी छे के जे अस गत हाय पा श्ला 6 अर्थ - जैनसद्धांतमां पण जुदा जुदा नयाना अभिप्रायामां तटस्थभावरूपी उछळतां tara'gAthI ala'kRta एवी अनेकांतबुद्धि ए प्रमाण अने नय उभयथी संगत हावाथी सद्गुरुना स प्रदायना अभिप्रायने कयारे पण धाखा पहांचाडनारी हाती नथी. कारण के विशाळबुद्धिवाळा शास्त्रकाराए सदनने समजसपदस्वरूपे कह्युं छे. ताप, जुदा जुदा नयाना अभिप्रायमां तटस्थ भाव राखीने साम ंजस्य निहाळव ते ज सदर्शन छे. घोघा 1. मेते म अ य Page #212 -------------------------------------------------------------------------- ________________ उपसंहार रहस्य जानन्ते किमपि न नयानां हतधियो _ विरोध भाषन्ते विविधबुधपक्षे बत खलाः । अमी चन्द्राऽऽदित्यप्रकृतिविकृतिव्यत्ययगिरः,' निरातङ्काः कुत्राऽप्यहह न गुणान्वेषणपराः ॥ 7 ॥ स्वादादस्य ज्ञानबिन्दोरमन्दान्मन्दारद्रोः कः फलास्वादगर्वः । / द्राक्षासाक्षात्कारपीयूषधारादारादीनां को विलासश्च रम्यः ॥ 8 ॥ प्रशस्ति गच्छे श्रीविजयादिदेवसुगुरोः स्वच्छे गुणानां गणैः, प्रौढिं प्रौढिमधाम्नि जीतविजयाः प्राज्ञाः परामइयरुः । , तत्सातीर्थ्यभृतां नयादिविजयप्राज्ञोत्तमानां शिशु ___ स्तत्त्वं किञ्चिदिदं यशोविजय इत्याख्याभृदाख्यातवान् ॥ 9 ॥ blo07 अर्थ-बुद्धि उपहत थई गई होय तेवा दुष्ट लोके कांईपण नानुं रहस्य जाणता नथी, अने एमने एम ज जुदा जुदा पंडितोना मतोमां "विरोध..विरोधनी बुम मारे छे. खरेखर कयांय पण जेओने गुण ज जोवा नथी, तेवा ते निरकुश वाणीवाळा लोके चंद्रने सूर्य, सूर्यने चंद्र, प्रकृतिने विकृति, अने विकृतिने प्रकृति- आवुं उलटुं बेलनारा होय छे. आवा bla0 8 अर्थ - एकवार आ ज्ञानबिंदुने उग्र रस चाख्या पछी कह5वृक्षना फळना आस्वादने शुं गर्व धराय?! अने द्राक्षने रसास्वाद, अमृतधारा तथा पत्नी विगेरेना विलास पण शुं रम्य होय ?!! 8 [अंतिम प्रशस्ति] प्ले 9 अर्थ - गुणोना समूहथी उजजवल एवा, सदगुरु श्री विजयदेवसूरिना डहापणना भंडार जेवा गच्छमां जितविजय नामना पंडित उत्कृष्ट डहापणने धारण करता हता. तेमनुं सतीर्थ पण एक ज गुरुनुं शिष्यत्व) धारण करता एवा, पंडितेमां श्रेष्ठ नयविजयना "यशवजय एवुं नाम धारण करनारा बाळके आ कंईक तत्व कह्युं छे. पला प. पू. उपाध्याय श्री यशोविजयगणीए रचेलुं ज्ञानबिंदु प्रकरण समाप्त पू. महोपाध्यायजीना त्रिशताब्दी वर्ष निमित्ते सुश्रावक हर्षदभाई मणीलाल संघवीनी सहायथी मुनि जयसुंदरविजयजीए रचेल ज्ञानबिंदु-गुजराती विवेचन समाप्त. वि. सं. 2042 वैशाख वद 0)) शनिवार -मलाड 2, जरा जिवाता ता. Page #213 -------------------------------------------------------------------------- ________________ पृष्ठ/प क्ति अशुद्ध/शुद्ध 2/22 वंदयेला/वंदायेला 6/29 यन्द्र । भन्छ 7/5 त्वादः /त्वादेः रूपत्वे । रूपत्वे नानि/न श्रषयं । श्रयं वियं । विषयं पूरे|/पुरे। " 8/5 10/2 " 11/16 / 33 15/1 16 / 3 22/8 26/13 श्रुतान/श्रुतान 31/31 206 / शा 32/4 रणौप/रणोप 33/4 / 10 तु/त शेषानी । शेषाणा शेषास्तु । शेषास्तु केऽन्तः/अस्त्र्ः हिंसामा । हिंसा सामा । धितु 26/11 योपल/योपल 37/7 ण मिणमि 15 मुक्तवा । मुक्तवा 38/18 पृथ3 / पृथई 40 / 21 44/5 46/3 47/6 /23 (38-/(32 बथह । वग्रह विज्ञा/विज्ञा पयिम । पयिकेन झाना । ज्ञाना /104 के /* 3 196 ज्ञानबिंदु - शुद्धिप्रकाश पृष्ठ/पंक्ति अशुद्ध/शुद्ध । 18 117/17/ रहेली/रहेला थाय छे. / थाय छे ) प्रामाण्यवाद/मतिज्ञान pa2/29 59/24 11/0 62/8 $3/0 /12 64/4 69 / 35 ,, /,, 70/3 72/2 75/25 78/7 शब्द । शाब्द वह्यते । वह्नियते /8-31 (55-59)/(15) 81/4 82/7 97/2 हामी प्रामाण्यवाह । श्रुतज्ञान 204 / : / (48) श 4 : मिन्द्रिय । मिन्द्रिय दधिकरण । दधिक मु त । सिंघी * /25 /27 99/10 /13 ना--स/ता स पूर्वापू /पू पू याज । योग उत्पा /उपपा क्तेः त/क्तः त पत्य । पत्त्य श्रुति । श्रुति - स्मृति पृष्ठापंक्ति अशुद्ध/शुद्ध 116/1 बह्म । ब्रह्म 119/8 ब्रह्मा । "ब्रह्मा न्यायय । न्याय्य 121/4 122/17 मता/बनता 131/26राश/राक्ष शका/शक्त्या एकले/एटले 174/4 यथी. / नथी. 177/25 धीरित । धीरिति । 33 जते एए/ज तेओ ए 179/25 109/7 स्तुव । स्तुस्व 111/33 द्रष्टृव । द्रष्टृत्व 113/8 114/2 115/19 133/8 134/28 141/1 144/6 148/9 153/11 163 / 10 164/4 / 19 168/6 169/5 /34 172 / 34 द्रष्टम् । द्रष्टव्यम् कालात/कालीन तैराकादि । तैराकारादि वप्र । वप्रतिबध्यप्र त्वस्याप/त्वस्यापि नथी./नथी.) अपरत्त । अपरित कम । क्रम दृष्टव । दृष्ट्व यय । चाप्य साक्षा/ साका पं. 76 / 7 6 तेण । 3. तेण 23/22 ना च/यना दृष्टन्ता । दृष्टान्ता प्रवाहेआ/प्रवादा 182/17 अवग्रह/अवग्रह 185/12 226/2-26 188/3 (तन्नि । तन्नि /6 त्वानि । खादिनि सम्यद/सम्यग्द 191/18 Page #214 -------------------------------------------------------------------------- ________________ 187 ज्ञानबिंदु-ग्रन्थसम्पादन में उपयुक्तपतियों का परिचय - (भूतपूर्वसम्पादक त्रिपुटी की ओर से ) (1) 'मु'-मुद्रित नकल, जो जैन धर्म प्रसारक सभा, भावनगर से प्रकाशित हुई है उसे 'मु' संज्ञा से निर्दिष्ट किया है। सामान्य रूप से वह मुद्रित नकल शुद्ध है। फिर भी उस में कुछ खास त्रुटिया~ हमें ऊण्ची। कहीं कहीं ऐसा भी उस में है कि शुद्ध पाठ कोष्टक में रखा गया है। उस में मुख्य और गौण विषय के कोई भी शीर्षक तो हैं ही न्हीं। विषय विभाग भी मुद्रण में नहीं किया गया है। फिर भी उस मुद्रित नकल से हमें बहुत कुछ मदद मिली है। यह प्रति अधिकांश a, ब संज्ञक दोनों प्रतियों के समान है। (2-3) 'अ, ब' अ और ब संज्ञक दोनों प्रतिया~ स्व. मुनि महाराज श्री हंसविजयजी के बडोदा स्थित ज्ञान-संग्रह में की क्रमशः 35 और 635 नम्बर की है। प्रायः दोनों प्रतिया~ समान हैं । पाठों में फर्क आया है वह लेखकों की अनभिज्ञता का परिणाम जान पडता है । सम्भव है इन दोनों प्रतियों का आधारभूत आदर्श असल में एक ही हो । 'अ' संज्ञक प्रति के पत्र 51 हैं । प्रत्येक पत्र में पंक्तिया~ 10 और अक्षरसंख्या लगभग 41 है । इस की लंबाई 123 ईच और चौडाई 5 ईच है। पत्र के दोनों पाव में करीब एक एक ईच का hA~ziyA है। प्रति के आदि में 'श्री सर्वज्ञाय नमः' ऐसा लिखा हुआ है। बि संज्ञक प्रति के 33 पत्र हैं। प्रत्येक पत्र में पंक्तिया~ 13 हैं और प्रत्येक पंक्ति में लगभग अक्षर 40 हैं । इस की लंबाई 103 I च चौडाई 43 ईच है। पत्र के दोनों पाश्च में करीब एक एक ईच का hA~ziyA है। प्रति के अन्त में एक संस्कृत पद्य लिखा हुआ है जिस से ज्ञात होता है कि महामुनि श्री विजयानन्दसूरि के शिष्य लक्ष्मीविजय के शिष्य श्री हंसविजयजी के उपदेश से यह प्रति लिखी गई है। तदनन्तर प्रति का लेखन काल भी अंत में दिया है, जो इस प्रकार hai___'संवति 1955 वर्षे शाके 1820 प्रवर्त्तमाने मार्गशीर्ष शुक्लदले 6 तिथौ अर्कवारे' इत्यादि......| (4) 'त' त संज्ञक प्रति पाटण के तपागच्छ भाण्डार की है। वह उक्त दोनों प्रतियों से प्राचीन भी है, और अधिक शुद्ध भी। इस में कुछ ऐसी भी पंक्तिया~ हैं जो a, ब संज्ञक प्रतियों में बिलकुल नहीं है । फिर भी ये पंक्तिया~ संदर्भ की दृष्टि से संगत है। ___'त' प्रति के पत्र 32 हैं। प्रत्येक पत्र में पंक्तियां 13 और प्रत्येक पंक्ति में अक्षर करीब 58 हैं। इस की लंबाई 10 ईच और चौडाई 41 I च हैं। प्रत्येक पत्र के दोनों पार्श्व में एक एक ईच का hA~ziyA है। इस प्रति के अन्त में प्रशस्ति के 9 श्लोक पूर्ण होने के बाद इस प्रकार का उल्लेख है Page #215 -------------------------------------------------------------------------- ________________ 198 ' इति श्री ज्ञानबिन्दु प्रकरणं । संवत् युग रस शैलशशीवत्सरे शाकेंकनेत्र रसचन्द्र प्रवर्त्तमाने फाल्गुनमासे कृष्णपक्षे दशमीतिथौ भृगुवासरे संपूर्ण कृत । श्रीरस्तु । कल्याण मस्तु । शुभं भवतु लेखक - पाठकयोर्भद्रवती-भवतात् । छ । श्री श्री श्री । ' इस लेख के अनुसार यह प्रति शक संवत् 1629 और विक्रम संवत् 1764 में लिखी गई हैं। जो उपाध्यायजी के स्वर्गवास (विक्रम संवत् 1743) के 21 वर्ष बाद की लिखी हुई है । यही कारण है कि इस प्रति के पहले आदर्शों का वंश विस्तृत न हुआ था । अत एव इस का सम्बन्ध मूल आदर्श से अधिक होने के कारण इस में अशुद्धि भी बहुत कम हैं । 000 Page #216 -------------------------------------------------------------------------- ________________ 199 पृष्ठांक 142 चक्षुदशनावज्ञान इसे ज्ञानबिंदुग्रन्थान्तर्गताऽन्यग्रन्थावतरणसूचिः * अवतरणांशः पृष्ठांक अवतरणांशः अनृतेन हि प्रत्यूढाः (छान्दो0 8.3 2) 116 घट-दुखादिरूपत्वं (बृहदा0 sa0 544) 109 अविद्यायाः परं पार (प्रश्नो 68) 115 घटादौ निश्चिते (पञ्चदशीध्यान0 zlo094) 111 असतो पत्थि णिसेहो (विशेषा0 gA0 चक्खु-अचक्खु-अवधि (सन्मति0 2.20) 172 1574) . चक्षुर्दर्शनविज्ञान (निश्चय08) 156 अक्खग्लंभेण समा (विशेषा0 gA0 143) 34 चक्षुर्वद्विषयाख्याति (dvA0 10.30) 157 अग्निजलभूमयो (षोडशक 16.8) 100 जै उग्गमित्तं दंसण (सन्मति0 2.23) 177 अज्ञानेनावृतं ज्ञान (bha0 gI0 5.15) 116 जै सव्वं सायार' (सन्मति0 2.10) 154 अणते केवलणाणे [ 160 जाणइ बझे णुमाणेणं (विशेषा0 814)71-181 अण्णायं पासंतो (सन्मति0 2.13) 160 जुगवं दो णत्थि0 (Ava0ni0 979) 175.176 अहिटुं अण्णायं ( , 2.12) जे एग जाणइ से (AcA0 1.3.4 122) 54 158 जेण मणोविसय (सन्मति0 2.19) 171 अन्ययुष्माकमन्तर [ 116 जं अप्पुट्ठा भावा ( , 2-29) अप्रमापि प्रमेत्येव (ta0ci0pra0खंडे 183 - पृ. 174) 53-56 जं अप्पुढे भावे (, 230) 184 अर्थापत्तौ नेह देव0 [ जं जं जे जे भावे (Ava0 ni0 282) 161 अर्पितानर्पितसिद्धेः (तत्त्वार्थ 5.31) 147 जे पञ्चक्खगहणं (सन्मति0 2.28) आसत्ति-पाटवा0 (अध्यात्मसार 6.30) 55 झानेन तु तदज्ञान (भगी0 5.16) 115 णिहएसु सव्वघाइ (पश्च0 dvA0 3.30) 18 उपासक इव ध्यायन् (पञ्चदशी ध्यान096) तत्तोऽणतरमीहा (विशेषा0 gA0 284) 62 उकोसठिई अज्झवसा0 (पंच0 3-54) 18 तत्त्वमसि (छान्दो0 6.8.7) 118 एकादीन्येकस्मिन् (तत्त्वार्थ0 1.31) 64 तत्त्वभावाद्भूय (श्वेता0 1.10) / एवं जिणपण्णत्ते (सन्मति0 2.32) 191 तदुभयमुत्पत्तौ (pra0 नय0 1.21) 43 तदेव सत्यं निःशङ्क [ एवं सेसिन्दिय0 ( ,, 2.24) 178 तमेव विदित्वातिमृत्यु0 (श्वेता0 कामः संकल्पो0 (बृहदा0 15.3) 121 9.10) कालाध्वनोरत्यन्त (pA0 2.3.5) 138 तरतमजोगाभावे (विशेषा0 gA0 286) 62 केई भणति जइया (सन्मति0 2.4) 137 तरति शोकमात्मवित् (छान्दो0 7 1.3) 115 केवलणाणमणतं ( ,, 2.14) 160 तरत्यविद्यां विततां [ के ,, ,, ,, जीव0 (vi0 vi0 तस्माद् बोधात्मक (zlo0vA0sU02 zlo053) केवलनाणावरण (सन्मति0 2.5) 143 तस्याभिध्यानाद् (श्वेता0 1.10) 96 केवली णं भंते (प्रज्ञापना पद 30 sU0 तम्हा चउविभागो (सन्मति0 2.17) 167 . 137 ताहे 'हु' त्ति करे (नन्दी0 sU0 35) 185 गुणदर्शी परितृप्य0 (pra0 vA0 2.218) 87 तु समुच्चयवयणाओ (विशेषा0 123). 36 115 115 78 Page #217 -------------------------------------------------------------------------- ________________ 200 तं त्वौपनिषदं पुरुष (बृहदा0 3.9.26) यद्वाचानभ्युदितं (केनो0 1.4) 120 108-119 यन्मनसा न मनुते (, 1.5) 120 देवी ह्येषा गुणमयी (भगी0 7.14) 115 यस्य च दुष्ट कारणं (शाबर0 1.1.5) 78 दोषावरणयोर्हानिः (आप्त0 kA0 4) 82 यः पश्यत्यात्मानं (प्रमाणवा0 2.217) 87 दसणनाणावरण-(सन्मति0 2-5) 151 रूवगयं लहै सव्वं (Ava0 ni0 gA044) 67 ,, पुन्वं नाणं ( ,, 2.22) 174 वड्ढतो पुण बाहिं (विशेषा0 gA0 606) 68 ,, मुग्गहमेत्तं (,, 2-21) 173 वास्यवासकयोश्चैवम (zlo0vA0निरा0zlo0 द्विविधमावरणम् (si0 biM0 pR0 291) 93 182) न चक्षुषा गृह्यते (मुण्ड0 3.18) 108-120 वियद्वस्तुस्वभावा (बृहदा0 sa0 543) 109 न मई सुअपुब्विया (नन्दी024) 24 / / वेदेनैव यद्वेदितव्यं (बृह0 5.1) 108-119 नाणदसणट्ठयाए (भग0 sU0 18.10) 169 वैयर्थ्यातिप्रसंगाआ (निश्चय019) 66 नाणमपुढे जो (सन्मति0 2.25) 179 शिक्षागमोपदेशश्रवणा (प्रशम0kA0223) 66 नावेदविन्मनुते (शाट्या04) 108-119 सकृत्प्रत्ययमात्रेण (पञ्चदशीध्यान0 92) 111 निश्चित्य सकृदात्मान [ 111 सत्यं ज्ञानमनन्तम् (तैत्तिरी0 2.1.1) 129 नीहारेण प्रावृताः (ऋक्सं0 10.82.7) 116 स द्विविधोऽष्टचतुर्भेदः (तत्त्वार्थ0 2.9) 178 पज्जवणयवुकतं (सन्मति0 1.8) 118 पण्णवणिज्जा भावा ( ,, 2.16) __ सप्रकाशतया किं ते (पञ्चदशीध्यान0 zlo093)111 167 स मानसीन आत्मा (चित्त्यु0 1931.2) 120 परवत्तव्वयपक्खा (, 2.28) 169 परिकल्पिता यदि (षोडशक 16.9) 100 सम्मन्नाणे णियमेण (सन्मति0 2.33) 191 परिशुद्धं सायारं (सन्मति0 2.11) 155 सविअप्पणिव्विअप्प (,, 1.35) 119 पुव्वि सुअपरिकम्मिय (विशेषा0 169) 26 सर्वे वेदा यत्रैक भवन्ति (चित्त्यु0 11.1) 120 प्रामाण्याऽप्रामाण्ययोः । 58 सव्व जीवाणं पि य णं (नन्दी042) 4 प्रार्थनाप्रतिघाताभ्यां (निश्चय dvA0 17) 73 सव्वत्थेहावाया (विशेषा0 gA0 285) 62 फलव्याप्यत्वमेवा (पञ्चदशी 7.90) 108 सव्वाओ लद्धिओ सागरो0 [ 151 ब्रह्मण्यज्ञाननाशाय (., 7.92) 109 सव्वे पाणा सव्वे भूआ [ 29 ब्रह्मविद् ब्रह्मैव भवति (मुण्ड0 3.2.9) 115 साइ अपज्जवसिय ति (सन्मति0 2.31) 190 भण्णइ खीणावरणे (सन्मति0 2.6) 145 सागारे से नाणे (प्रज्ञापना पद 30 ,, जह चउनाणी (सन्मति0 2.15) 163 sU0 314) 138 भवबीजमनन्तमुज्झितं (dvA0 4.29) 107 सामन्नभित्तग्गहणं (विशेषा0 gA0 282) 62 मैपुव्वं सुअं (नन्दी0 24) 24 सुठुवि मेघसमुदए (नन्दी0 42) 6 मैसुअनाणनिमित्तो (सन्मतिः 2.27) 181 सुत्तमि चेव साई (सन्मति0 2.7) / 146 मणपज्जवनाणंतो (,, 2.3) 135 सोइंदिओवलद्धी चेव (विशेषा0 gA0 ,,, ,, देसणं (, 226) 180 मनसा ह्येव पश्यति (बृहदा0 1.5.3) 121 , , होइ (, 110) 35 मनसैवानुदृष्टव्यः (बृह0 4 / 4 / 19) 120 सो पुण ईहाऽवाया (, 283) 62 यतो वा इमानि (तैत्तिरी0 3.1.1) 129 सतमि केवले दसणम्मि (सन्मति0 2.8) 150 , वाचो निवर्तन्ते (,, 2.4.1) 108-120 स्वतः सिद्धार्थसम्बोध (बृहदा0 sa0 542)109 Page #218 -------------------------------------------------------------------------- ________________ भूतपूर्व सम्पादकवर्गालेखित ज्ञानविन्दु परिचय । ग्रन्थकार प्रस्तुत ग्रन्थ 'ज्ञानविन्दु' के प्रणेता वे ही वाचकपुङ्गव श्रीमद् यशोविजयजी हैं जिनकी एक कृति 'जैनतर्कभाषा' इतः पूर्व इसी 'सिंघी जैन प्रन्थमाला' में, अष्टम मणि के रूप में, प्रकाशित हो चुकी है। उस जैनतर्कभाषा के प्रारम्भ' में उपाध्यायजी का सप्रमाण परिचय दिया गया है। यों to unake जीवन सम्बन्ध में, खास कर उनकी नाना प्रकार की कृतियों के सम्बन्ध में, बहुत कुछ विचार करने तथा लिखने का अवकाश है, फिर भी इस जगह सिर्फ उतने ही से सन्तोष मान लिया जाता है, जितना कि तर्कभाषा के प्रारम्भ में कहा गया है । यद्यपि प्रन्थकारके बारे में हमें अभी इस जगह अधिक कुछ नहीं कहना है, तथापि प्रस्तुत ज्ञानबिन्दु नामक उनकी कृतिका सविशेष परिचय कराना आवश्यक है और इष्ट मी । इसके द्वारा ग्रन्थकार के सर्वांगीण पाण्डित्य तथा ग्रन्थनिर्माणकौशल का भी थोर्3A बहुत परिचय पाठकों को अवश्य हो ही जायगा । ग्रन्थ का बाह्य स्वरूप प्रन्थ के बाह्य स्वरूप का विचार करते समय मुख्यतया तीन बातों पर कुछ विचार करना अवसरप्राप्त है । 1 नाम, 2 विषय और 3 रचनाशैली । 1. नाम प्रन्थकार ने स्वयं ही प्रन्थ का 'ज्ञानविन्दु' नाम, प्रन्थ रचने की प्रतिज्ञा करते समय प्रारंभ' में तथा उस की समाप्ति करते समय अन्त' में उल्लिखित किया है। इस सामासिक नाम में 'ज्ञान' और 'बिन्दु' ये दो पद हैं। ज्ञान पद का सामान्य अर्थ प्रसिद्ध ही है और बिन्दु का अर्थ है bU~da । जो प्रन्थ ज्ञान का बिन्दु मात्र है अर्थात् जिसमें ज्ञान की चर्चा बूंद जितनी अति अल्प है वह ज्ञानबिन्दु - ऐसा अर्थ ज्ञानबिन्दु शब्द का विवक्षित है । जब प्रन्थकार अपने इस गंभीर, सूक्ष्म और परिपूर्ण चर्चावाले ग्रन्थ को भी बिन्दु कह कर छोटा सूचित करते हैं, तब यह प्रश्न सहज ही में होता है, कि क्या प्रन्थकार, पूर्वाचार्यों की तथा अन्य विद्वानों की ज्ञानविषयक अति विस्तृत चर्चा की अपेक्षा, अपनी प्रस्तुत चर्चा को छोटी कह कर वस्तुस्थिति प्रकट करते हैं, या आत्मलाघव प्रकट करते हैं; अथवा अपनी इसी विषय की किसी अन्य bar3I कृति का भी सूचन करते हैं ? / इस त्रि-अंशी प्रश्न का जब भी सभी अंशों में हा~ रूप ही है । उन्हों ने जब यह कहा, कि मैं श्रुतसमुद्र' से 'ज्ञानदिन्दु' का सम्यग् उद्धार करता हू~, तब उन्हों ने अपने श्रीमुख से यह तो कह ही दिया कि मेरा यह प्रन्थ चाहे जैसा क्यों न हो फिर भी वह श्रुतसमुद्र का तो एक बिन्दु मात्र है । 1 देखो, जैनतर्कभाषा गत 'परिचय' pR0 1-4 / 2 " ज्ञानबिन्दुः श्रुताम्भोधेः सम्यगुद्धियते मया"- 10 1 / 3 " खादादस्य शानबिन्दोः " - pR0 49 / Page #219 -------------------------------------------------------------------------- ________________ ज्ञानबिन्दुपरिचय-1. ग्रन्थ का नाम निःसन्देह यहा~ श्रुत शब्द से ग्रन्थकार का अभिप्राय पूर्वाचार्यों की कृतियों से है। यह भी स्पष्ट है कि ग्रन्थकार ने अपने ग्रन्थ में, पूर्वश्रुत में साक्षात् नहीं चर्ची गई ऐसी कितनी ही बातें निहित क्यों न की हों, फिर भी वे अपने आप को पूर्वाचार्यों के समक्ष लघु ही सूचित करते हैं। इस तरह प्रस्तुत ग्रन्थ प्राचीन श्रुतसमुद्र का एक अंश मात्र होने से उस की अपेक्षा तो अति अल्प है ही, पर साथ ही ज्ञानबिन्दु नाम रखने में ग्रन्थकार का और भी एक अभिप्राय जान par3अता है। वह अभिप्राय यह है, कि वे इस प्रन्थ की रचना के पहले एक ज्ञानविषयक अत्यन्त विस्तृत चर्चा करने वाला बहुत bar3A ग्रन्थ बना चुके थे जिस का यह ज्ञानबिन्दु एक अंश है । यद्यपि वह bar3A ग्रन्थ, आज हमें उपलब्ध नहीं है, तथापि प्रन्थकार ने खुद ही प्रस्तुत ग्रन्थ में उस का उल्लेख किया है। और यह उल्लेख भी मामूली नाम से नहीं किन्तु 'ज्ञानार्णव' जैसे विशिष्ट नाम से । उन्हों ने अमुक चर्चा करते समय, विशेष विस्तार के साथ जानने के लिए स्वरचित 'ज्ञानार्णव' प्रन्थ ली ओर संकेत किया है । 'ज्ञानबिन्दु' में की गई कोई भी चर्चा स्वयं ही विशिष्ट और पूर्ण है। फिर भी उस में अधिक गहराई चाहने वालों के वास्ते जब उपाध्यायजी 'ज्ञानार्णव' जैसी अपनी bar3I कृति का सूचन करते हैं, तब इस में कोई सन्देह ही नहीं है कि वे अपनी प्रस्तुत कृति को अपनी दूसरी उसी विषय की बहुत bar3I कृति से भी छोटी सूचित करते हैं। सभी देश के विद्वानों की यह परिपाटी रही है, और आज भी है, कि वे किसी विषय पर जब बहुत bar3A प्रन्थ लिखें तब उसी विषय पर अधिकारी विशेष की दृष्टि से मध्यम परिमाण का या लघु परिमाण का अथवा दोनों परिमाण का ग्रन्थ भी रचें । हम भारतवर्ष के साहित्यिक इतिहास को देखें तो प्रत्येक विषय के साहित्य में उस परिपाटी के नमूने देखेण्गे। उपाध्यायजी ने खुद भी अनेक विषयों पर लिखते समय उस परिपाटी का अनुसरण किया है। उन्हों ने नय, सप्तभंगी आदि अनेक विषयों पर छोटे छोटे प्रकरण भी लिखे हैं, और उन्हीं विषयों पर bar3e bar3e प्रन्थ भी लिखे हैं । उदाहरणार्थ 'नयप्रदीप', 'नयरहस्य आदि जब छोटे छोटे प्रकरण हैं, तब 'अनेकान्तव्यवस्था', 'नयामृततरंगिणी' आदि bar3e या आकर प्रन्थ भी हैं। जान par3अता है ज्ञान विषय पर लिखते समय भी उन्हों ने पहले 'ज्ञानार्णव' नाम का आकर ग्रन्थ लिखा और पीछे ज्ञानबिन्दु नाम का एक छोटा पर प्रवेशक प्रन्थ र्चा। 'ज्ञानार्णव' उपलब्ध न होने से उस में क्या क्या, कितनी कितनी और किस किस प्रकार की चर्चाए~ की गई होंगी यह कहना संभव नहीं, फिर भी उपाध्यायजी के व्यक्तित्वसूचक साहित्यराशि को देखने से इतना तो निःसन्देह कहा जा सकता है कि उन्हों ने उस अर्णवग्रन्थ में ज्ञान संबंधी यच्च यावच्च कह डाला होगा। आर्यलोगों की परंपरा में, जीवन को संस्कृत बनानेवाले जो संस्कार माने गए हैं उन में एक नामकरण संस्कार भी है । यद्यपि यह संस्कार सामान्य रूपसे मानवव्यक्तिई ही है, तथापि उस संस्कार की महत्ता और अन्वर्थता का विचार आर्यपरंपरा में बहुत 1 "अधिक मत्कृतज्ञानार्णवात् अवसेयम्"-pR0 16 / तथा, प्रन्थकार ने शास्त्रवार्तासमुच्चय की टीका स्याद्वादकल्पलता में भी खकृत ज्ञानार्णव का उल्लेख किया है-"तत्त्वमत्रत्यं मत्कृतज्ञानार्णवादवसेयम्"-pR0 20 / बराचार्य शुभचन्द्र का भी एक ज्ञानार्णव नामक अन्य मिलता है। Page #220 -------------------------------------------------------------------------- ________________ ज्ञानबिन्दुपरिचय -2. विषय विवेचन व्यापक रहा है, जिसके फलस्वरूप आर्यगण नामकरण करते समय बहुत कुछ सोच विचार करते आए हैं । इस की व्याप्ति यहा~ तक bar3ही, कि फिर तो किसी भी cIz2a का जब, नाम रखना होता है तो, उस पर खास विचार कर लिया जाता है। प्रन्थों के नामकरण तो रचयिता विद्वानों के द्वारा ही होते हैं, अतएव वे अन्वर्थता के साथ साथ अपने नामकरण में नवीनता और पूर्वपरंपरा का भी यथासंभव सुयोग साधते हैं । 'ज्ञानबिन्दु' नाम अन्वर्थ तो है ही, पर उसमें नवीनता तथा पूर्व परंपरा का मेल भी है । पूर्व परंपरा इस में अनेकमुखी व्यक्त हुई है । बौद्ध, ब्राह्मण और जैन परंपरा के अनेक विषयों के ऐसे प्राचीन प्रन्थ आज भी ज्ञात हैं, जिन के अन्त में 'bindu'zabda आता है। धर्मकीर्ति के 'हेतुबिन्दु' और 'न्यायविन्दु' जैसे प्रन्थ न केवल उपाध्यायजी ने नाम मात्र se sune hI the balki una kA una ग्रन्थों का परिशीलन भी रहा । वाचस्पति मिश्र के 'तत्त्वबिन्दु' और मधुसूदन सरस्वती के 'सिद्धान्तविन्दु' आदि प्रन्थ सुविश्रुत हैं- जिनमें से 'सिद्धान्तबिन्दु' का तो उपयोग प्रस्तुत 'jJAnabindu'meM उपाध्यायजीने किया भी है। आचार्य हरिभद्र के बिन्दु अन्तवाले 'योगबिन्दु' और 'धर्मबिन्दु' प्रसिद्ध हैं । इन बिन्दु अन्तवाले नामों की सुन्दर और सार्थक पूर्व परंपरा को उपाध्यायजी ने प्रस्तुत प्रन्थ में व्यक्त करके 'ज्ञानार्णव' और 'ज्ञानबिन्दु' की नवीन jor3I के द्वारा नवीनता भी अर्पित की है। 2. विषय प्रन्थकार ने प्रतिपाद्य रूप से जिस विषय को पसन्द किया है वह तो प्रन्थ के नाम से ही प्रसिद्ध है। यों तो ज्ञान की महिमा मानववंश मात्र में प्रसिद्ध है, फिर भी आर्य जाति का वह एक मात्र जीवन-साध्य रहा है । जैन परंपरा में ज्ञान की आराधना और पूजा की विविध प्रणालिया~ इतनी प्रचलित है कि कुछ भी नहीं जानने वाला जैन भी इतना तो प्रायः जानता है कि ज्ञान pA~ca प्रकार का होता है। कई ऐतिहासिक प्रमाणों से ऐसा मानना par3अता है कि ज्ञानके pA~ca प्रकार, जो जैन परंपरा में प्रसिद्ध हैं, वे भगवान् महा. वीर के पहले से प्रचलित होने चाहिए । पूर्वश्रुत जो भगवान महावीर के पहले का माना जाता है और जो बहुत पहले से नष्ट हुआ समझा जाता है, उस में एक 'ज्ञानप्रवाद' नाम का पूर्व था जिस में श्वेताम्बर-दिगम्बर दोनों परंपरा के अनुसार पंचविध ज्ञान का वर्णन था। उपलब्ध भुत में प्राचीन समझे जाने वाले कुछ अंगों में भी उन की स्पष्ट चर्चा है। 'उत्तराध्ययन' जैसे प्राचीन मूल सूत्र में भी उन का वर्णन है । 'नन्दिसूत्र' में तो केवल pA~ca ज्ञानों का ही वर्णन है। 'आवश्यकनियुक्ति' जैसे प्राचीन व्याख्या प्रन्थ में pA~ca सानों को ही मंगल मान कर शुरू में उन का वर्णन किया है। कर्मविषयक साहित्य के प्राचीन से प्राचीन समझे जाने वाले प्रन्थों में भी पञ्चविध ज्ञान के आधार पर ही कर्म 1 "अत एव खयमुक्तं तपखिना सिद्धान्तबिन्दौ"-पृ. 24 / 2 अध्ययन 28, gA0 4,5 / 3 आवश्यकनियुक्ति, गा.1 से भागे। Page #221 -------------------------------------------------------------------------- ________________ ज्ञानविन्दुपरिचय-2. विषय विवेचन प्रकृतियों का विभाजन है, जो लुप्त हुए 'कर्मप्रवाद' पूर्व की अवशिष्ट परंपरा मात्र है। इस पञ्चविध ज्ञान का सारा स्वरूप दिगम्बर-श्वेताम्बर जैसे दोनों ही प्राचीन संघों में एक सा रहा है । यह सब इतना सूचित करने के लिए पर्याप्त है कि पश्चविध ज्ञान विभाग और उस का अमुक वर्णन तो बहुत ही प्राचीन होना चाहिए। - प्राचीन जैन साहित्य की जो कार्मग्रन्थिक परंपरा है तदनुसार मति, श्रुत, अवधि, मनःपर्याय और केवल ये pA~ca नाम ज्ञानविभागसूचक फलित होते हैं। जब कि आगमिक परंपरा के अनुसार मति के स्थान में 'अभिनिबोध नाम है। बाकी के अन्य चारों नाम कार्मप्रन्थिक परंपरा के समान ही हैं। इस तरह जैन परंपरागत पश्चविध ज्ञानदर्शक नामों में कार्मग्रन्थिक और आगमिक परंपरा के अनुसार प्रथम ज्ञान के बोधक 'मति' और 'अभिनिबोध' ये दो नाम समानार्थक या पर्यायरूपसे फलित होते हैं। बाकी के चार शान के दर्शक श्रुत, अवधि आदि चार नाम उक्त दोनों परंपराओं के अनुसार एक एक ही हैं। उनके दूसरे कोई पर्याय असली नहीं हैं। स्मरण रखने की बात यह है कि जैन परंपरा के सम्पूर्ण साहित्य ने, लौकिक और लोकोत्तर सब प्रकार के ज्ञानों का समावेश उक्त पञ्चविध विभाग में से किसी न किसी विभाग में, किसी न किसी नाम से किया है । समावेश का यह प्रयत्न जैन परंपरा के सारे इतिहास में एकसा है। जब जब जैनाचार्यों को अपने आप किसी नये ज्ञान के बारे में, या किसी नये ज्ञान के नाम के बारे में प्रश्न पैदा हुआ, अथवा दर्शनान्तरवादियों ने उन के सामने वैसा कोई प्रश्न उपस्थित किया, तब तब उन्हों ने उस ज्ञान का या ज्ञान के विशेष नाम का समावेश उक्त पश्चविध विभाग में मे, यथासंभव किसी एक या दूसरे विभाग में, कर दिया है । अब हमें आगे यह देखना है कि उक्त पञ्चविध ज्ञान-विभाग की प्राचीन जैन भूमिका के आधार पर, क्रमश:-किस किस तरह विचारों का विकास हुआ। ___ जान par3अता है, जैन परंपरा में ज्ञान संबन्धी विचारों का विकास दो मार्गों से हुआ है। एक मार्ग तो है स्वदर्शनाभ्यास का और दूसरा है दर्शनान्तराभ्यास का । दोनों मार्ग बहुधा परस्पर संबद्ध देखे जाते हैं। फिर भी उन का पारस्परिक भेद स्पष्ट है, जिस के मुख्य लक्षण ये हैं- स्वदर्शनाभ्यासजनित विकास में दर्शनान्तरीय परिभाषाओं को अपमाने का प्रयत्न नहीं है। न परमतखण्डन का प्रयत्न है और न जल्प एवं वितण्डा कथा का कभी अवलम्बन ही है। उस में अगर कथा है तो वह एकमात्र तत्वबुभुत्सु कथा अर्थात् वाद ही है। जब कि दर्शनान्तराभ्यास के द्वारा हुए ज्ञान विकास में दर्शनान्तरीय परिभाषाओं को आत्मसात् करने का प्रयत्न अवश्य है। उसमें परमत खण्डन के साथ साथ कभी कभी जल्पकथा का भी अवलम्बन अवश्य देखा जाता है। इन लक्षणों को ध्यान में रख कर, मानसंबन्धी जैन विचार-विकासका जब हम अध्ययन करते हैं. तब उस की अनेक ऐतिहासिक भूमिकाए~ हमें जैन साहित्य में देखने को मिलती हैं। 1पंचसंग्रह, पू. 108. gA0 3 / प्रथम कर्मप्रन्थ, गा. 4 / गोम्मटसार जीवकांड, gA0 299 / 2 नन्दी स्त्र, gU0 1 / आवश्यक नियुकि, gA0 11 षट्रखंडागम, पु. 1. पृ. 353 / Page #222 -------------------------------------------------------------------------- ________________ शानविन्दुपरिचय - 2. विषय विवेचन ज्ञानविकास की किस भूमिका का आश्रय ले कर प्रस्तुत ज्ञानबिन्दु ग्रन्थ को उपाध्यायजी ने रचा है इसे ठीक ठीक समझने के लिए हम यहा~ ज्ञानविकास की कुछ भूमिकाओं का संक्षेप में चित्रण करते हैं। ऐसी ज्ञातव्य भूमिकाएं नीचे लिखे अनुसार सात कही जा सकती हैं-(1) कर्मशास्त्रीय तथा आगमिक । (2) नियुक्तिगत । (3) अनुयोगगत । (4) तत्त्वार्थगत । (5) सिद्धसेनीय । (6) जिनभद्रीय, और (7) अकलंकीय । (1)कर्मशास्त्रीय तथा आगमिक भूमिका वह है जिसमें पञ्चविध ज्ञान के मति या अभिनिबोध आदि pA~ca नाम मिलते हैं, और इन्हीं pA~ca नामों के आसपास स्वदर्शनाभ्यासजनित थोडाबहुत गहरा तथा विस्तृत भेद-प्रभेदों का विचार भी पाया जाता है। (2) दूसरी भूमिका वह है जो प्राचीन नियुक्ति भाग में, करीब विक्रम की दूसरी शताब्दी तक में, सिद्ध हुई जान par3अती है । इस में दर्शनान्तर के अभ्यास का थोर्3A सा असर अवश्य जान par3अता है । क्यों कि प्राचीन नियुक्ति में मतिज्ञान के वास्ते मति और अभिनिबोध शब्द के उपरान्त संज्ञा, प्रज्ञा, स्मृति आदि अनेक पर्याय' शब्दों की जो वृद्धि देखी जाती है और पञ्चविध ज्ञान का जो प्रत्यक्ष तथा परोक्ष रूप से विभाग देखा जाता है वह दर्शनान्तरीय अभ्यास का ही सूचक है । (3) तीसरी भूमिका वह है जो 'अनुयोगद्वार' नामक सूत्र में पायी जाती है, जो कि प्रायः विक्रमीय दूसरी शताब्दी की कृति है । इस में अक्षपादीय 'न्यायसूत्र' के चार प्रमाणों का' तथा उसी के अनुमान प्रमाण संबन्धी भेद-प्रभेदों का संग्रह है, जो दर्शनान्तरीय अभ्यास का असन्दिग्ध परिणाम है । इस सूत्र में जैन पञ्चविध ज्ञानविभाग को सामने रखते हुए भी उसके कर्ता आर्यरक्षित सूरिने शायद, न्यायदर्शनमें प्रसिद्ध प्रमाणविभाग को तथा उस की परिभाषाओं को जैन विचार क्षेत्र में लाने का सर्व प्रथम प्रयत्न किया है। (4) चौथी भूमिका वह है जो वाचक उमास्वाति के 'तत्त्वार्थसूत्र' और खास कर उन के स्वोपज्ञ भाष्य में देखी जाती है। यह प्रायः विक्रमीय तीसरी शताब्दी के बाद की कृति है । इस में नियुक्ति प्रतिपादित प्रत्यक्ष और परोक्ष प्रमाण का उल्लेख कर के' वाचक ने अनुयोगद्वार 1 नियुक्तिसाहित्य को देखने से पता चलता है कि जितना भी नियुक्ति के नाम से साहित्य उपलब्ध होता है वह सब न तो एक ही आचार्य की कृति है और न वह एक ही शताब्दी में बना है। फिर भी प्रस्तुत ज्ञान की चर्चा करनेवाला आवश्यक नियुक्ति का भाग प्रथम भद्रबाहुकृत मानने में कोई आपत्ति नहीं है । अतएव उस को यहा~ विक्रम की दूसरी शताब्दी तक में सिद्ध हुआ कहा गया है। 2 आवश्यकनियुक्ति, gA0 12 / 3 बृहत्कल्पभाष्यान्तर्गत भद्रबाहुकृत नियुक्ति-gA0 3, 24, 25 / यद्यपि टीकाकार ने इन गाथाओं को, भद्रबाहवीय नियुक्तिगत होने की सूचना नहीं दी है. फिर भी पूर्वापर के संदर्भ को देखने से, इन गाथाओं को नियुक्तिगत मानने में कोई आपत्ति नहीं है। टीकाकार ने नियुक्ति और भाष्य का विवेक सर्वत्र नहीं दिखाया है, यह बात तो बृहत्कल्प के किसी पाठक को तुरंत ही ध्यान में आ सकती है। और खास बात तो यह है कि भ्यायावतार टीका की टिप्पणी के रचयिता देवभद्र, 25 वी गाथा कि जिसमें स्पष्टतः प्रत्यक्ष और परोक्ष का पक्षण किया गया है, उस को भगवान् भद्रबाह की होने का स्पष्टतया सूचन करते है-न्यायावतार, pR0 15 / 5अनुयोगद्वार सूत्र पू. 211 से। 5 तत्त्वार्थसूत्र 1.9-13 / Page #223 -------------------------------------------------------------------------- ________________ ज्ञानबिन्दुपरिचय-2. विषय विवेचन में स्वीकृत न्यायदर्शनीय चतुर्विध प्रमाणविभाग की ओर उदासीनता दिखाते हुए' नियुक्तिगत द्विविध प्रमाण विभाग का समर्थन किया है। वाचक के इस समर्थन का आगे के ज्ञान विकास पर प्रभाव यह par3A है कि फिर किसी जैन तार्किक ने अपनी ज्ञान-विचारणा में उक्त चतुर्विध प्रमाणविभाग को भूल कर भी स्थान नहीं दिया । हा~, इतना तो अवश्य हुआ कि आर्यरक्षित सूरि जैसे प्रतिष्ठित अनुयोगधर के द्वारा, एक बार जैन श्रुत में स्थान पाने के कारण, फिर न्यायदर्शनीय वह चतुर्विध प्रमाण विभाग, हमेशां के वास्ते ऽभगवती 'आदि परम प्रमाण भूत आगमों में भी संगृहीत हो गया है । वाचक उमास्वाति का उक्त चतुर्विध प्रमाणविभाग की ओर उदासीन रहने में तात्पर्य यह जान par3अता है, कि जब जैन आचार्यों का खोपज्ञ प्रत्यक्ष-परोक्ष प्रमाण विभाग है तब उसीको ले कर ज्ञानों का विचार क्यों न किया जाय ? और दर्शनान्तरीय चतुर्विध प्रमाणविभाग पर क्यों मार दिया जाय ? इस के सिवाय वाचकने मीमांसा आदि दर्शनान्तर में प्रसिद्ध अनुमान, अर्थापत्ति आदि प्रमाणों का समावेश भी मति-श्रुतमें किया जो वाचक के पहले किसी के द्वारा किया हुआ देखा नहीं जाता । वाचक के प्रयत्न की दो बातें खास ध्यान खींचतीं हैं। एक तो वह, जो नियुक्तिस्वीकृत प्रमाण विभाग की प्रतिष्ठा bar3हाने से संबन्ध रखती है और दूसरी वह, जो दर्शनान्तरीय प्रमाण की परिभाषाओं का अपनी ज्ञान परिभाषा के साथ मेल बैठाती है, और प्रासंगिक रूप से दर्शनान्तरीय प्रमाणविभाग का निराकरण करती है। (5) पांचवी भूमिका, सिद्धसेन दिवाकर के द्वारा किये गये ज्ञान के विचारविकास की है। सिखसेनने-जो अनुमानतः विक्रमीय छठी शताब्दी के उत्तरवर्ती ज्ञात होते हैं-अपनी विभिन्न कृतियों में, कुछ ऐसी बातें ज्ञान के विचार क्षेत्र में प्रस्तुत की है जो जैन परंपरा में उन के पहले न किसी ने उपस्थित की थीं और शायद न किसीने सोची भी थीं। ये बातें तर्कदृष्टि से समझने में जितनी सरल हैं उतनी ही जैन परंपरागत रूढ मानस के लिए केवल कठिन ही नहीं बल्कि असमाधानकारक भी हैं। यही वजह है कि दिवाकर के उन विचारों पर, करीब हजार वर्ष तक, न किसी ने सहानुभूतिपूर्वक ऊहापोह किया और न उन का समर्थन ही किया। उपाध्यायजी ही एक ऐसे हुए, जिन्हों ने सिद्धसेन के नवीन प्रस्तुत मुद्दों पर सिर्फ सहानुभूतिपूर्वक विचार ही नहीं किया, बल्कि अपनी सूक्ष्म प्रज्ञा और तर्क से परिमार्जित जैनदृष्टि का उपयोग करके, उन मुद्दों का प्रस्तुत 'ज्ञानविन्दु' प्रन्थ में, अति विशद और अनेकान्त दृष्टि को शोभा देनेवाला समर्थन भी किया। वे मुद्दे मुख्यतया चार हैं1. मति और श्रुत शान का वास्तविक ऐक्य । 2. अषधि और मनःपर्याय ज्ञान का तत्वतः अभेद्। 3. केवल ज्ञान और केवल दर्शन का वास्तविक अभेद्। 1"चतुर्विधमित्येके नयवादान्तरेण"-तत्त्वार्थभाष्य 1.6 / 2"से कि तं पमाणे 1, पमाणे चउम्विहे पण्णते, तं जहा-पञ्चक्खे......"अहा अणुओगदारे तहा णेयव्वं ॥"भ्ग्व्ती, za0 5. u03. भाग 2. पू. 211%8 स्थानांगसूत्र पृ. 49 / 3 तत्त्वार्थभाष्य 1.12 / 4 देखो, निश्चयद्वात्रिंशिका का. 19, तथा ज्ञानबिन्दु पृ. 11. 5देखो, निश्चयद्वा0 का..17 और ज्ञानबिन्दु पृ. 18 ॥ 6 देखो, सन्मति काण्ड 2 संपूर्ण; और जामविन्दु पृ. 33 / Page #224 -------------------------------------------------------------------------- ________________ ज्ञानबिन्दुपरिचय - 2. विषय विवेचन 4. श्रद्धानरूप दर्शन का ज्ञान से अभेद' / इन चार मुद्दों को प्रस्तुत करके सिद्धसेन ने, ज्ञान के भेद-प्रभेद की पुरानी रेखा पर तार्किक विचार का नया प्रकाश डाला है, जिसको कोई भी, पुरातन रूढ संस्कारों तथा शास्त्रों के प्रचलित व्याख्यान के कारण, पूरी तरह समझ न सका । जैन विचारकों में सिद्धसेन के विचारों के प्रति प्रतिक्रिया शुरू हुई । अनेक विद्वान् तो उनका प्रकट विरोध करने लेगे, और कुछ विद्वान् इस बारे में उदासीन ही रहे । क्षमाश्रमण जिनभद्र गणीने bar3e जोरों से विरोध किया । फिर भी हम देखते हैं कि यह विरोध सिर्फ केवलज्ञान और केवलदर्शन के 1 अवाले मुद्दे पर ही हुआ है। बाकी के मुद्दों पर या तो किसीने विचार ही नहीं किया या सभी ने उपेक्षा धारण की। पर जब हम प्रस्तुत ज्ञानबिन्दु में उन्हीं मुद्दों पर उपाध्यायजी का ऊहापोह देखते हैं, तब कहना par3अता है कि उतने प्राचीन युगमें भी, सिद्धसेन की वह तार्किकता और सूक्ष्म दृष्टि जैन साहित्य को अद्भूत देन थी । दिवाकर ने इन चार मुद्दों पर के अपने विचार 'निश्चयद्वात्रिंशका' तथा 'सन्मतिप्रकरण' में प्रकट किये हैं । उन्हों ने ज्ञान के विचारक्षेत्र में एक और भी नया प्रस्थान शुरू किया । संभवतः दिवाकर के पहले जैन परंपरा में कोई न्याय विषय का - अर्थात् परार्थानुमान और तत्संबन्धी पदार्थ निरूपक - विशिष्ट प्रन्थ न था । जब उन्होंने इस अभाव की पूर्ति के लिए 'न्यायावतार' बनाया तब उन्हों ने जैन परंपरा में प्रमाणविभाग पर नये सिरे से पुनर्विचार प्रकट किया। आर्यरक्षितस्वीकृत न्यायदर्शनीय चतुर्विध प्रमाणविभाग को जैन परंपरा में गौण स्थान दे कर, नियुक्तिकारस्वीकृत द्विविध प्रमाणविभाग को प्रधानता देने वाले वाचक के प्रयत्न का जिक्र हम ऊपर कर चुके हैं। सिद्धसेन ने भी उसी द्विविधै प्रमाण विभाग की भूमिका के ऊपर 'न्यायावतार' की रचना की और उस प्रत्यक्ष और परोक्ष-प्रमाणद्वय द्वारा तीन प्रमाणों को जैन परंपरा में सर्व प्रथम स्थान दिया, जो उनके पूर्व बहुत समय से, सांख्य दर्शन तथा वैशेषिक दर्शन में सुप्रसिद्ध थे और अब तक भी हैं । सांख्यै और वैशेषिकं दोनों दर्शन जिन प्रत्यक्ष, अनुमान, आगम- इन तीन प्रमाणों को मानते आये हैं, उनको भी अब एक तरह से, जैन परंपरा में स्थान मिला, जो कि वादकथा और परार्थानुमान की दृष्टि से बहुत उपयुक्त है। इस प्रकार जैन परंपरा में न्याय, सांख्य और वैशेषिक तीनों दर्शन सम्मत प्रमाणविभाग प्रविष्ट हुआ। यहां पर सिद्धसेनस्वीकृत इस त्रिविध प्रमाणविभाग की जैन 1 देखो, सन्मति, 2.32; और ज्ञानबिन्दु, pR0 47 / 2 जैसे, हरिभद्र - देखो, धर्मसंग्रहणी, gA0 1352 से तथा नंदीवृत्ति, पृ. 55 / 3 देखो, न्यायावतार, cho0 1 4 यद्यपि सिद्धसेन ने प्रमाण का प्रत्यक्ष-परोक्ष रूपसे द्विविध विभाग किया है किन्तु प्रत्यक्ष, अनुमान, और शब्द इन तीनों का पृथक् पृथक् लक्षण किया है । 5 सांख्यकारिका, kA0 4 / 6 प्रमाण के भेद के विषय में सभी वैशेषिक एकमत न्हीं। कोई usa ke do meda to कोई उस के तीन मेद मानते हैं । प्रशस्तपादभाष्य में ( pR0 213 ) शाब्द प्रमाण का अंतर्भाव अनुमान में है । उस के टीकाकार श्रीधर का भी वही मत है ( कंदली, pR0 213 ) किन्तु व्योमशिव को वैसा एकान्तरूप से इष्ट नहीं - देखो व्योमवती, pR0 577,584 / अतः जहा~ कहीं वैशेषिकसंमत तीन प्रमाणों का उल्लेख हो वह व्योमश्चिव का समझना चाहिए - देखो, न्यायावतार, टीकाटिप्पण, pR0 9 तथा प्रमाणमीमांसा भाषाटिप्पण - pR0 23 / Page #225 -------------------------------------------------------------------------- ________________ 8 ज्ञानविन्दुपरिचय - 2. विषय विवेचन परंपरा में, आर्यरक्षितीय चतुर्विध विभाग की तरह, उपेक्षा ही हुई या उस का विशेष आदर हुआ ? - यह प्रश्न अवश्य होता है, जिस पर हम आगे जा कर कुछ कहेंगे । (6) छठी भूमिका, vi0 7 वीं शताब्दी वाले जिनभद्र गणी की है। प्राचीन समय से कर्मशास्त्र तथा आगम की परंपरा के अनुसार जो मति, श्रुत आदि pA~ca ज्ञानों का विचार जैन परंपरा में प्रचलित था, और जिस पर नियुक्तिकार तथा प्राचीन अन्य व्याख्याकारों ने एवं नन्दी जैसे आगम के प्रणेताओं ने, अपनी अपनी दृष्टि व शक्ति के अनुसार, बहुत कुछ कोटिक्रम भी bar3हाया था, उसी विचार भूमिका का आश्रय ले कर क्षमाश्रमण जिनभद्र ने अपने विशाल प्रन्थ 'विशेषावश्यकभाष्य' में पवविध ज्ञान की आचूडान्त साङ्गोपाङ्ग मीमांसा ' की । और उसी आगम सम्मत पचविध ज्ञानों पर तर्कदृष्टि से आगमप्रणाली का समर्थ करने वाला गहरा प्रकाश डाला । 'तत्वार्थसूत्र' पर व्याख्या लिखते समय, पूज्यपाद देवनन्दी और भट्टारक अकलंक ने भी पवविध ज्ञान के समर्थन में, मुख्यतया तर्कप्रणाली का ही अवलम्बन लिया है। क्षमाश्रमण की इस विकास भूमिका को तर्कोपजीवी आगमभूमिका कहनी चाहिए, क्यों कि उन्हों ने किसी भी जैन तार्किक से कम तार्किकता नहीं दिखाई; फिर भी उन का सारा तर्कबल आगमिक सीमाओं के घेरे में ही घिरा रहा- जैसा कि कुमारिल तथा शंकराचार्य का सारा तर्कबल श्रुति की सीमाओं के घेरे में ही सीमित रहा । क्षमाश्रमण ने अपने इस विशिष्ट आवश्यक भाष्य में ज्ञानों के बारे में उतनी अधिक विचारसामग्री व्यवस्थित की है कि जो आगे के सभी श्वेताम्बर प्रन्थप्रणेताओं के लिए मुख्य आधारभूत बनी हुई है । उपाध्यायजी तो जब कभी जिस किसी प्रणाली से ज्ञानों का निरूपण करते हैं तब मानों क्षमाश्रमण के विशेषावश्यकभाष्य को अपने मन में पूर्णरूपेण प्रतिष्ठित कर छेते हैं' / प्रस्तुत ज्ञानबिन्दु में भी उपाध्यायजी ने वही किया है । (7) सातवीं भूमिका, भट्ट अकलंक की है, जो विक्रमीय आठवीं शताब्दीके विद्वान् हैं । ज्ञानविचारके विकासक्षेत्र में भट्टारक अकलंक का प्रयत्न बहुमुखी है। इस बारे में उन के तीन प्रयत्न विशेष उल्लेख योग्य हैं। पहला प्रयत्न तत्वार्थसूत्राबलम्बी होने से प्रधानतया पराश्रित है। दूसरा प्रयत्न सिद्धसेनीय 'न्यायावतार' का प्रतिबिम्बग्राही कहा जा सकता है, फिर मी उस में उनकी विशिष्ट स्वतन्त्रता स्पष्ट है। तीसरा प्रयत्न 'लघीयस्त्रय' और खास कर 'प्रमाणसंग्रह' में है, जिसे उन की एकमात्र निजी सूझ कहना ठीक है । उमास्वाति ने, मीमांसक आदि सम्मत अनेक प्रमाणों का समावेश मति और श्रुत में होता है-ऐसा सामान्य ही कथन किया था; और पूज्यपाद ने भी वैसा ही सामान्य कथन किया था । परन्तु, अकलंक ने उस से आगे bar3ह कर विशेष विश्लेषण के द्वारा 'राजवार्त्तिक' में यह बतलाया कि दर्शनान्तरीय वे सब प्रमाण, किस तरह अनक्षर और अक्षरश्रुत में समाविष्ट 6 देखो, 1 विशेष वश्यक भाष्य में ज्ञानपकाधिकारने ही 840 गाथाए~ जितना बडा भाग रोक रखा है। कोट्याचार्य की टीका के अनुसार विशेषावश्यक की सब मिल कर 4346 गाथाए~ हैं । 2 पाठकों को इस बात की प्रतीति, उपाध्यायजीकृत जैनतर्कभाषा को, उसकी टिप्पणी के साथ देखने से हो जायगी 3 देखो, ज्ञानबिन्दु की टिप्पणी pR0 61,68-73 इत्यादि । 4 देखो, तत्त्वार्थ भाष्य, 1.12 / 5 देखो, सर्वार्थसिद्धि, 1.10 ॥ राजवार्तिक, 1.20.15 / Page #226 -------------------------------------------------------------------------- ________________ ज्ञानविन्दुपरिचय - 2. विषय विवेचन हो सकते हैं। 'राजवार्तिक' सूत्रावलम्बी होने से उस में इतना ही विशदीकरण पर्याप्त है। पर उन को जब धर्मकीर्ति के 'प्रमाणविनिश्चय' का अनुकरण करने वाला स्वतत्र 'न्यायविनिश्चय' ग्रन्थ बनाना par3A, तब उन्हें परार्थानुमान तथा वादगोष्टी को लक्ष्य में रख कर विचार करना pdd'aa। उस समय उन्हों ने सिद्धसेनस्वीकृत वैशेषिक-सांख्यसम्मत त्रिविध प्रमाणविभाग की प्रणाली का अवलम्बन करके अपने सारे विचार 'न्यायविनिश्चय में निबद्ध किये । एक तरह से वह 'न्यायविनिश्चय' सिद्धसेनीय 'न्यायावतार' का स्वतत्र किन्तु विस्तृत विशदीकरण ही केवल नहीं है बल्कि अनेक अंशों में पूरक भी है। इस तरह जैन परंपरा में न्यायावतार के सर्व प्रथम समर्थक अकलंक ही हैं। ___ इतना होने पर भी, अकलंक के सामने कुछ प्रश्न ऐसे थे जो उन से जवाब चाहते थे। पहला प्रश्न यह था, कि जब आप मीमांसकादिसम्मत अनुमान प्रभृति विविध प्रमाणों का श्रुत में समावेश करते हैं, तब उमास्वाति के इस कथन के साथ विरोध आता है, कि वे प्रमाण मति और श्रुत दोनों में समाविष्ट होते हैं। दूसरा प्रश्न उन के सामने यह था, कि मति के पर्याय रूप से जो स्मृति, संज्ञा, चिन्ता जैसे शब्द नियुक्तिकाल से प्रचलित हैं और जिन को उमास्वाति ने भी मूल सूत्र में संगृहीत किया है, उन का कोई विशिष्ट तात्पर्य किंवा उपयोग है या नहीं ? / तदतिरिक्त उन के सामने खास प्रभ यह भी था, कि जब सभी जैनाचार्य अपने प्राचीन पश्चविध ज्ञान विभाग में दर्शनान्तरसम्मत प्रमाणों का तथा उन के नामों का समावेश करते आये है, तब क्या जैन परंपरा में भी प्रमाणों की कोई दार्शनिक परिभाषाए~ या दार्शनिक लक्षण हैं या नहीं ?; अगर है तो वे क्या है ? और आप यह भी बतलाइए कि वे सब प्रमाणलक्षण या प्रमाणपरिभाषाए~ सिर्फ दर्शनान्तर से उधार ली हुई है या प्राचीन जैन प्रन्थों में उनका कोई मूल भी है । इसके सिवाय अकलंक को एक par3A भारी यह भी प्रश्न परेशान कर रहा जान par3अता है, कि तुम जैन तार्किकों की सारी प्रमाणप्रणाली कोई स्वतन्त्र स्थान रखती है या नहीं ? अगर वह स्वतन्त्र स्थान रखती है तो उसका सर्वांगीण निरूपण कीजिए । इन तथा ऐसे ही दूसरे प्रभों का जवाब अकलंकने थोर्3e में 'लघीयत्रय' में दिया है, पर 'प्रमाणसंग्रह' में वह बहुत स्पष्ट है । जैनतार्किकों के सामने दर्शनान्तर की दृष्टि से उपस्थित होने वाली सब समस्याओं का सुलझाव अकलंक ने सर्व प्रथम स्वतत्रभाव से किया जान par3अता है। इस लिए उनका वह प्रयत्न बिलकुल मौलिक है। ऊपरके संक्षिप्त वर्णन से यह साफ जाना जा सकता है कि-आठवीं-नवीं शताब्दी तक में जैन परंपरा ने ज्ञान संबन्धी विचार क्षेत्र में स्वदर्शनाभ्यास के मार्ग से और दर्शनान्तराभ्यास के मार्ग से किस किस प्रकार विकास प्राप्त किया। अब तक में दर्शनान्तरीय आवश्यक परिभाषाओं का जैन परंपरा में आत्मसातकरण तथा नवीन स्वपरिभाषाओं का निर्माण पर्याप्त रूपसे हो चुका था। उस में जल्प आदि कथा के द्वारा परमतों का निरसन 1न्यायविनिक्षय को अकलंकने तीन प्रस्तावों में विभक्त किया है-प्रत्यक्ष, अनुमान और प्रवचन । इस से इतना तो स्पष्ट हो जाता है कि उन को प्रमाण के ये तीन मेद मुख्यतया न्यायविनिश्चय की रचना के समय इष्ट होण्गे। Page #227 -------------------------------------------------------------------------- ________________ ज्ञानबिन्दुपरिचय - 2. विषय विवेचन भी ठीक ठीक हो चुका था और पूर्वकाल में नहीं घर्चित ऐसे अनेक नवीन प्रमेयों की चर्चा भी हो चुकी थी। इस पक्की दार्शनिक भूमिका के ऊपर अगले हजार वर्षों में जैन तार्किकों ने बहुत bar3e bar3e चर्चाजटिल ग्रन्थ रचे जिनका इतिहास यहा~ प्रस्तुत नहीं है । फिर भी प्रस्तुत ज्ञानबिन्दु विषयक उपाध्यायजी का प्रयत्न ठीक ठीक समझा जा सके, एतदर्थ बीच के समय के जैन तार्किकों की प्रवृत्ति की दिशा संक्षेप में जानना जरूरी है। आठवीं-नवीं शताब्दी के बाद ज्ञान के प्रदेश में मुख्यतया दो दिशाओं में प्रयत्न देखा जाता है। एक प्रयत्न ऐसा है जो क्षमाश्रमण जिनभद्र के द्वारा विकसित भूमिका का आश्रय ले कर चलता है, जो कि आचार्य हरिभद्र की 'धर्मसङ्ग्रहणी' आदि कृतियों में देखा जाता है। दूसरा प्रयत्न अकलंक के द्वारा विकसित भूमिका का अवलम्बन करके शुरू हुआ। इस प्रयत्न में न केवल अकलंक के विद्याशिष्य-प्रशिष्य विद्यानन्द, माणिक्यनन्दी, अनम्तवीर्य, प्रभाचन्द्र, वादिराज आदि दिगम्बर आचार्य ही झुके; किन्तु अभयदेव, वादिदेवसूरि, हेमचन्द्राचार्य आदि अनेक श्वेताम्बर आचार्यों ने भी अकलंकीय तार्किक भूमिका को विस्तृत किया। इस तर्कप्रधान जैन युग ने जैन मानस में एक ऐसा परिवर्तन पैदा किया जो पूर्वकालीन रूढिबद्धता को देखते हुए आश्चर्यजनक कहा जा सकता है । संभवतः सिद्धसेन दिवाकर के बिलकुल नवीन सूचनों के कारण उनके विरुद्ध जो जैन परंपरा में पूर्वग्रह था वह दसवीं शताब्दी से स्पष्ट रूप में हटने और घटने लगा । हम देखते हैं कि सिद्धसेन की कृति रूप जिस न्यायावतार पर-जो कि सचमुच जैन परंपरा का एक छोटा किन्तु मौलिक ग्रन्थ है-करीब तीन शताब्दी तक किसीने टीकादि नहीं रची थी, उस न्यायावतार की ओर जैन विद्वानों का ध्यान अब गया । सिद्धर्षि ने दसवीं शताब्दी में उस पर व्याख्या लिख कर उसकी प्रतिष्ठा bar3हाई और ग्यारहवीं शताब्दी में वादिवैताल शान्तिसूरि ने उस को वह स्थान दिया जो भर्तृहरि ने 'व्याकरणमहाभाष्य' को, कुमारिल ने 'शाबरभाष्य' को, धर्मकीर्त्तिने 'प्रमाणसमुच्चय' को और विद्यानन्द ने 'तत्त्वार्थसूत्र' आदि को दिया था। शान्तिसूरि ने न्यायावतार की प्रथम कारिका पर सटीक पद्यबन्ध 'वार्तिक' रचा और साथ ही उस में उन्हों ने यत्र तत्र अकलंक के विचारों का खण्डन भी किया। इस शास्त्र-रचनाप्रचुर युग में न्यायावतार ने दूसरे भी एक जैन तार्किक का ध्यान अपनी और खीण्चा। ग्यारहवीं शताब्दी के जिनेश्वरसूरि ने न्यायावतार की प्रथम ही कारिका को ले कर उसपर एक पद्यबन्ध 'प्रमालक्षण' नाम का ग्रन्थ रचा और उस की व्याख्या भी स्वयं उन्हों ने की । यह प्रयत्न दिङ्नाग के 'प्रमाणसमुच्चय' की प्रथम कारिका के ऊपर धर्मकीर्ति के द्वारा रचे गए सटीक पद्यबन्ध 'प्रमाणवार्तिक' का; तथा पूज्यपाद की 'सर्वार्थसिद्धि' के प्रथम मंगल श्लोक के ऊपर विद्यानन्द के द्वारा रची गई सटीक 'आप्तपरीक्षा' का अनुकरण है। अब तक में तर्क और दर्शन के अभ्यास ने जैन विचारकों के मानस पर अमुक अंश में स्वतत्र विचार प्रकट करने के बीज ठीक ठीक बो दिये थे। यही कारण है कि एक ही न्यायावतार पर लिखने वाले उक्त तीनों विद्वान की विचारप्रणाली अनेक जगह भिन्न भिन्न देखी जाती है। 1 जैनतर्कवार्तिक, पृ. 132; तथा देखो न्यायकुमुदचन्द्र-प्रथमभाग, प्रस्तावना pR0 82 / Page #228 -------------------------------------------------------------------------- ________________ ज्ञानबिन्दुपरिचय-3. रचनाशैली .. अबतक जैन परंपरा ने ज्ञान के विचारक्षेत्र में जो अनेकमुखी विकास प्राप्त किया था और जो विशालप्रमाण ग्रन्थराशि पैदा की थी एवं जो मानसिक स्वातव्य की उच्च तार्किक भूमिका प्राप्त की थी, वह सब तो उपाध्याय यशोविजयजी को विरासत में मिली ही थी, पर साथ ही में उन्हें एक ऐसी सुविधा भी प्राप्त हुई थी जो उनके पहले किसी जैन विद्वान् को न मिली थी। वह सुविधा है उदयन तथा गंगेशप्रणीत नव्य न्यायशास्त्र के अभ्यास का साक्षात् विद्याधाम काशी में अवसर मिलना । इस सुविधा का उपाध्यायजी की जिज्ञासा और प्रज्ञा ने कैसा और कितना उपयोग किया इस का पूरा खयाल तो उसी को आ सकता है जिस ने उन की सब कृतियों का थोर्3A सा मी अध्ययन किया हो । नव्य न्याय के उपरान्त उपाध्यायजी ने उस समय तक के अति प्रसिद्ध और विकसित पूर्वमीमांसा तथा वेदान्त आदि वैदिक दर्शनों के महत्त्वपूर्ण ग्रन्थों का मी अच्छा परिशीलन किया । आगमिक और दार्शनिक ज्ञान की पूर्वकालीन तथा समकालीन समस्त विचार सामग्री को आत्मसात् करने के बाद उपाध्यायजी ने ज्ञान के निरूपणक्षेत्र में पदार्पण किया। - उपाध्यायजी की मुख्यतया ज्ञाननिरूपक दो कृतिया~ हैं । एक 'जैनतर्कभाषा' और दूसरी प्रस्तुत 'ज्ञ्यान्बिन्दु'| पहली कृति का विषय यद्यपि ज्ञान ही है तथापि उस में उस के नामानुसार तर्कप्रणाली या प्रमाणपद्धति मुख्य है । तर्कभाषा का मुख्य उपादान 'विशेषावश्यकभाष्य' है, पर वह अकलंक के 'लघीयस्त्रय' तथा 'प्रमाणसंग्रह' का परिष्कृत किन्तु नवीन अनुकरण संस्फरणे भी है । प्रस्तुत शानबिन्दु में प्रतिपाद्य रूपसे उपाध्यायजी ने पञ्चविध ज्ञान वाला आगमिक विषय ही धुना है जिस में उन्हों ने पूर्वकाल में विकसित प्रमाणपद्धति को कहीं भी स्थान नहीं दिया। फिर भी जिस युग, जिस विरासत और जिस प्रतिभा के वे धारक थे, वह सब अति प्राचीन पञ्चविध ज्ञान की चर्चा करने वाले उन के प्रस्तुत ज्ञानबिन्दु प्रन्थ में न आवे यह असंभव है । अत एव हम आगे जा कर देखेंगे कि पहले के करीब दो हजार वर्ष के जैन साहित्य में पञ्चविधज्ञानसंबन्धी विचार क्षेत्र में जो कुछ सिद्ध हो चुका था वह तो करीब करीब सब, प्रस्तुत ज्ञानबिन्दु में आया ही है, पर उस के अतिरिक ज्ञानसंबन्धी अनेक नए विचार भी, इस ज्ञानबिन्दु में सन्निविष्ट हुए हैं, जो पहले के किसी जैन प्रस्थ में नहीं देखे जाते । एक तरह से प्रस्तुत ज्ञानबिन्दु विशेषावश्यकभाष्यगत प्रश्वविधज्ञानवर्णन का नया परिष्कृत और नवीन दृष्टि से सम्पन्न संस्करण है। 3. रचनाशैली प्रस्तुत ग्रन्थ ज्ञानबिन्दु की रचनाशैली किस प्रकार की है इसे स्पष्ट समझने के लिए शास्त्रों की मुख्य मुख्य शैलियों का संक्षिप्त परिचय आवश्यक है । सामान्य रूपसे 1 देखो जैनतर्कभाषा की प्रशस्ति-"पूर्व न्यायविशारदखबिरुदं काश्यां प्रदत्तं बुधैः । " 2 लघीयत्रय में तृतीय प्रवचन प्रवेश में क्रमशः प्रमाण, नय और निक्षेप का वर्णन अकलंकन किया है। वैसे ही प्रमाणसंग्रह के अंतिम नवम प्रस्ताव में भी उन्हीं तीन विषयों का संक्षेप में वर्णन है। लघीयत्रय और प्रमाणसंग्रह में अन्यत्र प्रमाण और नय का विस्तृत वर्णन तो है ही, फिर भी उन दोनों ग्रन्थों के अंतिम प्रस्ताव में प्रमाण, नय और निक्षेप की एक साथ संक्षिप्त चर्चा उन्होंने कर दी है जिससे स्पष्टतया उन तीनों विषयों का पारस्परिक भेद समझ में आ जाय । यशोविजयजी ने अपनी तर्कभाषा को, इसी का अनुकरण करके, प्रमाण, नय, और निक्षेप 3 ॥ तीन परिच्छेदों में विभक्त किया है। .................. Page #229 -------------------------------------------------------------------------- ________________ ज्ञानबिन्दुपरिचय-प्रन्थका आभ्यन्तर स्वरूप दार्शनिक परंपरा में चार शैलिया~ प्रसिद्ध हैं-1. सूत्र शैली, 2. कारिका शैली, 3. व्याख्या शैली, और 4. वर्णन शैली । मूल रूपसे सूत्र शैली का उदाहरण है 'न्यायसूत्र' आदि । मूल रूपसे कारिका शैली का उदाहरण है 'सांख्यकारिका' आदि । गद्य पद्य या उभय रूपमें जब किसी मूल ग्रन्थ पर व्याख्या रची जाती है तब वह है व्याख्या शैलीजैसे 'भाष्य' 'वार्तिकादि' ग्रन्थ । जिस में स्वोपज्ञ या अन्योपज्ञ किसी मूल का अवलम्बन न हो; किन्तु जिस में ग्रन्थकार अपने प्रतिपाद्य विषय का स्वतन्त्र भाव से सीधे तौर पर वर्णन ही वर्णन करता जाता है और प्रसक्तानुप्रसक्त अनेक मुख्य विषय संबन्धी विषयों को उठा कर उनके निरूपण द्वारा मुख्य विषय के वर्णन को ही पुष्ट करता है वह है वर्णन या प्रकरण शैली । प्रस्तुत ग्रन्थ की रचना, इस वर्णन शैली से की गई है। जैसे विद्यानन्द ने 'प्रमाणपरीक्षा' रची, जैसे मधुसूदन सरस्वती ने 'वेदान्तकल्पलतिका' और सदानन्द मे 'वेदान्तसार' वर्णन शैली से बनाए, वैसे ही उपाध्यायजी ने ज्ञानबिन्दु की रचना वर्णन शैली से की है । इस में अपने या किसी अन्य के रचित गद्य या पद्य रूप मूल का अवलम्बन नहीं है। अत एव समूचे रूपसे ज्ञानबिन्दु किसी मूल प्रन्थ की व्याख्या नहीं है। यह तो सीधे तौर से प्रतिपाद्य रूपसे पसन्द किये गये ज्ञान और उसके पञ्चविध प्रकारों का निरूपण अपने ढंग से करता है । इस निरूपण में ग्रन्थकार ने अपनी योग्यता और मर्यादा के अनुसार मुख्य विषय से संबन्ध रखने वाले अनेक विषयों की चर्चा छानबीन के साथ की है, जिस में उन्हों ने पक्ष या विपक्ष रूपसे अनेक प्रन्थकारों के मन्तव्यों के अवतरण भी दिए हैं । यद्यपि प्रन्थकार ने आगे जा कर 'सन्मति' की अनेक गाथाओं को ले कर (10 33) उनका क्रमशः स्वयं व्याख्यान भी किया है, फिर भी वस्तुतः उन गाथाओं को लेना तथा उनका व्याख्यान करना प्रासंगिक मात्र है । जब केवलज्ञान के निरूपण का प्रसंग आया और उस संबन्ध में आचार्यों के मतभेदों पर कुछ लिखना प्राप्त हुआ, तब उन्हों ने सन्मतिगत कुछ महत्त्व की गाथाओं को ले कर उनके व्याख्यान रूपसे अपना विचार प्रकट कर दिया है । खुद उपाध्यायजी ने ही "एतच्च तत्त्वं सयुक्तिकं सम्मतिगाथाभिरेव प्रदर्शयामः" (pR0 33) कह कर वह भाव स्पष्ट कर दिया है । उपाध्यायजी ने ऽअनेकान्तव्यवस्था आदि अनेक प्रकरण प्रन्थ लिखे हैं जो ज्ञानबिन्दु के समान वर्णन शैली के हैं। इस शैली का अवलम्बन करने की प्रेरणा करनेवाले वेदान्तकल्पलतिका, वेदान्तसार, 'न्यायदीपिका' आदि अनेक वैसे प्रन्थ थे जिनका उन्होंने उपयोग भी किया है। ग्रन्थ का आभ्यन्तर खरूप प्रन्थके आभ्यन्तर स्वरूप का पूरा परिचय तो तभी संभव है जब उस का अध्ययनार्थग्रहण और ज्ञात अर्थ का मनन-पुनः पुनः चिन्तन किया जाय । फिर भी इस ग्रन्थ के जो अधिकारी हैं उन की बुद्धि को प्रवेशयोग्य तथा रुचिसम्पन्न बनाने की दृष्टि से यहा~ उस के विषय का कुछ स्वरूपवर्णन करना जरूरी है। प्रन्थकार ने ज्ञान के स्वरूप को समझाने के लिए जिन मुख्य मुख्य मुद्दों पर चर्चा की है और प्रत्येक मुख्य मुद्दे की चर्चा करते समय प्रासंगिक रूपसे जिन दूसरे मुद्दों पर भी विचार किया है, उन मुद्दों का यथासंभव दिग्दर्शन कराना इस जगह इष्ट है । हम ऐसा दिग्दर्शन कराते समय यथासंभव Page #230 -------------------------------------------------------------------------- ________________ ज्ञानबिन्दुपरिचय - ज्ञानकी सामान्य चर्चा 13 तुलनात्मक और ऐतिहासिक दृष्टि का उपयोग करेंगे जिस से अभ्यासीगण प्रन्थकार द्वारा चर्चित मुद्दों को और भी विशालता के साथ अवगाहन कर सकें तथा ग्रन्थ के अन्त में जो टिप्पण दिये गये हैं उनका हार्द समझने की एक कुंजी भी पा सकें । प्रस्तुत वर्णन में काम में लाई जाने वाली तुलनात्मक तथा ऐतिहासिक दृष्टि यथासंभव परिभाषा, विचार और साहित्य इन तीन प्रदेशों तक ही सीमित र्हेगी। 1. ज्ञान की सामान्य चर्चा प्रन्थकार ने प्रन्थ की पीठिका रचते समय उस के विषयभूत ज्ञान की ही सामान्य रूपसे पहले चर्चा की है, जिस में उन्हों ने दूसरे अनेक मुद्दों पर शास्त्रीय प्रकाश डाला है। वे मुरे ये हैं 1. ज्ञान सामान्य का लक्षण, 2. उस की पूर्ण-अपूर्ण अवस्थाएं तथा उन अवस्थाओं के कारण और प्रतिबन्धक कर्म का विश्लेषण, 3. ज्ञानाधारक कर्म का स्वरूप, 4. एक तस्व में 'आवृतानावृतत्व' के विरोध का परिहार, 5. वेदान्तमत में 'आवृतानावृतत्व' की अनुपपत्ति, 6. अपूर्णज्ञानगत तारतम्य तथा उस की निवृत्तिका कारण, और 7. क्षयोपशम की प्रक्रिया । 1.[11] प्रन्थकार ने शुरू ही में ज्ञानसामान्य का जैनसम्मत ऐसा स्वरूप बतलाया है कि-जो एक मात्र आत्मा का गुण है और जो स्व तथा पर का प्रकाशक है वह ज्ञान है । जैनसम्मत इस ज्ञानस्वरूप की दर्शनान्तरीय ज्ञानस्वरूप के साथ तुलना करते समय आर्यचिन्तकों की मुख्य दो विचारधाराए~ ध्यान में आती हैं। पहली धारा है सांख्य और वेदान्त मै, और दूसरी है बौद्ध, न्याय आदि दर्शनों में । प्रथम धारा के अनुसार, ज्ञान गुण और चित् शक्ति इन दोनों का आधार एक नहीं है; क्यों कि पुरुष और ब्रह्म ही उस में चेतन माना गया है, जब कि पुरुष और ब्रह्म से अतिरिक्त अन्तःकरण को ही उसमें ज्ञान का आधार माना गया है। इस तरह प्रथम धारा के अनुसार चेतना और ज्ञान दोनों भिन्न भिम भाधारगत हैं। दूसरी धारा, चैतन्य और ज्ञान का आधार भिन्न भिन्न न मान कर, उन दोनों को एक आधारगत अत एव कारण-कार्यरूप मानती है। बौद्धदर्शन चित्त में, जिसे वह माम भी कहता है, चैतन्य और ज्ञान का अस्तित्व मानता है। जब कि न्यायादि दर्शन क्षणिक चित्तके बजाय स्थिर आत्मा में ही चैतन्य और ज्ञान का अस्तित्व मानते हैं। जैन दर्शन दूसरी विचारधारा का अवलम्बी है। क्यों कि वह एक ही आत्मतत्व में कारण रूपसे चेतना को और कार्य रूपसे उस के पान पर्याय को मानता है। उपाध्यायजी ने उसी भाव ज्ञान को आत्मगुण-धर्म कह कर प्रकट किया है। 1इस तरह चतुष्कोण कोष्टक में दिये गए ये अंक ज्ञानबिन्दु के मूल प्रन्थकी कंडिका के राग है। Page #231 -------------------------------------------------------------------------- ________________ 14 ज्ञानबिन्दुपरिचय - ज्ञानकी सामान्य चर्चा 2. उपाध्यायजी ने फिर बतलाया है कि ज्ञान पूर्ण भी होता है और अपूर्ण भी । यहां यह प्रश्न स्वाभाविक है कि जब आत्मा चेतनस्वभाव है तब उस में ज्ञान की कभी अपूर्णता और कभी पूर्णता क्यों ? इसका उत्तर देते समय उपाध्यायजी ने कर्मस्वभाव का विश्लेषण किया है। उन्होंने कहा है कि [ 2 ] आत्मा पर एक ऐसा भी आवरण है जो चेतना - शक्ति को पूर्णरूप में कार्य करने नहीं देता । यही आवरण पूर्ण ज्ञान का प्रतिबन्धक होने से केवलज्ञानावरण कहलाता है। यह आवरण जैसे पूर्ण ज्ञान का प्रतिबन्ध करता है वैसे ही अपूर्ण ज्ञान का जनक भी बनता है। एक ही केवलज्ञानावरणको पूर्ण ज्ञान का तो प्रतिबन्धक और उसी समय अपूर्ण ज्ञान का जनक भी मानना चाहिए । अपूर्ण ज्ञान के मति श्रुत आदि चार प्रकार हैं । और उन के मतिज्ञानावरण आदि चार आवरण भी पृथक पृथक माने गये हैं। उन चार आवरणों के क्षयोपशम से ही मति आदि चार अपूर्ण ज्ञानों की उत्पत्ति मानी जाती है। तब यहां, उन अपूर्ण ज्ञानों की उत्पत्ति केवलज्ञानावरण से क्यों मानना ? ऐसा प्रश्न सहज है। उसका उत्तर उपाध्यायजी ने शास्त्रसम्मत [ 63 ] कह कर ही दिया है, फिर भी वह उत्तर उन की स्पष्ट सूझ का परिणाम है; क्यों कि इस उत्तर के द्वारा उपाध्यायजी ने जैन शास्त्र में चिर प्रचलित एक पक्षान्तर का सयुक्तिक निरास कर दिया है। वह पक्षान्तर ऐसा है कि - जब केवलज्ञानावरण के क्षय से मुक्त आत्मा में केवल ज्ञान प्रकट होता है, तब मतिज्ञानावरण आदि चारों आवरण के क्षय से केवली में मति आदि चार ज्ञान भी क्यों न माने जाय~ ? इस प्रश्न के जवाब में, कोई एक पक्ष कहता है कि - केवली में मति आदि चार ज्ञान utpanna to hote haiN| para ve kevala ज्ञान से अभिभूत होने के कारण कार्यकारी नहीं । इस चिरप्रचलित पक्ष को निर्युक्तिक सिद्ध करने के लिए उपाध्यायजी ने एक नयी युक्ति उपस्थित की है कि - अपूर्ण ज्ञान तो केवलज्ञानावरण का ही कार्य है, चाहे उस अपूर्ण ज्ञान का तारतम्य या वैविष्य मतिज्ञानावरण आदि शेष चार आवरणों के क्षयोपशम वैविध्य का कार्य क्यों न हो, पर अपूर्ण ज्ञानावस्था मात्र पूर्ण ज्ञानावस्था के प्रतिबन्धक केवलज्ञानावरण के सिवाय कभी संभव ही नहीं । अत एव केवली में जब केवलज्ञानावरण नहीं है तब तज्जन्य कोई भीमति आदि अपूर्ण ज्ञान केवली में हो ही कैसे सकते हैं। सचमुच उपाध्यायजी की यह युक्ति शास्त्रानुकूल होने पर भी उनके पहले किसी ने इस तरह स्पष्ट रूपसे सुझाई नहीं है । 3. [ 64 ] सघन मेघ और सूर्य प्रकाश के साथ केवलज्ञानावरण और चेतनाशक्ति की शास्त्रप्रसिद्ध तुलना के द्वारा उपाध्यायजी ने ज्ञानावरण कर्म के रूप के बारे में दो बातें खास सूचित की हैं । एक तो यह, कि आवरण कर्म एक प्रकार का द्रव्य है; और दूसरी यह कि वह द्रव्य कितना ही निबिड - उत्कट क्यों न हो, फिर भी वह अति स्वच्छ अभ्र जैसा होने से अपने आवार्य ज्ञान गुण को सर्वथा आवृत कर नहीं सकता । कर्म के स्वरूप के विषय में भारतीय चिन्तकों की दो परंपराएं हैं। बौद्ध, न्याय दर्शन आदि की एक; और सांख्य, वेदान्त आदि की दूसरी है । बौद्ध दर्शन क्लेशावरण, ज्ञेयावरण देखो, तत्त्वसंप्रहपंजिका, pR0 869 / Page #232 -------------------------------------------------------------------------- ________________ ज्ञानबिन्दुपरिचय - ज्ञानकी सामान्य चर्चा भादि अनेक कर्मावरणों को मानता है। पर उस के मतानुसार चित्त का वह आवरण मात्र संस्काररूप' फलित होता है जो की द्रव्यस्वरूप नहीं है। न्याय आदि दर्शनों के अनुसार भी कानावरण-अज्ञान, ज्ञानगुण का प्रागभाव मात्र होने से अभावरूप ही फलित होता है, द्रव्यरूप न्हीं। जब कि सांख्य, वेदान्त के अनुसार आवरण jar3a द्रव्यरूप अवश्य सिद्ध होता है । सांख्य के अनुसार बुद्धिसत्व का आवारक तमोगुण है जो एक सूक्ष्म jar3a द्रव्यांश मात्र है। वेदान्त के अनुसार भी आवरण- अज्ञान नाम से वस्तुतः एक प्रकार का jar3a द्रव्य ही माना गया है जिसे सांख्य-परिभाषा के अनुसार प्रकृति या अन्तःकरण कह सकते हैं। वेदान्त ने मूल-अज्ञान और अवस्था अज्ञान रूप से या मूलाविद्या' और तुलाविद्या रूप से अनेकविध आवरणों की कल्पना की है जो jar3a द्रव्यरूप ही हैं। जैन परंपरा तो ज्ञानावरण कर्म हो या दूसरे कर्म-सब को अत्यन्त स्पष्ट रूप से एक प्रकार का jar3a द्रव्य बतलाती है । पर इस के साथ ही वह अज्ञान - रागद्वेषात्मक परिणाम, जो भात्मगत है और जो पौद्गलिक कर्मद्रव्य का कारण तथा कार्य भी है, उस को भाषकर्म रूप से बौद्ध आदि दर्शनों की तरह संस्कारात्मक मानती है। जैनदर्शनप्रसिद्ध ज्ञानावरणीय शब्द के स्थान में नीचे लिखे शब्द दर्शनान्तरों में प्रसिद्ध है। बौद्धदर्शन में अविद्या और शेयावरण । सांख्य-योगदर्शन में अविद्या और प्रकाशावरण । न्याय वैशेषिक-वेदान्त दर्शन में अविद्या और अज्ञान । .4.[pR0 2. paM0 3] आवृतत्व और अनावृतत्व परस्पर विरुद्ध होने से किसी एक वस्तु में एक साथ रह नहीं सकते और पूर्वोक्त प्रक्रिया के अनुसार तो एक ही चेतना एक समय में केवलज्ञानावरण से आवृत भी और अनावृत भी मानी गई है, सो कैसे घट सकेगा ? इस का जवाब उपाध्यायजी ने अनेकान्त दृष्टि से दिया है। उन्हों ने कहा है कि यद्यपि चेतना एक ही है फिर भी पूर्ण और अपूर्ण प्रकाशरूप नाना ज्ञान उसके पर्याय है जो कि चेतना से कथश्चित् भिन्नाभिन्न है। केवलज्ञानावरण के द्वारा पूर्ण प्रकाश के आत होने के समय ही उसके द्वारा अपूर्ण प्रकाश अनावृत भी है। इस तरह दो भिन्न पर्यायों में ही आवृतत्व और अनावृतत्व है जो कि पर्यायार्थिक दृष्टि से सुघट है। फिर भी जब द्रव्यार्थिक दृष्टि की विवक्षा हो, तब द्रव्य की प्रधानता होने के कारण, पूर्ण और अपूर्ण ज्ञानरूप पर्याय, द्रव्यात्मक चेतना से भिन्न न्हीं। अत एव उस दृष्टि से उक्त दो पर्यायगत आवृतत्व-अनावृतत्व को एक चेतनागत मानने और कहने में कोई विरोध नहीं । उपाध्यायजी ने द्रव्यार्थिक-पर्यायार्थिक दृष्टि का विवेक सूचित करके आत्मतत्त्व का जैन दर्शन सम्मत परिणामित्व स्वरूप प्रकट किया है जो कि केवल नित्यत्व या कूटस्थत्ववाद से मिल है। . 5.[35] उपाध्यायजी ने जैन दृष्टि के अनुसार 'आवृतानावृतत्व' का समर्थन ही नहीं किया बल्कि इस विषय में वेदान्त मत को एकान्तवादी मान कर उस का खण्डन भी किया है। जैसे वेदान्त ब्रह्म को एकान्त कूटस्थ मानता है वैसे ही सांख्य योग भी पुरुष . 1स्साद्वादर,पृ. 1101 / 2 देखो, स्याद्वादर0, पृ. 11.3 / 3 देखो, विवरणप्रने संग्रह, पृ.21%8 तथा न्यायकुमुदचन्द्र, पृ.806| 4 वेदान्तपरिभाषा, pR072| 5 गोम्मटसार कर्मकाण्ड, gaa06॥ Page #233 -------------------------------------------------------------------------- ________________ 16 ज्ञान बिन्दुपरिचय - ज्ञानकी सामान्य चर्चा को एकान्त कूटस्थ अत एव निर्लेप, निर्विकार और निरंश मानता है। इसी तरह न्याय आदि दर्शन भी आत्मा को एकान्त नित्य ही मानते हैं । तब प्रन्थकार ने एकान्तवाद में 'आवृत नावृतत्व' की अनुपपत्ति सिर्फ वेदान्त मत की समालोचना के द्वारा ही क्यों दिखाई ? अर्थात् उन्होंने सांख्य-योग आदि मतों की भी समालोचना क्यों नहीं की ? - यह प्रश्न अवश्य होता है। इस का जवाब यह जान पडता है कि केवलज्ञानावरण के द्वारा बेतना की 'आवृतानावृतत्व' विषयक प्रस्तुत चर्चा का जितना साम्य ( शब्दतः और अर्थतः ) वेदान्तदर्शन के साथ पाया जाता है उतना सांख्य आदि दर्शनों के साथ नहीं । जैन दर्शन शुद्ध चेतनतत्त्व को मान कर उस में केवलज्ञानावरण की स्थिति मानता है और उस चेतन को उस केवल ज्ञानावरण का विषय भी मानता है। जैनमतानुसार केवलज्ञानावरण चेतनतत्व में ही रह कर अन्य पदार्थों की तरह स्वाश्रय चेतन को भी आवृत करता है जिस से कि स्व- परप्रकाशक चेतना न तो अपना पूर्ण प्रकाश कर पाती है और न अन्य पदार्थों का ही पूर्ण प्रकाश कर सकती है। वेदान्त मत की प्रक्रिया भी वैसी ही है । वह भी अज्ञान को शुद्ध चिद्रूप ब्रह्म में ही स्थित मान कर, उसे उस का विषय बतला कर, कहती है कि अज्ञान ब्रह्मनिष्ठ हो कर ही उसे आवृत करता है जिस से कि उस का 'अखण्डत्व' आदि रूप से तो प्रकाश नहीं हो पाता, तब भी चिद्रूप से प्रकाश होता ही है । जैन प्रक्रिया के शुद्ध चेतन और केवलज्ञानावरण तथा वेदान्त प्रक्रिया के चिद्रूप ब्रह्म और अज्ञान पदार्थ में, जितना अधिक साम्य है उतना शाब्दिक और आर्थिक साम्य, जैन प्रक्रिया का अन्य सांख्य आदि प्रक्रिया के साथ नहीं है । क्यों कि सांख्य या अन्य किसी दर्शन की प्रक्रिया में अज्ञान के द्वारा चेतन या आत्मा के आवृतानावृत होने का वैसा स्पष्ट और विस्तृत विचार नहीं है, जैसा वेदान्त प्रक्रिया में है। इसी कारण से उपाध्यायजी ने जैन प्रक्रिया का समर्थन करने के बाद उसके साथ बहुत अंशों में मिलती जुलती वेदान्त प्रक्रिया का खण्डन किया है पर दर्शनान्तरीय प्रक्रिया के खण्डन का प्रयत्न नहीं किया । 1 उपाध्यायजी ने वेदान्त मत का निरास करते समय उस के दो पक्षों का पूर्वपक्ष रूप से उल्लेख किया है । उन्हों ने पहला पक्ष विवरणाचार्यका [ 65 ] और दूसरा वाचस्पति मिश्र का [ 66 ] सूचित किया है। वस्तुतः वेदान्त दर्शन में वे दोनों पक्ष बहुत पहले से प्रचलित हैं । ब्रह्म को ही अज्ञान का आश्रय और विषय मानने वाला प्रथम पक्ष, सुरेश्वराचार्य की 'नैष्कर्म्यसिद्धि' और उनके शिष्य सर्वज्ञात्ममुनि के 'संक्षेपशारीरकवार्त्तिक' में, सविस्तर वर्णित है । जीव को अज्ञान का आश्रय और ब्रह्म को उस का विषय मानने वाला दूसरा पक्ष मण्डन मिश्र का कहा गया है। ऐसा होते हुए भी उपाध्यायजी ने पहले पक्ष को विवरणाचार्य - - प्रकाशात्म यति का और दूसरेको वाचस्पति मिश्र का सूचित किया है; इस का कारण खुद वेदान्त दर्शन की वैसी प्रसिद्धि है । विवरणाचार्यने सुरेश्वरके मत का समर्थन किया और वाचस्पति मिश्र ने मण्डन मिश्रके मत का । इसी से वे दोनों पक्ष क्रमशः विवरणाचार्य और वाचस्पति मिश्र के प्रस्थानरूप से प्रसिद्ध हुए । उपाध्यायजी ने इसी प्रसिद्धि के अनुसार उल्लेख किया है । देखो, टिप्पण pR0 55 paM0 25 से । Page #234 -------------------------------------------------------------------------- ________________ ज्ञानबिन्दुपरिचय-ज्ञान की सामान्य चर्चा समालोचना के प्रस्तुत मुद्दे के बारे में उपाध्यायजी का कहना इतना ही है कि अगर वेदान्त दर्शन ब्रह्म को सर्वथा निरंश और कूटस्थ स्वप्रकाश मानता है, तब वह उस में अज्ञान के द्वारा किसी भी तरह से 'आवृतानावृतत्व' घटा नहीं सकता; जैसा कि जैन दर्शन घटा सकता है। 6. [67 ] जैन दृष्टि के अनुसार एक ही चेतना में 'आवृतानावृतत्व' की उपपत्ति करने के बाद भी उपाध्यायजी के सामने एक विचारणीय प्रश्न आया। वह यह कि केवलज्ञानावरण चेतना के पूर्णप्रकाश को आवृत करने के साथ ही जब अपूर्ण प्रकाश को पैदा करता है, तब वह अपूर्ण प्रकाश, एक मात्र केवलज्ञानावरणरूप कारण से जन्य होने के कारण एक ही प्रकार का हो सकता है । क्यों कि कारणवैविध्य के सिवाय कार्य का वैविध्य सम्भव न्हीं। परन्तु जैन शास्त्र और अनुभव तो कहता है कि अपूर्ण ज्ञान अवश्य तारतम्ययुक्त ही है। पूर्णता में एकरूपता का होना संगत है पर अपूर्णता में तो एकरूपता असंगत है। ऐसी दशा में अपूर्ण ज्ञान के तारतम्य का खुलासा क्या है सो आप बतलाइए ? / इस का जवाब देते हुए उपाध्यायजी ने असली रहस्य यही बतलाया है कि अपूर्ण ज्ञान केवलज्ञानावरणजनित होने से सामान्यतया एकरूप ही है। फिर भी उस के अवान्तर तारतम्य का कारण अन्यावरणसंबन्धी क्षयोपशमों का वैविध्य है । घनमेघावृत सूर्य का अपूर्ण-मन्द प्रकाश भी वस्त्र, कट, भित्ति आदि उपाधिभेद से नानारूप देखा ही जाता है । अतएव मतिज्ञानावरण आदि अन्य आवरणों के विविध क्षयोपशमों से-विरलता से मन्द प्रकाश का तारतम्य संगत है । जब एकरूप मन्द प्रकाश भी उपाधिभेद से चित्र-विचित्र संभव है, तब यह अर्थात् ही सिद्ध हो जाता है कि उन उपाधियों के हटने पर वह वैविध्य भी खतम हो जाता है । जब केवलज्ञानावरण क्षीण होता है तब बारहवें गुणस्थान के अन्त में अन्य मति आदि चार आवरण और उन के क्षयोपशम भी नहीं र्ह्ते। इसी से उस समय अपूर्ण ज्ञान की तथा तद्गत तारतम्य की निवृत्ति भी हो जाती है। जैसे कि सान्द्र मेघपटल तथा वस्त्र आदि उपाधियों के न रहने पर सूर्य का मन्द प्रकाश तथा उस का वैविध्य कुछ भी थाकी नहीं रहता, एकमात्र पूर्ण प्रकाश ही स्वतः प्रकट होता है; वैसे ही उस समय चेतना भी स्वतः पूर्णतया प्रकाशमान होती है जो कैवल्यज्ञानावस्था है। __ उपाधि की निवृत्ति से उपाधिकृत अवस्थाओं की निवृत्ति बतलाते समय उपाध्यायजी ने आचार्य हरिभद्र के कथन का हवाला दे कर आध्यात्मिक विकासक्रम के स्वरूप पर जानने लायक प्रकाश डाला है। उन के कथन का सार यह है कि आत्मा के औपाधिक पर्यायधर्म मी तीन प्रकार के हैं। जाति गति आदि पर्याय तो मात्र कर्मोदयरूप-उपाधिकृत है। अत एव वे अपने कारणभूत अघाती कर्मों के सर्वथा हट जाने पर ही मुक्ति के समय निवृत्त होते हैं । क्षमा, सन्तोष आदि तथा मति ज्ञान आदि ऐसे पर्याय हैं जो क्षयोपशमजन्य हैं । तात्त्विक धर्मसंन्यास की प्राप्ति होने पर आठवें आदि गुणस्थानों में जैसे जैसे कर्म के क्षयोपशम का स्थान उस का क्षय प्राप्त करता जाता है वैसे वैसे क्षयोपशमरूप उपाधि के न रहने से उन पर्यायों में से तजन्य वैविध्य भी चला जाता है। जो पर्याय कर्मक्षयजन्य होने से क्षायिक अर्थात् पूर्ण और एकरूप ही हैं उन Page #235 -------------------------------------------------------------------------- ________________ ज्ञानबिन्दुपरिवय-ज्ञान की सामान्य पर्चा पर्यायों का भी अस्तित्व अगर देहव्यापारादिरूप उपाधिसहित है, तो उन पूर्ण पर्यायों का मी अस्तित्व मुक्ति में (जब कि देहादि उपाधि नहीं है ) नहीं रहता । अर्थात् उस समय वे पूर्ण पर्याय होते तो हैं, पर सोपाधिक नहीं; जैसे कि सदेह क्षायिकचारित्र भी मुक्ति में नहीं माना जाता । उपाध्यायजी ने उक्त चर्चा से यह बतलाया है कि आत्मपर्याय वैभाविक-उदयजन्य हो या स्वाभाविक पर अगर वे सोपाधिक है तो अपनी अपनी उपाधि हटने पर वे नहीं रहते । मुक्त दशा में सभी पर्याय सब प्रकार की बाह्य उपाधि से मुक्त ही माने जाते हैं। ___ दार्शनिक परिभाषाओं की तुलना ___ उपाध्यायजी ने जैनप्रक्रिया अनुसारी जो भाव जैन परिभाषा में बतलाया है वही भाव परिभाषाभेद से इतर भारतीय दर्शनों में भी यथावत् देखा जाता है। समी दर्शन आध्यात्मिक विकासक्रम बतलाते हुए संक्षेप में उत्कट मुमुक्षा, जीवन्मुक्ति और विदेहमुक्ति इन तीन अवस्थाओं को समान रूप से मानते हैं, और वे जीवन्मुक्त स्थिति में, जब कि लेश और मोहका सर्वथा अभाव रहता है तथा पूर्ण ज्ञान पाया जाता है, विपाकारम्भी आयुष आदि कर्म की उपाधि से देहधारण और जीवन का अस्तित्व मानते हैं तथा जब विदेह मुक्ति प्राप्त होती है सब उक्त आयुष आदि कर्म की उपाधि सर्वथा म रहने से तन्जन्य देहधारण आदि कार्य का अभाव मानते हैं । उक्त तीन अवस्थाओं को स्पष्ट रूप से जतानेवाली दार्शनिक परिभाषाओं की तुलना इस प्रकार hai1 उत्कट मुमुक्षा 2जीवन्मुक्ति 3 विदेहमुक्ति 1 जैन तात्विक धर्मसंन्यास, सयोगि-अयोगि मुक्ति, सिद्धत्व । क्षपक shrennii। गुणस्थान; सर्वज्ञत्व, अर्हत्व । 2 सांख्य-योग परवैराग्य, प्रसंख्यान, असंप्रज्ञात, धर्ममेघ । स्वरूपप्रतिष्ठचिति, संप्रज्ञात । kaivly। 3 bauddha केशापरणहामि, शेयावरणहानि, निर्वाण, niraashrvnairaatmydrshn| सर्वज्ञत्व, mhttv। चित्तसंतति । 4 न्याय-वैशेषिक युक्तयोगी वियुक्तयोगी अपवर्ग 5 वेदान्त निर्विकल्पक समाधि प्रह्मसाक्षात्कार, खरूपलाम, प्र्झ्निस्स्त्थ्त्व्। मुक्ति। दार्शनिक इतिहास से जान पडता है कि हर एक दर्शन की अपनी अपनी उक्त परिभाषा बहुत पुरानी है । अतएव उन से बोधित होने वाला विचारस्रोत तो और भी पुराना समझना चाहिए। [8] उपाध्यायजी ने झान सामान्य की चर्चा का उपसंहार करते हुए ज्ञाननिरूपण में बार बार आने वाले क्षयोपशम शब्द का भाव बतलाया है। एक मात्र जैन साहित्य में पाये जाने वाले क्षयोपशम शब्द का विवरण उन्हों ने आईत मत के रहस्यज्ञाताओं की प्रक्रिया के अनुसार उसी की परिभाषा में किया है। उन्हों ने अति विस्तृत और अति विशद वर्णन के द्वारा जो रहस्य प्रकट किया है वह दिगम्बर-श्वेताम्बर दोनों परंपराओं Page #236 -------------------------------------------------------------------------- ________________ ज्ञानबिन्दुपरिचय-शान की सामान्य चर्चा को एकसा सम्मत है। 'पूज्यपाद ने अपनी लाक्षणिक शैली में क्षयोपशम का स्वरूप अति संक्षेप में ही स्पष्ट किया है। राजवार्तिककार ने उस पर कुछ और विशेष प्रकाश डाला है। परंतु इस विषय पर जितना और जैसा विस्तृत तथा विशद वर्णन श्वेताम्बरीय प्रन्थों में खास कर मलयगिरीय टीकाओं में पाया जाता है उतना और वैसा विस्तृत व विशद वर्णन हमने अभी तक किसी भी दिगम्बरीय प्राचीन-अर्वाचीन ग्रन्थ में नहीं देखा । जो कुछ हो पर श्वेताम्बर-दिगम्बर दोनों परंपराओं का प्रस्तुत विषय में विचार और परिभाषा का ऐक्य सूचित करता है कि क्षयोपशमविषयक प्रक्रिया अन्य कई प्रक्रियाओं की तरह बहुत पुरानी है और उस को जैन तत्त्वज्ञों ने ही इस रूप में इतना अधिक विकसित किया है। क्षयोपशम की प्रक्रिया का मुख्य वक्तव्य इतना ही है कि अध्यवसाय की विविधता ही कर्मगत विविधता का कारण है। जैसी जैसी रागद्वेषादिक की तीव्रता या मन्दता पैसा वैसा ही कर्म की विपाकजनक शक्ति का-रस का तीव्रत्व या मन्दत्व । कर्म की शुभाशुभता के तारतम्य का आधार एक मात्र अध्यवसाय की शुद्धि तथा अशुद्धि का तारतम्य ही है। जप अध्यवसाय में संक्लेश की मात्रा तीव्र हो तब तज्जन्य अशुभ कर्म में अशुभता तीव्र होती है और तजन्य शुभ कर्म में शुभता मन्द होती है । इस के विपरीत जब अध्यवसाय में विशुद्धि की मात्रा bar3हने के कारण संक्लेश की मात्रा मन्द हो जाती है तब तजन्य शुभ कर्म में शुभता की मात्रा तो तीव्र होती है और तज्जन्य अशुभ कर्म में अशुभता मन्द हो जाती है। अध्यवसाय का ऐसा मी बल है जिससे कि कुछ तीव्रतमविपाकी काश का तो उदय के द्वारा ही निर्मूल नाश हो जाता है और कुछ वैसे ही कांश विद्यमान होते हुए भी अकिश्चित्कर बन जाते हैं, तथा मन्दविपाकी काश ही अनुभव में आते हैं। यही स्थिति क्षयोपशम की है। ऊपर कर्मशक्ति और उस के कारण के सम्बन्ध में जो जैन सिद्धान्त बतलाया है वह शब्दान्तर से और रूपान्तर से (संक्षेप में ही सही) सभी पुनर्जन्मवादी दर्शनान्तरों में पाया जाता है। न्याय-वैशेषिक, सांख्य और बौद्धदर्शनों में यह स्पष्ट बतलाया है कि जैसी राग-द्वेष-मोहरूप कारण की तीव्रता-मन्दता वैसी धर्माधर्म या कर्मसंस्कारों की तीव्रता-मन्दता । वेदान्तदर्शन भी जैनसम्मत कर्म की तीव्र-मन्द शक्ति की तरह अज्ञान गत नानाविध तीव्र-मन्द शक्तियों का वर्णन करता है, जो तत्त्वज्ञान की उत्पत्ति के पहले से ले कर तत्त्वज्ञान की उत्पत्ति के बाद भी यथासंभव काम करती रहती हैं। इतर सब दर्शनों की अपेक्षा उक्त विषय में जैन दर्शन के साथ योग दर्शन का अधिक साम्य है। योग दर्शन में छेशों की जो प्रसुप्त, तनु, विच्छिन्न और उदार-ये चार अवस्थाए~ बतलाई है वे जैन परिभाषा के अनुसार कर्म की सत्तागत, क्षायोपशामिक और औदायिक अवस्थाए~ हैं । अतएव खुद उपाध्यायजी ने पातञ्जलयोगसूत्रों के ऊपर की अपनी संक्षिप्त वृत्ति में पतञ्जलि और उसके भाष्यकार की कर्मविषयक विचारसरणी तथा 1देखो, टिप्पण पृ. 69. paM0 8 से। Page #237 -------------------------------------------------------------------------- ________________ 20 ज्ञानविन्दुपरिचय- मति और श्रुत ज्ञान की चर्चा परिभाषाओं के साथ जैन प्रक्रिया की तुलना की है, जो विशेष रूप से ज्ञातव्य हैं। -देखो, योगदर्शन यशो0 2.4 / - यह सब होते हुए भी कर्मविषयक जैनेतर वर्णन और जैन वर्णन में खास अन्तर भी नजर आता है। पहला तो यह कि जितना विस्तृत, जितना विशद और जितना पृथक्करणवाला वर्णन जैन ग्रन्थों में है उतना विस्तृत, विशद और पृथक्करणयुक्त कर्मवर्णन किसी अन्य जैनेतर साहित्य में नहीं है। दूसरा अन्तर यह है कि जैन चिन्तकों ने अमूर्त अध्यवसायों या परिणामों की तीव्रता-मन्दता तथा शुद्धि-अशुद्धि के दुरूह तारलम्य को पौद्गलिक'- मूर्त कर्मरचनाओं के द्वारा व्यक्त करने का एवं समझाने का जो प्रयत्न किया है वह किसी अन्य चिन्तक ने नहीं किया है। यही सबब है कि जैन वारूमय में कर्मविषयक एक स्वतत्र साहित्यराशि ही चिरकाल से विकसित है। 2. मति-श्रुतज्ञान की चर्चा शान की सामान्य रूप से विचारणा करने के बाद प्रन्थकार ने उस की विशेष विचारणा करने की दृष्टि से उस के pA~ca भेदों में से प्रथम मति और भुत का निरूपण किया है। यद्यपि वर्णनक्रम की दृष्टि से मति ज्ञान का पूर्णरूपेण निरूपण करने के बाद ही भुत का निरूपण प्राप्त है, फिर भी मति और श्रुत का स्वरूप एक दूसरे से इतना विविक्त नहीं है कि एक के निरूपण के समय दूसरे के निरूपण को टाला जा सके इसी से दोनों की चर्चा साथ साथ कर दी गई है [pR0 16. paM0 6] इस चर्चा के आधार से तथा उस भाग पर संगृहीत अनेक टिप्पणों के आधार से जिन खास खास मुद्दों पर यहा~ विचार करना है, वे मुद्दे ये हैं.. (1) मति और श्रुत की भेदरेखा का प्रयत्न । (2) शुतनिश्रित और अश्रुतनिश्रित मति का प्रश्न । (3) चतुर्विध वाक्यार्थज्ञान का इतिहास । (4) अहिंसा के स्वरूप का विचार तथा विकास । (5) षट्स्थानपतितत्व और पूर्वगत गाथा; और (6) मति ज्ञान के विशेष निरूपणमें नया ऊहापोह । (1) मति और श्रुत की भेदरेखा का प्रयत्न जैन कर्मशास्त्र के प्रारम्भिक समय से ही ज्ञानावरण कर्म के pA~ca भेदों में मति. 1न्यायसूत्र के व्याख्याकारों ने अदृष्ट के खरूप के संबन्ध में पूर्वपक्ष रूपसे एक मत का निर्देश किया है। जिस में उन्हों ने कहा है कि कोई अदृष्ट को परमाणुगुण मानने वाले भी हैं-न्यायभाष्य 3.2.67 / वाचस्पति मिश्र ने उस मत को स्पष्टरूपेण जैनमत (तात्पर्य. pR0 584) कहा है। जयन्त ने (न्यायम* प्रमाण. pR0 255) भी पौद्गलिकादृष्टवादी रूपसे जैन मत को ही बतलाया है और फिर उन सभी व्याख्याकारों ने उस मत की समालोचना की है। जान पडता है कि न्यायसूत्र के किसी व्याख्याता ने अदृष्टविषयक जैन मत को ठीक ठीक नहीं समझा है। जैन दर्शन मुख्य रूप से अदृष्ट को आत्मपरिणाम ही मानता है। उसने पुद्गलों को जो कर्म-अदृष्ट कहा है वह उपचार है। जैन शास्त्रों में आश्रवजन्य या आथवजनक रूप से पौगलिक कर्म का जो विस्तृत विचार है और कर्म के साथ पुद्गल शब्द का जो बार बार प्रयोय देखा जाता है भी से वात्स्यायन आदि सभी व्याख्याकार भ्रान्ति या अधूरे ज्ञानवश खण्डन में प्रवृत्त हुए जान par3अते है। Page #238 -------------------------------------------------------------------------- ________________ ज्ञानबिन्दुपरिचय -मति और श्रुत की भेदरेखा का प्रयन 21 ज्ञानावरण और श्रुतज्ञानावरण ये दोनों उत्तर प्रकृतिया~ बिलकुल जुदी मानी गई हैं । अतएव यह भी सिद्ध है कि उन प्रकृतियों के आवार्य रूपसे माने गये मति और श्रुत ज्ञान भी स्वरूप में एक दूसरे से भिन्न ही शास्त्रकारों को इष्ट हैं । मति और श्रुत के पारस्परिक भेद के विषय में तो पुराकाल से ही कोई मतभेद न था और आज भी उस में कोई मतभेद देखा नहीं जाता; पर इन दोनों का स्वरूप इतना अधिक संमिश्रित है या एक दूसरे के इतना अधिक निकट है कि उन दोनों के बीच भेदक रेखा स्थिर करना बहुत ही कठिन कार्य है; और कभी कभी तो वह कार्य असंभव सा बन जाता है । मति और श्रुत के बीच भेद है या नहीं, अगर है तो उसकी सीमा किस तरह निर्धारित करना; इस बारे में विचार करने वाले तीन प्रयत्न जैन वाङ्मय में देखे जाते हैं। पहला प्रयत्न आगमानुसारी है, दूसरा आगममूलक तार्किक है, और तीसरा शुद्ध तार्किक है । [8 49 ] पहले प्रयत्न के अनुसार मति ज्ञान वह कहलाता है जो इन्द्रिय- मनोजन्य है तथा अवग्रह आदि चार विभागों में विभक्त है । और श्रुत ज्ञान वह कहलाता है जो अंगप्रविष्ट एवं अंगबाह्य रूप से जैन परंपरा में लोकोत्तर शास्त्र के नाम से प्रसिद्ध है, तथा जो जैनेतर वाङ्मय लौकिक शास्त्ररूप से कहा गया है। इस प्रयत्न में मति और श्रुत की भेदरेखा सुस्पष्ट है, क्यों कि इस में श्रुतपद जैन परंपरा के प्राचीन एवं पवित्रं माने जाने वाले शास्त्र मात्र से प्रधानतया सम्बन्ध रखता है, जैसा कि उस का सहोदर श्रुति पद वैदिक परंपरा के प्राचीन एवं पवित्र माने जाने वाले शास्त्रों से मुख्यतया सम्बन्ध रखता है । यह प्रयत्न आगमिक इस लिए है कि उस में मुख्यतया आगमपरंपरा कां ही अनुसरण है। 'अनुयोगद्वार' तथा 'तत्त्वार्थाधिगम सूत्र' में पाया जाने वाला श्रुत का वर्णन इसी प्रयत्न का फल है, जो बहुत पुराना जान par3अता है । - देखो, अनुयोगद्वार सूत्र sU0 3 से और तत्वार्थ0 1.20 / [15, 29 से ] दूसरे प्रयत्न में मति और श्रुत की भेदरेखा तो मान ही ली गई है; पर उस में जो कठिनाई देखी जाती है वह है भेदक रेखा का स्थान निश्चित करने की । पहले की अपेक्षा दूसरा प्रयत्न विशेष व्यापक है; क्यों कि पहले प्रयत्न के अनुसार श्रुत ज्ञान जब शब्द से ही सम्बन्ध रखता है तब दूसरे प्रयत्न में शब्दातीत ज्ञानविशेष को भी त मान लिया गया है। दूसरे प्रयत्न के सामने जब प्रश्न हुआ कि मति ज्ञान में भी कोई अंश सशब्द और कोई अंश अशब्द है, तब सशब्द और शब्दातीत माने जाने वाले श्रुत ज्ञान से उस का भेद कैसे समझना ? / इसका जवाब दूसरे प्रयत्न ने अधिक गहराई में जा कर यह दिया कि असल में मतिलब्धि और श्रुतलब्धि तथा मत्युपयोग और तोपयोग परस्पर बिलकुल पृथक् हैं, भले ही वे दोनों ज्ञान सशब्द तथा अशब्द रूप से एक दूसरे के समान हों। दूसरे प्रयत्न के अनुसार दोनों ज्ञानों का पारस्परिक भेद लब्धि और उपयोग के भेद की मान्यता पर ही अवलम्बित है; जो कि जैन वत्वज्ञान में चिर प्रचलित रही है । अक्षर श्रुत और अनक्षर श्रुत रूप से जो श्रुत के भेद जैन वाङ्मय में हैं- - वह इस दूसरे प्रयत्न का परिणाम है । 'आवश्यक निर्युक्ति' ( gA0 19 ) और 'नन्द्रीसूत्र' ( sU0 37) में जो 'अक्खर सन्नी सम्मं' आदि चौदह श्रुतभेद सर्व Page #239 -------------------------------------------------------------------------- ________________ 22 ज्ञानबिन्दुपरिचय - मति और श्रुत की भेदरेया का प्रपत्र प्रथम देखे जाते हैं और जो किसी प्राचीन दिगन्वरीय ग्रन्थ में हमारे देखने में नहीं आए, उन में अक्षर और अनक्षर श्रुत ये दो भेद सर्व प्रथम ही आते हैं। बाकी के बारह भेद उन्हीं दो भेदों के आधार पर अपेक्षाविशेष से गिनाये हुए हैं। यहा~ तक कि प्रथम प्रयत्न के फल स्वरूप माना जाने वाला अंगप्रविष्ट और अंगबाह्य श्रुत भी दूसरे प्रयत्न के फलस्वरूप मुख्य अक्षर और अनक्षर श्रुत में समा जाता है । यद्यपि अक्षरश्रुत आदि चौदह प्रकार के श्रुत का निर्देश 'आवश्यकनियुक्ति' तथा 'नन्दी' के पूर्ववर्ती ग्रन्थों में देखा नहीं जाता, फिर भी उन चौदह भेदों के आधारभूत अक्षरा. नक्षर श्रुत की कल्पना तो प्राचीन ही जान par3अती है। क्यों कि 'विशेषावश्यकभाष्य' (gA0 117) में पूर्वगतरूप से जो गाथा ली गई है उस में अक्षर का निर्देश स्पष्ट है। इसी तरह दिगम्बर-श्वेताम्बर दोनों परंपरा के कर्म-साहित्य में समान रूप से वर्णित श्रुत के वीस प्रकारों में भी अक्षर श्रुत का निर्देश है । अक्षर और अनक्षर श्रुत का विस्तृत वर्णन तथा दोनों का भेदप्रदर्शन नियुक्ति' के आधार पर श्री जिनभद्रगणि क्षमाश्रमण ने किया है । भट्ट अकलंक ने भी अक्षरानक्षर श्रुत का उल्लेख एवं निर्वचन 'राजवार्तिक" में किया है-जो कि 'सर्वार्थसिद्धि' में नहीं पाया जाता । जिनभद्र तथा अकलंक दोनों ने अक्षरानक्षर श्रुत का व्याख्यान तो किया है, पर दोनों का व्याख्यान एकरूप नहीं है। जो कुछ हो पर इतना तो निश्चित ही है कि मति और श्रुत ज्ञान की भेदरेखा स्थिर करने वाले दूसरे प्रयत्न के विचार में अक्षरानक्षर श्रुत रूप से सम्पूर्ण मूक-वाचाल ज्ञान का प्रधान स्थान रहा है-जब कि उस भेद रेखा को स्थिर करने वाले प्रथम प्रयत्न के विचार में केवल शास्त्रज्ञान ही श्रुतरूप से रहा है । दूसरे प्रयत्न को आगमानुसारी नार्किक इस लिए कहा है कि उस में आगमिक परंपरासम्मत मति और श्रुत के भेद को तो मान ही लिया है। पर उस भेद के समर्थन में तथा उस की रेखा ओण्कने के प्रयत्न में, क्या दिगम्बर क्या श्वेताम्बर सभी ने बहुन कुछ तर्क पर दौर्3a लगाई है। [650] तीसरा प्रयत्न शुद्ध तार्किक है जो सिर्फ सिद्धसेन दिवाकर का ही जान par3अता है । उन्हों ने मति और श्रुत के भेद को ही मान्य नहीं र्क्खा'| अतएव उन्हों ने भेदरेखा स्थिर करने का पयन भी नहीं किया। दिवाकर का यह प्रयत्न आगमनिरपेक्ष तर्कावलम्बी है। ऐसा कोई शुद्ध तार्किक प्रयत्न, दिगम्बर वाङमय में देखा नहीं जाता । मति और श्रुत का अभेद दर्शानेवाला यह प्रयत्र सिद्धसेन दिवाकर की खास विशेषता सूचित करता है। वह विशेषता यह कि उन की दृष्टि विशेषतया अभेदगामिनी रही, जो कि उस युग में प्रधानतया प्रतिष्ठित अद्वैत भावना का फल जान par3अता है। क्यों कि उन्हों ने न केवल मति और श्रुत में ही आगमसिद्ध भेदरेण्या के विरुद्ध तर्क किया, va'leka 'अवधि और मनःपर्याय में तथा केवल ज्ञान और केवल दर्शन में माने जाने वाले आगमसिद्ध भेद को भी तर्क के बल पर अमान्य किया है। 1 देखो, विशेषावश्यकभाष्य, गा. 464 से। 2देखा, राजवार्तिक 1.20.15 / 3 देखो, निश्चयात्रिशिका श्लो. 19; ज्ञानबिन्दु पृ. 16 / 4 देखो, निक्षयद्वा* 15, ज्ञानबिन्दु pR0 18 / 5 देखो, सन्मति वितीयकाण्ड, तथा ज्ञानबिन्दु पृ. 33 / Page #240 -------------------------------------------------------------------------- ________________ ज्ञानबिन्दुपरिपप - मति और शुत की भेदरेखा का प्रयत्न उपाध्यागजी ने मन और बुन की नी करते हुए उन के भेद, भेद की सीमा और अभेद के बारे में, अपने समय तक के जैन वाङ्मय में जो कुछ चिंतन पाया जाता था उस सब का, अपनी विशिष्ट शैली से उपयोग करके, उपयुक्त तीनों प्रयत्न का समर्थन सूक्ष्मतापूर्वक किया है। उपाध्यायजी की सूक्ष्म दृष्टि प्रत्येक प्रयत्न के आधारभूत इष्टिविन्दु तक pahu~ca जाती है । इसलिए वे परस्पर विरोधी दिखाई देने वाले पक्षभेदों का भी समर्थन कर पाते हैं । जैन विद्वानों में उपाध्यायजी ही एक ऐसे हुए जिन्हों ने मति और श्रुत की आगमसिद्ध भेदरेखाओं को ठीक ठीक बतलाते हुए भी सिद्धसेन के अभेदगामी पक्ष को 'नव्य' शब्द के [50 ] द्वारा शेष से नवीन और स्तुत्य सूचित करते हुए, सूक्ष्म और हृदयङ्गम तार्किक शैलो से समर्थन किया। मति और श्रुन की भेटनेन्या स्थिर करने वाले तथा उसे मिटाने वाले ऐसे तीन प्रयनों का जो ऊपर वर्णन किया है, उस की दर्शनान्तरीय ज्ञानमीमांसा के साथ जब हम तुलना करते हैं, तब भारतीय तत्त्वज्ञों के चिन्तन का विकासक्रम तथा उस का एक दूसरे पर par3A हुआ अनर स्पष्ट ध्यान में आता है। प्राचीनतम समय से भारतीय दार्शनिक परंपराए~ आगम को स्वतन्त्र रूप से अलग ही प्रमाण मानती र्हीं। सब से पहले शायद तथागत बुद्ध ने ही आगम के स्वतन्त्र प्रामाण्य पर आपत्ति उठा कर स्पष्ट रूप से यह घोषित किया कि - तुम लोग मेरे वचन को भी अनुभव और तर्क से jA~ca कर ही मानो' / प्रत्यक्षानुभव और तर्क पर बुद्ध के द्वारा इतना अधिक भार दिए जाने के फलस्वरूप आगम के स्वतन्त्र प्रामाण्य विरुद्ध एक दूसरी मी विचारधारा प्रस्फुटित हुई । आगम को स्वतब और अतिरिक्त प्रमाण मानने वाली विचारधारा प्राचीनतम थी जो मीमांसा, न्याय और सांख्य-योग दर्शन में आज मी अक्षुण्ण है। आगम को अतिरिक्त प्रमाण न मानने की प्रेरणा करने वाली दूसरी विचारधारा यद्यपि अपेक्षा कृत पीछे की है, फिर भी उस का स्वीकार केवल बौद्ध सम्प्रदाय तक ही सीमित न रहा । उस का असर आगे जा कर वैशेषिक दर्शन के व्याख्याकारों पर भी par3A जिस से उन्हों ने आगम-श्रुतिप्रमाण का समावेश बौद्धों की तरह अनुमान' में ही किया। इस तरह आगम को अतिरिक्त प्रमाण न मानने के विषय में बौद्ध और वैशेषिक दोनों दर्शन मूल में परस्पर विरुद्ध होते हुए मी अविरुद्ध सहोदर बन गए । जैन परंपरा की शानमीमांसा में उक्त दोनों विचारधाराएं मौजूद है। मति और भ्रत की मित्रता मानने वाले तथा उस की रेखा स्थिर करने वाले अपर वर्णन किये गए आगमिक तथा आगमानुसारी तार्किक - इन दोनों प्रयत्रों के मूल में वे ही संस्कार हैं जो आगम को स्वाय एवं अतिरिक्त प्रमाण मानने वाली प्राचीनतम विचार धारा के पोषक रहे हैं। भूत को मति से अलग न मान कर उसे उसी का एक प्रकारमात्र स्थापित करने वाला 1 "तापाच्छेदाच निकषात्सुवर्णमिव पण्डितः । परीक्ष्य भिक्षवो प्रम मचो न तु गौरवात् ॥ " -तत्वसं0 kA0 3588 / 2देखो, प्रशस्तपादभाष्य पृ. 576, व्योमवती पृ. 577, कंदलीपृ. 213 / Page #241 -------------------------------------------------------------------------- ________________ 24 * ज्ञानबिन्दुपरिचय-श्रुतनिश्रित और अश्रुतनिश्रित मति दिवाकरश्री का तीसरा प्रयत्न आगम को अतिरिक्त प्रमाण न माननेवाली दूसरी विचारधारा के असर से अछूता नहीं है। इस तरह हम देख सकते हैं कि अपनी सहोदर अन्य दार्शनिक परंपराओं के बीच में ही जीवनधारण करने वाली तथा फलने फुलने वाली जैन परंपरा ने किस तरह उक्त दोनों विचारधाराओं का अपने में कालक्रम से समावेश कर लिया। (2) श्रुतनिश्रित और अश्रुतनिश्रित मति [16] मति ज्ञान की चर्चा के प्रसङ्ग में श्रुतनिश्रित और अश्रुतनिश्रित भेद का प्रश्न मी विचारणीय है। श्रुतनिश्रित मति ज्ञान वह है जिसमें श्रुतज्ञानजन्य वासना के उद्बोध से विशेषता आती है । अश्रुत-निश्रित मति ज्ञान तो श्रुतज्ञानजन्य वासना के प्रबोध के सिवाय ही उत्पन्न होता है । अर्थात् जिस विषय में श्रुतनिश्रित मति ज्ञान होता है वह विषय पहले कभी उपलब्ध अवश्य होता है, जब कि अश्रुतनिश्रित मति ज्ञान का विषय पहले अनुपलब्ध होता है । प्रश्न यह है कि 'ज्ञानबिन्दु' में उपाध्यायजीने मतिज्ञान रूप से जिन श्रुतनिश्रित और अश्रुतनिश्रित दो भेदों का उपर्युक्त स्पष्टीकरण किया है उन का ऐतिहासिक स्थान क्या है । इस का खुलासा यह जान par3अता है कि उक्त दोनों भेद उतने प्राचीन नहीं जितने प्राचीन मति ज्ञान के अवग्रह आदि अन्य भेद हैं। क्यों कि मति ज्ञान के अवग्रह आदि तथा बहु, बहुविध आदि सभी प्रकार श्वेताम्बरदिगम्बर वाङ्मय में समान रूप से वर्णित हैं, तब श्रुतनिश्रित और अश्रुतनिश्रित का वर्णन एक मात्र श्वेताम्बरीय ग्रन्थों में है । श्वेताम्बर साहित्य में भी इन भेदों का वर्णन सर्व प्रथम 'नन्दीसूत्र में ही देखा जाता है । 'अनुयोगद्वार' में तथा 'नियुक्ति' तक में श्रुतनिश्रित और अश्रुतनिश्रित के उल्लेख का न होना यह सूचित करता है कि यह भेद संभवतः 'नन्दी' की रचना के समय से विशेष प्राचीन नहीं । हो सकता है कि वह सूझ खुद नन्दीकार की ही हो । - 1 यद्यपि दिवाकर श्री ने अपनी बत्तीसी (निश्चय. 19) में मति और श्रुत के अभेद को स्थापित किया है फिर भी उन्हों ने चिर प्रचलित मति-श्रुत के मेद की सर्वथा अवगणना नहीं की है। उन्हों ने न्यायावतार में आगम प्रमाण को स्वतन्त्र रूप से निर्दिष्ट किया है । जान par3अता है इस जगह दिवाकरश्री ने प्राचीन परंपरा का अनुसरण किया और उक्त बत्तीसी में अपना खतन्त्र मत व्यक्त किया । इस तरह दिवाकरश्री के प्रन्थों में भागम प्रमाण को खतन्त्र अतिरिक्त मानने और न मानने वाली दोनों दर्शनान्तरीय विचारधाराए~ देखी जाती हैं जिन का स्वीकार ज्ञानबिन्दु में उपाध्यायजी ने भी किया है। 2 देखो, टिप्पण पृ. 70 / 3 यद्यपि अश्रुतनिधितरूप से मानी जाने वाली औत्पत्तिकी आदि चार बुद्धियों का नामनिर्देश भगवती (12.5.) में और आवश्यक नियुक्ति (गा. 938) में है, जो कि अवश्य नंदी के पूर्ववर्ती हैं। फिर भी वहा~ उन्हें अश्रुतनिश्रित शब्द से निर्दिष्ट नहीं किया है और न भगवती आदि में अन्यत्र कहीं श्रुतनिश्रित शब्द से अवग्रह आदि मतिज्ञान का वर्णन है। अतएव यह कल्पना होती है कि अवग्रहादि रूप से प्रसिद्ध मति ज्ञान तथा औत्पत्तिकी आदि रूपसे प्रसिद्ध बुद्धियों की क्रमशः श्रुतनिधित और अश्रुतनिश्रित रूपसे मति ज्ञान की विभागव्यवस्था नन्दि-कारने ही शायद की हो। 4 खो, नन्दीसूत्र, सू. 26, तथा टिप्पण pR070| Page #242 -------------------------------------------------------------------------- ________________ ज्ञान बिन्दुपरिचय - चतुर्विध वाक्यार्थज्ञान का इतिहास 25 यहा~ पर वाचक उमास्वाति के समय के विषय में विचार करने वालों के लिये ध्यान में लेने योग्य एक वस्तु है । वह यह कि वाचकश्री ने जब मति ज्ञान के अन्य सब प्रकार वर्णित किये हैं' तब उन्हों ने श्रुतनिश्रित और अश्रुतनिश्रित का अपने भाष्य तक में उल्लेख नहीं किया । स्वयं वाचकश्री, जैसा कि आचार्य हेमचन्द्र कहते हैं, यथार्थ में उत्कृष्ट संग्राहके हैं । अगर उन के सामने मौजूदा 'नन्दीसूत्र' होता तो वे श्रुतनिश्रित औश्र का कहीं न कहीं संग्रह करने से शायद ही चूकते । अश्रुतनिश्रित के औत्पत्तिकी वैनयिकी आदि जिन चार बुद्धियों का तथा उन के मनोरंजक दृष्टान्तों का वर्णन पहले से पाया जाता है, उन को अपने प्रन्थ में कहीं न कहीं संगृहीत करने के लोभ का उमास्वाति शायद ही संवरण क्र्ते। एक तरफ से, वाचकश्री ने कहीं भी अक्षर-अनक्षर आदि निर्युक्तिनिर्दिष्ट श्रुतभेदों का संग्रह नहीं किया है; और दूसरी तरफ से, कहीं भी नन्दीवर्णित श्रुतनिश्रित और अश्रुतनिश्रित मतिभेद का संग्रह नहीं किया है । जब कि उत्तरवर्त्ती विशेषावश्यकभाष्य में दोनों प्रकार का संग्रह तथा वर्णन देखा जाता है। यह वस्तुस्थिति सूचित करती है कि शायद वाचक उमास्वाति का समय, निर्युक्ति के उस भाग की रचना के समय से तथा नन्दी की रचना के समय से कुछ न कुछ पूर्ववर्त्ती हो । अस्तु, जो कुछ हो पर उपाध्यायजी ने तो ज्ञानबिन्दु में श्रुत से मति का पार्थक्य बतलाते समय नन्दी में वर्णित तथा विशेषावश्यकभाष्य में व्याख्यात श्रुतनिश्रित और अश्रुतनिश्रित दोनों भेदों की तात्विक समीक्षा कर दी है । (3) चतुर्विध वाक्यार्थ ज्ञान का इतिहास [920-26 ] उपाध्यायजी ने एक दीर्घ श्रुतोपयोग कैसे मानना यह दिखाने के लिए चार प्रकार के वाक्यार्थ ज्ञान की मनोरंजक और बोधप्रद चर्चा' की है, और उसे विशेष रूप से जानने के लिए आचार्य हरिभद्र कृत 'उपदेश पद' आदि का हवाला भी दिया है । यहा~ प्रश्न यह है कि ये चार प्रकार के वाक्यार्थ क्या हैं और उन का विचार कितना पुराना है और वह किस प्रकार से जैन वाङ्मय में प्रचलित रहा है तथा विकास प्राप्त करता आया है । इस का जबाब हमें प्राचीन और प्राचीनतर वाङ्मय देखने से मिल जाता है । जैन परंपरा में 'अनुगम' शब्द प्रसिद्ध है जिसका अर्थ है व्याख्यानविधि । अनुगम छह प्रकार आर्यरक्षित सूरि ने अनुयोगद्वार सूत्र ( सूत्र0 155 ) में बतलाए हैं । जिनमें से दो अनुगम सूत्रस्पर्शी और चार अर्थस्पर्शी हैं । अनुगम शब्द का नियुक्ति शब्द के साथ सूत्रस्पर्शिकनिर्युक्त्यनुगम रूपसे उल्लेख अनुयोगद्वार सूत्र से प्राचीन है इस लिए इस बात मैं तो कोई संदेह रहता ही नहीं कि यह अनुगमपद्धति या व्याख्यानशैली जैन वाङ्मय में अनुयोगद्वारसूत्र से पुरानी और निर्युक्ति के प्राचीनतम स्तर का ही भाग है जो संभवतः श्रुतकेवली भद्रबाहुकर्तृक मानी जाने वाली निर्युक्ति का ही भाग होना चाहिए । 1 देखो, तत्त्वार्थ 1.13-19 / 2 देखो, सिद्धहेम 2.2.39 / 3 दृष्टान्तों के लिए देखो नन्दी सूत्र की मलयगिरि की टीका, pR0 144 से । 4 देखो, विशेषा0 gA0 169 से, तथा gA0 454 से । 5 देखो, टिप्पण pR0 73 से । 4 Page #243 -------------------------------------------------------------------------- ________________ 26 ज्ञानविन्दुपरिचय - चतुर्विध वाक्यार्थज्ञान का इतिहास नियुक्ति में अनुगम शब्द से जो व्याख्यानविधि का समावेश हुआ है वह व्याख्यानविधि भी वस्तुतः बहुत पुराने समय की एक शास्त्रीय प्रक्रिया रही है । हम जब आर्य परंपरा के उपलब्ध विविध वाङ्मय तथा उन की पाठशैली को देखते हैं तब इस अनुगम की प्राचीनता और भी ध्यान में आ जाती है । आर्य परंपरा की एक शाखा जरथोस्थियन को देखते हैं तब उस में भी पवित्र माने जानेवाले अवेस्ता आदि प्रन्थों का प्रथम विशुद्ध उच्चार कैसे करना, किस तरह पद आदि का विभाग करना इत्यादि क्रम से व्याख्याविधि देखते हैं। भारतीय आर्य परंपरा की वैदिक शाखा में जो वैदिक मत्रों का पाठ सिखाया जाता है और क्रमशः जो उस की अर्थविधि बतलाई गई है उस की जैन परंपरा में प्रसिद्ध अनुगम के साथ तुलना करें तो इस बात में कोई संदेह ही नहीं रहता कि यह अनुगमविधि वस्तुतः वही है जो जरथोस्थियन धर्म में तथा वैदिक धर्म में भी प्रचलित थी और आज भी प्रचलित है। जैन और वैदिक परंपरा की पाठ तथा अर्थविधि विषयक तुलना1. वैदिक 2. जैन 1 संहितापाठ (मंत्रपाठ) 1 संहिता (मूळसूत्रपाठ) 1 2 पदच्छेद (जिसमें पद, क्रम, जटा 2 पद 2 आदि आठ प्रकार की विविधानुपूर्विओं का समावेश है) 3 पदार्थज्ञान 3 पदार्थ 3, पदविग्रह 4 4 वाक्यार्थज्ञान 4 चालना 5 5 तात्पर्यार्थनिर्णय 5 प्रत्यवस्थान 6 जैसे वैदिक परंपरा में शुरू में मूल मंत्र को शुद्ध तथा अस्खलित रूप में सिखाया जाता है; अनन्तर उन के पदों का विविध विश्लेषण; इस के बाद जब अर्थविचारणा-मीमांसा का समय आता है तब क्रमशः प्रत्येक पद के अर्थ का ज्ञान; फिर पूरे वाक्य का अर्थ झान और अन्त में साधक-बाधकचर्चापूर्वक तात्पर्यार्थ का निर्णय कराया जाता हैवैसे ही जैन परंपरा में भी कमसे कम नियुक्ति के प्राचीन समय में सूत्रपाठ से अर्थनिर्णय तक का वही क्रम प्रचलित था जो अनुगम शब्द से जैन परंपरा में व्यवहृत हुआ । अनुगम के छह विभाग जो अनुयोगद्वारसूत्र में हैं उन का परंपराप्राप्त वर्णन जिनभद्र क्षमाश्रमण ने विस्तार से किया है। संघदास गणिने "बृहत्कल्पभाष्य' में उन छह विभागों के वर्णन के अलावा मतान्तर से pA~ca विभागों का भी निर्देश किया है । जो कुछ हो; इतना तो निश्चित है कि जैन परंपरा में सूत्र और अर्थ सिखाने के संबन्ध में एक निश्चित व्याख्यानविधि चिरकाल से प्रचलित रही । इसी व्याख्यानविधि को आचार्य हरिभद्र ने अपने दार्शनिक ज्ञान के नये प्रकाश में कुछ नवीन शब्दों में नवीनता के साथ 1 देखो, अनुयोगद्वारसूत्र sU0 155 पृ. 261 / 2 देखो, विशेषावश्यकभाष्य gA0 1.02 से। 3 देखो, बृहत्कल्पभाष्य gA0 301 से। Page #244 -------------------------------------------------------------------------- ________________ ज्ञानबिन्दुपरिचय - जैनधर्म की अहिंसा का स्वरूप विस्तार से वर्णन किया है । हरिभद्रसूरि की उक्ति में कई विशेषताए~ हैं जिन्हें जैन वाङ्मय को सर्व प्रथम उन्हीं की देन कहनी चाहिए। उन्हों ने उपदेशपद' में अर्थानुगम के चिरप्रचलित चार भेदों को कुछ मीमांसा आदि दर्शनज्ञान का ओप दे कर नये चार नामों के द्वारा निरूपण किया है। दोनों की तुलना इस प्रकार hai1. प्राचीन परंपरा 2. हरिभद्रीय 1 पदार्थ 1 पदार्थ 2 पदविग्रह 2 वाक्यार्थ 3 चालना 3 महावाक्यार्थ 4 प्रत्यवस्थान 4 ऐदम्पर्यार्थ हरिभद्रीय विशेषता केवल नये नाम में ही नहीं है । उन की ध्यानदेने योग्य विशेषता तो चारों प्रकार के अर्थबोध का तरतमभाव समझाने के लिए दिए गए लौकिक तथा शास्त्रीय उदाहरणों में है। जैन परंपरा में अहिंसा, निर्ग्रन्थत्व, दान और तप आदि का धर्मरूप से सर्वप्रथम स्थान है, अतएव जब एक तरफ से उन धर्मों के आचरण पर आत्यन्तिक भार दिया जाता है, तब दूसरी तरफ से उस में कुछ अपवादों का या छूटों का रखना भी अनिवार्य रूपसे प्राप्त हो जाता है । इस उत्सर्ग और अपवाद विधि की मर्यादा को ले कर आचार्य हरिभद्र ने उक्त चार प्रकार के अर्थबोधों का वर्णन किया है। जैनधर्म की अहिंसा का स्वरूप अहिंसा के बारे में जैन धर्म का सामान्य नियम यह है कि किसी भी प्राणी का किसी भी प्रकार से घात न किया जाय । यह 'पदार्थ' हुआ। इस पर प्रश्न होता है कि अगर सर्वथा प्राणिघात वर्ण्य है तो धर्मस्थान का निर्माण तथा शिरोमुण्डन आदि कार्य भी नहीं किए जा सकते जो कि कर्तव्य समझे जाते हैं । यह शंकाविचार 'वाक्यार्थ' है । अवश्य कर्तव्य अगर शास्त्रविधिपूर्वक किया जाय तो उस में होने वाला प्राणिघात दोषावह नहीं, अविधिकृत ही दोषावह है। यह विचार 'महावाक्यार्थ' है । अन्त में जो जिनाज्ञा है वही एक मात्र उपादेय है ऐसा तात्पर्य निकालना 'ऐदम्पर्यार्थ' है । इस प्रकार सर्व प्राणिहिंसा के सर्वथा निषेधरूप सामान्य नियम में जो विधिविहित अपवादों को स्थान दिलाने वाला और उत्सर्ग-अपवादरूप धर्ममार्ग स्थिर करने वाला विचार-प्रवाह ऊपर दिखाया गया उस को आचार्य हरिभद्र ने लौकिक दृष्टान्तों से समझाने का प्रयत्न किया है। अहिंसा का प्रश्न उन्हों ने प्रथम उठाया है जो कि जैन परंपरा की जड है । यों तो अहिंसा समुच्चय आर्य परंपरा का सामान्य धर्म रहा है। फिर भी धर्म, क्रीडा, भोजन आदि अनेक निमित्तों से जो विविध हिंसाए~ प्रचलित रहीं उनका आत्यन्तिक विरोध जैन परंपरा ने किया। इस विरोध के कारण ही उस के सामने प्रतिवादियों की तरफ से तरह तरह के प्रश्न होने लगे कि अगर जैन सर्वथा हिंसा का निषेध करते हैं वे खुद 1देखो, उपदेशपद mA0 859-885 / Page #245 -------------------------------------------------------------------------- ________________ ज्ञानबिन्दुपरिचय-जैनधर्म की अहिंसा का स्वरूप भी न जीवित रह सकते हैं और न धर्माचरण ही कर सकते हैं। इन प्रश्नों का जवाब देने की दृष्टि से ही हरिभद्र ने जैन संमत अहिंसास्वरूप समझाने के लिए चार प्रकार के वाक्यार्थ बोध के उदाहरण रूप से सर्व प्रथम अहिंसा के प्रश्न को ही हाथ में लिया है । दसरा प्रश्न निन्थत्व का है। जैन परंपरा में ग्रन्थ-वस्त्रादि परिग्रह रखने न रखने के बारे में दलभेद हो गया था। हरिभद्र के सामने यह प्रश्न खास कर दिगम्बरत्वपक्षपातिओं की तरफ से ही उपस्थित हुआ जान पडता है । हरिभद्र ने जो दान का प्रश्न उठाया है वह करीब करीब आधुनिक तेरापंथी संप्रदाय की विचारसरणी का प्रतिबिम्ब है । यद्यपि उस समय तेरापंथ या वैसा ही दूसरा कोई स्पष्ट पंथ न था; फिर भी जैन परंपरा की निवृत्तिप्रधान भावना में से उस समय भी दान देने के विरुद्ध किसी किसी को विचार आ जाना स्वाभाविक था जिसका जवाब हरिभद्र ने दिया है। जैनसंमत तप का विरोध बौद्ध परंपरा पहले से ही करती AI है। उसी का जबाब हरिभद्र ने दिया है। इस तरह जैन धर्म के प्राणभूत सिद्धान्तों का स्वरूप उन्हों ने उपदेशपट में चार प्रकार के वाक्यार्थबोध का निरूपण करने के प्रसंग में स्पष्ट किया है जो याज्ञिक विद्वानों की अपनी हिंसा-अहिंसा विषयक मीमांसा का जैन दृष्टि के अनुसार संशोधित मार्ग है। भिन्न भिन्न समय के अनेक ऋषिओं के द्वारा सर्वभूतदया का सिद्धान्त तो आर्यवर्ग में बहुत पहले ही स्थापित हो चुका था; जिसका प्रतिघोष है - 'मा हिंस्यात् सर्वा भूतानि' - यह श्रुतिकल्प वाक्य । यज्ञ आदि धर्मों में प्राणिवध का समर्थन करनेवाले मीमांसक भी उस अहिंसाप्रतिपादक प्रतिघोष को पूर्णतया प्रमाण रूप से मानते आए हैं । अतएव उन के सामने भी अहिंसा के क्षेत्र में यह प्रश्न तो अपने आप ही उपस्थित हो जाता था। तथा सांख्य आदि अर्ध वैदिक परंपराओं के द्वारा भी वैसा प्रश्न उपस्थित हो जाता था कि जब हिंसा को निषिद्ध अतएव अनिष्टजननी तुम मीमांसक भी मानते हो तब यज्ञ आदि प्रसंगों में, की जाने वाली हिंसा भी, हिंसा होने के कारण अनिष्टजनक क्यों नहीं ? / और जब हिंसा के नाते यज्ञीय हिंसा भी अनिष्ट जनक सिद्ध होती है तब उसे धर्म का - इष्टका निमित्त मान कर यज्ञ आदि कर्मों में कैसे कर्तव्य माना जा सकता है । इस प्रश्न का जवाब बिना दिए व्यवहार तथा शास्त्र में काम चल ही नहीं सकता था । अतएव पुराने समय से याज्ञिक विद्वान् अहिंसा को पूर्णरूपेण धर्म मानते हुए भी, बहुजनस्वीकृत और चिरप्रचलित यज्ञ आदि कमों में होने वाली हिंसा का धर्म-कर्तव्य रूप से समर्थन, अनिवार्य अपवाद के नाम पर करते आ रहे थे । मीमांसकों की अहिंसा-हिंसा के उत्सर्ग-अपवादभाववाली चर्चा के प्रकार तथा उस का इतिहास हमें आज भी कुमारिल तथा प्रभाकरके ग्रन्थों में विस्पष्ट और मनोरंजक रूप से देखने को मिलता है। इस बुद्धिपूर्ण चर्चा के द्वारा मीमांसकों ने सांख्य, जैन, बौद्ध आदि के सामने यह स्थापित करने का प्रयत्न किया है कि शास्त्रविहित कर्म में की जाने वाली हिंसा अवश्यकर्तव्य होने से अनिष्ट - अधर्म का निमित्त नहीं हो सकती । मीमांसकों का अंतिम तात्पर्य 1देखो, मजिझमनिकाय सुत्त. 14 / Page #246 -------------------------------------------------------------------------- ________________ ज्ञानबिन्दुपरिचय -जैनधर्म की अहिंसा का स्वरूप यही है कि शास्त्र-वेद ही मुख्य प्रमाण है और यज्ञ आदि कर्म वेदविहित हैं । अतएवं जो यज्ञ आदि कर्म को करना चाहे या जो वेद को मानता है उस के वास्ते वेदाज्ञा का पालन ही परम धर्म है, चाहे उस के पालन में जो कुछ करना पडे । मीमांसकों का यह तात्पर्यनिर्णय आज भी वैदिक परंपरा में एक ठोस सिद्धान्त है । सांख्य आदि जैसे यज्ञीय हिंसा के विरोधी भी वेद का प्रामाण्य सर्वथा न त्याग देने के कारण अंत में मीमांसकों के उक्त तात्पर्यार्थ निर्णय का आत्यंतिक विरोध कर न सके । ऐसा विरोध आखिर तक वे ही करते रहे जिन्हों ने वेद के प्रामाण्य का सर्वथा इन्कार कर दिया। ऐसे विरोधिओ में जैन परंपरा मुख्य है । जैन परंपरा ने वेद के प्रामाण्य के साथ वेदविहित हिंसा की धर्म्यता का भी सर्वतोभावेन निषेध किया । पर जैन परंपरा का भी अपना एक उद्देश्य है जिस की सिद्धि के वास्ते उस के अनुयायी गृहस्थ और साधु का जीवन आवश्यक है । इसी जीवनधारण में से जैन परंपरा के सामने भी ऐसे अनेक प्रश्न समय समय पर आते रहे जिन का अहिंसा के आत्यन्तिक सिद्धान्त के साथ समन्वय करना उसे प्राप्त हो जाता था। जैन परंपरा वेद के स्थान में अपने आगमों को ही एक मात्र प्रमाण मानती AI है; और अपने उद्देश की सिद्धि के वास्ते स्थापित तथा प्रचारित विविध प्रकार के गृहस्थ और साधु जीवनोपयोगी कर्तव्यों का पालन भी करती AI है। अतएव अन्त में उस के वास्ते भी उन स्वीकृत कर्तव्यों में अनिवार्य रूप से हो जाने वाली हिंसा का समर्थन भी एक मात्र आगम की आज्ञा के पालन रूप से ही करना प्राप्त है । जैन आचार्य इसी दृष्टि से अपने आपवादिक हिंसा मार्ग का समर्थन करते र्हे। आचार्य हरिभद्र ने चार प्रकार के वाक्यार्थ बोध को दर्शाते समय अहिंसाहिंसा के उत्सर्ग-अपवादभाव का जो सूक्ष्म विवेचन किया है वह अपने पूर्वाचार्यों की परंपराप्राप्त संपत्ति तो है ही पर उस में उन के समय तक की विकसित मीमांसाशैली का भी कुछ न कुछ असर है । इस तरह एक तरफ से चार वाक्यार्थबोध के बहाने उन्हों ने उपदेशपद में मीमांसा की विकसित शैली का, जैन दृष्टि के अनुसार संग्रह किया; तब दूसरी तरफ से उन्हों ने बौद्ध परिभाषा को भी 'षोडशक" में अपनाने का सर्व प्रथम प्रयत्न किया । धर्मकीर्ति के 'प्रमाणवार्तिक' के पहले से भी बौद्ध परंपरा में विचार विकास की क्रम प्राप्त तीन भूमिकाओं को दर्शानेवाले श्रुतमय, चिंतामय और भावनामय ऐसे तीन शब्द बौद्ध वाङ्मय में प्रसिद्ध रहे । हम जहा~ तक जान पाये हैं. कह सकते हैं कि आचार्य हरिभद्रने ही उन तीन बौद्धप्रसिद्ध शब्दों को ले कर उन की व्याख्या में वाक्यार्थबोध के प्रकारों को समाने का सर्वप्रथम प्रयत्न किया। उन्हों ने षोडशक में परिभाषाए~ तो बौद्धों की ली पर उन की व्याख्या अपनी दृष्टि के अनुसार की; और श्रुतमय को वाक्यार्थ ज्ञानरूप से, चिंतामय को महावाक्यार्थ ज्ञानरूप से और भावनामय को ऐदम्पर्यार्थ ज्ञानरूप से घ्त्ताया। स्वामी विद्यानन्द ने उन्हीं बौद्ध परिभाषाओं का 'तत्वार्थ 1 षोडशक 1.10 / Page #247 -------------------------------------------------------------------------- ________________ ज्ञानविन्दुपरिचय-अहिंसा का स्वरूप और विकास श्लोकवार्तिक' में खंडन किया, जब कि हरिभद्र ने उन परिभाषाओं को अपने ढंग से जैन वाङ्मय में अपना लिया। ___ उपाध्यायजी ने ज्ञानबिन्दु में हरिभद्रवर्णित चार प्रकार का वाक्यार्थबोध, जिस का पुराना इतिहास, नियुक्ति के अनुगम में तथा पुरानी वैदिक परंपरा आदि में भी मिलता है; उस पर अपनी पैनी नैयायिक दृष्टि से बहुत ही मार्मिक प्रकाश डाला है, और स्थापित किया है कि ये सब वाक्यार्थ बोध एक दीर्घ श्रुतोपयोग रूप हैं जो मति उपयोग से जुदा है । उपाध्यायजी ने ज्ञानबिन्दु में जो वाक्यार्थ विचार संक्षेप में दरसाया है वही उन्हों ने अपनी 'उपदेश रहस्य' नामक दूसरी कृति में विस्तार से किन्तु 'उपदेशपद' के साररूप से निरूपित किया है जो आगे संस्कृत टिप्पण में उद्धृत किया गया है। - देखो टिप्पण, pR0 74. paM0 27 से। (4) अहिंसा का स्वरूप और विकास [21] उपाध्यायजी ने चतुर्विध वाक्यार्थ का विचार करते समय ज्ञानबिन्दु में जैन परंपरा के एक मात्र और परम सिद्धान्त अहिंसा को ले कर, उत्सर्ग-अपवादभाव की जो जैन शास्त्रों में परापूर्व से चली आने वाली चर्चा की है और जिस के उपपादन में उन्हों ने अपने न्याय-मीमांसा आदि दर्शनान्तर के गंभीर अभ्यास का उपयोग किया है, उस को यथासंभव विशेष समझाने के लिए, आगे टिप्पण में [pR0 79 paM0 11 से ] जो विस्तृत अवतरणसंग्रह किया है उस के आधार पर, यहा~ अहिंसा संबंधी कुछ ऐतिहासिक तथा तात्त्विक मुद्दों पर प्रकाश डाला जाता है। __ अहिंसा का सिद्धान्त आर्य परंपरा में बहुत ही प्राचीन है । और उस का आदर सभी आर्यशाखाओं में एकसा रहा है । फिर भी प्रजाजीवन के विस्तार के साथ साथ तथा विभिन्न धार्मिक परंपराओं के विकास के साथ साथ, उस सिद्धान्त के विचार तथा व्यवहार में भी अनेकमुखी विकास हुआ देखा जाता है। अहिंसा विषयक विचार के मुख्य दो स्रोत प्राचीन काल से ही आर्य परंपरा में बहने लगे ऐसा जान par3अता है । एक स्रोत तो मुख्यतया श्रमण जीवन के आश्रयसे बहने लगा, जब कि दूसरा स्रोत ब्राह्मण परंपराचतुर्विध आश्रम-के जीवनविचार के सहारे प्रवाहित हुआ। अहिंसा के तात्त्विक विचार में उक्त दोनों स्रोतों में कोई मतभेद देखा नहीं जाता । पर उस के व्यावहारिक पहलू या जीवनगत उपयोग के बारे में उक्त दो स्रोतों में ही नहीं बल्कि प्रत्येक श्रमण एवं ब्राह्मण स्रोत की छोटी bar3I अवान्तर शाखाओं में भी, नाना प्रकार के मतभेद तथा आपसी विरोध देखे जाते हैं। तात्त्विक रूप से अहिंसा सब को एकसी मान्य होने पर भी उस के व्यावहारिक उपयोग में तथा तदनुसारी व्याख्याओं में जो मतभेद और विरोध देखा जाता है उस का प्रधान कारण जीवनदष्टि का भेद है। श्रमण परंपरा की जीवनदृष्टि प्रधानतया वैयक्तिक और आध्यात्मिक रही है, जब कि ब्राह्मण परंपरा की जीवनदृष्टि प्रधानतया सामाजिक या लोकसंग्राहक रही है । पहली में लोकसंग्रह तभी 1 देखो, तत्त्वार्थश्लोकवार्तिक pR0 21 / Page #248 -------------------------------------------------------------------------- ________________ ज्ञानबिन्दुपरिचय-अहिंसा का स्वरूप और विकास 31 सक इष्ट है जब तक वह आध्यात्मिकताका विरोधी न हो । जहा~ उस का आध्यात्मिकता से विरोध दिखाई दिया वहा~ पहली दृष्टि लोकसंग्रह की ओर उदासीन रहेगी या उस का विरोध क्रेगी। जब कि दूसरी दृष्टि में लोकसंग्रह इतने विशाल पैमाने पर किया गया है कि जिस से उस में आध्यात्मिकता और भौतिकता परस्पर टकराने नहीं पाती। श्रमण परंपरा की अहिंसा संबंधी विचारधारा का एक प्रवाह अपने विशिष्ट रूप से बहता था जो कालक्रम से आगे जा कर दीर्घ तपस्वी भगवान महावीर के जीवन में उदात्त रूप में व्यक्त हुआ । हम उस प्रकटीकरण को 'आचाराङ्ग', 'सूत्रकृताङ्ग आदि प्राचीन जैन आगमों में स्पष्ट देखते हैं । अहिंसा धर्म की प्रतिष्ठा तो आत्मौपम्य की दृष्टि में से ही हुई थी। पर उक्त आगमों में उस का निरूपण और विश्लेषण इस प्रकार हुआ है 1. दुःख और भय का कारण होने से हिंसामात्र वर्ण्य है, यह अहिंसा सिद्धान्त की उपपत्ति । 2. हिंसा का अर्थ यद्यपि प्राणनाश करना या दुःख देना है तथापि हिंसाजन्य दोष का आधार तो मात्र प्रमाद अर्थात् रागद्वेषादि ही है। अगर प्रमाद या आसक्ति न हो तो केवल प्राणनाश हिंसा कोटि में आ नहीं सकता, यह अहिंसा का विश्लेषण । 3. वध्यजीवों का कद, उन की संख्या तथा उन की इन्द्रिय आदि संपत्ति के तारतम्य के ऊपर हिंसा के दोष का तारतम्य अवलंबित नहीं है; किन्तु हिंसक के परिणाम या वृत्ति की तीव्रता-मंदता, सज्ञानता-अज्ञानता या बलप्रयोग की न्यूनाधिकता के ऊपर अवलंबित है, ऐसा कोटिक्रम । उपर्युक्ति तीनों बातें भगवान महावीर के विचार तथा आचार में से फलित हो कर आगमों में प्रथित हुई हैं। कोई एक व्यक्ति या व्यक्तिसमूह कैसा ही आध्यात्मिक क्यों न हो पर जब वह संयमलक्षी जीवनधारण का भी प्रश्न सोचता है तब उस में से उपयुत विश्लेषण तथा कोटिक्रम अपने आप ही फलित हो जाता है । इस दृष्टि से देखा जाय तो कहना par3अता है कि आगे के जैन वाङ्मय में अहिंसा के संबंध में जो विशेष ऊहापोह हुआ है उस का मूल आधार तो प्राचीन आगमों में प्रथम से ही रहा । समूचे जैन वाङ्मय में पाए जाने वाले अहिंसा के ऊहापोह पर जब हम दृष्टिपात करते हैं, तब हमें स्पष्ट दिखाई देता है कि जैन वाङ्मय का अहिंसासंबंधी ऊहापोह मुख्यतया चार बलों पर अवलंबित है। पहला तो यह कि वह प्रधानतया साधु जीवन का ही अतएव नवकोटिक - पूर्ण अहिंसा का ही विचार करता है। दूसरा यह कि वह ब्राह्मण परंपरा में विहित मानी जाने वाली और प्रतिष्ठित समझी जाने वाली यज्ञीय आदि अनेकविध हिंसाओं का विरोध करता है। तीसरा यह कि वह अन्य श्रमण परंपराओं के त्यागी जीवन की अपेक्षा भी जैन श्रमण का त्यागी जीवन विशेष नियत्रित रखने का आग्रह रखता है। चौथा यह कि वह जैन परंपरा के ही अवान्तर फिरकों में उत्पन्न होने वाले पारस्परिक विरोध के प्रभों के निराकरण का भी प्रयत्न करता है। Page #249 -------------------------------------------------------------------------- ________________ 32 ज्ञानबिन्दुपरिचय-अहिंसा का स्वरूप और विकास नवकोटिक - पूर्ण अहिंसा के पालन का आग्रह भी रखना और संयम या सद्गुणविकास की दृष्टि से जीवननिर्वाह का समर्थन भी करना- इस विरोध में से हिंसा के द्रव्य, भाव आदि भेदों का ऊहापोह फलित हुआ और अंत में एक मात्र निश्चय सिद्धान्त यही स्थापित हुआ कि आखिर को प्रमाद ही हिंसा है । अप्रमत्त जीवनव्यवहार देखने में हिंसात्मक हो तब भी वह वस्तुतः अहिंसक ही है। जहा~ तक इस आखिरी नतीजे का संबंध है वहा~ सक श्वेताम्बर-दिगम्बर आदि किसी भी जैन फिरके का इस में थोर्3A भी मतभेद नहीं है। सब फिरकों की विचारसरणी परिभाषा और दलीलें एकसी हैं । यह हम आगे के टिप्पण गत श्वेताम्बरीय और दिगम्बरीय विस्तृत अवतरणों से भली-भांति जान सकते हैं। वैदिक परंपरा में यज्ञ, अतिथि श्राद्ध आदि अनेक निमित्तों से होने वाली जो हिंसा धार्मिक मान कर प्रतिष्ठित करार दी जाती थी उस का विरोध सांख्य, बौद्ध और जैन परंपरा ने एक सा किया है फिर भी आगे जा कर इस विरोध में मुख्य भाग बौद्ध और जैन का ही रहा है । जैनवाङ्मयगत अहिंसा के ऊहापोह में उक्त विरोध की गहरी छाप और प्रतिक्रिया भी है। पद पद पर जैन साहित्य में वैदिक हिंसा का खण्डन देखा जाता है। साथ ही जब वैदिक लोग जैनों के प्रति यह आशंका करते हैं कि अगर धर्मिक हिंसा भी अकर्तव्य है तो तुम जैन लोग अपनी समाज रचना में मंदिरनिर्माण, देवपूजा आदि धार्मिक कृत्यों का समावेश अहिंसक रूप से कैसे कर सकोगे इत्यादि । इस प्रश्न का खुलासा भी जैन वाङ्मय के अहिंसा संबंधी ऊहापोह में सविस्तर पाया जाता है। प्रमाद -मानसिक दोष ही मुख्यतया हिंसा है और उस दोष में से जनित ही प्राणनाश हिंसा है। यह विचार जैन और बौद्ध परंपरा में एकसा मान्य है। फिर भी हम देखते हैं कि पुराकाल से जैन और बौद्ध परंपरा के बीच अहिंसा के संबन्ध में पारस्परिक खण्डन-मण्डन बहुत कुछ हुआ है। 'सूत्रकृताङ्ग' जैसे प्राचीन आगम में भी अहिंसा संबंधी बौद्ध मन्तव्य का खण्डन है। इसी तरह 'मज्झिमनिकाय' जैसे पिटक ग्रन्थों में भी जैनसंमत अहिंसा का सपरिहास खण्डन पाया जाता है। उत्तरवर्ती नियुक्ति आदि जैन ग्रन्थों में तथा 'अभिधर्मकोष' आदि बौद्ध ग्रन्थों में भी वही पुराना खण्डन-मण्डन नए रूप में देखा जाता है । जब जैन बौद्ध दोनों परंपराए~ वैदिक हिंसा की एकसी विरोधिनी हैं और जब दोनों की अहिंसासंबंधी व्याख्या में कोई तात्त्विक मतभेद नहीं तब पहले से ही दोनों में पारस्परिक खण्डन-मण्डन क्यों शुरू हुआ और चल पडा यह एक प्रश्न है । इस का जवाब जब हम दोनों परंपराओं के साहित्य को ध्यान से par3हते हैं तब मिल जाता है। खण्डन-मण्डन के अनेक कारणों में से प्रधान कारण तो यही है कि जैन परंपरा ने नवकोटिक अहिंसा की सूक्ष्म व्याख्या को अमल में लाने के लिए जो बाह्य प्रवृत्ति को विशेष नियत्रित किया वह बौद्ध परंपरा ने नहीं किया । जीवनसंबंधी बाह्य प्रवृत्तिओं के अति नियत्रण और मध्यममार्गीय शैथिल्य के प्रबल भेद में से ही बौद्ध और जैन परंपराए~ आपस में खण्डन-मण्डन में प्रवृत्त हुई। इस खण्डन-मण्डन का भी जैन वाङमय के Page #250 -------------------------------------------------------------------------- ________________ 33 ज्ञानबिन्दुपरिचय-अहिंसा का स्वरूप और विकास अहिंसा संबन्धी ऊहापोह में खासा हिस्सा है जिस का कुछ नमूना आगे के टिप्पणों में दिए हुए जैन और बौद्ध अवतरणों से जाना जा सकता है । जब हम दोनों परंपराओं के खण्डन-मण्डन को तटस्थ भावसे देखते हैं तब निःसंकोच कहना par3अता है कि बहुधा दोनों ने एक दूसरे को गलतरूप से ही समझा है। इस का एक उदाहरण 'मज्झिमनिकाय' का उपालिसुत्त और दूसरा नमूना सूत्रकृताङ्ग (1.1.2.24-32,2.6.26-28) जैसे जैसे जैन साधुसंघ का विस्तार होता गया aura jude jude deza तथा काल में नई नई परिस्थिति के कारण नए नए प्रश्न उत्पन्न होते गए वैसे वैसे जैन तत्त्वचिन्तकों ने अहिंसा की व्याख्या और विश्लेषण में से एक स्पष्ट नया विचार प्रकट किया। वह यह कि अगर अप्रमत्त भाव से कोई जीवविराधना-हिंसा हो जाय या करनी par3e तो वह मात्र अहिंसाकोटि की अत एव निर्दोष ही नहीं है बल्कि वह गुण (निर्जरा) वर्धक भी है। इस विचार के अनुसार, साधु पूर्ण अहिंसा का स्वीकार कर लेने के बाद भी, अगर संयत जीवन की पुष्टि के निमित्त, विविध प्रकार की हिंसारूप समझी जाने वाली प्रवृत्तिया~ करता है तो वह संयमविकास में एक कदम आगे bar3हता है । यही जैन परिभाषा के अनुसार निश्चय अहिंसा है । जो त्यागी बिलकुल वस्त्र आदि रखने के विरोधी थे वे मर्यादित रूप में वस्त्र आदि उपकरण (साधन) रखने वाले साधुओं को जब हिंसा के नाम पर कोसने लगे तब वस्त्रादि के समर्थक त्यागियों ने उसी निश्चय सिद्धान्त का आश्रय ले कर जवाब दिया, कि केवल संयम के धारण और निर्वाह के वास्ते ही, शरीर की तरह मर्या. वित उपकरण आदि का रखना अहिंसा का बाधक नहीं । जैन साधुसंघ की इस प्रकारकी पारस्परिक आचारभेदमूलक चर्चा के द्वारा भी अहिंसा के ऊहापोह में बहुत कुछ विकास देखा जाता है, जो ओपनियुक्ति आदि में स्पष्ट है । कभी कभी अहिंसा की चर्चा शुष्क तर्ककी-सी हुई जान par3अती है । एक व्यक्ति प्रश्न करता है, कि अगर वस्त्र रखना ही है तो वह बिना फार्3e अखण्ड ही क्यों न रखा जाय; क्यों कि उस के फार्3अने में जो सूक्ष्म अणु ur3एंगे वे जीवघातक जरूर होण्गे। इस प्रभ का जवाब भी उसी ढंग से दिया गया है। जवाब देनेवाला कहता है, कि अगर वस्त्र फार्3अने से फैलने वाले सूक्ष्म अणुओं के द्वारा जीवघात होता है; तो तुम जो हमें वस्त्र फार्3अने से रोकने के लिए कुछ कहते हो उस में भी तो जीवघात होता है न ? - इत्यादि । अस्तु । जो कुछ हो, पर हम जिनभद्रगणि की स्पष्ट वाणी में जैनपरंपरासंमत अहिंसा का पूर्ण स्वरूप पाते हैं । वे कहते हैं कि स्थान सजीव हो या निर्जीव, उस में कोई जीव घातक हो जाता हो या कोई अघातक ही देखा जाता हो, पर इतने मात्रसे हिंसा या अहिंसा का निर्णय नहीं हो सकता । हिंसा सचमुच प्रमाद - अयतना-असंयम में ही है फिर चाहे किसी जीवका घात न भी होता हो । इसी तरह अगर अप्रमाद या यतना-संयम सुरक्षित है तो जीवघात दिखाई देने पर भी वस्तुत: अहिंसा ही है। उपर्युक्त विवेचन से अहिंसा संबंधी जैन उहापोह की नीचे लिखी क्रमिक भूमिकाए~ फलित होती haiN। Page #251 -------------------------------------------------------------------------- ________________ ज्ञानबिन्दुपरिचय - अहिंसा का स्वरूप और विकास (1) प्राण का नाश हिंसारूप होने से उस को रोकना ही अहिंसा है। (2) जीवन धारण की समस्या में से फलित हुआ कि जीवन-खास कर संयमी जीवन के लिए अनिवार्य समझी जाने वाली प्रवृत्तिया~ करते रहने पर अगर जीवघात हो भी जाय तो भी यदि प्रमाद नहीं है तो वह जीवघात हिंसारूप न हो कर अहिंसा ही है। (3) अगर पूर्णरूपेण अहिंसक रहना हो तो वस्तुतः और सर्वप्रथम चित्तगत केश (प्रमाद) का ही त्याग करना चाहिए। यह हुआ तो अहिंसा सिद्ध हुई। अहिंसा का बाध प्रवृत्तियों के साथ कोई नियत संबंध नहीं है । उस का नियत संबंध मानसिक प्रवृत्तियों के साथ है। . (1) वैयक्तिक या सामूहिक जीवन में ऐसे भी अपवाद स्थान आते हैं जब कि हिंसा मात्र अहिंसा ही नहीं रहती प्रत्युत वह गुणवर्धक भी बन जाती है। ऐसे आपवादिक स्थानों में अगर कही जाने वाली हिंसा से डर कर उसे आचरण में न लाया जाय तो उलटा दोष लगता है। ऊपर हिंसा-अहिंसा संबंधी जो विचार संक्षेप में बतलाया है उस की पूरी पूरी शास्त्रीय सामग्री उपाध्यायजी को प्राप्त थी अत एव उन्हों ने 'वाक्यार्थ विचार' प्रसंग में जैनसंमत-खास कर साधु जीवनसंमत- अहिंसा को ले कर उत्सर्ग-अपवादभाव की चर्चा की है । उपाध्यायजी ने जैनशास्त्र में पाए जाने वाले अपवादों का निर्देश कर के स्पष्ट कहा है कि ये अपवाद देखने में कैसे ही क्यों न अहिंसाविरोधी हों, फिर भी उन का मूल्य औत्सर्गिक अहिंसा के बराबर ही है । अपवाद अनेक बतलाए गए हैं, और देश-काल के अनुसार नए अपवादों की भी सृष्टि हो सकती है। फिर भी सब अपवादों की आत्मा मुख्यतया दो तत्त्वों में समा जाती है। उनमें एक तो है गीतार्थत्व यानि परिणतशास्त्रज्ञान का और दूसरा है कृतयोगित्व अर्थात् चित्तसाम्य या स्थितप्रज्ञत्व का। उपाध्यायजी के द्वारा बतलाई गई जैन अहिंसा के उत्सर्ग-अपवाद की यह चर्चा, ठीक अक्षरशः मीमांसा और स्मृति के अहिंसा संबंधी उत्सर्ग-अपवाद की विचारसरणि से मिलती है । अन्तर है तो यही कि जहा~ जैन विचारसरणि साधु या पूर्ण त्यागी के जीवन को लक्ष्य में रख कर प्रतिष्ठित हुई है वहा~ मीमांसक और स्मातों की विचारसरणि गृहस्थ, त्यागी सभी के जीवन को केन्द्र स्थान में रख कर प्रचलित हुई है। दोनों का साम्य इस प्रकार hai1 जैन 2 वैदिक 1 सव्वे पाणा न हंतव्वा 1 मा हिंस्यात् सर्वभूतानि 2 साधुजीवन की अशक्यता का 2 चारों आश्रम के सभी प्रकार के अधिका रियों के जीवन की तथा तत्संबंधी कर्तव्यों की अशक्यता का प्रश्न 3 शास्त्रविहित प्रवृत्तियों में हिंसादोष 3 शास्त्रविहित प्रवृत्तियों में हिंसादोष का का अभाव अर्थात् निषिद्धाचरण अभाव अर्थात् निषिद्धाचार ही हिंसा है ही हिंसा प्रश्न Page #252 -------------------------------------------------------------------------- ________________ ज्ञानबिन्दुपरिचय-पदस्थानपतितत्व और पूर्वगत गाथा यहा~ यह ध्यान रहे कि जैन तत्त्वज्ञ 'शास्त्र' शब्द से जैन शास्त्र कोखास कर साधु-जीवन के विधि-निषेध प्रतिपादक शास्त्र को ही लेता हैजब कि वैदिक तत्त्वचिन्तक, शास्त्र शब्द से उन सभी शास्त्रों को लेता है जिनमें वैयक्तिक, कौटुम्बिक, सामाजिक, धार्मिक और राजकीय आदि सभी कर्तव्यों का विधान है। 4 अन्ततो गत्वा अहिंसा का मर्म जिनाज्ञा 4 अन्ततो गत्वा अहिंसा का तात्पर्य वेद के-जैन शास्त्र के यथावत् अनु- तथा स्मृतियों की आज्ञा के सरणमें ही है। पालन में ही है। उपाध्यायजी ने उपर्युक्त चार भूमिकावाली अहिंसा का चतुर्विध वाक्यार्थ के द्वारा निरूपण कर के उस के उपसंहार में जो कुछ लिखा है वह वेदानुयायी मीमांसक और नैयायिक की अहिंसाविषयक विचार-सरणि के साथ एक तरह की जैन विचारसरणि की तुलना मात्र है। अथवा यों कहना चाहिए कि वैदिक विचारसरणि के द्वारा जैन विचारसरणि का विश्लेषण ही उन्हों ने किया है । जैसे मीमांसकों ने वेदविहित हिंसा को छोड कर ही हिंसा में अनिष्टजनकत्व माना है वैसे ही उपाध्यायजी ने अन्त में स्वरूप हिंसा को छोड कर ही मात्र हेतु-परिणाम हिंसा में ही अनिष्टजनकत्व बतलाया है। (5) षट्स्थानपतितत्व और पूर्वगत गाथा [27] श्रुतचर्चा के प्रसंग में अहिंसा के उत्सर्ग-अपवाद की विचारणा करने के बाद उपाध्यायजी ने श्रुत से संबंध रखनेवाले अनेक ज्ञातव्य मुद्दों पर विचार प्रकट करते हुए षट्स्थान' के मुद्दे की भी शास्त्रीय चर्चा की है जिस का समर्थन हमारे जीवनगत अनुभव से ही होता रहता है। एक ही अध्यापक से एक ही प्रन्थ पढनेवाले अनेक व्यक्तियों में, शब्द एवं अर्थ का ज्ञान समान होने पर भी उस के भावों व रहस्यों के परिज्ञान का जो तारतम्य देखा जाता है वह उन अधिकारियों की आन्तरिक शक्ति के तारतम्य का ही परिणाम होता है। इस अनुभव को चतुर्दश पूर्वधरों में लागू कर के ऽकल्पभाष्य के आधार पर उपाध्यायजी ने बतलाया है कि चतुर्दशपूर्वरूप श्रुत को समान रूपसे par3हे हुए अनेक व्यक्तियों में भी श्रुतगत भावों के सोचने की शक्ति का अनेकविध तारतम्य होता है जो उन की ऊहापोह शक्ति के तारतम्य का ही परिणाम है। इस तारतम्य को शास्त्रकारों ने छह विभागों में bA~TA है जो षट्स्थान कहलाते हैं। भावों को जो सब से अधिक जान सकता है वह श्रुतधर उत्कृष्ट कहलाता है। उस की अपेक्षा से हीन, हीनतर, हीनतम रूप से छह कक्षाओं का वर्णन है । उत्कृष्ट ज्ञाता की अपेक्षा-1 अनन्तभागहीन, 2 असंख्यातभागहीन, 3 संख्यातभागहीन, 4 संख्यातगुणहीन, 5 असंख्यातगुणहीन और 6 अनन्तगुणहीन-ये क्रमशः उतरती हुई छह कक्षाए~ हैं। इसी तरह सब से न्यून भावों को जाननेवाले की अपेक्षा-1 अनन्तभागाधिक, 2 असंख्यातभागाधिक, 3 1 देखो, टिप्पण पू. 19 / Page #253 -------------------------------------------------------------------------- ________________ 36 ज्ञानबिन्दुपरिचय-षट्स्थानपतितत्व और पूर्वगत गाथा संख्यातभागाधिक, 4 संख्यातगुणाधिक, 5 असंख्यातगुणाधिक और 6 अनन्तगुणाधिक-ये क्रमशः car3हती हुई कक्षाए~ हैं। श्रुत की समानता होने पर भी उस के भावों के परिज्ञानगत तारतम्य का कारण जो ऊहापोहसामर्थ्य है उसे उपाध्यायजी ने श्रुतसामर्थ्य और मतिसामर्थ्य उभयरूप कहा है- फिर भी उन का विशेष झुकाव उसे श्रुतसामर्थ्य मानने की और स्पष्ट है। ___ आगे श्रुत के दीर्घोपयोग विषयक समर्थन में उपाध्यायजी ने एक पूर्वगत गाथा का [pR0 9. paM0 6 ] उल्लेख किया है, जो 'विशेषावश्यकभाष्य' [gA0 117 ] में पाई जाती है । पूर्वगत शब्द का अर्थ है पूर्व-प्राक्तन । उस गाथा को पूर्वगाथा रूपसे मानते आने की परंपरा जिनभद्रगणि क्षमाश्रमण जितनी तो पुरानी अवश्य जान par3अती है; क्यों कि कोट्याचार्यने भी अपनी वृत्ति में उस का पूर्वगत गाथा रूपसे ही व्याख्यान किया है । पर यहां पर यह बात जरूर लक्ष्य खींचती है कि पूर्वगत मानी जाने वाली वह गाथा दिगम्बरीय ग्रन्थों में कहीं नहीं पाई जाती और पांच ज्ञानों का वर्णन करने वाली 'आवश्यकनियुक्ति' में भी वह गाथा नहीं है । हम पहले कह आए हैं कि अक्षर-अनक्षर रूपसे श्रुत के दो भेद बहुत पुराने हैं और दिगम्बरीय-श्वेताम्बरीय दोनों परंपराओं में पाए जाते हैं । पर अनक्षर श्रुत की दोनों परं. परागत व्याख्या एक नहीं है । दिगम्बर परंपरा में अनक्षरश्रुत शब्द का अर्थ सब से पहले अकलंक ने ही स्पष्ट किया है। उन्हों ने स्वार्थश्रुत को अनक्षरश्रुत बतलाया है। जब कि श्वेताम्बरीय परंपरा में नियुक्ति के समय से ही अनक्षरभुत का दूसरा अर्थ प्रसिद्ध है। नियुक्ति में अनक्षरश्रुत रूपसे उच्छ्वसित, नि:श्वसित आदि ही श्रुत लिया गया है। इसी तरह अक्षरश्रुत के अर्थ में भी दोनों परंपराओं का मतभेद है। अकलंक परार्थ वचनात्मक श्रुत को ही अक्षरश्रुत कहते हैं जो कि केवल द्रव्यश्रुत रूप है। तब, उस पूर्वगत गाथा के व्याख्यान में जिनभद्र गणि क्षमाश्रमण त्रिविध अक्षर बतलाते हुए अक्षरश्रुत को द्रव्य-भाव रूपसे दो प्रकार का बतलाते हैं। द्रव्य और भाव रूपसे श्रुतके दो प्रकार मानने की जैन परंपरा तो पुरानी है और श्वेताम्बर-दिगम्बर शास्त्रों में एक-सी ही है पर अक्षरश्नुत के व्याख्यान में दोनों परंपराओं का अन्तर हो गया है । एक परंपरा के अनुसार द्रव्यश्रुत ही अक्षरभुत है जब कि दूसरी परंपरा के अनुसार द्रव्य और भाव दोनों प्रकार का अक्षरभुत है। द्रव्यश्रुत शब्द जैन वाङ्मय में पुराना है पर उस के व्यसनाक्षर-संज्ञाक्षर नाम से पाए जानवाले दो प्रकार दिगम्बर शास्त्रों में नहीं है। द्रव्यश्रुत और भावश्रुत रूपसे शास्त्रज्ञान संबंधी जो विचार जैन परंपरा में पाया जाता है और जिस का विशेष रूप से स्पष्टीकरण उपाध्यायजी ने पूर्वगत गाथा का व्याख्यान करते हुए किया है, वह सारा विचार, आगम (श्रुति) प्रामाण्यवादी नैयायिकादि सभी वैदिक दर्शनों की परंपरा में एक-सा है और अति विस्तृत पाया जाता है। इस की शाब्दिक तुलना नीचे लिखे अनुसार है Page #254 -------------------------------------------------------------------------- ________________ ज्ञानबिन्दुपरिचय-मतिज्ञान के विशेष निरूपण में नया ऊहापोह 1. जैन 2. जैनेतर -न्यायादि आगम-शब्दप्रमाण द्रव्य भाव शब्द शाब्दबोध व्यंजनाक्षर संज्ञाक्षर लब्ध्यक्षर शब्द लिपि शक्ति व्यक्ति -बोध (उपयोग) पदार्थोपस्थिति, संकेतज्ञान, आकांक्षा, योग्यता, आसत्ति, तात्पर्यज्ञान आदि शाब्दबोध के कारण जो नैयायिकादि परंपरा में प्रसिद्ध हैं, उन सब को उपाध्यायजी ने शाब्दबोध-परिकर रूप से शाब्दबोध में ही समाया है । इस जगह एक ऐतिहासिक सत्य की ओर पाठकों का ध्यान खींचना जरूरी है। वह यह कि जब कभी, किसी जैन आचार्यने, कहीं भी नया प्रमेय देखा तो उस का जैन परंपरा की परिभाषा में क्या स्थान है यह बतला कर, एक तरह से जैन श्रुत की श्रुतान्तर से तुलना की है । उदाहरणार्थ-भर्तृहरीय 'वाक्यपदीय' में वैखरी, मध्यमा, पश्यन्ती और सूक्ष्मा रूपसे जो चार प्रकार की भाषाओं का बहुत ही विस्तृत और तलस्पर्शी वर्णन है, उस का जैन परंपरा की परिभाषा में किस प्रकार समावेश हो सकता है, यह स्वामी विद्यानन्दने बहुत ही स्पष्टता और यथार्थता से सब से पहले बतलाया है, जिस से जैन जिज्ञासुओं को जैनेतर विचार का और जैनेतर जिज्ञासुओं को जैन विचार का सरलता से बोध हो सके । विद्यानन्द का वही समन्वय वादिदेवसूरि ने अपने ढंगसे वर्णित किया है । उपाध्यायजी ने भी, न्याय आदि दर्शनों के प्राचीन और नवीन न्यायादि ग्रन्थों में, जो शाब्दबोध और आगम प्रमाण संबंधी विचार देखे और पढे उन का उपयोग उन्हों ने ज्ञानबिन्दु में जैन श्रुत की उन विचारों के साथ तुलना करने में किया है, जो अभ्यासी को खास मनन करने योग्य है। (6) मतिज्ञान के विशेष निरूपण में नया ऊहापोह [634 ] प्रसंगप्राप्त श्रुत की कुछ बातों पर विचार करने के बाद फिर प्रन्थकारने प्रस्तुत मतिज्ञान के विशेषों-भेदों का निरूपण शुरू किया है । जैन वाङ्मय में मतिज्ञान के अवग्रह, ईहा, अवाय और धारणा-ये चार भेद तथा उन का परस्पर कार्यकारणभाव प्रसिद्ध है। आगम और तर्कयुग में उन भेदों पर बहुत कुछ विचार किया गया है । पर उपाध्यायजी ने ज्ञानबिन्दु में जो उन भेदों की तथा उन के परस्पर कार्यकारणभाव की विवेचना की है वह प्रधानतया विशेषावश्यकभाष्यानुगामिनी है । इस विवेचना में उपाध्यायजी ने पूर्ववर्ती जैन साहित्य का सार तो रख ही दिया है। 1देखो, वाक्यपदीय 1.114 / 2 देखो, तत्त्वार्थश्लो0, पृ. 240,241 / 3 देखो, स्याद्वादरत्नाकर, पू. 97 / 4 देखो, विशेषावश्यकभाष्य, gA0 296-299 / Page #255 -------------------------------------------------------------------------- ________________ 38 ज्ञानबिन्दुपरिचय- मतिज्ञान के विशेष निरूपण में नया ऊहापोह साथमें उन्हों ने कुछ नया ऊहापोह भी अपनी ओर से किया है । यहा~ हम ऐसी तीन खास बातों का निर्देश करते हैं जिन पर उपाध्यायजीने नया ऊहापोह किया है (1) प्रत्यक्ष ज्ञान की प्रक्रिया में दार्शनिकों का ऐकमत्य । (2) प्रामाण्यनिश्चय के उपाय का प्र्भ्। (3) अनेकान्त दृष्टि से प्रामाण्य के स्वतस्त्व-परतस्त्व की व्यवस्था । (1) प्रत्यक्ष ज्ञान की प्रक्रिया में शब्दभेद भले ही हो पर विचारभेद किसी का नहीं है । न्याय-वैशेषिक आदि सभी वैदिक दार्शनिक तथा बौद्ध दार्शनिक भी यही मानते हैं कि जहा~ इन्द्रियजन्य और मनोजन्य प्रत्यक्ष ज्ञान होता है वहा~ सब से पहले विषय आर इन्द्रिय का सन्निकर्ष होता है। फिर निर्विकल्पक ज्ञान, अनन्तर सविकल्पक ज्ञान उत्पन्न होता है जो कि संस्कार द्वारा स्मृति को भी पैदा करता है। कभी कभी सविकल्पक ज्ञान धारारूपसे पुनः पुनः हुआ करता है । प्रत्यक्ष ज्ञान की प्रक्रिया का यह सामान्य क्रम है। इसी प्रक्रिया को जैन तत्त्वज्ञों ने अपनी व्यञ्जनावग्रह, अर्थावग्रह, ईहा, अवाय और धारणा की खास परिभाषा में बहुत पुराने समय से बतलाया है । उपाध्यायजी ने इस ज्ञानबिन्दु में, परंपरागत जैनप्रक्रिया में खास कर के दो विषयों पर प्रकाश डाला है। पहला है कार्यकारण-भाव का परिष्कार और दूसरा है दर्शनान्तरीय परिभाषा के साथ जैन परिभाषाकी तुलना । अर्थावग्रह के प्रति व्यञ्जनावग्रह की, और ईहा के प्रति अर्थावप्रह की और इसी क्रम से आगे धारणा के प्रति अवाय की कारणता का वर्णन तो जैन वाङ्मय में पुराना ही है, पर नव्य न्यायशास्त्रीय परिशीलन ने उपाध्यायजी से उस कार्यकारण-भाव का प्रस्तुत ज्ञानबिन्दु में सपरिष्कार वर्णन कराया है, जो कि अन्य किसी जैनप्रन्थ में पाया नहीं जाता । न्याय आदि दर्शनों में प्रत्यक्ष ज्ञान की प्रक्रिया चार अंशों में विभक्त है। [636] पहला कारणांश [pR0 1050 20] जो संनिकृष्ट इन्द्रियरूप है। दूसरा व्यापारांश [646] जो सन्निकर्ष एवं निर्विकल्प ज्ञानरूप है। तीसरा फलांश [pR0 15. paM0 16.] जो सविकल्पक ज्ञान या निश्चयरूप है और चौथा परिपाकांश [$47] जो धारावाही ज्ञानरूप तथा संस्कार, स्मरण आदि रूप है । उपाध्यायजी ने व्यञ्जनावग्रह, अर्थावग्रह आदि पुरातन जैन परिभाषाओं को उक्त चार अंशों में विभाजित कर के स्पष्टरूप से सूचना की है कि जैनेतर दर्शनों में प्रत्यक्ष ज्ञान की जो प्रक्रिया है वही शब्दान्तर से जैनदर्शन में भी है। उपाध्यायजी व्यञ्जनावग्रहको कारणांश, अर्थावग्रह तथा ईहाको व्यापारांश, अवायको फलांश और धारणा को परिपाकांश कहते है, जो बिलकुल उपयुक्त है। बौद्ध दर्शन के महायानीय 'न्यायविन्दु' आदि जैसे संस्कृत प्रन्थों में पाई जानेवाली, प्रत्यक्ष ज्ञान की प्रक्रियागत परिभाषा, तो न्यायदर्शन जैसी ही है। पर हीनयानीय पाली प्रन्थों की परिभाषा भिन्न है। यद्यपि पाली वाङ्मय उपाध्यायजी को सुलभ न था फिर भी उन्हों ने जिस तुलना की सूचना की है, उस तुलना को, इस समय सुलभ पाली वाङ्मय तक विस्तृत कर के, हम यहां सभी भारतीय दर्शनों की उक्त परिभाषागत तुलना बतलाते हैं। 1 देखो, प्रमाणमीमांसा टिप्पण, पृ. 45 / ---- - Page #256 -------------------------------------------------------------------------- ________________ ज्ञानबिन्दुपरिचय - मतिज्ञान के विशेष निरूपण में नया ऊहापोह 39 1 न्यायवैशेषिकादि वैदिक दर्शन 2 जैन दर्शन. 3 पाली अभिधर्म. तथा महायानीय बौद्ध दर्शन, 1 सन्निकृष्यमाण इन्द्रिय 1 व्यजनावग्रह 1 आरम्मण का इन्द्रियया आपाथगमन-इन्द्रियविषयेन्द्रियसन्निकर्ष आलम्बन संबंध तथा आवजन 2 निर्विकल्पक 2 अर्थावग्रह 2 चक्षुरादिविज्ञान 3 संशय तथा संभावना 3 संपटिच्छन, संतीरण 4 सविकल्पक निर्णय 4 अवाय 4 वोट्ठपन 5 धारावाहि ज्ञान तथा 5 धारणा 5 जवन तथा जवनानुबन्ध संस्कार-स्मरण तदारम्मणपाक (2)[638] प्रामाण्यनिश्चय के उपाय के बारे में ऊहापोह करते समय उपाध्यायजी ने मलयगिरि सूरि के मत की खास तौर से समीक्षा की है । मलयगिरि सूरि का' मन्तव्य है कि अवायगत प्रामाण्य का निर्णय अवाय की पूर्ववर्तिनी ईहा से ही होता है, चाहे वह ईहा लक्षित हो या न हो। इस मत पर उपाध्यायजी ने आपत्ति उठा कर कहा है, [639] कि अगर ईहा से ही अवाय के प्रामाण्य का निर्णय माना जाय तो वादिदेवसूरि का प्रामाण्यनिर्णयविषयक स्वतस्त्व-परतस्त्व का पृथक्करण कभी घट नहीं सकेगा । मलयगिरि के मत की समीक्षा में उपाध्यायजी ने बहुत सूक्ष्म कोटिक्रम उपस्थित किया है। उपाध्यायजी जैसा व्यक्ति, जो मलयगिरि सूरि आदि जैसे पूर्वाचार्यों के प्रति बहुत ही आदरशील एवं उन के अनुगामी हैं, वे उन पूर्वाचार्यों के मत की खुले दिल से समालोचना करके सूचित करते हैं, कि विचार के शुद्धीकरण एवं सत्यगवेषणा के पथ में अविचारी अनुसरण बाधक ही होता है। (3) [40] उपाध्यायजी को प्रसंगवश अनेकान्त दृष्टि से प्रामाण्य के स्वतस्त्व-पर. तस्त्व निर्णय की व्यवस्था करनी इष्ट है । इस उद्देश की सिद्धि के लिए उन्हों ने दो एकान्तवादी पक्षकारों को चुना है जो परस्पर विरुद्ध मन्तव्य वाले हैं । मीमांसक मानता है कि प्रामाण्य की सिद्धि स्वतः ही होती है, तब नैयायिक कहता है कि प्रामाण्य की सिद्धि परतः ही होती है । उपाध्यायजी ने पहले तो मीमांसक के मुख से स्वतःप्रामाण्य का ही स्थापन कराया है और पीछे उस का खण्डन नैयायिक के मुख से करा कर उसके द्वारा स्थापित कराया है कि प्रामाण्य की सिद्धि परतः ही होती है । मीमांसक और नैयायिक की परस्पर खण्डन-मण्डन वाली प्रस्तुत प्रामाण्यसिद्धिविषयक चर्चा प्रामाण्य के खास 'तद्वति तत्प्रकारकत्वरूप' दार्शनिकसंमत प्रकार पर ही कराई गई है । इस के पहले उपाध्यायजी ने सैद्धान्तिकसंमत और तार्किकसंमत ऐसे अनेकविध प्रामाण्य के प्रकारों को एक एक कर के चर्चा के लिए चुना है और अन्त में बतलाया है, कि ये सब प्रकार -- 1 The Psychological attitude of early Buddhist Philosophy : By Anagarika B. Govinda: P. 184. अभिधम्मत्थसंगहो, 4.8 / 2देखो, नन्दीसूत्र की टीका, pR073| Page #257 -------------------------------------------------------------------------- ________________ ज्ञानबिन्दुपरिचय - अवधि और मनःपर्याय की चर्चा प्रस्तुत चर्चा के लिए उपयुक्त नहीं । केवल 'तद्वति तत्प्रकारकत्वरूप' उस का प्रकार ही प्रस्तुत स्वतः-परतस्त्व की सिद्धि की चर्चा के लिए उपयुक्त है । अनुपयोगी कह कर छोड दिए गए जिन और जितने प्रामाण्य के प्रकारों का, उपाध्यायजी ने विभिन्न दृष्टि से जैन शास्त्रानुसार ज्ञानबिन्दु में निदर्शन किया है, उन और उतने प्रकारों का वैसा निदर्शन किसी एक जैन ग्रन्थ में देखने में नहीं आता। मीमांसक और नैयायिक की ज्ञान बिन्दुगत स्वत:-परतः प्रामाण्य वाली चर्चा नव्यन्याय के परिष्कारों से जटिल बन गई है। उपाध्यायजी ने उदयन, गंगेश, रघुनाथ, पक्षधर आदि नव्य नैयायिकों के तथा मीमांसकों के ग्रन्थों का जो आकंठ पान किया था उसी का उद्गार प्रस्तुत चर्चा में पथ पथ पर हम पाते हैं। प्रामाण्य की सिद्धि स्वतः मानना या परतः मानना या उभयरूप मानना यह प्रश्न जैन परंपरा के सामने उपस्थित हुआ। तब विद्यानन्दि' आदि ने बौद्ध मत को अपना कर अनेकान्त दृष्टि से यह कह दिया कि अभ्यास दशा में प्रामाण्य की सिद्धि स्वतः होती है और अनभ्यास दशा में परतः । उस के बाद तो फिर इस मुद्दे पर अनेक जैन तार्किकों ने संक्षेप और विस्तार से अनेकमुखी चर्चा की है। पर उपाध्यायजी की चर्चा उन पूर्वाचार्यों से निराली है। इस का मुख्य कारण है उपाध्यायजी का नव्य दर्शनशास्त्रों का सर्वाङ्गीण परिशीलन । चर्चा का उपसंहार करते हुए [642,43 ] उपाध्यायजी ने मीमांसक के पक्ष में और नैयायिक के पक्ष में आने वाले दोषों का अनेकान्त दृष्टि से परिहार कर के, दोनों पक्षों के समन्वय द्वारा जैन मन्तव्य स्थापित किया है। 3. अवधि और मनःपर्याय की चर्चा मति और श्रुत ज्ञान की विचारणा पूर्ण कर के प्रन्थकार ने क्रमशः अवधि [951, 52] और मनःपर्याय [653,54 ] की विचारणा की है। आर्य तत्त्वचिन्तक दो प्रकार के हुए हैं, जो भौतिक - लौकिक भूमिका वाले थे उन्हों ने भौतिक साधन अर्थात् इन्द्रिय-मन के द्वारा ही उत्पन्न होने वाले अनुभव मात्र पर विचार किया है । वे आध्यात्मिक अनुभव से परिचित न थे। पर दूसरे ऐसे भी तत्त्वचिन्तक हुए हैं जो आध्यात्मिक भूमिका वाले थे। जिन की भूमिका आध्यात्मिक-लोकोत्तर थी उन का अनुभव भी आध्यात्मिक रहा । आध्यात्मिक अनुभव मुख्यतया आत्मशक्ति की जागृति पर निर्भर है। भारतीय दर्शनों की सभी प्रधान शाखाओं में ऐसे आध्यात्मिक अनुभव का वर्णन एकसा है । आध्यात्मिक अनुभव की पहुंच भौतिक जगत् के उस पार तक होती है । वैदिक, बौद्ध और जैन परंपरा के प्राचीन समझे जाने वाले ग्रन्थों में, वैसे विविध आध्यात्मिक अनुभवों का, कहीं कहीं मिलते जुलते शब्दों में और कहीं दूसरे शब्दों में वर्णन मिलता है। जैन वाङ्मय में आध्यात्मिक अनुभव-साक्षात्कार के तीन प्रकार वर्णित हैं-अवधि, मनापर्याय और केवल । अवधि प्रत्यक्ष वह है जो इन्द्रियों के द्वारा अगम्य ऐसे सूक्ष्म, 1 देखो, प्रमाणपरीक्षा, पृ. 63; तत्वार्थश्लो., pR0 175, परीक्षामुख 1.13 / 2 देखो, तत्त्वसंग्रह, पृ. 811 / 3 देखो, प्रमाणमीमांसा भाषाटिप्पण, पृ. 16 paM0 18 से । Page #258 -------------------------------------------------------------------------- ________________ ज्ञानबिन्दुपरिचय - अवधि और मनःपर्याय की चर्चा 41 ध्यवहित और विप्रकृष्ट मूर्त पदार्थों का साक्षात्कार कर सके । मनःपर्याय प्रत्यक्ष यह है जो मात्र मनोगत विविध अवस्थाओं का साक्षात्कार करे । इन दो प्रत्यक्षों का जैन वारमय में बहुत विस्तार और भेद-प्रभेद वाला मनोरञ्जक वर्णन है। वैदिक दर्शन के अनेक ग्रन्थों में-खास कर 'पातञ्जलयोगसूत्र' और उस के भाष्य मादि में- उपर्युक्त दोनों प्रकार के प्रत्यक्ष का योगविभूतिरूप से स्पष्ट और आकर्षक वर्णन है' / 'वैशेषिकसूत्र' के 'प्रशस्तपादभाष्य' में भी थोडा-सा किन्तु स्पष्ट वर्णन है। बौद्ध दर्शन के 'मज्झिमनिकाय' जैसे पुराने प्रन्थों में भी वैसे आध्यात्मिक प्रत्यक्ष का स्पष्ट वर्णन है। जैन परंपरा में पाया जाने वाला 'अवधिज्ञान' शब्द तो जैनेतर परंपराओं में देखा नहीं जाता पर जैन परंपरा का 'मनापर्याय' शब्द तो 'परचित्तज्ञान" या "परचित्तविजानना' जैसे सदृशरूप में अन्यत्र देखा जाता है। उक्त दो ज्ञानों की दर्शनान्तरीय तुलना इस प्रकार है 2. वैदिक 3. बौद्ध 1. जैन 2 मनःपर्याय वैशेषिक पातञ्जल 1 अवधि 1 वियुक्तयोगिप्रत्यक्ष 1भुवनज्ञान, अथवा ताराव्यूहज्ञान, युखानयोगिप्रत्यक्ष ध्रुवगतिज्ञान आदि 2 परचित्तज्ञान 2 परचित्तज्ञान, चेतःपरिज्ञान मनापर्याय ज्ञान का विषय मन के द्वारा चिन्त्यमान वस्तु है या चिन्तनप्रवृत्त मनोद्रव्य की अवस्थाए~ है'- इस विषय में जैन परंपरा में ऐकमत्य न्हीं। नियुक्ति और तत्त्वार्थसूत्र एवं तस्वार्थसूत्रीय व्याख्याओं में पहला पक्ष वर्णित है; जब कि विशेषावश्यकभाष्य में दूसरे पक्ष का समर्थन किया गया है। परंतु योगभाष्य तथा मज्झिमनिकाय में जो परचित्त ज्ञान का वर्णन है उस में केवल दूसरा ही पक्ष है जिस का समर्थन जिनभद्रगणिक्षमाश्रमण ने किया है। योगभाष्यकार तथा मज्झिमनिकायकार स्पष्ट शब्दों में यही कहते है कि ऐसे प्रत्यक्ष के द्वारा दूसरों के चित्त का ही साक्षात्कार होता है, चित्त के आलम्बन का न्हीं। योगभाष्य में तो चित्त के आलम्बन का प्रहण हो न सकने के पक्ष में दलीलें मी दी गई हैं। ___ यहा~ विचारणीय बातें दो है- एक तो यह कि मनापर्याय ज्ञान के विषय के बारे में जो जैन वास्मय में दो पक्ष देखे जाते हैं, इस का स्पष्ट अर्थ क्या यह नहीं है कि पिछले . 1देखो, योगसूत्र विभूतिपाद, सूत्र 19.26 इत्यादि । 2 देखो, कंदलीटीकासहित प्रशस्तपादभाष्य, प. 187 ॥ 3 देखो, मजिझमनिकाय, सुत्त । 4 "प्रत्ययस परचित्तशानम्"-योगसूत्र. 3.19 / 5देखो, अमिषम्मत्वसंगहो, 9.24 / देखो, प्रमाणमीमांसा, भाषाटिप्पण पृ.37 तथा शानबिन्दु,टिपण पृ.1.7॥ Page #259 -------------------------------------------------------------------------- ________________ ज्ञानबिन्दुपरिचय- केवल ज्ञान के अस्तित्व की साधक युक्ति efeat साहित्ययुग में प्रन्थकार पुरानी आध्यात्मिक बातों का तार्किक वर्णन to karate the para आध्यात्मिक अनुभव का युग बीत चुका था । दूसरी बात विचारणीय यह है कि योगभाष्य, मज्झिमनिकाय और विशेषावश्यकभाष्य में पाया जाने वाला ऐकमत्य स्वतंत्र चिन्तन का परिणाम है या किसी एक का दूसरे पर असर भी है ? / 42 जैन वाङ्मय में अवधि और मनः पर्याय के संबन्ध में जो कुछ वर्णन है उस मब का उपयोग कर के उपाध्यायजी ने ज्ञानबिन्दु में उन दोनों ज्ञानों का ऐसा सुपरिष्कृत लक्षण किया है और लक्षणगत प्रत्येक विशेषण का ऐसा बुद्धिगम्य प्रयोजन बतलाया है जो अन्य किसी ग्रन्थ में पाया नहीं जाता । उपाध्यायजी ने लक्षणविचार तो उक्त दोनों ज्ञानों के भेद को मान कर ही किया है, पर साथ ही उन्हों ने उक्त दोनों ज्ञानों का भेद न मानने वाली सिद्धसेन दिवाकर की दृष्टि का समर्थन मी [55-56 ] bar3e मार्मिक ढंगसे किया है । 4. केवल ज्ञान की चर्चा [ 57 ] अवधि और मनःपर्याय ज्ञान की चर्चा समाप्त करने के बाद उपाध्यायजी ने केवल ज्ञान की चर्चा शुरू की है, जो प्रन्थ के अन्त तक चली जाती है और प्रन्थ की समाप्ति के साथ ही पूर्ण होती है। प्रस्तुत प्रन्थ में अन्य ज्ञानों की अपेक्षा केवळ ज्ञान की ही चर्चा अधिक विस्तृत है । मति आदि चार पूर्ववर्ती ज्ञानों की चर्चाने प्रन्थ का जितना भाग रोका है उस से कुछ कम दूना ग्रन्थ-भाग अकेले केवल ज्ञान की चर्चाने रोका है। इस चर्चा में जिन अनेक प्रेमेयों पर उपाध्यायजी ने विचार किया है उन में से नीचे लिखे विचारों पर यहा~ कुछ विचार प्रदर्शित करना इष्ट है ( 1 ) केवल ज्ञान के अस्तित्व की साधक युक्ति । ( 2 ) केवल ज्ञान के स्वरूप का परिष्कृत लक्षण । (3) केवल ज्ञान के उत्पादक कारणों का प्रश्न । (4) रागादि दोषों के ज्ञानावारकत्व तथा कर्मजन्यत्व का प्रभ । (5) नैरात्म्यभावना का निरास । (6) ब्रह्मज्ञान का निरास । (7) श्रुति और स्मृतियों का जैन मतानुकूल व्याख्यान । (8) कुछ ज्ञातव्य जैन मन्तव्यों का कथन । ( 9 ) केवल ज्ञान और केवल दर्शन के क्रम तथा भेदाभेद के संबंध में पूवाचायों पक्षभेद । (10) प्रन्थकार का तात्पर्य तथा उन की स्वोपज्ञ विचारणा । (1) केवल ज्ञान के अस्तित्व की साधक युक्ति [ 58 ] भारतीय तत्त्वचिन्तकों में जो आध्यात्मिक शक्तिवादी हैं, उन में भी * आध्यात्मिकशक्तिजन्य ज्ञान के बारे में संपूर्ण ऐकमत्य नहीं । आध्यात्मिकशक्तिजन्य Page #260 -------------------------------------------------------------------------- ________________ ज्ञानबिन्दुपरिचय-केवल ज्ञान के अस्तित्व की साधक युक्ति 43 ज्ञान संक्षेप में दो प्रकार का माना गया है । एक तो वह जो इन्द्रियागम्य ऐसे सूक्ष्म मूर्त पदार्थों का साक्षात्कार कर स्के। दूसरा वह जो मूर्त-अमूर्त सभी त्रैकालिक षस्तुओं का एक साथ साक्षात्कार करे । इन में से पहले प्रकार का साक्षात्कार तो सभी आध्यात्मिक तत्त्वचिन्तकों को मान्य है, फिर चाहे नाम आदि के संबन्ध में भेद भले ही हो। पूर्व मीमांसक जो आध्यात्मिकशक्तिजन्य पूर्ण साक्षात्कार या सर्वज्ञत्व' का विरोधी है उसे भी पहले प्रकार के आध्यात्मिकशक्तिजन्य अपूर्ण साक्षात्कार को मानने में कोई आपत्ति नहीं हो सकती । मतभेद है तो सिर्फ आध्यात्मिकशक्तिजन्य पूर्ण साक्षात्कार के हो सकने न हो सकने के विषय में । मीमांसक के सिवाय दूमरा कोई आध्यात्मिक वादी नहीं है जो ऐसे सार्वज्य - पूर्ण साक्षात्कार को न मानता हो। सभी सार्वज्यवादी परंपराओं के शास्त्रोंमें पूर्ण साक्षात्कार के अस्तित्व का वर्णन तो परापूर्व से चला ही आता है; पर प्रतिवादी के सामने उस की समर्थक युक्तिया~ हमेशा एक-सी नहीं रही हैं। इन में समय समय पर विकास होता रहा है। उपाध्यायजी ने प्रस्तुत ग्रन्थ में सर्वज्ञत्व की समर्थक जिस युक्ति को उपस्थित किया है वह युक्ति उद्देशतः प्रतिवादी मीमांसकों के संमुख ही रखी गई है। मीमांसक का कहना है कि ऐसा कोई शास्त्रनिरपेक्ष मात्र आध्यात्मिकशक्तिजन्य पूर्ण ज्ञान हो नहीं सकता जो धर्माधर्म जैसे अतीन्द्रिय पदार्थों का मी साक्षात्कार कर सके । उस के सामने सार्वज्यवादियों की एक युक्ति यह रही है कि जो वस्तु' सातिशय - तरतमभावापन्न होती है वह bar3हते bar3हते कहीं न कहीं पूर्ण पशाको प्राप्त कर लेती है। जैसे कि परिमाण । परिमाण छोटा भी है और तरतमभावसे bar3A भी । अत एव वह आकाश आदि में पूर्ण काष्ठाको प्राप्त देखा जाता है। यही हाल शान का भी है। ज्ञान कहीं अल्प तो कहीं अधिक - इस तरह तरतमवाला देखा जाता है। अत एव वह कहीं न कहीं संपूर्ण भी होना चाहिए । जहा~ वह पूर्णकलाप्राप्त होगा वही सर्वज्ञ । इस युक्ति के द्वारा उपाध्यायजी ने भी ज्ञानबिन्दु में केवल ज्ञान के अस्तित्व का समर्थन किया है। ___ यहा~ ऐतिहासिक दृष्टि से यह प्रश्न है, कि प्रस्तुत युक्ति का मूल कहा~ तक पाया जाता है, और वह जैन परंपरा में कब से AI देखी जाती है। अभी तक के हमारे वाचन-चिन्तनसे हमें यही जान par3अता है कि इस युक्ति का पुराणतम उल्लेख योगसूत्र के अलावा अन्यत्र नहीं है। हम पातंजल योगसूत्र के प्रथमपाद में 'तत्र निरतिशयं सर्वज्ञवीजम् [1.25.] ऐसा सूत्र पाते हैं, जिस में साफ तौर से यह बतलाया गया है कि ज्ञान का तारतम्य ही सर्वज्ञ के अस्तित्व का बीज है जो ईश्वर में पूर्णरूपेण विकसित है । इस सूत्र के ऊपर के भाष्य में व्यासने तो मानों सूत्र के विधान का आशय हस्तामलकवत् प्रकट किया है। न्याय-वैशेषिक परंपरा जो सार्वज्ञवादी है उस के सूत्र भाष्य आदि प्राचीन ग्रन्थों में इस सर्वज्ञास्तित्व की साधक युक्ति का उल्लेख नहीं है। हा~, हम प्रशस्तपाद की टीका व्योमवती [pU0 560 ] में उस का उल्लेख पाते हैं । पर ऐसा कहना नियुक्तिक नहीं होगा कि 1 सर्वशावाद के तुलनात्मक इतिहास के लिए देखो, प्रमाणमीमांसा भाषाटिप्पण, पृ...| 2देखो, निष्पण puu.1.8.pN.17| Page #261 -------------------------------------------------------------------------- ________________ 44 ज्ञानबिन्दुपरिचय - केवलज्ञान का परिष्कृत लक्षण व्योमवती का वह उल्लेख योगसूत्र तथा उस के भाष्य के बाद का ही है। काम की किसी भी अच्छी दलील का प्रयोग जब एक बार किसी के द्वारा चर्चाक्षेत्र में आ जाता है तब फिर आगे वह सर्वसाधारण हो जाता है । प्रस्तुत युक्ति के बारे में भी यही हुआ जान par3अता है। संभवतः सांख्य-योग परंपराने उस युक्ति का आविष्कार किया फिर उसने न्याय-वैशेषिक तथा बौद्ध परंपरा के अन्थों में भी प्रतिष्ठित स्थान प्राप्त किया और इसी तरह वह जैन परंपरा में भी प्रतिष्ठित हुई। जैन परंपरा के आगम, नियुक्ति, भाष्य आदि प्राचीन अनेक ग्रन्थ सर्वज्ञत्व के वर्णन से भरे par3e हैं, पर हमें उपर्युक्त ज्ञानतारतम्य वाली सर्वज्ञत्वसाधक युक्ति का सर्व प्रथम प्रयोग मल्लवादी की कृति में ही देखने को मिलता है। अभी यह कहना संभव नहीं कि मल्लवादी ने किस परंपरा से वह युक्ति अपनाई । पर इतना तो निश्चित है कि मल्लवादी के बाद के सभी दिगम्बर-श्वेताम्बर तार्किकों ने इस युक्ति का उदारतासे उपयोग किया है । उपाध्यायजी ने भी ज्ञानबिन्दु में केवलज्ञान के अस्तित्व को सिद्ध करने के वास्ते एक मात्र इसी युक्ति का प्रयोग तथा पल्लवन किया है। (2) केवलज्ञान का परिष्कृत लक्षण [657 ] प्राचीन आगम, नियुक्ति आदि ग्रन्थों में तथा पीछे के तार्किक ग्रन्थों में जहा~ कहीं केवल ज्ञान का स्वरूप जैन विद्वानों ने बतलाया है वहा~ स्थूल शब्दों में इतना ही कहा गया है कि जो आत्ममात्रसापेक्ष या बाह्यसाधननिरपेक्ष साक्षात्कार, सब पदार्थों को अर्थात् त्रैकालिक द्रव्य-पर्यायों को विषय करता है वही केवल ज्ञान है । उपाध्यायजी ने प्रस्तुत प्रन्थ में केवल ज्ञान का स्वरूप तो वही माना है पर उन्हों ने उस का निरूपण ऐसी नवीन शैली से किया है जो उन के पहले के किसी जैन ग्रन्थ में नहीं देखी जाती। उपाध्यायजी ने नैयायिक उदयन तथा गंगेश आदि की परिष्कृत परिभाषा में केवल ज्ञान के स्वरूप का लक्षण सविस्तर स्पष्ट किया है । इस जगह इन के लक्षण से संबंध रखने वाले दो मुद्दों पर दार्शनिक तुलना करनी प्राप्त है, जिनमें पहला है साक्षात्कारत्व का और दूसरा है सर्वविषयकत्व का। इन दोनों मुद्दों पर मीमांसकभिन्न सभी दार्शनिकों का ऐकमत्य है । अगर उन के कथन में थोर्3A अन्तर है तो वह सिर्फ परंपराभेद का ही है। न्याय-वैशेषिक दर्शन जब 'sarva'viSayaka साक्षात्कार का वर्णन करता है तब वह 'sarva'zabdase अपनी परंपरा में प्रसिद्ध द्रव्य, गुण आदि सातों पदार्थों को संपूर्ण भाव से लेता है। सांख्य-योग जब 'सर्व' विषयक साक्षात्कार का चित्रण करता है तब वह अपनी परंपरा में प्रसिद्ध प्रकृति, पुरुष आदि 25 तत्त्वों के पूर्ण साक्षात्कार की बात कहता है । बौद्ध दर्शन 'sarva'zabda से अपनी परंपरा में प्रसिद्ध पञ्च स्कन्धों को संपूर्ण भाव से लेता है । वेदान्त दर्शन 'sarva'zabda से अपनी परंपरा में पारमार्थिक रूप से प्रसिद्ध एक मात्र पूर्ण ब्रह्म । को ही लेता है । जैन दर्शन भी 'sarva'zabda से अपनी परंपरा में प्रसिद्ध सपर्याय षड् द्रव्यों को 1 देखो, तत्त्वसंग्रह, पृ. 825 / 2 देखो, नयचक्र, लिखित प्रति, pR0 123 अ । 3 देखो, तत्त्वसंग्रह, kA0 3134, तथा उसकी पत्रिका । Page #262 -------------------------------------------------------------------------- ________________ ज्ञानबिन्दुपरिचय- केवलज्ञान का परिष्कृत लक्षण पूर्णरूपेण लेता है । इस तरह उपर्युक्त सभी दर्शन अपनी अपनी परंपरा के अनुसार माने जाने वाले सब पदार्थों को ले कर उन का पूर्ण साक्षात्कार मानते हैं, और तदनुसारी लक्षण भी करते हैं । पर इस लक्षणगत उक्त सर्व विषयकत्व तथा साक्षात्कारत्व के विरुद्ध मीमांसक की सख्त आपत्ति है। मीमांसक सर्वज्ञवादियों से कहता है कि- अगर सर्वज्ञ का तुम लोग नीचे लिखे पांच अर्थों में से कोई भी अर्थ करो तो तुम्हारे विरुद्ध मेरी आपत्ति नहीं । अगर तुम लोग यह कहो कि- सर्वज्ञ का मानी है 'सर्व' शब्द को जानने वाला (1); या यह कहो कि- सर्वज्ञ शब्द से हमारा अभिप्राय है तेल, पानी आदि किसी एक चीज को पूर्ण रूपेण जानना (2); या यह कहो कि- सर्वज्ञ शब्द से हमारा मतलब है सारे जगत को मात्र सामान्य रूपेण जानना (3); या यह कहो कि- सर्वज्ञ शब्द का अर्थ है हमारी अपनी अपनी परंपरा में जो जो तत्त्व शास्त्रसिद्ध हैं उन का शास्त्र द्वारा पूर्णज्ञान (4); या यह कहो किसर्वज्ञ शब्द से हमारा तात्पर्य केवल इतना ही है कि जो जो वस्तु, जिस जिस प्रत्यक्ष, अनुमानादि प्रमाण गम्य है उन सब वस्तुओं को उन के ग्राहक सब प्रमाणों के द्वारा यथासंभव जानना (5); वही सर्वज्ञत्व है। इन पांचों में से तो किसी पक्ष के सामने मीमांसक की आपत्ति नहीं; क्यों कि मीमांसक उक्त पांचों पक्षों के स्वीकार के द्वारा फलित होने वाला सर्वज्ञत्व मानता ही है । उस की आपत्ति है तो इस पर कि ऐसा कोई साक्षात्कार (प्रत्यक्ष ) हो नहीं सकता जो जगत् के संपूर्ण पदार्थों को पूर्णरूपेण क्रम से या युगपत् जान सके । मीमांसक को साक्षात्कारत्व मान्य है, पर वह असर्व विषयक ज्ञान में । उसे सर्वविषयकत्व भी अभिप्रेत है, पर वह शास्त्रजन्य परोक्ष ज्ञान ही में। इस तरह केवल ज्ञान के स्वरूप के विरुद्ध सब से प्रबल और पुरानी आपत्ति उठाने वाला है मीमांसक । उस को सभी सर्वज्ञवादियों ने अपने अपने ढंगसे जवाब दिया है। उपाध्यायजी ने भी केवल ज्ञान के स्वरूप का परिष्कृत लक्षण करके, उस विषय में मीमांसकसमत स्वरूप के विरुद्ध ही जैन मन्तव्य है, यह बात बतलाई है। ___ यहा~ प्रसंगवश एक बात और भी जान लेनी जरूरी है। वह यह कि यद्यपि वेदान्त दर्शन भी अन्य सर्वज्ञवादियों की तरह सर्व- पूर्ण ब्रह्मविषयक साक्षात्कार मान कर अपने को सर्वसाक्षात्कारात्मक केवल ज्ञान का मानने वाला बतलाता है और मीमांसक के मन्तव्य से जुदा पडता है। फिर भी एक मुद्दे पर मीमांसक और वेदान्त की एकवाक्यता है। वह मुद्दा है शास्त्रसापेक्षता का। मीमांसक कहता है कि सर्वविषयक परोक्ष ज्ञान भी शाख के सिवाय हो नहीं स्क्ता। वेदान्त ब्रह्मसाक्षात्काररूप सर्वसाक्षात्कार को मान कर भी उसी बात को कहता है। क्यों कि वेदान्त का मत है कि ब्रह्मज्ञान भले ही साक्षात्काररूप हो, पर उस का संभव वेदान्तशास्त्र के सिवाय नहीं है। इस तरह मूल में एक ही वेदपथ पर प्रस्थित मीमांसक और वेदान्त का केवल ज्ञान के स्वरूप के विषय में मतभेद 1देखो, तत्त्वसंग्रह, kA. 3129 se। Page #263 -------------------------------------------------------------------------- ________________ 46 ज्ञान विन्दुपरिचय - केवलज्ञान के उत्पादक कारणों का प्रश्न होते हुए भी उस के उत्पादक कारण रूप से एक मात्र वेदशास्त्र का स्वीकार करने में कोई भी मतभेद नहीं । (3) केवलज्ञान के उत्पादक कारणों का प्रश्न [ 59 ] केवल ज्ञान के उत्पादक कारण अनेक हैं, जैसे- भावना, अदृष्ट, विशिष्ट शब्द और आवरणक्षय आदि । इन में किसी एक को प्राधान्य और बाकी को अप्राधान्य दे कर विभिन्न दार्शनिकों ने केवल ज्ञान की उत्पत्ति के जुदे jur3e कारण स्थापित किए हैं । उदाहरणार्थ - सांख्ययोग और बौद्ध दर्शन केवल ज्ञान के जनकरूप से भावना का प्रतिपादन करते हैं, जब कि न्याय-वैशेषिक दर्शन योगज अदृष्ट को केवलज्ञानजनक बतलाते हैं । वेदान्त 'तत्त्वमसि' जैसे महावाक्य को केवल ज्ञान का जनक मानता है, जब कि जैन दर्शन केवलज्ञानजनकरूप से आवरण-कर्म-क्षय का ही स्थापन करता है । उपाध्यायजी ने भी प्रस्तुत ग्रन्थ में कर्मक्षय को ही केवलज्ञानजनक स्थापित करने के लिए अन्य पक्षों का निरास किया है । मीमांसा जो मूल में केवल ज्ञान के ही विरुद्ध है उस ने सर्वज्ञत्व का असंभव दिखाने के लिए भावनामूलक' सर्वज्ञत्ववादी के सामने यह दलील की है कि - भावनाजन्य ज्ञान यथार्थ हो ही नहीं सकता; जैसा कि कामुक व्यक्ति का भावनामूलक स्वामिक कामिनीसाक्षात्कार । [ 161] दूसरे यह कि भावनाज्ञान परोक्ष होने से अपरोक्ष सार्वश्य का जनक भी नहीं हो सकता । तीसरे यह कि अगर भावना को सार्वश्यजनक माना जाय तो एक अधिक प्रमाण भी [ pR0 20. paM0 23 ] मानना par3एगा । मीमांसा के द्वारा दिये गए उक्त तीनों दोषों में से पहले दो दोषों का उद्धार तो बौद्ध, सांख्य-योग आदि सभी भावनाकारणवादी एक-सा करते हैं, जब कि उपाध्यायजी उक्त तीनों दोषों का उद्धार अपना सिद्धान्तभेद [ 962 ] बतला कर ही करते हैं । वे ज्ञानबिन्दु में कर्मक्षय पक्ष पर ही भार दे कर कहते हैं कि वास्तव में तो सार्वज्ञय का कारण है कर्मक्षय ही । कर्मक्षय को प्रधान मानने में उन का अभिप्राय यह है कि वही केवल ज्ञान की उत्पत्ति का अव्यवहित कारण है । उन्हों ने भावना को कारण नहीं माना, सो अप्राधान्य की दृष्टि से । वे स्पष्ट कहते हैं कि - भावना जो शुकुध्यान का ही नामान्तर है वह केवल ज्ञान की उत्पादक अवश्य है; पर कर्मक्षय के द्वारा ही । अत एव भावना केवल ज्ञान का अव्यवहित कारण न होने से कर्मक्षय की अपेक्षा अप्रधान ही है । जिस युक्ति से उन्हों ने भावनाकारणवाद का निरास किया है उसी युक्ति से उन्हों ने अदृष्टकारणवाद का भी निरास [ 63 ] किया है । वे कहते हैं कि अगर योगजन्य अदृष्ट सार्वश्य का कारण हो तब भी वह कर्मरूप प्रतिबन्धक के नाश के सिवाय सार्वज्ञ्य पैदा नहीं कर सकता । ऐसी हालत में अदृष्ट की अपेक्षा कर्मक्षय ही केवल ज्ञान की उत्पत्ति में प्रधान कारण सिद्ध होता है । शब्दकारणवाद का निरास उपाध्यायजी ने यही कह कर किया है कि-सहकारी कारण कैसे ही क्यों न हों, पर परोक्ष ज्ञान का जनक शब्द कभी उन के सहकार से अपरोक्ष ज्ञान का जनक नहीं बन सकता । 1 देखो, टिप्पण, pR0 108 paM0 23 से । Page #264 -------------------------------------------------------------------------- ________________ झानबिन्दुपरिचय-रागादि दोषों का विचार सार्षय की उत्पत्ति का क्रम सब दर्शनों का समान ही है । परिभाषा भेद भी नहीं-सा है। इस बात की प्रतीति नीचे की गई तुलना से हो जाय्गी। 1 जैन 2 चउद्ध 3 सांख्य-योग 4 न्याय-वैशेषिक 5 वेदान्त सम्यग्दर्शन सम्यग्दृष्टि विवेकण्याति 1 सम्यग्ज्ञान सम्यग्दर्शन 2क्षपश्रेणीका- 2 रागादि क्लेशों 2 प्रसंख्यान - 2रागादिहास का 2 रागादिहासका रागादि के हास के हास का संप्रज्ञात समाधि प्रारंभ प्रारंभ का-प्रारंभ प्रारंभ का प्रारंभ शुक्लण्यान केबल भावना के बल 3 असंप्रज्ञात- असंप्रज्ञात-धर्म- 3 भावना-निदिसे मोहनीय का- से क्लेशावरण का धर्ममेघ समाधि मेघ समाधि ध्यासन के बह रागादिदोष का भात्यन्तिक क्षय द्वारा रागादि द्वारा रागादि से क्लेशों का क्षय आत्यन्तिक क्षय क्लेशकर्म की क्लेशकर्म की आत्यन्तिक निवृत्ति आत्यन्तिक निवृत्ति शानावरण के भावनाके प्रकर्ष प्रकाशावरण के समाधिजन्य ब्रह्मसाक्षात्कार सर्वथा माश से ज्ञेयावरण के नाश द्वारा धर्म द्वारा सार्वज्य के द्वारा अज्ञाद्वारा सर्वज्ञत्व सर्वथा नाश के सार्वश्य नादिका विलय द्वारा सर्वशस्व (4) रागादि दोषों का विचार [665] सर्वज्ञ ज्ञान की उत्पत्ति के क्रम के संबंध में जो तुलना ऊपर की गई है उस से स्पष्ट है कि राग, द्वेष आदि क्लेशों को ही सब दार्शनिक केवल ज्ञान का आवारक मानते हैं। सब के मत से केवल ज्ञान की उत्पत्ति तभी संभव है जब कि उक्त दोषों का सर्वथा नाश हो । इस तरह उपाध्यायजी ने रागादि दोषों में सर्वसंमत केवल-ज्ञानावारकत्व का समर्थन किया है, और पीछे उन्हों ने रागादि दोषों को कर्मजन्य स्थापित किया है। राग, द्वेष आदि जो चित्तगत या आत्मगत दोष हैं उन का मुख्य कारण कर्म अर्थात् जन्म-जन्मान्तर में संचित आत्मगत दोष ही हैं। ऐसा स्थापन करने में उपाध्यायजी का तात्पर्य पुनर्जन्मवाद का स्वीकार करना है । उपाध्यायजी आस्तिकदर्शनसंमत पुनर्जन्मवाद की प्रक्रिया का आश्रय ले कर ही केवल ज्ञान की प्रक्रिया का विचार करते हैं। अत एव इस प्रसंग में उन्हों ने रागादि दोषों को कर्मजन्य या पुनर्जन्ममूलक न मानने वाले मतों की समीक्षा भी की है। ऐसे मत तीन हैं। जिन में से एक मस [666] यह है, कि राग कफजन्य है, द्वेष पित्तजन्य है और मोह वातजन्य है। दूसरा मत [667] यह है, कि राग शुक्रोपचयजन्य है इत्यादि । तीसरा मत [668] यह है, कि शरीर में पृथ्वी और जल तत्त्व की वृद्धि से राग पैदा होता है, तेजो और वायु की वृद्धि से द्वेष पैदा होता है, जल और वायु की वृद्धि से मोह पैदा होता है । इन तीनों मतों में राग, द्वेष और मोह का कारण मनोगत या आत्मगत कर्म न मान कर शरीरगत वैषम्य ही माना गया है । यद्यपि उक्त तीनों मतों के अनुसार राग, द्वेष और मोह के कारण भिन्न भिन्न हैं। फिर भी उन तीनों मत की मूल दृष्टि एक ही है और वह यह है कि पुनर्जन्म या पुनर्जन्मसंबद्ध कर्म मान कर राग, द्वेष आदि दोषों ही पचि घटाने Page #265 -------------------------------------------------------------------------- ________________ ज्ञानबिन्दुपरिचय - नैरात्म्यभावना का निराम की कोई जरूरत नहीं है। शरीरगत दोषों के द्वारा या शरीरगत वैषम्य के द्वारा ही रागादि की उपपत्ति घटाई जा सकती है। यद्यपि उक्त तीनों मतों में से पहले ही को उपाध्यायजी ने बार्हस्पत्य अर्थात् चार्वाक मत कहा है; फिर भी विचार करने से यह स्पष्ट जान par3अता है कि उक्त तीनों मतों की आधारभूत मूल दृष्टि, पुनर्जन्म बिना माने ही वर्तमान शरीर का आश्रय ले कर विचार करने वाली होने से, असल में चार्वाक दृष्टि ही है । इसी दृष्टि का आश्रय ले कर चिकित्साशास्त्र प्रथम मत को उपस्थित करता है; जब कि कामशास्त्र दूसरे मत को उपस्थित करता है । तीसरा मत संभवतः हठयोग का है । उक्त तीनों की समालोचना कर के उपाध्यायजी ने यह बतलाया है कि राग, द्वेष और मोह के उपशमन तथा क्षय का सच्चा व मुख्य उपाय आध्यात्मिक अर्थात् ज्ञान-ध्यान द्वारा आत्मशुद्धि करना ही है; नहीं कि उक्त तीनों मतों के द्वारा प्रतिपादन किए जाने वाले मात्र भौतिक उपाय । प्रथम मत के पुरस्कर्ताओं ने वात, पित्त, कफ इन तीन धातुओं के साम्य सम्पादन को ही रागादि दोषों के शमन का उपाय माना है। दूसरे मत के स्थापकों ने समुचित कामसेवन आदि को ही रागादि दोषों का शमनोपाय माना है। तीसरे मत के समर्थकोंने पृथिवी, जल आदि तत्त्वों के समीकरण को ही रागादि दोषों का उपशमनोपाय माना है। उपाध्यायजी ने उक्त तीनों मतों की समालोचना में यही बतलाने की कोशिश की है कि समालोच्य तीनों मतों के द्वारा, जो जो रागादि के शमन का उपाय बतलाया जाता है वह वास्तव में राग आदि दोषों का शमन कर ही नहीं स्क्ता। वे कहते हैं कि वात आदि धातुओं का कितना ही साम्य क्यों न सम्पादित किया जाय, समुचित कामसेवन आदि भी क्यों न किया जाय, पृथिवी आदि तत्त्वों का समीकरण भी क्यों न किया जाय, फिर भी जब तक आत्म शुद्धि नहीं होती तब तक राग-द्वेष आदि दोषों का प्रवाह भी सूख नहीं स्क्ता। इस समालोचना से उपाध्यायजी ने पुनर्जन्मवादिसम्मत आध्यात्मिक मार्ग का ही समर्थन किया है। उपाध्यायजी की प्रस्तुत समालोचना कोई सर्वथा नयी वस्तु नहीं है । भारत वर्ष में आध्यात्मिक दृष्टि वाले भौतिक दृष्टि का निरास हजारों वर्ष पहले से करते आए हैं। वही उपाध्यायजीने भी किया है-पर शैली उनकी नयी है। 'शानबिन्दु' में उपाध्यायजी ने उपर्युक्त तीनों मतों की जो समालोचना की है वह धर्मकीर्ति के 'प्रमाणवार्तिक' और शान्तरक्षित के 'तत्त्वसंग्रह' में भी पायी जाती है। (5) नैरात्म्यभावना का निरास [669] पहले तुलना द्वारा यह दिखाया जा चुका है कि सभी आध्यात्मिक दर्शन भावना- ध्यान द्वारा ही अज्ञान का सर्वथा नाश और केवल ज्ञान की उत्पत्ति मानते हैं। जब सार्वश्य प्राप्ति के लिए भावना आवश्यक है तब यह मी विचार करना प्राप्त है कि वह भावना कैसी अर्थात् किंविषयक 1 / भावना के स्वरूप विषयक प्रम का जवाब सब का एक नहीं है । दार्शनिक शास्त्रों में पाई जाने वाली भावना संक्षेप में तीन प्रकार की 1 नो, निप्पण, पृ. 109 paM0 26 से। . Page #266 -------------------------------------------------------------------------- ________________ ज्ञान बिन्दुपरिचय - नैरात्म्यभावना का निरास 49 I है - नैरात्म्यभावना, ब्रह्मभावना और विवेकभावना । नैरात्म्यभावना बौद्धों की है। ब्रह्मभावना औपनिषद दर्शन की है। बाकी के सब दर्शन विवेकभावना मानते हैं । नैरात्म्यभावना वह है - जिस में यह विश्वास किया जाता है कि स्थिर आत्मा जैसी या द्रव्य जैसी कोई वस्तु है ही न्हीं। जो कुछ है वह सब क्षणिक एवं अस्थिर ही है । इस के विपरीत ब्रह्मभावना वह है - जिस में यह विश्वास किया जाता है कि ब्रह्म अर्थात् आत्म-तत्व के सिवाय और कोई वस्तु पारमार्थिक नहीं है; तथा आत्म-तत्व भी भिन्न भिन्न नहीं है । विवेकभावना वह है - जो आत्मा और jar3a दोनों द्रव्यों का पारमार्थिक और स्वतन्त्र अस्तित्व मान कर चलती है । विवेकभावना को भेदभावना भी कह सकते हैं। क्यों कि उस में jar3a और चेतन के पारस्परिक भेद की तरह जड तत्व में तथा चेतन तत्व में भी भेद मानने का अवकाश है। उक्त तीनों भावनाए~ स्वरूप में एक दूसरे से बिलकुल विरुद्ध हैं, फिर भी उन के द्वारा उद्देश्य सिद्धि में कोई अन्तर नहीं par3अता । नैरात्म्य भावना के समर्थक बौद्ध कहते हैं कि अगर आत्मा जैसी कोई स्थिर वस्तु हो तो उस पर स्नेह भी शाश्वत रहेगा; जिस से तृष्णामूलक सुख में राग और दुःख में द्वेष होता है । जब तक सुख- राग और दुःख-द्वेष हो तब तक प्रवृत्ति निवृत्ति - संसार का चक्र भी रुक नहीं सकता । अत एव जिसे संसार को छोर्3अना हो उस के लिए सरल व मुख्य उपाय आत्माभिनिवेश छोर्3अना ही है । बौद्ध दृष्टि के अनुसार सारे दोषों की jar3a केवल स्थिर आत्म-तत्व के स्वीकार में है। एक बार उस अभिनिवेश का सर्वथा परित्याग किया फिर तो न रहेगा बांस और न बजेगी bA~surI - अर्थात् jar3a के कट जाने से नेह और तृष्णामूलक संसारचक्र अपने आप बंध par3a जायगा । 1 ब्रह्मभावना के समर्थक कहते हैं कि अज्ञान ही दुःख व संसार की jar3a है । हम आत्मभिन्न वस्तुओं को पारमार्थिक मान कर उन पर अहंत्व- ममत्व धारण करते हैं, और तभी रागद्वेषमूलक प्रवृत्ति निवृत्ति का चक्र चलता है । अगर हम ब्रह्मभिन्न वस्तुओं में पारमार्थिकत्व मानना छोर्3a दें और एक मात्र ब्रह्मका ही पारमार्थिकत्व मान लें तब अज्ञानमूलक अहंत्व - ममत्व की बुद्धि नष्ट हो जाने से तन्मूलक राग-द्वेषजन्य प्रवृत्ति - निवृत्ति का चक्र अपने आप ही रुक जायगा । विवेकभावना के समर्थक कहते हैं कि आत्मा और jar3a दोनों में पारमार्थिकत्व बुद्धि हुई इतने मात्र से अहंत्व -ममत्व पैदा नहीं होता और न आत्मा को स्थिर मानने मात्र से रागद्वेषादि की प्रवृत्ति होती है। उन का मन्तव्य है कि आत्मा को आत्मरूप न समझना और अनात्मा को अनात्मरूप न समझना यह अज्ञान है । अत एव jar3अमें आत्मबुद्धि और आत्मामें jar3अत्व की या शून्यत्व की बुद्धि करना यही अज्ञान है । इस अज्ञान को दूर करने के लिए विवेकभावना की आवश्यकता है । उपाध्यायजी जैन दृष्टि के अनुसार विवेकभावना के अवलंबी हैं । यद्यपि विवेकभावना के अबलंबी सांख्य-योग तथा न्याय-वैशेषिक के साथ जैन दर्शन का थोर्3A 1 देखो, टिप्पण pR0 109 paM0 30 / 7 Page #267 -------------------------------------------------------------------------- ________________ ज्ञानबिन्दुपरिचय- ब्रह्मज्ञान का निरास मतभेद अवश्य है- फिर भी उपाध्यायजी ने प्रस्तुत ग्रन्थ में नैरात्म्यभावना और ब्रह्मभावना के ऊपर ही खास तौर से प्रहार करना चाहा है । इस का सबब यह है कि सांख्य-योगादिसंमत विवेकभावना जैनसंमत विवेकभावना से उतनी दूर या विरुद्ध नहीं जितनी कि नैरात्म्यभावना और ब्रह्मभावना है । नेरात्म्यभावना के खण्डन में उपाध्यायजी ने खास कर बौद्धसंमत क्षणभंग वाद का ही खण्डन किया है । उस खण्डनमें उनकी मुख्य दलील यह रही है कि एकान्त क्षणिकत्व वाद के साथ बन्ध और मोक्षकी विचारसरणि मेल नहीं खाती है । यद्यपि उपाध्यायजी ने जैसा नैरात्म्यभावना का नामोल्लेख पूर्वक खण्डन किया है वैसा ब्रह्मभावना का नामोल्लेख पूर्वक खण्डन नहीं किया है, फिर भी उन्हों ने आगे जाकर अति विस्तार से वेदान्तसंमत सारी प्रक्रिया का जो खण्डन किया है उस में ब्रह्मभावना का निरास अपने आप ही समा जाता है। (6) ब्रह्मज्ञान का निरास । 73 ] क्षणभंग वाद का निरास करने के बाद उपाध्यायजी अद्वैतवादिसंमत ब्रह्मज्ञान, जो जैनदर्शनसंमत केवलज्ञान स्थानीय है, उस का खण्डन शुरू करते हैं। मुख्यतया मधुसूदन सरस्वती के ग्रन्थों को ही सामने रख कर उन में प्रतिपादित ब्राह्मज्ञान की प्रक्रिया का निरास करते हैं । मधुसूदन सरस्वती शाङ्कर वेदान्त के असाधारण नव्य विद्वान् हैं, जो ईसा की सोलहवीं शताब्दी में हुए हैं । अद्वैतसिद्धि, सिद्धान्तबिन्दु, वेदान्तकल्पलतिका आदि अनेक गंभीर और विद्वन्मान्य प्रन्थ उन के बनाए हुए हैं। उन में से मुख्यतया वेदान्तकल्पलतिका का उपयोग प्रस्तुत प्रन्थ में उपाध्यायजी ने किया है। मधुसूदन सरस्वती ने वेदान्तकल्पलतिका में जिस विस्तार से और जिस परिभाषामें ब्रह्मज्ञान का वर्णन किया है उपाध्यायजी ने भी ठीक उसी विस्तार से उसी परिभाषा में प्रस्तुत ज्ञानबिन्दु में खण्डन किया है । शाङ्करसंमत अद्वैत ब्रह्मज्ञानप्रक्रिया का विरोध सभी द्वैतवादी दर्शन एक सा करते हैं । उपाध्यायजी ने भी वैसा ही विरोध किया है पर पर्यवसान में थोर्3A सा अन्तर है । वह यह कि जब दूसरे द्वैतवादी अद्वैतदर्शन के खण्डन के बाद अपना अपना अभिमत द्वैत स्थापन करते हैं, तब उपाध्यायजी ब्रह्मज्ञान के खण्डन के द्वारा जैनदर्शनसंमत द्वैतप्रक्रिया का ही स्पष्टतया स्थापन करते हैं । अत एव यह तो कह ने की जरूरत ही नहीं कि उपाध्यायजी की खण्डन युक्तिया~ प्रायः वे ही हैं जो अन्य द्वैतवादियों की होती हैं। प्रस्तुत खण्डन में उपाध्यायजी ने मुख्यतया चार मुद्दों पर आपत्ति उठाई है। (1)[73 ] अखण्ड ब्रह्म का अस्तित्व । (2) [684] ब्रह्माकार और ब्रह्मविषयक निर्विकल्पक वृत्ति । (3) [694 ] ऐसी वृत्ति का शब्दमात्रजन्यत्व । (4)[679] ब्रह्मज्ञान से अज्ञानादि की निवृत्ति । इन चारों मुद्दों पर तरह तरह से भापत्ति . उठा कर अन्तमें यही बतलाया है कि अद्वैतसंमत ब्रह्मज्ञान तथा उस के 1 देखो, टिप्पण pR0 109. paM0 6 तथा pR0 111. paM0 30 / Page #268 -------------------------------------------------------------------------- ________________ ज्ञानबिन्दुपरिचय-ब्रह्मज्ञान का निरास द्वारा अज्ञाननिवृत्ति की प्रक्रिया ही सदोष और त्रुटिपूर्ण है। इस खण्डन प्रसंग उन्हों ने एक वेदान्तसंमत अति रमणीय और विचारणीय प्रक्रिया का भी सविस्तर उल्लेख कर के खण्डन किया है । वह प्रक्रिया इस प्रकार है-[676] वेदान्त पार. मार्थिक, व्यावहारिक और प्रातिभासिक ऐसी तीन सत्ताए~ मानता है जो अज्ञानगत तीन शक्तियों का कार्य है । अज्ञान की प्रथमा शक्ति ब्रह्मभिन्न वस्तुओं में पारमार्थिकत्व बुद्धि पैदा करती है जिस के वशीभूत हो कर लोग बाह्य वस्तुओंको पारमार्थिक मानते और कहते हैं । नैयायिकादि दर्शन, जो आत्ममिन्न वस्तुओं का भी पारमार्थिकत्व मानते है, वह अज्ञानगत प्रथम शक्ति का ही परिणाम है अर्थात् आत्मभिन्न बाह्य वस्तुओं को पारमार्थिक समझने वाले सभी दर्शन प्रथमशक्तिगर्भित अज्ञानजनित हैं । जब वेदान्तवाक्य से ब्रह्मविषयक श्रवणादि का परिपाक होता है तब वह अज्ञान की प्रथम शक्ति निवृत्त होती है जिस का कि कार्य था प्रपश्च में पारमार्थिकत्व बुद्धि करना । प्रथम शक्ति के निवृत्त होते ही उस की दूसरी शक्ति अपना कार्य करती है। वह कार्य है प्रपञ्च में व्यावहारिकत्व की प्रतीति । जिस ने श्रवण, मनन, निदिध्यासन सिद्ध किया हो वह प्रपञ्च में पारमार्थिकत्व कभी जान नहीं सकता पर दूसरी शक्ति द्वारा उसे प्रपञ्च में व्यावहारिकत्व की प्रतीति अवश्य होती है । ब्रह्मसाक्षात्कार से दूसरी शक्ति का नाश होते ही तजन्य व्यावहारिकत्व प्रतीति का भी नाश हो जाता है। जो ब्रह्मसाक्षात्कार* वान हो वह प्रपञ्च को व्यावहारिक रूप से नहीं जानता; पर तीसरी शक्ति के शेष रहने से उस के बल से वह प्रपञ्च को प्रातिमासिक रूप से प्रतीत करता है । वह तीसरी शक्ति तथा उस का प्रातिभासिक प्रतीतिरूप कार्य ये दोनों अंतिम बोध के साथ निवृत्त होते हैं और तभी बन्ध मोक्ष की प्रक्रिया भी समाप्त होती है। उपाध्यायजी ने उपर्युक्त वेदान्त प्रक्रिया का बलपूर्वक खण्डन किया है। क्यों कि अगर वे उस प्रक्रिया का खण्डन न करें तो इस का फलितार्थ यह होता है कि वेदान्त के कथनानुसार जैन दर्शन भी प्रथमशक्तियुक्त अज्ञान का ही विलास है अत एव असत्य है। उपाध्यायजी मौके मौके पर जैन दर्शन की यथार्थता ही साबित करना चाहते हैं। अत एव उन्हों ने पूर्वाचार्य हरिभद्र की प्रसिद्ध उक्ति [pR0 1.26] - जिस में पृथ्वी आदि बाम तत्त्वों की तथा रागादिदोषरूप आन्तरिक वस्तुओं की वास्तविकता का चित्रण हैउस का हवाला दे कर वेदान्त की उपर्युक्त अज्ञानशक्ति-प्रक्रिया का खण्डन किया है। .. इस जगह वेदान्त की उपर्युक्त अज्ञानगत त्रिविध शक्ति की त्रिविध सृष्टि वाली प्रक्रिया के साथ जैनदर्शन की त्रिविध आत्मभाव वाली प्रक्रिया की तुलना की जा सकती है। __ जैन दर्शन के अनुसार बहिरात्मा, जो मिथ्यादृष्टि होने के कारण तीव्रतम कषाय और तीनतम अज्ञान के उदय से युक्त है अत एव जो अनात्माको आत्मा मान कर सिर्फ उसीमें प्रवृत्त होता है, वह वेदान्तानुसारी आधशक्तियुक्त अज्ञान के बल से प्रपञ्च में पारमार्थिकत्व की प्रतीति करने वाले के स्थान में है। जिस को जैन दर्शन Page #269 -------------------------------------------------------------------------- ________________ 52 ज्ञानबिन्दुपरिचय - कुछ ज्ञातव्य जैनमन्तव्यों का कथन अंतरात्मा अर्थात् अन्य वस्तुओं के अहत्व-ममस्व की ओर से उदासीन हो कर उत्तरोत्तर शुद्ध आत्मस्वरूप में लीन होने की ओर bar3हने वाला कहता है, वह वेदान्तानुसारी अज्ञानगत दूसरी शक्ति के द्वारा व्यावहारिकसत्त्वप्रतीति करने वाले व्यक्ति के स्थान में है। क्यों कि जैनदर्शन संमत अंतरात्मा उसी तरह आत्मविषयक श्रवण-मनन-निदिध्यासन वाला होता है, जिस तरह वेदान्त संमत व्यावहारिकसवप्रतीति वाला ब्रह्म के श्रवण-मनन-निदिध्यासन में । जैनदर्शनसंमत परमात्मा जो तेरहवे गुणस्थान में वर्तमान होने के कारण द्रव्य मनोयोग वाला है वह वेदान्तसंमत अज्ञानगत तृतीयशक्तिजन्य प्रतिभासिकसत्त्वंप्रतीति वाले व्यक्ति के स्थान में है। क्यों कि वह अज्ञान से सर्वथा मुक्त होने पर भी दग्धरज्जुकल्प भवोपप्रहिकर्म के संबंध से पचन आदि में प्रवृत्ति करता है। जैसा कि प्रातिभासिकसवप्रतीति वाला व्यक्ति ब्रह्मसाक्षात्कार होने पर भी प्रपश्च का प्रतिभास मात्र करता है । जैन दर्शन, जिस को शैलेशी अवस्था प्राप्त आत्मा या मुक्त आत्मा कहता है वह वेदान्त संमत अज्ञानजन्य त्रिविध सृष्टि से पर अंतिमबोध वाले व्यक्ति के स्थान में है । क्यों कि उसे अब मन, वचन, काय का कोई विकल्पप्रसंग नहीं रहता, जैसा कि वेदान्तसंमत अंतिम ब्रह्मबोध वाले को प्रपश्च में किसी भी प्रकार की सत्त्वप्रतीति नहीं र्ह्ती। (7) श्रुति और स्मृतियों का जैनमतानुकूल व्याख्यान [688] वेदान्तप्रक्रिया की समालोचना करते समय उपाध्यायजी ने वेदान्तसंमत वाक्यों में से ही जैनसंमत प्रक्रिया फलित करने का भी प्रयत्न किया है। उन्हों ने ऐसे अनेक श्रुति-स्मृति गत वाक्य उद्धृत किए हैं जो ब्रह्मज्ञान, एवं उस के द्वारा अज्ञान के नाशका, तथा अंत में ब्रह्मभाव प्राप्ति का वर्णन करते हैं। उन्हीं वाक्यों में से जैनप्रक्रिया फलित करते हुए उपाध्यायजी कहते हैं कि ये सभी श्रुति-स्मृतिया~ जैनसंमत कर्म के व्यवधायकत्व का तथा क्षीणकर्मत्वरूप जैनसंमत ब्रह्मभाव का ही वर्णन करती हैं। भारतीय दार्शनिकों की यह परिपाटी रही है कि पहले अपने पक्ष के सयुक्तिक समर्थन के द्वारा प्रतिवादी के पक्ष का निरास करना और अंतमें संभव हो तो प्रतिवादी के मान्य शास्त्रवाक्यों में से ही अपने पक्षको फलित कर के बतलाना । उपाध्यायजी ने भी यही किया है। (8) कुछ ज्ञातव्य जैनमन्तव्यों का कथन - ब्रह्मज्ञान की प्रक्रिया में आने वाले jude jude मुद्दों का निरास करते समय उपाण्याथजी ने उस उस स्थान में कुछ जैनदर्शनसंमत मुद्दों का भी स्पष्टीकरण किया है। कहीं तो वह स्पष्टीकरण उन्हों ने सिद्धसेन की सन्मतिगत गाथाओं के आधार से किया है और कहीं युक्ति और जैनशास्त्राभ्यास के बल से । जैन प्रक्रिया के अभ्यासियों के लिए ऐसे कुछ मन्तव्यों का निर्देश यहा~ कर देना जरूरी है। (1) जैन दृष्टि से निर्विकल्पक बोध का अर्थ । (2) प्रम की तरह ब्रह्मभिन्न में भी निर्विकल्पक बोध का संभव । Page #270 -------------------------------------------------------------------------- ________________ ज्ञानबिन्दुपरिचय - कुछ ज्ञातव्य जैनमन्तव्यों का कथन (3) निर्विकल्पक और सविकल्पक बोध का अनेकान्त । (4) निर्विकल्पक बोध मी शाब्द नहीं है किन्तु मानसिक है - ऐसा समर्थन । . (5) निर्विकल्पक बोध भी अवग्रह रूप नहीं किन्तु अपाय रूप है - ऐसा प्रति पादन । (1) [690] वेदान्तप्रक्रिया कहती है कि जय ब्रह्मविषयक निर्विकल्प बोध होता है तब वह ब्रह्म मात्र के अस्तित्व को तथा भिन्न जगत् के अभाव को सूचित करता है। साथ ही वेदान्तप्रक्रिया यह भी मानती है कि ऐसा निर्विकल्पक बोध सिर्फ ब्रह्मविषयक ही होता है अन्य किसी विषय में नहीं । उस का यह भी मत है कि निर्विकल्पक बोध हो जाने पर फिर कभी सविकल्पक बोध उत्पन्न ही नहीं होता । इन तीनों मन्तव्यों के विरुद्ध उपाध्यायजी जैन मन्तव्य बतलाते हुए कहते हैं कि निर्विकल्पक बोध का अर्थ है शुद्ध द्रव्य का उपयोग, जिस में किसी भी पर्याय के विचार की छाया तक न हो। अर्थात् जो ज्ञान समस्त पर्यायों के संबंध का असंभव विचार कर केवल द्रव्यको ही विषय करता है, नहीं कि चिन्त्यमान द्रव्य से भिन्न जगत् के अभाव को भी । वही ज्ञान निर्विकल्पक बोध है; इस को जैन परिभाषा में शुद्धद्रव्यनयादेश भी कहा जाता है । (2) ऐसा निर्विकल्पक बोध का अर्थ बतला कर उन्हों ने यह भी बतलाया है कि निर्विकल्पक बोध जैसे चेतन द्रव्य में प्रवृत्त हो सकता है वैसे ही घटादि jar3a द्रव्य में भी प्रवृत्त हो सकता है। यह नियम नहीं कि वह चेतनद्रव्यविषयक ही हो। विचारक, जिस जिस जड या चेतन द्रव्य में पर्यायों के संबंध का असंभव विचार कर केवल द्रव्य स्वरूप का ही प्रहण करेगा, उस उस जह-चेतन सभी द्रव्य में निर्विकल्पक बोध हो स्केगा। (3)[692] उपाध्यायजी ने यह भी स्पष्ट किया है कि ज्ञानस्वरूप आत्मा का स्वभाव ही ऐसा है कि जो एक मात्र निर्विकल्पक ज्ञानस्वरूप नहीं र्ह्ता। वह जब शुद्ध द्रव्य का विचार छोर्3a कर पर्यायों के विचार की ओर झुकता है तब वह निर्विकल्पक ज्ञान के बाद भी पर्यायसापेक्ष सविकल्पक ज्ञान भी करता है । अत एव यह मानना ठीक नहीं कि निर्विकल्पक बोध के बाद सविकल्पक बोध का संभव ही न्हीं। (4) वेदान्त दर्शन कहता है कि ब्रह्म का निर्विकल्पक बोध 'तत्त्वमसि' इत्यादि शब्द जन्य ही हैं। इस के विरुद्ध उपाध्यायजी कहते हैं [pR0 30, paM0 24 ] कि ऐसा निर्विकल्पक बोध पर्यायविनिर्मुक्तविचारसहकृत मनसे ही उत्पन्न होने के कारण मनोजन्य मानना चाहिए, नहीं कि शब्दजन्य । उन्हों ने अपने अभिमत मनोजन्यत्व का स्थापन करने के पक्ष में कुछ अनुकूल श्रुतियोंको भी उद्धृत किया है [694,95] / (5) [693 ] सामान्य रूपसे जैनप्रक्रिया में प्रसिद्धि ऐसी है कि निर्विकल्पक बोध तो अवग्रह का नामान्तर है। ऐसी दशामें यह प्रश्न होता है कि तब उपाध्यायजी ने निर्विकल्पक बोध को मानसिक कैसे कहा ? क्यों कि अवग्रह विचारसहकृतमनोजन्य Page #271 -------------------------------------------------------------------------- ________________ 54 ज्ञानविन्दुपरिचय - केवलज्ञान- दर्शनोपयोग के भेदाभेद की चर्चा नहीं है; जब कि शुद्ध द्रव्योपयोगरूप निर्विकल्पक वोध विचार सहकृतमनोजन्य है । इस का उत्तर उन्हों ने यह दिया है कि जिस विचारसहकृतमनोजन्य शुद्धद्रव्योपयोग को हमने निर्विकल्पक कहा है वह ईहात्मकविचारजन्य अपायरूप है और नाम-जात्यादिकल्पना से रहित भी है। इन सब जैनाभिमत मन्तव्यों का स्पष्टीकरण कर के अन्त में उन्हों ने यही सूचित किया है कि सारी वेदान्तप्रक्रिया एक तरह से जैनसंमत शुद्धद्रव्यनयादेश की ही विचारसरणि है । फिर भी वेदान्तवाक्यजन्य ब्रह्ममात्र का साक्षात्कार ही केवल ज्ञान है ऐसा वेदान्तमन्तव्य तो किसी तरह भी जैनसंमत हो नहीं सकता । (9) केवलज्ञान - दर्शनोपयोग के भेदाभेद की चर्चा [102 ] केवल ज्ञान की चर्चा का अंत करते हुए उपाध्यायजी ने ज्ञानबिन्दु में केवल ज्ञान और केवल दर्शन के संबंध में तीन पक्षभेदों अर्थात् विप्रतिपत्तियों को न न्याय की परिभाषा में उपस्थित किया है, जो कि जैन परंपरा में प्राचीन समय से प्रचलित रहे हैं। वे तीन पक्ष इस प्रकार हैं ( 1 ) केवल ज्ञान और केवल दर्शन दोनों उपयोग भिन्न हैं और वे एक साथ उत्पन्न न हो कर क्रमशः अर्थात् एक एक समय के अंतर से उत्पन्न होते रहते हैं । (2) उक्त दोनों उपयोग भिन्न तो हैं पर उन की उत्पत्ति क्रमिक न हो कर युगपत् अर्थात् एक ही साथ होती रहती है । (3) उक्त दोनों उपयोग वस्तुतः भिन्न नहीं हैं। उपयोग तो एक ही है पर उस के अपेक्षा विशेषकृत केवल ज्ञान और केवल दर्शन ऐसे दो नाम हैं । अत एवं नाम के सिवाय उपयोग में कोई भेद जैसी वस्तु नहीं है । उक्त तीन पक्षोंपर ऐतिहासिक दृष्टि से विचार करना जरूरी है । वाचक उमास्वाति, जो विक्रम की तीसरी से पांचवी शताब्दी के बीच कभी हुए जान पडते हैं, उन के पूर्ववर्ति उपलब्ध जैन वाङ्मय को देखने से जान पडता है कि उस में सिर्फ एक ही पक्ष रहा है और वह केवल ज्ञान और केवल दर्शन के क्रमवर्तित्व का । हम सब से पहले उमास्वाति के 'तत्त्वार्थभाष्य' में ऐसा उल्लेख' पाते हैं जो स्पष्टरूपेण युगपत् पक्ष का ही बोध करा सकता है । यद्यपि तस्वार्थ भाष्यगत उक्त उल्लेख की व्याख्या करते हुए विक्रमीय 8 - 9 वीं सदी के विद्वान् ve0 सिद्धसेनगणि ने उसे क्रमपरक ही बतलाया है और साथ ही अपनी तत्त्वार्थ भाष्य- व्याख्या में युगपत् तथा किया है; पर इस पर अधिक ऊहापोह करने से यह जान के पहले किसी ने तत्त्वार्थभाष्य की व्याख्या करते हुए उक्त उल्लेख को युगपत् परक मीं 1 देखो, टिप्पण, pR0 114. paM0 25 से । 2 " मतिज्ञानादिषु चतुर्षु पर्यायेणोपयोगो भवति, न युगपत् । भिज्ञानदर्शनस्य तु भगवतः केवलिनो युगपत् सर्वभावग्राहके निरपेक्षे केवलज्ञाने केवलदर्शने चानु समयमुपयोगो भवति । " - तत्त्वार्थभा0 1.31 / 3 देखो, तत्वार्थ भाष्यढीका, pR0 111-112 ॥ अभेद पक्ष का खण्डन भी पडता है कि सिद्धसेन गणि Page #272 -------------------------------------------------------------------------- ________________ ज्ञानबिन्दुपरिचय - केवलज्ञान-दर्शनोपयोग के भेदाभेद की चर्चा 55 बतलाया होगा । अगर हमरा यह अनुमान ठीक है तो ऐसा मान कर चलना चाहिए कि किसी ने तत्त्वार्थभाष्य के उक्त उल्लेख की युगपत् परक भी व्याख्या की थी, जो आज उपलब्ध नहीं है। 'नियमसार' प्रन्थ जो दिगम्बर आचार्य कुन्दकुन्द की कृति समझा जाता है उस में स्पष्ट रूप से एक मात्र योगपद्य पक्षका (gA0 159) ही उल्लेख है। पूज्यपाद देवनन्दी ने भी तत्त्वार्थ सूत्र की व्याख्या 'सर्वार्थसिद्धि" मैं एक मात्र युगपत् पक्षका ही निर्देश किया है। श्रीकुंदकुंद और पूज्यपाद दोनों दिगंबरीय परंपरा के प्राचीन विद्वान हैं और दोनों की कृतियों में एकमात्र योगपद्य पक्ष का स्पष्ट उल्लेख है। पूज्यपाद के उत्तरवर्ति दिगम्बराचार्य समन्तभद्रने भी अपनी 'आप्तमीमांसा' में एकमात्र यौगपथ पक्ष का उल्लेख किया है। यहा~ पर यह स्मरण रखना चाहिए कि कुन्दकुन्द, पूज्यपाद और समन्तभद्र - इन तीन्हों ने अपना अभिमत योगपद्य पक्ष बतलाया है; पर इनमें से किसी ने योगपधविरोधी क्रमिक या अभेद पक्ष का खण्डन नहीं किया है । इस तरह हमें श्रीकन्दकुन्द से समन्तभद्र तक के किसी भी दिगंबराचार्य की, कोई ऐसी कृति, अभी उपलब्ध नहीं है जिसमें क्रमिक या अभेद पक्ष का खण्डन हो । ऐसा खण्डन हम सब से पहले अकलंक की कृतियों में पाते हैं । भट्ट अकलंक ने समन्तभद्रीय आप्तमीमांसा की 'अष्टशती व्याख्या में योगपद्य पक्ष का स्थापन करते हुए क्रमिक पक्ष का, संक्षेप में पर स्पष्ट रूपमें, खण्डन किया है और अपने ऽराजवार्तिक" भाष्य में तो क्रम पक्ष माननेवालों को सर्वज्ञनिन्दक कह कर उस पक्ष की अग्राह्यता की ओर संकेत किया है । तथा उसी राजवार्तिक में दूसरी जगह (6.10.14-16) उन्हों ने अभेद पक्ष की अग्राह्यता की ओर भी स्पष्ट ईशारा किया है। अकलंक ने अभेद पक्ष के समर्थक सिद्धसेन दिवाकर के सन्मतितके नामक प्रन्थ में पाई जानेवाली दिवाकर की अभेदविषयक नवीन व्याख्या (सन्मति 2.25) का शब्दश: उल्लेख कर के उस का जवाब इस तरह दिया है कि जिस से अपने अभिमत युगपत् पक्ष पर कोई दोष न आवे और उस का समर्थन भी हो । इस तरह हम समूचे दिगम्बर वाङमय को लेकर जब देखते हैं तब निष्कर्ष यही निकलता है कि दिगम्बर परंपरा एकमात्र योगपद्य पक्षको ही मानती AI है और उस में अकलंक के पहले किसी ने क्रमिक या अभेद पक्ष का खण्डन नहीं किया है, केवल अपने पक्ष का निर्देश मात्र किया है। .. अब हम श्वेताम्बरीय पाआय की ओर दृष्टिपात क्रें। हम ऊपर कह चुके हैं कि तत्त्वार्थभाष्य के पूर्ववर्ति उपलब्ध आगमिक साहित्य में से तो सीधे तौर से केवल क्रमपक्ष ही फलित होता है । जब कि तत्त्वार्थभाष्य के उल्लेख से युगपत् पक्ष का बोध होता है। उमाखाति और जिनभद्र क्षमाश्रमण- दोनों के बीच कम से कम दो सौ वर्षों का अन्तर 1 "साकार ज्ञानमनाकार दर्शनमिति । तत् छद्मस्थेषु क्रमेण वर्तते । निरावरणेषु युगपत् । " सर्वार्थ0, 1. / 2 "तत्त्वज्ञानं प्रमाणं ते युगपत्सर्वभासनम् । क्रमभावि च यज्ज्ञानं स्याद्वादनयसंस्कृतम् ॥ " आप्तमी0, का. 1.1 / 3 "तज्ज्ञानदर्शनयोः क्रमवृत्ती हि सर्वज्ञवं कादाविस्कं स्यात् । कुतस्तत्सिद्धिरिति चेत् सामान्यविशेष. विषययोगितावरणयोरयुगपत् प्रतिभासायोगात् प्रतिबन्धकान्तराभावात्" - अष्टशती-अष्टसहनी, पृ. 201 / 4 राजवार्तिक. 6.13.8 / Page #273 -------------------------------------------------------------------------- ________________ 56 ज्ञानबिन्दुपरिचय- केवलज्ञान-दर्शनोपयोग के भेदाभेद की चर्चा है । इतने बडे अन्तर में रचा गया कोई ऐसा श्वेताम्बरीय प्रन्थ अभी उपलब्ध नहीं है जिस में कि योगपद्य तथा अभेद पक्ष की चर्चा या परस्पर खण्डन-मण्डन हो। पर हम जब विक्रमीय सातवीं सदी में हुए जिनभद्र क्षमाश्रमण की उपलब्ध दो कृतियों को देखते हैं तब ऐसा अवश्य मानना पडता है कि उनके पहले श्वेताम्बर परंपरा में योग. पद्य पक्ष की तथा अभेद पक्ष की, केवल स्थापना ही नहीं हुई थी, बल्कि उक्त तीनों पक्षों का परस्पर खण्डन-मण्डन वाला साहित्य भी पर्याप्त मात्रा में बन चुका था। जिनभद्र गणिने अपने अति विस्तृत 'विशेपावश्यकभाष्य' (gA03090 से) में क्रमिक पक्ष का आगमिकों की ओर से जो विस्तृत स-तर्क स्थापन किया है उस में उन्होंने योगपद्य तथा अभेद पक्षका आगमानुसरण करके विस्तृत खण्डन भी किया है । तदुपरान्त उन्हों ने अपने छोटे से 'विशेषणवती' नामक ग्रन्थ (gA0 184 से) में तो, विशेषावश्यकभाष्य की अपेक्षा भी अत्यन्त विस्तार से अपने अभिमत क्रमपक्ष का स्थापन तथा अनभिमत योगपद्य तथा अभेद पक्ष का खण्डन किया है । भमाश्रमण की उक्त दोनों कृतियों में पाए जाने वाले खण्डन-मण्डनगत पूर्वपक्ष-उत्तरपक्ष की रचना तथा उसमें पाई जानेवाली अनुकूलप्रतिकूल युक्तियों का ध्यानसे निरीक्षण करने पर किसी को यह मानने में सन्देह नहीं रह सकता कि क्षमाश्रमण के पूर्व lambe arse se श्वेताम्बर परंपरा में उक्त तीनों पक्षों के मानने वाले मौजुद थे और वे अपने अपने पक्ष का समर्थन करते हुए विरोधी पक्षका निरास भी करते थे। यह क्रम केवल मौखिक ही न चलता था बल्कि शास्त्रबद्ध भी होता रहा । वे शास्त्र आज भले ही मौजुद न हों पर क्षमाश्रमण के उक्त दोनों प्रन्थों में उन का सार देखने को आज भी मिलता है। इस पर से हम इस नतीजे पर pahU~cate हैं कि जिनभद्र के पहले भी श्वेताम्बर परंपरा में उक्त तीनों पक्षों को मानने वाले तथा परस्पर खण्डनमण्डन करने वाले आचार्य हुए हैं । जब कि कम से कम जिनभद्रके समय तक में ऐसा कोई दिगम्बर विद्वान नहीं हुआ जान पडता कि जिस ने क्रम पक्ष या अभेद पक्ष का खण्डन किया हो । और दिगंबर विद्वान की ऐसी कोई कृति तो आज तक भी उपलब्ध नहीं है जिस में योगपथ पक्ष के अलावा दूसरे किसी भी पक्ष का समर्थन हो । .. जो कुछ हो पर यहा~ यह प्रभ तो पैदा होता ही है कि प्राचीन आगमों के पाठ सीधे तौर से जब क्रम पक्ष का ही समर्थन करते हैं तब जैन परंपरा में योगपद्य पक्ष और अभेद पक्ष का विचार क्यों कर दाखिल हुआ । इस का. जवाब हमें दो तरह से सूझता है। एक तो यह कि जब असर्वज्ञ वादी मीमांसक ने सभी सर्वज्ञ वादियों के सामने - 1 नियुक्ति में "सव्वस्स केवलिस्स वि (पाठान्तर 'स्सा') जुगवं दो मस्थि उधोगा"-गा. 979-यह अंश पाया जाता है जो स्पष्टरूपेण केवलि में माने जानेवाले योगपद्य पक्ष का ही प्रतिवाद करता है। हमने पहले एक जगह यह संभावना प्रकट की है कि नियुक्ति का अमुक भाग तस्वार्थभाष्यके बाद का मी संभव है। अगर वह संभावना ठीक है तो नियुक्ति का उक्त भंश जो योगपद्य पक्ष का प्रतिवाद करता है वह भी तत्त्वार्थभाष्य के योगपथप्रतिपादक मन्तव्य का विरोध करता हो ऐसी संभावना की जा सकती है। कुछ भी हो, पर इतना तो स्पष्ट है कि श्रीजिनभद्र गणि के पहले योगपद्य पक्ष का खण्डन हमें एक मात्र नियुक्ति के उक अंशके सिवाय अन्यत्र कहीं अभी उपलब्ध नहीं; और निर्युकि में अमेव पक्ष के खण्डन का तो इशारा भी नहीं है। Page #274 -------------------------------------------------------------------------- ________________ ज्ञान बिन्दुपरिचय- केवलज्ञान- दर्शनोपयोग के भेदाभेद की चर्चा I यह आक्षेप किया कि तुम्हारे सर्वज्ञ अगर क्रम से सब पदार्थों को जानते हैं तो वे सर्वज्ञ ही कैसे ? और अगर एक साथ सभी पदार्थों को जानते हैं तो एक साथ सब जान लेने के बाद आगे वे क्या जानेंगे ? कुछ भी तो फिर अज्ञात नहीं है । ऐसी दशा मैं भी वे असर्वज्ञ ही सिद्ध हुए । इस आक्षेप का जवाब दूसरे सर्वज्ञ वादियों की तरह जैनों को भी देना प्राप्त हुआ । इसी तरह बौद्ध आदि सर्वज्ञ वादी भी जैनों के प्रति यह आक्षेप करते रहे होंगे कि तुम्हारे सर्वज्ञ arhat to krama se जानते देखते हैं; अत एव वे पूर्ण सर्वज्ञ कैसे ? / इस आक्षेप का जवाब तो एक मात्र जैनों को ही देना प्राप्त था । इस तरह उपर्युक्त तथा अन्य ऐसे आक्षेपों का जवाब देने की विचारणा में से सर्व प्रथम अतिवे पक्ष, क्रम पक्ष के विरुद्ध जैन परंपरा में प्रविष्ट हुआ। दूसरा यह भी संभव है कि जैन परंपरा के तर्कशील विचारकों को अपने आप ही क्रम पक्ष में त्रुटि दिखाई दी और उस त्रुटि की पूर्ति के विचार में से उन्हें यौगपद्य पक्ष सर्व प्रथम सूझ पडा । जो जैन विद्वान यौगपद्य पक्ष को मान कर उस का समर्थन करते थे उन के सामने क्रम पक्ष मानने वालों का बडा आगमिक दल रहा जो आगम के अनेक वाक्यों ko le kara yaha batalAte the ki yaugapadya पक्ष का कभी जैन आगम के द्वारा समर्थन किया नहीं जा सकता । यद्यपि शुरू में यौगपद्य पक्ष तर्कबल के आधार पर ही प्रतिष्ठित हुआ जान पडता है, पर संप्रदाय की स्थिति ऐसी रही, कि वे जब तक अपने यौगपद्य पक्ष का आगमिक वाक्यों के द्वारा समर्थन न करें और आगमिक वाक्यों से ही क्रम पक्ष मानने बालों को जवाब न दें, तब तक उन के यौगपद्य पक्ष का संप्रदाय में आदर होना संभव न था । ऐसी स्थिति देख कर यौगपद्य पक्ष के समर्थक तार्किक विद्वान भी आगमिक वाक्यों का आधार अपने पक्ष के लिए लेने लगे तथा अपनी दलीलों को आगमिक वाक्यों में से फलित करने लगे । इस तरह श्वेताम्बर परंपरा में क्रम पक्ष तथा यौगपद्य पक्ष का आगमाश्रित खण्डन-मण्डन चलता ही था कि बीच में किसी को अभेद पक्ष की सूझी। ऐसी सूझ वाला तार्किक यौगपद्य पक्ष वालों को यह कहने लगा कि अगर क्रम पक्ष में त्रुटि है तो तुम यौगपद्य पक्ष वाले भी उस त्रुटि से बच नहीं स्क्ते। ऐसा कह कर उस ने यौगपद्य पक्ष में भी असर्वशत्व आदि दोष दिखाए । और अपने अभेद पक्ष का समर्थन शुरू किया। इस में तो संदेह ही नहीं कि एक बार क्रम पक्ष छोड कर जो यौगपद्य पक्ष मानता है वह अगर सीधे tarkabala kA Azraya le to use abheda पक्ष पर अनिवार्य रूप से आना ही पडता है। अभेद पक्ष की सूझ वाले ने सीधे तर्कबल से अभेद पक्ष को उपस्थित कर के क्रम पक्ष तथा यौगपद्य पक्ष का निरास तो किया पर शुरू में सांप्रदायिक लोग उस की बात आगमिक वाक्यों के सुलझाव के सिवाय स्वीकार कैसे करते ? | इस कठिनाई को हटाने के लिए अभेद पक्ष वालों ने आगमिक परिभाषाओं का नया अर्थ भी करना शुरू कर दिया और उन्हों ने अपने अभेद पक्ष को तर्कवल से उत्पन्न कर के भी अंत में आगमिक परिभाषाओं के ढांचे में बिठा दिया। क्रम, यौगपद्य और अभेद पक्ष के उपर्युक्त विकास की प्रक्रिया कम से कम 150 वर्ष तक श्वेताम्बर 1 देखो, तरवसंग्रह kA0 3248 से । 8 57 Page #275 -------------------------------------------------------------------------- ________________ 58 शानबिन्दुपरिचय - केवलज्ञान-दर्शनोपयोग के भेदाभेद की चर्चा परंपरा में एक-सी चलती रही । और प्रत्येक पक्ष के समर्थक धुरंधर विद्वान होते रहे, और वे प्रन्थ भी रचते रहे । चाहे क्रम वाद के विरुद्ध जैनेतर परंपरा की ओर से आक्षेप हुए हों या चाहे जैन परंपरा के आंतरिक चिन्तन में से ही आक्षेप होने लगे हों, पर इस का परिणाम अन्त में क्रमशः योगपद्य पक्ष तथा अभेद पक्ष की स्थापना में ही आया, जिस की व्यवस्थित चर्चा जिनभद्र की उपलब्ध विशेषणवती और विशेषावश्यकभाष्य नामक दोनों कृतियों में हमें देखने को मिलती है। [6102] उपाध्यायजी ने जो तीन विप्रतिपत्तिया~ दिखाई हैं उन का ऐतिहासिक विकास हम ऊपर दिखा चुके । अब उक्त विप्रतिपत्तिओं के पुरस्कर्ता रूप से उपाध्यायजी के द्वारा प्रस्तुत किए गए तीन आचार्यों के बारे में कुछ विचार करना जरूरी है। उपाध्यायजी ने क्रम पक्ष के पुरस्कर्तारूप से जिनभद्र क्षमाश्रमण को, युगपत् पक्ष के पुरस्कर्तारूप से मल्लवादी को और अभेद पक्ष के पुरस्कर्तारूप से सिद्धसेन दिवाकर को निर्दिष्ट किया है। साथ ही उन्हों ने मलयगिरि के कथन के साथ आनेवाली असंगति का तार्किक दृष्टि से परिहार भी किया है। असंगति यों आती है कि जब उपाध्यायजी सिद्धसेन दिवाकर को अभेद पक्ष का पुरस्कर्ता बतलाते हैं तब श्रीमलयगिरि सिद्धसेन दिवाकर को युगपत् पक्ष का पुरस्कर्ता बतलाते हैं । उपाध्यायजी ने असंगति का परिहार यह कह कर किया है कि श्रीमलयगिरि का कथन अभ्युपगम वाद की दृष्टि से है अर्थात् सिद्धसेन दिवाकर वस्तुतः अभेद पक्ष के पुरस्कर्ता है पर थोडी देर के लिए क्रम पक्ष का खण्डन करने के लिए शुरू में युगपत् पक्ष का आश्रय कर लेते हैं और फिर अन्त में अपना अभेद पक्ष स्थापित करते हैं । उपाध्यायजी ने असंगति का परिहार किसी भी तरह क्यों न किया हो परंतु हमें तो यहा~ तीनों विप्रतिपत्तियों के पक्षकारों को दर्साने वाले सभी उल्लेखों पर ऐतिहासिक. दृष्टि से विचार करना है। हम यह ऊपर बतला चुके हैं कि क्रम, युगपत् और अभेद इन तीनों वादों की पर्चावाले सब से पुराने दो प्रन्थ इस समय हमारे सामने हैं जो दोनों जिनभद्रगणि क्षमाश्रमण की ही कृति हैं। उन में से, विशेषावश्यक भाष्य में तो चर्चा करते समय जिनभने पक्षकाररूप से न तो किसी का विशेष नाम दिया है और न केचित् 'अन्य' आदि जैसे शब्द ही निर्दिष्ट किए हैं। परंतु विशेषणवती में तीनों पादों की चर्चा शुरू करने के पहले जिनभद्र ने 'केचित्' शब्द से युगपत् पक्ष प्रथम रखा है, इस के बाद 'अन्ये' कह कर क्रम पक्ष रखा है, और अंत में 'अन्ये' कह कर अभेद पक्षका निर्देश किया है। विशेषणवती की उन की खोपज्ञ व्याख्या नहीं है इस से हम यह नहीं कह सकते हैं कि जिनभद्रको केचित्' और 'अन्ये' शब्द से उस उस वाद के पुरस्कर्ता रूप से कौन कौन आचार्य अभिप्रेत थे। 1 देखो, नंदी टीका पृ. 134 / 2."केई भणंति जुग जाणइ पासइ य केवली नियमा । अण्णे एगंतरिय इच्छति सुओवएसेणं ॥ 14 ॥ अण्णे ण चेव वीमुं दसणमिच्छंति जिणवरिंदरस । चिय केवलणाणं तं चिय से दरिसणं viti॥185॥" -vishessnnvtii| Page #276 -------------------------------------------------------------------------- ________________ ज्ञानबिन्दुपरिचय-केवलज्ञान-दर्शनोपयोग के भेदाभेद की चर्चा 59 यद्यपि विशेषणवती की स्वोपज्ञ व्याख्या नहीं है फिर भी उस में पाई जानेवाली प्रस्तुत तीन वाद संबंधी कुछ गाथाओं की व्याख्या सब से पहले हमें विक्रमीय आठवीं सदी के आचार्य जिनदास गणि की 'नन्दीचूर्णि' में मिलती है। उस में भी हम देखते हैं कि जिनदास गणि 'केचित्' और 'अन्ये' शब्द से किसी आचार्य विशेष का नाम सूचित नहीं करते । वे सिर्फ इतना ही कहते हैं कि केवल ज्ञान और केवल दर्शन उपयोग के बारे में आचार्यों की विप्रतिपत्तिया~ हैं। जिनदास गणि के थोर्3e ही समय बाद आचार्य हरिभद्र ने उसी नन्दी चूर्णि के आधार से 'नन्दीवृत्ति' लिखी है। उन्हों ने भी अपनी इस नन्दी वृत्ति में विशेषणवतीगत प्रस्तुत चर्चावाली कुछ गाथाओं को ले कर उन की व्याख्या की है। जिनदास गणिने जब 'केचित्' 'अन्य' शब्द से किसी विशेष आचार्य का नाम सूचित नहीं किया तब हरिभद्रसूरि ने विशेषणवती की उन्हीं गाथाओं में पाए जानेवाले 'केचित्' 'अन्ये' शब्द से विशेष विशेष आचार्यों का नाम भी सूचित किया है । उन्हों ने प्रथम 'केचित्' शब्द से थुगपद्वाद के पुरस्कर्ता रूप से आचार्य सिद्धसेन का नाम सूचित किया है । इस के बाद 'अन्य' शब्द से जिनभद्र क्षमाश्रमणको क्रमवाद के पुरस्कर्ता रूप से सूचित किया है और दूसरे 'अन्य' शब्द से वृद्धाचार्य को अभेद वाद का पुरस्कर्ता बतछाया है। हरिभद्रसूरि के बाद बारहवीं सदी के मलयगिरिसूरि ने भी नन्दीसूत्र के ऊपर टीका लिखी है। उस (pR0134 ) में उन्हों ने वादों के पुरस्कर्ता के नाम के बारे में हरिभद्रसूरि के कथन का.ही अनुसरण किया है। यहा~ स्मरण रखने की बात यह है कि विशेषावश्यकभाष्य की उपलब्ध दोनों टीकाओं में-जिनमें से पहली आठवीं नवीं सदी के कोट्याचार्य की है और दूसरी बारहवीं सदी के मलधारी हेमचन्द्र की है- तीनों वादों के पुरस्कर्ता रूप से किसी आचार्य विशेष का नाम निर्दिष्ट नहीं है। कम से कम कोट्याचार्य के सामने तो विशेषावश्यक भाष्य की जिनभद्रीय स्वोपज्ञ व्याख्या मौजूद थी ही। इस से यह कहा जा सकता है कि उस में भी तीनों वादों के पुरस्कर्ता रूप से किसी विशेष आचार्य का नाम रहा न होगा; अन्यथा कोट्याचार्य उस जिनभद्रीय खोपक्ष व्याख्या में से विशेष नाम अपनी विशेषावश्यक भाष्यवृत्ति में जरूर लेते । इस तरह हम देखते हैं कि जिनभद्र की एकमात्र विशेषणवती गत गाथाओं की व्याख्या करते समय सबसे पहले आचार्य हरिभद्र ही तीनों वादों के पुरस्कर्ताओं का विशेष नामोल्लेख करते हैं। पूसरी तरफ से हमारे सामने प्रस्तुत तीनों वादों की चर्चावाला दूसरा प्रन्थ 'सन्मतितर्क है जो निर्विवाद सिद्धसेन दिवाकर की कृति है। उस में दिवाकरश्री ने क्रमवाद का : 1॥"केच्न्' सिद्धसेनाचार्यादयः 'भ्न्न्तिकि। 'युगपद' एकस्मिन् काले जानाति पश्यति c|का। केवली, न खन्यः । 'नियमात्' नियमेन ॥ 'अन्ये' jinbhdrgnnikssmaashrmnnprbhRtyH| 'एकान्तरितम्' जानाति पश्यति च इत्येवं 'इच्छन्ति' / 'श्रुतोपदेशेन' यथाश्रुतागमानुसारेण इत्यर्थः । 'अन्ये' तु वृद्धाचार्या: 'म व विष्वक्' पृथक् त 'दर्शनमिच्छन्ति' / 'जिनवरेन्द्रस्य' केवलिन इत्य्र्थ्ः। कि तर्हि । / 'यदेव केवलज्ञानं तदेव' "से' तस्य केवलिनो 'दर्शन' अवते ॥"-न्न्दीवृत्ति हारिभद्री, pR0 52 / 2मलधारीने अमेद पक्ष का समर्थक "एवं कल्पितमेदमप्रतिहतम्' इत्यादि पद्य स्तुतिकारके मामसे उखत किया है और कहा है कि बेसा मानना युक्तियुक्त नहीं है । इससे इतना तो स्पष्ट है कि मलधारीने स्तुतिकार को अभेद वादी माना है। देखो, विशेषा0.गा.3091 की टीका । उसी पद्यको कोव्याचार्यने 'उक्तंच' कह करके उब्त किया है-पृ.877 Page #277 -------------------------------------------------------------------------- ________________ 60 ज्ञानविन्दु परिचय - केवलज्ञान-दर्शनोपयोग के भेदाभेद की चर्चा पूर्वपक्ष रूप से उल्लेख करते समय 'केचित् ' इतना ही कहा है। किसी विशेष नामका निर्देश नहीं किया है । युगपत् और अभेद वाद को रखते समय तो उन्हों ने ऽकेचित् ' 'अन्ये' जैसे शब्द का प्रयोग भी नहीं किया है। पर हम जब विक्रमीय ग्यारहवीं सदी के आचार्य अभयदेव की 'सन्मतिटीका' को देखते हैं, तब तीनों वादों के पुरस्कर्ताओं के नाम उसमें स्पष्ट पाते हैं [ pR0 608 ] अभयदेव हरिभद्र की तरह क्रम वादका पुरस्कर्ता तो जिनभद्र क्षमाश्रमण को ही बतलाते हैं पर आगे उन का कथन हरिभद्र के कथन से जुदा पडता है । हरिभद्र जब युगपद वाद के पुरस्कर्ता रूप से आचार्य सिद्धसेन का नाम सूचित करते हैं तब अभयदेव उस के पुरस्कर्ता रूप से आचार्य मल्लवादी का नाम सूचित करते हैं । हरिभद्र जब अभेद वाद के पुरस्कर्ता रूप से वृद्धाचार्य का नाम सूचित करत हैं तब अभयदेव उस के पुरस्कर्ता रूप से आचार्य सिद्धसेन का नाम सूचित करते हैं । इस तरह दोनों के कथन में जो भेद या विरोध हैं उस पर विचार करना आवश्यक है । ऊपर के वर्णन से यह तो पाठकगण भली bhA~ti जान सके होंगे कि हरिभद्र तथा अभयदेव के कथन में क्रम वाद के पुरस्कर्ता के नाम के संबंध में कोई मतभेद नहीं । उनका मतभेद युगपद् वाद और अभेद वाद के पुरस्कर्ताओं के नाम के संबंध में है । अब प्रश्न यह है कि हरिभद्र और अभयदेव दोनों के पुरस्कर्ता संबंधी नामसूचक कथन का क्या आधार है ? / जहा~ तक हम जान सके हैं वहा~ तक कह सकते हैं कि उक्त दोनों सूरि के सामने क्रम वाद का समर्थक और युगपत् तथा अभेद वाद का प्रतिवादक साहित्य एकमात्र जिनभद्र का ही था, जिस से वे दोनों आचार्य इस बात में एकमत हुए, कि क्रम षाद श्रीजिनभद्र गणि क्षमाश्रमण का है। परंतु आचार्य हरिभद्र का उल्लेख अगर सब अंशों में अभ्रान्त है तो यह मानना par3अता है कि उन के सामने युगपद् वाद का समर्थक कोई स्वतंत्र प्रन्थ रहा होगा जो सिद्धसेन दिवाकर से भिन्न किसी अन्य सिद्धसेन का बनाया होगा । तथा उन के सामने अभेद वाद का समर्थक ऐसा भी कोई प्रन्थ रहा होगा जो सन्मतितर्क से भिन्न होगा और जो वृद्धाचार्यरचित माना जाता होगा । अगर ऐसे कोई प्रन्थ उन सामने न भी रहे हों तथापि कम से कम उन्हें ऐसी कोई सांप्रदायिक जनश्रुति या कोई ऐसा उल्लेख मिला होगा जिस कि आचार्य सिद्धसेन को युगपद् वाद का तथा वृद्धाचार्य को अभेद वाद का पुरस्कर्ता माना गया हो। जो कुछ हो पर हम सहसा यह नहीं कह सकते कि हरिभद्र जैसा बहुश्रुत आचार्य यों ही कुछ आधार के सिवाय युगपद् वाद तथा अभेद वाद के पुरस्कर्ताओं के विशेष नाम का उल्लेख कर दें । समान नामवाले अनेक आचार्य होते आए हैं । इस लिए असंभव नहीं कि सिद्धसेन दिवाकर से भिन्न कोई दूसरे भी सिद्धसेन हुए हों जो कि युगपद् वाद के समर्थक हुए हों या माने जाते हों । यद्यपि सन्मतितर्क में सिद्धसेन दिवाकर ने अभेद पक्ष का ही स्थापन किया है अत एव इस विषय में सम्मतितर्क के हैं कि अभयदेव सूरि का अभेद वाद के पुरस्कर्ता रूप से कथन बिलकुल सही है और हरिभद्र का कथन विचारणीय है । पर हम ऊपर कह आए हैं कि क्रम आदि तीनों वादों की चर्चा बहुत पहले से शुरु हुई और शताब्दियों तक आधार पर हम कह सकते सिद्धसेन दिवाकर के नाम का Page #278 -------------------------------------------------------------------------- ________________ ज्ञानबिन्दुपरिचय- केवलज्ञान-दर्शनोपयोग के भेदाभेद की चर्चा 61 चली तथा उस में अनेक आचार्यों ने एक एक पक्ष ले कर समय समय पर भाग लिया। जब ऐसी स्थिति है तब यह भी कल्पना की जा सकती है कि सिद्धसेन दिवाकर के पहले वृद्धाचार्य नाम के आचार्य भी अभेद वाद के समर्थक हुए होंगे या परंपरा में माने जाते होण्गे। सिद्धसेन दिवाकर के गुरुरूप से वृद्धवादि का उल्लेख भी कथानकों में पाया जाता है। आश्चर्य नहीं कि वृद्धाचार्य ही वृद्धवादी हों और गुरु वृद्धवादि के द्वारा समर्थित अभेद वाद का ही विशेष स्पष्टीकरण तथा समर्थन शिष्य सिद्धसेन दिवाकर ने किया हो । सिद्धसेन दिवाकर के पहले भी अभेद वाद के समर्थक निःसंदेह रूप से हुए हैं यह बात तो सिद्धसेन ने किसी अभेद वाद के समर्थक एकदेशीय मत [सन्मति 2.21] की जो समालोचना की है उसी से सिद्ध है । यह तो हुई हरिभद्रीय कथन के आधार की बात्। अब हम अभयदेव के कथन के आधार पर विचार करते हैं । अभयदेव सूरि के सामने जिनभद्र क्षमाश्रमण का क्रमवादसमर्थक साहित्य रहा जो आज भी उपलब्ध है। तथा उन्हों ने सिद्धसेन दिवाकर के सन्मतितर्क पर तो अतिविस्तृत टीका ही लिखी है कि जिस में दिवाकर ने अभेद वाद का खयं मार्मिक स्पष्टीकरण किया है । इस तरह अभयदेव के पादों के पुरस्कर्तासंबंधी नाम वाले कथन में जो क्रम वाद के पुरस्कर्ता रूप से जिनभद्र का तथा अभेद वाद के पुरस्कर्ता रूप से सिद्धसेन दिवाकर का उल्लेख है वह तो साधार है ही; पर युगपद् वाद के पुरस्कर्ता रूप से मल्लवादि को दरसाने वाला जो अभयदेव का कथन है उस का आधार क्या है ? - यह प्रश्न अवश्य होता है । जैन परंपरा में मल्लवादी नाम के कई आचार्य हुए माने जाते हैं पर युगपद् वाद के पुरस्कर्ता रूप से अभयदेव के द्वारा निर्दिष्ट मल्लवादी वही वादिमुख्य संभव है जिन का रचा 'द्वादशारनयचक्र' मौजूद है और जिन्हों ने दिवाकर के सन्मतितर्क पर भी टीका लिखी थी जो कि उपलब्ध नहीं है। यद्यपि द्वादशारनयचक्र अखंड रूप से उपलब्ध नहीं है पर वह सिंहगणि क्षमाश्रमण कृत टीका के साथ खंडित प्रतीक रूप में उपलब्ध है। अभी हमने उस सारे सटीक नयचक्र का अवलोकन कर के देखा तो उस में कहीं भी केवल ज्ञान और केवल दर्शन के संबंध में प्रचलित उपर्युक्त वादों पर थोर्3I भी चर्चा नहीं मिली। यद्यपि सन्मतितर्क की मल्लवादिकृत टीका उपलब्ध नहीं है पर जब मल्लवादि अभेद समर्थक दिवाकर के ग्रन्थ पर टीका लिखें तब यह कैसे माना जा सकता है कि उन्हों ने दिवाकर के ग्रन्थ की व्याख्या लिखते समय उसी में उन के विरुद्ध अपना युगपत् पक्ष किसी तरह स्थापित किया हो। इस तरह जब हम सोचते हैं तब यह नहीं कह सकते हैं कि अभयदेव के युगपद् वाद के पुरस्कर्ता रूप से मल्लवादि के उल्लेख का आधार नयचक्र या उन की सन्मतिटीका में से रहा होगा। अगर अभयदेव का उक्त उल्लेखांश अभ्रान्त एवं साधार है तो अधिक से अधिक हम यही कल्पना कर सकते हैं कि मल्लवादि का कोई अन्य युगपत् पक्ष समर्थक छोटा bar3A प्रन्थः अभयदेव के सामने रहा होगा अथवा ऐसे मन्तव्य वाला कोई उल्लेख उन्हें 1 "उक्तं च षादिमुख्यैन श्रीमल्लवादिना सन्मतौ" अनेकान्तजयपताका टीका, pR0 116 / Page #279 -------------------------------------------------------------------------- ________________ 62 ज्ञान विन्दुपरिचय-प्रन्थकार का तात्पर्य तथा उन की स्वोपज्ञ विचारणा मिला होगा। अस्तु । जो कुछ हो पर इस समय हमारे सामने इसनी वस्तु निश्चित है कि अन्य वादों का खण्डन कर के क्रम वाद का समर्थन करने वाला तथा अन्य वादों का खण्डन कर के अभेद वाद का समर्थन करने वाला स्वतंत्र साहित्य मौजूद है जो अनुक्रम से जिनभद्रगणि तथा सिद्धसेन दिवाकर का रचा हुआ है। अन्य पादों का खण्डन कर के एक मात्र युगपद् वाद का अंतमें स्थापन करने वाला कोई स्वतंत्र प्रन्थ अगर है तो वह श्वेताम्बरीय परंपरा में नहीं पर दिगंबरीय परंपरा में है। (10) ग्रन्थकार का तात्पर्य तथा उन की खोपज्ञ विचारणा उपाध्यायजी के द्वारा निर्दिष्ट विप्रतिपत्तिओं के पुरस्कर्ता के बारे में जो कुछ कहना था उसे समाप्त करने के बाद अंत में दो यातें कहना है । (1) उक्त तीन वादों के रहस्य को बतलाने के लिए उपाध्यायजी ने जिनभद्रगणि के किसी प्रन्थ को ले कर ज्ञानबिन्दु में उस की व्याख्या क्यों नहीं की और दिवाकर के सन्मतितर्कगत उक्त वाद वाले भाग को ले कर उस की व्याख्या क्यों की है। हमें इस पसंदगी का कारण यह जान par3अता है कि उपाध्यायजी को तीनों वादों के रहस्य को अपनी दृष्टि से प्रकट करना अभिमत था फिर भी उन की तार्किक बुद्धि का अधिक झुकाव अवश्य अभेद वाद की ओर रहा है। ज्ञान बिन्दु में पहले भी जहा~ मति-श्रुत, और अवधि-मन:पर्याय के अभेद का प्रभ आया वहा~ उन्हों ने bar3I खूबी से विषाकर के अभेद मत का समर्थन किया है। यह सूचित करता है कि उपाध्यायजी का मुख्य निजी तात्पर्य अभेद पक्ष का ही है। यहा~ यह भी ध्यान में रहे कि सन्मति के ज्ञानकाण्ड की गाथाओं की व्याख्या करते समय उपाध्यायजी ने कई जगह पूर्व व्याख्याकार अभयदेव के विवरण की समालोचना की है और उस में त्रुटिया~ बतला कर उस जगह खुद नये ढंग से व्याख्यान भी किया है। (2) [6174 ] दूसरी बात उपाध्यायजी की विशिष्ट सूझ से संबंध रखती है, वह यह कि ज्ञानबिन्दु के अन्त में उपाध्यायजी ने प्रस्तुस तीनों पादों का नयभेद की अपेक्षा से समन्वय किया है जैसा कि उन के पहले किसी को सूझा हुआ जान नहीं pdd'taa। इस जगह इस समन्वय को बतलाने वाले पचों का तथा इस के बाद विए गए ज्ञानमहस्वसूचक पद्य का सार देने का लोभ हम संवरण कर नहीं सकते । सब से अंत में उपाध्यायजी ने अपनी प्रशस्ति दी है जिस में खुद अपना तथा - अपनी गुरु परंपरा का बही परिचय है जो उन की अन्य कृतियों की प्रशस्तियों में भी पाया जाता है। सूचित पों का सार इस प्रकार है 1-जो लोग गतानुगतिक बुद्धिघाले होने के कारण प्राचीन शास्त्रों का अक्षरशः अर्थ करते हैं और नया तर्कसंगत भी अर्थ करने में या उसका स्वीकार करने में हिचकिचाते हैं उन को लक्ष्य में रख कर उपाध्यायजी कहते हैं कि-शास्त्र के पुराने वाक्यों में से 1 देखो, $ 104,105,10,11,148,165 / Page #280 -------------------------------------------------------------------------- ________________ ज्ञानबिन्दुपरिचय-प्रन्थकार का तात्पर्य उनकी स्वोपज्ञ विचारणा 63 युक्तिसंगत नया अर्थ निकालने में वे ही लोग डर सकते हैं जो तर्कशास्त्र से अनभिज्ञ है। तर्कशास्त्र के जान कार तो अपनी प्रज्ञा से नये नये अर्थ प्रकाशित करने में कमी नहीं हिचकिचाते । इस बात का उदाहरण संमति का दूसरा काण्ड ही है। जिस में केवलज्ञान और केवलदर्शन के विषय में क्रम, योगपद्य तथा अभेद पक्ष का खण्डन-मण्डन करने वाली चर्चा है । जिस चर्चा में पुराने एक ही सूत्रवाक्यों में से हर एक पक्षकारने अपने अपने अभिप्रेत पक्ष को सिद्ध करने के लिए तर्क द्वारा jude jude artha phalita kie हैं। 2-मल्लवादी जो एक ही समय में ज्ञान-दर्शन दो उपयोग मानते हैं उन्हों ने भेदस्पर्शी व्यवहार नय का आश्रय लिया है । अर्थात् मल्लवादी का योगपद्य वाद व्यवहार नय के अभिप्राय से समझना चाहि । पूज्य श्री जिनभद्रगणि क्षमाश्रमण जो क्रम वाद के समर्थक हैं वे कारण और फल की सीमा में शुद्ध ऋजुसूत्र नय का प्रतिपादन करते हैं । अर्थात् वे कारण और फल रूप से ज्ञान-दर्शन का भेद तो व्यवहारनयसिद्ध मानते ही हैं पर उस भेद से आगे बढ कर वे ऋजुसूत्र नय की दृष्टि से मात्र एकसमयावच्छिन्न वस्तु का अस्तित्व मान कर ज्ञान और दर्शन को भिन्न भिन्न समयभावी कार्यकारणरूप से क्रमपर्ती प्रतिपादित करते हैं । सिद्धसेन सूरि जो अभेद पक्ष के समर्थक हैं उन्हों ने संग्रह नय का आश्रय किया है जो कि कार्य-कारण या अन्य विषयक भेदों के उच्छेद में ही प्रषण है । इस लिए ये तीनों सूरिपक्ष नयभेद की अपेक्षा से परस्पर विरुद्ध नहीं हैं। 3- केवल पर्याय उत्पन्न हो कर कभी विच्छिन्न नहीं होता । अत एव उस सावि अनंत पर्याय के साथ उस की उपादानभूत चैतन्यशक्ति का अभेद मान कर ही चैतन्य को शास्त्र में सादि-अनंत कहा है। और उसे जो क्रमवर्ती या सादिसान्त कहा है, सो केवल पर्याय के भिन्न भिन्न समयावच्छिन्न अंशों के साथ चैतन्य की अभेद विवक्षासे । जब केवलपर्याय एक मान लिया तब तद्गत सूक्ष्म भेद विवक्षित नहीं हैं। और जब कालकत सूक्ष्म अंश विदक्षित हैं तब उस केवलपर्याय की अखण्डता गौण है। 4-भिन्न भिन्न क्षणभावी अज्ञान के नाश और ज्ञानों की उत्पत्ति के भेद आधार पर प्रचलित ऐसे भिन्न भिन्न नयाश्रित अनेक पक्ष शास्त्र में जैसे सुने जाते हैं वैसे ही अगर तीनों आचार्यों के पक्षों में नयाश्रित मतभेद हो तो क्या आश्चर्य है । एक ही विषय में jude jude विचारों की समान रूप से प्रधानता जो दूर की वस्तु है वह कहा~ दृष्टिगोचर होती है । इस जगह उपाध्यायजी ने शास्त्रप्रसिद्ध उन नयाश्रित पक्षभेदों की सूचना की है जो अज्ञाननाश और ज्ञानोत्पत्ति का समय जुदा जुदा मान कर तथा एक मान कर प्रचलित है । एक पक्ष तो यही कहता है कि आवरण का नाश और ज्ञान की उत्पत्ति ये दोनों, हैं तो जुदा पर उत्पन्न होते हैं एक ही समय में । जब कि दूसरा पक्ष कहता है कि दोनों की उत्पत्ति समयभेद से होती है। प्रथम अज्ञाननाश और पीछे ज्ञानोत्पत्ति । तीसरा पक्ष कहता है कि अज्ञान का नाश और ज्ञान की उत्पत्ति ये कोई jude jude भाव नहीं हैं एक ही वस्तु के बोधक अभावप्रधान और भावप्रधान दो भिन्न शब्द मात्र haiN। Page #281 -------------------------------------------------------------------------- ________________ 64 ज्ञानबिन्दुपरिचय-प्रन्थकार का तात्पर्य तथा उन की खोपज्ञ विचारणा 5-जिस जैन शास्त्र ने अनेकान्त के बल से सत्व और असत्व जैसे परस्पर विरुद्ध धों का समन्वय किया है और जिस ने विशेष्य को कभी विशेषण और विशेषण को कभी विशेष्य मानने का कामचार स्वीकार किया है, वह जैन शास्त्र ज्ञान के बारे में प्रचलित तीनों पक्षों की गौण-प्रधान-भाव से व्यवस्था करे तो वह संगत ही है। 6-स्वसमय में भी जो अनेकान्त ज्ञान है वह प्रमाण और नय उभय द्वारा सिद्ध है। अनेकान्त में उस उस नय का अपने अपने विषयं में आग्रह अवश्य रहता है पर दूसरे नय के विषय में तटस्था भी रहती ही है। यही अनेकान्त की खूबी है। ऐसा अनेकान्त कभी सुगुरुओं की परंपरा को मिथ्या नहीं ठहराता । विशाल बुद्धिवाले विद्वान् सदर्शन उसी को कहते हैं जिस में सामञ्जस्य को स्थान हो। 7- खल पुरुष हतबुद्धि होने के कारण नयों का रहस्य तो कुछ भी नहीं जानते परंतु उल्टा वे विद्वानों के विभिन्न पक्षों में विरोध बतलाते हैं। ये खल सचमुच चन्द्र और सूर्य तथा प्रकृति और विकृति का व्यत्यय करने वाले हैं। अर्थात् वे रात को दिन तथा विन को रात एवं कारण को कार्य तथा कार्य को कारण कहने में भी नहीं हिचकिचाते । दुख की बात है कि वे खल कहीं भी गुण को खोज नहीं स्क्ते। -प्रस्तुत ज्ञानबिन्दु प्रन्थ के असाधारण स्वाद के सामने कल्पवृक्ष का फलखाद क्या चीज है। तथा इस ज्ञानबिन्दु के आस्वाद के सामने द्राक्षास्वाद, अमृतवर्षा और बीसंपत्ति आदि के आनंद की रमणीयता भी क्या चीज है। Page #282 -------------------------------------------------------------------------- ________________ ज्ञानबिन्दुप्रकरणस्य भूतपूर्व संपादककृतटिप्पणानि । ज्ञान बिन्दुमधीयानानुपकर्तुमलं भवेत् । तादृग्विचारसामग्री टिप्पणैरुपनीयते ॥ (50 1 20 2 पं. पृ. 3 विशेषा0 gA0 1341 / 6 'खपरावभासकः' - - pra0 mI0 bhA0 pR0 130 / न्यायकु0 pR0 175-109 / 'केवल ' - तुलना - ' उभयावरणाईओ केवलवरणाणदंसणसहावो' - [pR0 4 paM0 2. ] 'तं च स्वभावम् तुलना - " इह यद्यपि केवलज्ञानावरणीयं कर्म ज्ञानलक्षणं गुणं सर्वात्मना हन्तुं प्रवर्तते तथापि न तत् तेन समूलं हन्तुं शक्यते, तथाखभावत्वात् " - इत्यादि - कर्मप्र0 ma0 pU0 11A "इह केवलज्ञानावरणीयं कर्म ज्ञानलक्षणं गुणं सर्वात्मना हन्युं प्रवर्तते तथापि न तेम स समूलघातं हन्तुं शक्यते तथास्वभावत्वात् । यथा अतिबलेनापि जीमूतपटलेन दिनकररजनिकरकरनिकरतिरस्कारेऽपि सर्वथा तत्प्रभा नावरीतुं शक्यते । अन्यथा प्रतिप्राणिप्रसिद्धदिनरजनीविभागाऽभावप्रसङ्गात् । उक्तं च "सुष्ठु वि मेघसमुदए, होइ पहा चन्दसूराणं । " ततः केवलज्ञानावरणीयेनावृतेऽपि सर्वात्मना केवलज्ञाने यः कोऽपि तद्गतमन्दविशिष्टबिशिष्टतरप्रभारूपो ज्ञानैकदेशो मतिज्ञानादिसंज्ञितः, तं यथायोगं मतिश्रुतावधिमनःपर्यायकामावरणानि नन्ति ततस्तानि देशघातीनि । " पश्वसं0 ma0 pra0gA0 18 pR0 126 // [ 0 4 paM0 3] सव्वजीवाणं' - " इयमत्र भावना - निबिर्3अनि बिडतरमेघपटलैराच्छादितयोरपि सूर्याचन्द्रमसोर्नैकान्तेन तत्प्रभानाशः संपद्यते, सर्वस्य सर्वथा स्वभावापनयनस्व " कर्तुमशक्यत्वात् । एवमनन्तानन्तेरपि ज्ञानदर्शनावरण कर्म परमाणुभिरे कैकस्यात्मप्रदेशस्यास्स्वेष्टितपरिवेष्टितस्यापि नैकान्तेन चैतन्यमात्रस्याप्यभावो भवति ततो यत् सर्वजघन्यं तन्मतिथुतात्मकम् अतः सिद्धोऽक्षरस्यानन्ततमो भागो नित्योद्घाटितः । " नम्बी0 ma0 pR0 202 आ । तुलना - " हवदि हु सव्वजहण्णं णिचुग्धाडं णिरावरणं । " - गोम0 jI0 gA0 319 [ 40 5. paM0 [ 50 ] 'शास्त्रार्थत्वात् ' - " ननु कथमसंभवो यावता मतिज्ञानादीनि स्वखावरणक्षयोपशमेऽपि प्रादुष्ष्यन्ति, ततो निर्मूलस्वस्वावरणविलये तानि सुतरां भविष्यन्ति, चारित्रपरिणामवत् । उक्तं च " आवरणदेसविगमे जाइ वि जायंति महसुयाईणि । आवरणसव्वविगमे कह ताइ न होंति जीवस्स ॥ " 00 8 Page #283 -------------------------------------------------------------------------- ________________ 12 झानविन्दुप्रकरणस्य [pR0 550 5 उच्यते-इह यथा जात्यस्य मरकतादिमणेर्मलोपदिग्धस्य यावमाचापि समूलमलापगमसावद् यथा यथा देशतो मलविलया तथा तथा देशतोऽभिव्यक्तिरुपजायते । साप कचित्कदाचित् कथश्चित् भवतीत्यनेकप्रकारा, तथा आत्मनोऽपि सकलकालकलापावलम्बिनिखिलपदार्थपरिच्छेदकरणकपारमार्थिकस्वरूपस्याप्यावरणमलपटलतिरोहितस्वरूपस्य यावत् नाचापि निखिलकर्ममलापगमः तावद्यथा यथा देशतः कर्ममलोच्छेदः तथा तथा देशतः तस्य विज्ञप्तिरुज्जृम्भते । सा च कचित्कदाचित् कथञ्चिवित्यनेकप्रकारा । उक्तं च - "म्ल्विद्ध्म्न्नेर्व्य्क्तिर्य्थानेक्प्र्कार्त्ः। क्र्म्विद्धात्म्विज्ञ्य्प्तिस्त्थाऽनेक्प्र्कार्त्ः॥" : सा पानेकप्रकारता मतिमुतादिभेदेनावसेया । ततो यथा mrktaavimnnershessmlaapgm|| संभवे समस्तास्पष्टदेशब्यक्तिव्यवच्छेदेन परिस्फुटरूपैकाभिव्यक्तिरुपजायते तद्वदात्मनोऽपि शानदर्शनचारित्रप्रभावतो निःशेषावरणप्रहाणादशेषज्ञानव्यवच्छेदेनैकरूपा अतिस्फुटा सर्वास्तुपर्यायसाक्षात्कारिणी विज्ञप्तिरुल्लसति । तथाचोक्तम् "यथा जात्यस्य रत्नस्य niHshessmlhaanitH| स्फुटकरूपाभिव्यक्तिर्विज्ञप्तिस्तद्वदात्मनः ॥ " ॥ - ततो मत्यादिनिरपेक्षं केवलज्ञानम् । ..... ननु सकलमपि इदं ज्ञानं ज्ञप्त्येकखभावं ततो ज्ञप्त्येकस्वभावत्वाविशेषे किंकृत एष भाभिनिषोधकाविभेदः । शेयभेदकत इति चेत्-तथाहि-वार्तमानिक वस्तु आभिनियोधिकमानस्य आयम् । त्रिकालसाधारणः समानपरिणामो ध्वनिर्गोचरः श्रुतज्ञानस्य; रूपिद्रव्याण्यवधिज्ञानस्स ॥ मनोद्रव्याणि मनःपर्यायज्ञानस्य; समस्तपर्यायान्वितं सर्व वस्तु केवलज्ञानस्य । तदेतदसमीचीनम् । एवं सति केवलज्ञानस्य भेदबाहुल्यप्रसक्तः । तथाहि-ज्ञेयभेदात् ज्ञानस्य भेदः । यानि च ज्ञेयानि प्रत्येकमाभिनिबोधिकाविज्ञानानामिष्यन्ते तानि सर्वाण्यपि केवलज्ञानेऽपि वियन्ते, अन्यथा केवलज्ञानेन तेषामग्रहणप्रसङ्गात् , अविषयत्वात् । तथा च सति केव. लिनोऽप्यसर्वज्ञत्वप्रसङ्गा, आभिनिबोधिकाविज्ञानचतुष्टयविषयजातस तेनाऽग्रहणात् । न चैतविष्टमिति - अयोच्येत-प्रतिपत्तिप्रकारभेदतः आभिनिषोधिकाविभेदः । तथाहि - न यारशी प्रतिपत्तिराभिनिबोधिकज्ञानस्य तादृशी श्रुतज्ञानस्य किन्तु अन्याशी । एवमवध्याविज्ञानानामपि प्रतिपत्तव्यम् । ततो भवत्येव प्रतिपत्तिभेदतो ज्ञानभेदः । तदप्ययुक्तम् । एवं सति एकस्मिमपि ज्ञानेऽनेकभेदप्रसक्तेः । तथाहि - तत्तद्देशकालपुरुषस्वरूपभेदेन विविच्यमानमेकैकं कानं प्रतिपत्तिप्रकारानन्त्यं प्रतिपद्यते । तन्नैषोऽपि पक्षः श्रेयान् । .. स्यादेतत् - अस्त्यावारकं कर्म, तच्चानेकप्रकारम् । ततः तद्भेदात् तदावार्य ज्ञानमयनेकतां प्रतिपद्यते । ज्ञानावारकं च कर्म पञ्चधा, प्रज्ञापनादौ तथाभिधानात् । ततो ज्ञानमपि पञ्चधा प्ररूप्यते । तदेतदतीव युक्त्यसङ्गतम् । यत आवार्यापेक्षमाधारकम् , अत आवार्य भेदादेव तद्भेदः । आवार्य च ज्ञप्तिरूपापेक्षया सकलमपि एकरूपं, ततः कथमावारकस्स * पत्ररूपता ? / येन तद्भेदात् ज्ञानस्यापि पश्चविधो भेदः उद्गीर्येत । Page #284 -------------------------------------------------------------------------- ________________ pR05 maM05] टिप्पणानि । अथ स्वभावत एवाभिनिबोधिकादिको ज्ञानस्य भेदो, न च स्वभावः पर्यनुयोगमश्नुते । न खलु किं दहनो दहति नाकाशमिति कोऽपि पर्यनुयोगमाचरति । अहो ! महती महीयसो भवतः शेमुषी । ननु यदि स्वभावत एव आभिनिबोधादिको ज्ञानस्य भेदः, तर्हि भगवतः सर्वज्ञत्वहानिप्रसङ्गः । तथाहि - ज्ञानमात्मनो धर्मः । तस्य चाभिनिबोधादिको भेदः स्वभावत एवं व्यवस्थितः क्षीणावरणस्यापि तद्भावप्रसङ्गः । सति च तद्भावे अस्मादृशस्येव भगवतोऽपि । असर्वज्ञत्वमापद्यते । केवलझानभावतः समस्तवस्तुपरिच्छेदानासर्वज्ञत्वमिति चेत् । ननु यदा केवलोपयोगसंभवस्तदा तस्य भवतु भगवतः सर्वज्ञत्वं यदा तु आभिनिबोधिकादिशानोपयोगसंभवः तदा देशतः परिच्छेदसंभवात् अस्मादृशस्येव तस्यापि बलादेवासर्वज्ञत्वमापद्यते । न च वाच्यम् - तस्य तदुपयोग एव न भविष्यति, आत्मखभावत्वेन तस्यापि क्रमेणोपयोगस्य निवारयितुमशक्यत्वात् , केवलज्ञानान्तरं केवलदर्शनोपयोगवत् । ततः ॥ केवलज्ञानकाले सर्वज्ञत्वं शेषज्ञानोपयोगकाले चासर्वज्ञत्वमापद्यते । तच विरुद्धमतोऽनिष्टमिति । आह च "नत्तेगसहावते आभिणिबोहाइ किंकओ भेदो। नेयविसेसाओ चे न सव्वविस जओ चरिमं ॥ अह पडिवत्तिविसेसा नेगंमि अन्नेग्मेय्भावाओ। आवरणविमेओ वि हु सभावमेयं विणा न भवे ॥ सम्मि य सइ सव्वेसिं खीणावरणस्स पावई भावो । तद्धम्मत्ताउ चिय जुत्तिविरोहा स चान्निद्दो॥ अरहावि असव्वभू आमिणिबोहाइभावओ निय्मा। केवलभावाओ चे सव्वण्णू नणु विरुद्धमिणं ॥ " तस्माद् इदमेव युक्तियुक्तं पश्यामो यदुतावग्रहज्ञानादारभ्य यावदुत्कर्षप्राप्तं परमावधिझानं तावत् सकलमप्येकम् , तचासकलसंज्ञितम् , अशेषवस्तुविषयत्वाभावात् । अपरं च केवलिनः । तच सकलसंज्ञितमिति द्वावेव भेदौ । उक्तं च - "तम्हा अवग्गहाओ आरब्भ इहेगमेव नाणं ति । - जुत्तं छउमस्सासकलं इयरं च केवलिणो ॥ " . अत्र प्रतिविधीयते । तत्र यत्तावदुक्तं- 'सकलमपीदं ज्ञानं ज्ञत्ये कस्वभावत्वाविशेषे. किंकृत एष आभिनिबोधादिको भेद इति तत्र ज्ञप्त्येकखभावता किं सामान्यतो भवता अभ्यु. पगम्यते विशेषतो वा' / तत्र न तावदायः पक्षः क्षितिमाधत्ते सिद्धसाध्यतया तस्य बाध. कत्वायोगात् । बोधस्वरूपसामान्यापेक्षया हि सकलमपि ज्ञानमस्माभिरेकमभ्युपगम्यत एव । ततः का नो हानिरिति । अथ द्वितीयपक्षः । तदयुक्तम् । असिद्धत्वात् । न हि नाम विशेषतो विज्ञानमेकमेवोपलभ्यते प्रतिप्राणि स्वसंवेदनप्रत्यक्षेणोत्कर्षापकर्षदर्शनात्, अथ यास्कर्षापकर्षमात्रभेददर्शनात् ज्ञानभेदः तर्हि तावुत्कर्षापकर्षों प्रतिप्राणि देशकालायपेक्षया शतसहस्रशो भिद्यते । ततः कथं पश्चरूपता ? / नैष दोस्स्ः। परिस्थूरनिमित्तभेदतः पञ्चधात्वस्य प्रतिपादनात् । तथाहि - Page #285 -------------------------------------------------------------------------- ________________ ज्ञानविन्दुप्रकरणस्य [ 505 सकलधातिक्षयो निमित्तं केवलज्ञानस्य । मनः पर्यायज्ञानस्य तु आमर्षैषध्यादिलभ्युपेतस्य प्रमादलेशेनापि अकलङ्कितस्य विशिष्टो विशिष्टाध्यवसायानुगतोऽप्रमादः 'तं संजयस्स सब्वमायरहितस्स विविहरिद्धिमतो' इति वचनप्रामाण्यात् । अवधिज्ञानस्य पुनः तथाविधानिन्द्रियरूपिद्रव्यसाक्षादवगमनिबन्धनक्षयोपशमविशेषः, मतिश्रुतज्ञानयोस्तु लक्षणभेदादिकं * तचामे वक्ष्यते । उक्तं च 10 1.3 54 25 "नत्तेगसहावत्तं ओहेण विसेसओ पुण असिद्धं । एतत सहावत्तणओ कह हाणिवुड्डीओ ॥ जं अविचलियसहावे तत्ते एगंततस्सहावत्तं । न य तं होवलद्धा उक्करिसाव गरिसविसेसा ॥ तन्हा परिधूराओ निमित्तभेयाओ समयसिद्धाओ । आचिसंगओ चिय आभिणिबोहाइओ भेओ ॥ घाइक्खओ निमित्तं केवलनाणस्स वनिओ समए । मणपवनाणस्स उ तहाविहो अप्पमाओ ति ॥ ओहिनाणस्स तहा अणिदिसुं पि जो खओवसमो । महसुयनाणाणं पुण लक्खणभेयादिओ भेओ । / " यदप्युक्तम् - 'ज्ञेयभेदकृतमित्यादि' तदप्यनभ्युपगमतिरस्कृतत्वाद्द् दूरापास्तप्रसरम् । न हि वयं ज्ञेयभेदमात्रतो ज्ञानस्य भेदमिच्छामः । एकेनाप्यवग्रहादिना बहुबहु विधवस्तुग्रहणोपलम्भात् । यदपि च प्रत्यपादि -- 'प्रतिपत्तिप्रकारभेदकृत' इत्यादि तदपि न मो बाधामाधातुमलम् । 20 यतस्ते प्रतिपत्तिप्रकाराः देशकालादिभेदेनानन्त्यमपि प्रतिपद्यमाना न परिस्थूरनिमित्तभेदेन व्यवस्थापितानाभिनिबोधिकादीन् जातिभेदानतिक्रामन्ति । ततः कथमेकस्मिन् अनेकभेदभाव - प्रसङ्गः ? / उक्तं च - " न य पडिवत्तिविसेसा एगंमि य णेगभेयभावे वि । जं ते तहा विसिट्टे न जाइए विलंघेइ ॥" यदयवादीद् - 'आवार्यापेक्षं हि आधारकम्' इत्यादि तदपि न नो मनोषाधायै । यतः परिस्थूरनिमित्तभेदमधिकृत्य व्यवस्थापितो ज्ञानस्य भेदः ततस्तदपेक्षमावारकमपि तथा भिद्यमानं न युष्मादृशदुर्जनवचनीयतामास्कन्दति । एवमुत्तेजितो भूयः सावष्टम्भं पर प्रश्नयति - बनु परिस्थूरनिमित्तभेदव्यवस्थापिता अप्यमी आभिनिबोधिकादयो भेदा ज्ञानस्मान्मभूता उद्यानात्मभूताः । किचातः । उभयथापि दोषः । तथाहि - यच्चाश्मभूतास्ततः क्षीणा20 मरणेऽपि तद्भावप्रसङ्गः । तथा च असर्वज्ञत्वं प्रागुक्तनीत्या तस्यापद्यते । अथानात्मभूताः, नि ते पारमार्थिकाः, कथमावार्यापेक्षो वास्तवः आवारकभेद: ? / तदपि न मनोरमम् । सम्यग्वस्तुतत्त्वापरिज्ञानाद् । इह हि सकलघनपटल विनिर्मुक्तशारद दिनमणिरिव समन्ततः समस्त वस्तुस्तोमप्रकाश नै कस्वभावो जीवः । तस्य च तथाभूतः स्वभावः केवलज्ञानमिति पदिश्यते । स च यद्यपि सर्वघातिना केवलज्ञानावरणेन आत्रियते तथापि तस्मानस्ततमो * भागो नित्योद्घाटित एव "अक्खरस्स अणंतो भागो निबुग्धाडिओ । जह पुण सो वि paM0 5 Page #286 -------------------------------------------------------------------------- ________________ दिसणानि । आवरिजा तेणं जीवो अजीवत्सगं पाबिआ" इत्यादि वक्ष्यमाणप्रवचनप्रामाण्यात् । ततः हस्थ केवलज्ञानावरणावृतस्य धनपटलाच्छादितस्येव सूर्वस्व यो मन्दः प्रकाशः सोऽपान्तराकावस्थितमतिज्ञानाद्यावरणश्योपशमभेदसम्पादितं नानात्वं भजते । यथा धनपटलावृतसूर्य. मन्दप्रकाशोऽपान्तरालावस्थितकटकुव्याद्यावरणविवरप्रदेशभेदतः । स च नानात्वं धयो पशमानुरूपं तथा तथा प्रतिपद्यमानः स्वस्खक्षयोपशमानुसारेणाभिधानभेदमन्ते । यथा । मतिक्षानावरणक्षयोपशमजनितः स मन्दप्रकाशो मतिज्ञानं, श्रुतज्ञानावरणक्षयोपश्चमजनिक: श्रुतज्ञानमित्यादि । ततः आत्मस्वभावभूना झानस्यामिनिबोधिकादयो भेदाः । ते च प्रकचनोपदर्शितपरिस्थूरनिमित्तभेदतः पश्चसङ्ख्याः । ततस्तदपेक्षमावारकमपि पञ्चधोपवर्ण्यमानं म विरुध्यते । न चैवमात्मस्वभावभूतत्वे क्षीणावरणस्यापि तद्भावप्रसङ्गः । यत एते मखिमानावरणादिक्षयोपश्चमरूपोपाधिसम्पादितसत्ताकाः । यथा सूर्यस्य धनपटलावृदस्य मन्द-. प्रकाशभेदाः कटकुख्याधावरणविवरभेदोपाधिसम्पादिताः । ततः कथं ते तथारूपक्षयोपशमाभावे भवितुमर्हन्ति ? / न खलु सकलघनपटलकटकुख्याद्यावरणापगमे सूर्यस्य ते अवारमा मन्दप्रकाशभेदाः भवन्ति । उक्तं च "कडविवगगयकिरणा मेहंतरियस्स जह दिणेसस्स । ते कडमेहावगमे न होति जह तह इमाई पि ॥ " ततो यथा जन्मादयो भावा जीवस्यात्मभूताः अपि कर्मोपाधिसम्पादितसत्ताकत्वात् वद. भावे न भवन्ति, सदाभिनियोधिकादयोऽपि भेदा ज्ञानस्यात्ममूता अपि मतिज्ञानावरणादिकर्मक्षयोपशमसापेक्षत्वात् वदभावे केवलिनो न भवन्ति, ततो नासर्वज्ञत्वदोषभावः । "अमिह छउमस्थधम्मा जम्माईया न होति सिद्धाणं इय केवलीणमामिणिबउहामावम्मि को दोसो ॥ इति । " धर्मसंग्रहणी प्रलो.528 ला नाही. म. पृ. 66 आ । पच0 ma0 pra0 पृ. 18 आ [pR0650 4] 'मुहुवि' - तुलना- "मुझुवि मेहसमुदए होति पमा चन्दसूपणं । ' महत्.गा. 4 / 0702]ये तु चिन्मात्राश्रय' - वेदान्तप्रन्येषु अज्ञानाश्रयत्वविषयकं मुख्यतया - मतदयं श्यते । अज्ञानं ब्रह्माश्रितमेवेति एकम् , जीवाश्रितमेव तत् इत्यपरम् । सर्वज्ञात्ममुनिमा खकीये संक्षेपशारीरकवार्तिके प्रथम मतं समर्थितम् । द्वितीयं तु मण्डनमिश्रीयत्वेन निर्दिष्य वेनैव तत्रैव बार्तिके निरस्तम् । समर्थनपरा कारिका( 1.319)धेयम् "आश्रयत्वविषयत्वभागिनी निर्विभागवितिरेव केवला । पूर्वसिद्धतमसो हि पश्चिमो नाश्रयो भवति नापि गोचरः ॥ " निरासपरा (2. 174 ) चेयम् - "जीवन्मुक्तिगतो यदाह भगवान् stsNprdaayprbhuH| नीवाज्ञानयचः तदीगुचितं पूर्वापरालोचनात् ॥ Page #287 -------------------------------------------------------------------------- ________________ 56 ज्ञान बिन्दुप्रकरणस्य अन्यत्रापि तथा बहुश्रुतवचः पूर्वापरालोचनात् । नेतव्यं परिहृत्य मंडनवचः तद्ध्यन्यथा प्रस्थितम् ॥ " अस्याः कारिकायाष्टीकायां स्पष्टमेव मण्डनमतं निर्दिष्टम् । तथाहि "कथं तर्हि मण्डनमिश्रादयो जीवस्याज्ञानाश्रयत्वमभिदधुः इत्याशङ्कय तद्धि मतान्तरं * भाष्यकारीयमतं तन्नेत्याह - 'परिहृत्येति' - मण्डनवचो नोक्ताशयेन वर्णनीयम् । " [ pR0 7 paM0 2 25 प्रकाशात्मयतिनाम्ना विवरणाचार्येण सर्वज्ञात्ममुनि समर्थितोऽज्ञानस्य ब्रह्माश्रयत्वपक्ष उपपादितः निरस्तश्च तस्य जीवाश्रितत्वपक्षः । वाचस्पतिमिश्रेण तु मण्डनमिश्रीयत्वेन सर्वज्ञात्ममुनिनिरस्त एव अज्ञानस्य जीवाश्रयत्वपक्षः स्वकीयायां भामत्यां भाष्यव्याख्याप्रसङ्गेन वर्णितः । अत एव अज्ञानस्य ब्रह्माश्रयत्व10 पक्षः विवरणाचार्य प्रस्थानत्वेन, तस्य च जीवाश्रयत्वपक्षः वाचस्पतिप्रस्थानत्वेन वेदान्तपरंपरायां व्यवहियमाणो दृश्यते । इममेव व्यवहारमाश्रित्य ग्रन्थकारेण उक्तपक्षद्वयं क्रमशः विवरणाचार्यमतत्वेन वाचस्पतिमतत्वेन च निर्दिश्य अत्र प्रन्थे समालोचितम् - विवरणाचार्यकृतं स्वमतोपपादनं चेत्थम् - "तु किमाश्रयेयमविद्या । न तावदन्तःकरणविशिष्टस्वरूपाश्रया प्रमाणाभावात् । ननु ॥ अहमश इति प्रतिभास एव विशिष्टाश्रयत्वे प्रमाणम् नाहमनुभवामीत्यनुभवस्यापि चैतन्यप्रकाशस्य विशिष्टाश्रयत्वप्रसङ्गात् । ननु यथा अयो दहतीति दग्धृत्वायसोरेकाग्निसंबंधात् परस्परसंबंधावभासः तथानुभवान्तःकरणयोरेकात्मसंबंधात्तथावभासो नान्तःकरणस्यानुभवाश्रयत्वादिति चेत् । एवमज्ञानान्तःकरणयोरेकात्म संबन्धादहमज्ञ इत्यवभासो नान्तःकरणस्याज्ञानसंबन्धादिति तुल्यम् । प्रतीतेरन्यथासिद्धौ परस्परसंबन्धकल्पनायोगादात्मनि अविद्या20 संबन्धस्य सुषुप्तेपि संप्रतिपन्नत्वाच्च । अथ स्वरूपमाश्राश्रयत्वानुपपत्तेर्विशिष्टाश्रयत्वं कल्प्यत इति चेत् । न । विशिष्टेऽपि स्वरूपसंबन्धस्य विद्यमानत्वाज्जडस्य चाज्ञानाश्रयत्वे भ्रान्तिसम्यज्ञानयोरपि तदाश्रयत्वप्रसंगात् । ननु स्वरूपेऽपि ब्रह्मण्यनुपपत्तिस्तुल्या । सत्यम् । अनुपपन्नद्वयाश्रयत्वकल्पनाद्वरं संप्रतिपन्नस्वरूपाश्रयत्वोपादानम्, मोक्षावस्थासंबन्धिन एव संबन्धाश्रयत्वात् । अत्र कश्चिदन्तःकरणस्यैवाज्ञानमिति जल्पति । स वक्तव्यः किमात्मा सर्वज्ञः किंचिज्शो वेति । किंचिज्ज्ञत्वे कदाचित् किंचिन्न जानातीति विषयानवबोधस्त्वयैवात्मनो दर्शितः । अथाप्रहणमिथ्याज्ञानयोरात्माश्रयत्वेपि भावरूपाज्ञानमन्तःकरणाश्रयमिति । किं तत् । ज्ञानादन्यवेदज्ञानम् । काच कामलादीनामप्यज्ञानत्वान्न विवादः । अथ ज्ञानविरोधीति । न, भिनाश्रययोर्ज्ञानाज्ञानयोरेकविषययोरपि विरोधित्वादर्शनात् । करणाश्रयमज्ञानं कर्नाश्रय10 ज्ञानेन विरुध्यत इति चेत् । न । प्रमाणाभावात् । पुरुषान्तरसुषुप्तौ च तदीयेनान्तःकरणेन लीयमानेन करणभूतेन तनिमित्तकर्मानुमानेपि तदीयान्तः करणाज्ञान निवृन्त्यदर्शनात् । भ्रान्तिनिमित्तदोषत्वात् काचादिवत् करणाश्रयमज्ञानमिति चेन्न, चक्षुरादावपि प्रसंगात् । Page #288 -------------------------------------------------------------------------- ________________ pR07 paM0 2] टिप्पणानि । सादित्वात्तेषामनायज्ञानाश्रयत्वानुपपत्तिरिति चेत् । अन्त:करणेपि तुल्यम् । सत्कार्यवादाश्र. यणान साधन्तःकरणमिति चेत् । चक्षुरादावपि तुल्यम् । अतो न तैनायज्ञानाश्रयमिति । अनृतनीहारादिशब्दैश्च प्राप्तज्ञानानामग्रहणवतां चेतनानामेवावृतत्वाभिधानानान्त:करणाश्रयमज्ञानं किन्तु चैतन्याश्रयमित्यलमतिविस्तरेण" - पंच0 विव0 pR0 45-46 वाचस्पतिकृतं स्वमतोपपादनं चेत्थम् - "अनेन अन्तःकरणाचवच्छिन्नः प्रत्यगात्मा इदमनिदरूपः चेतनः कर्ता भोक्ता कार्यकारणाऽविद्याद्वयाधारः अहङ्कारास्पदं संसारी सर्वानर्थसंभारभाजनं जीवात्मा इतरेतराध्यासोपादानः तदुपादानश्च अध्यासः इत्यनादित्वाद् बीजाडरवत् नेतरेतराश्रयत्वमित्युक्त भवति । " भामती pR0 45 "नाऽविद्या ब्रह्माश्रया, किन्तु जीवे । सा तु अनिर्वचनीया इत्युक्तम् , तेन नित्यशुद्धमेव । / ब्रह्म । " भामती pR0 126 विद्यारण्यस्वामिना स्वकीये विवरणप्रमेयसंग्रहे मंडनमिश्रीयं वाचस्पतिमिश्रवर्णितम् अज्ञानस्य जीवाश्रयत्वपक्षं सविस्तरं निरस्यता प्रसंगात् भास्करसम्मतम् अज्ञानस्य अन्त:करणाश्रयत्वपक्षमपि निरस्य सर्वज्ञात्ममुनिसम्मतः विवरणाचार्योफ्पादितश्च अज्ञानस्य ब्रह्माश्रयत्वपक्षः उपोदलितः । तद्यथा- "यद्यप्यसावविद्या चिन्मात्रसंबन्धिनी जीवब्रह्मणी विभ्-॥ जते तथापि ब्रह्मस्वरूपमुपेक्ष्य जीवभाग एव पक्षपातिनी संसार जनयेद् यथा मुखमात्रसंबन्धि दर्पणादिकं बिम्बप्रतिबिम्बो विभज्य प्रतिबिम्बभाग एवातिशयमादधाति तद्वत् । नन्वहमश इत्यहवारविशिष्टात्माश्रितमज्ञानमवभासते न चिन्मात्राश्रितमिति चेत् मैवम् । यतदयो दहतीत्यत्र दग्धृत्वायसोरेकामिसंबन्धात् परस्परसंबन्धावभासः तद्वदज्ञानान्तःकरणयोरेकात्मसंबन्धादेव सामानाधिकरण्यावभासो न त्वन्तःकरणस्याज्ञानाश्रयत्वात् । अन्यथाऽवियासंबन्धे सत्यन्तःकरणसिद्धिरन्त:करणविशिष्टे चाविद्यासंबन्ध इति स्यादन्योन्याश्रयता । न चान्तःकरणमन्तरेणाविद्यासंबन्धो न दृष्टचरः सुषुप्ते संमतत्वात् । अथासङ्गस्य चैतन्यस्सा. श्रयत्वानुपपत्तेर्विशिष्टाश्रयत्वं कल्प्यत इति चेत्, तदाप्यन्तःकरणचैतन्यतत्संबन्धानामेव विशिष्टत्वे चैतन्यस्याश्रयत्वं दुर्वारम् । अन्यदेव तेभ्यो विशिष्टमिति चेत् तथापि जडस्य तस्य नाज्ञानाश्रयत्वम् । अन्यथा भ्रान्तिसम्यग्ज्ञानमोक्षाणामपि जडाश्रयत्वप्रसङ्गात् , अज्ञानेन । सहकाश्रयत्वनियमात् । न च चैतन्यस्य काल्पनिकेनाश्रयत्वेन वास्तवं असङ्गत्वं विहन्यते । अतश्चिन्मात्राश्रितमज्ञानं jiivpksspaatitvaajjiivaashritmityucyte| यस्तु भास्करोऽन्तःकरणस्यैवाज्ञानाश्रयत्वं मन्यते तस्य तावदात्मनः सदा सर्वज्ञत्वमनुभवविरुद्धम् । असर्वज्ञत्वे च कदाचित् किंचिन्न जानातीत्यज्ञानमात्मन्यभ्युपेयमेव । अथा- / प्रहणमिथ्याज्ञानयोरात्माश्रयत्वेऽपि भावरूपमशानमन्तःकरणाश्रयमिति मन्यसे तदापि . सानादन्यवेदज्ञानं काचकामलायेव तत्स्यात् । अथ ज्ञानविरोधि तन्न । आत्माश्रितज्ञानेनान्त:करणाश्रितस्याज्ञानस्य विरोधासंभवात् । एकस्मिन्नपि विषये देवदत्तनिष्ठझानेन यज्ञदत्तनिष्ठामानस्यानिवृत्तेः । अन्यत्र भिन्नाश्रययोरविरोधेऽपि करणगतमज्ञानं कर्तृगतज्ञानेन विरुध्यत Page #289 -------------------------------------------------------------------------- ________________ 58 ज्ञानबिन्दुप्रकरणस्य [07 paM02. इति चेल । यज्ञदत्तोऽयम् अन्तःकरणलयहेत्वदृष्टवान् सुषुप्तौ लीयमानान्तःकरणत्वादित्यनुमातरि देवदत्ते स्थितेनानेन ज्ञानेनानुमितिकरणभूते सुषुप्तयज्ञदत्तान्तःकरणे स्थितस्याज्ञानस्यानिवृत्तः । ज्ञातृसंबन्धिन्यन्तःकरणे स्थितस्य निवृत्तिरत्येवेति चेद्, न । अज्ञानस्यान्त:करणगतत्वे मानाभावात् । विमतं करणगतं भ्रान्तिनिमित्तदोषत्वात् काचादिकवदिति चेत् ' तर्हि चक्षुरादिषु तत्प्रसज्येत । सादित्वात् तेषामनाद्यज्ञानाश्रयत्वानुपपत्तिरिति चेत्, अन्त:करणेऽपि तुल्यम् अतो नान्तःकरणाश्रयमज्ञानं किं त्वात्माश्रयम् । तदुक्तमाक्षेपपूर्वक विश्वरूपाचार्य:-- "नन्वविद्या स्वयं ज्योतिरात्मानं ढौकते कथम् । कूटस्थमद्वितीयं च सहस्रांशुं यथा त्म्ः॥ प्रसिद्धत्वादविद्यायाः साऽपह्नोतुं न शक्यते । अनात्मनो न सा युक्ता विना त्वात्मा तया न हि ॥ " इति । तस्याश्वाविद्याया जीवब्रह्मविभागहेतुत्वं पुराणे अभिहितम् । "विभेदजनकेऽज्ञाने नाशमात्यन्तिकं गते । आत्मनो ब्रह्मणो भेदमसन्तं कः करिष्यति ॥ " इति । " विव0 pra0 पृ. 48.49 मधुसूदनसरस्वती तु अद्वैतसिद्धौ उक्तं पक्षद्वयमपि सविस्तरं समर्थयते । tadyathA"avidyAyA आश्रयस्तु शुद्धं ब्रह्मैव । तदुक्तम् - "आश्रयत्वविषयत्वभागिनी निर्विभागचितिरेव केवला । पूर्वसिद्भुतमसो हि पश्चिमो नाश्रयो भवति नापि गोचरः ॥ " इति । . दर्पणस्य मुखमात्रसंबन्धेपि प्रतिमुखे मालिन्यवत् प्रतिबिम्बे जीवे संसारः, न बिम्बे ब्रह्मणि, उपाधेः प्रतिबिम्बपक्षपातित्वात् । ननु कथं चैतन्यमज्ञानाश्रयः तस्य प्रकाशस्वरूपत्वात् तयोश्च तमःप्रकाशवद्विरुद्धस्वभावत्वादिति चेन्न, अज्ञानविरोधि ज्ञानं हि न चैतन्यमात्रम् , किन्तु वृत्तिप्रतिबिम्बितम् तश्च नाविद्याश्रयः यच्चाविद्याश्रयः तच नाज्ञानविरोधि । न च तर्हि शुद्धचितोऽज्ञानविरोधित्वाभावे घटादिवदप्रकाशत्वापत्तिः वृत्त्यव7 च्छेदेन तस्या एवाज्ञानविरोधित्वात् स्वतस्तृणतूलादिभासकस्य सौरालोकस्य सूर्यकान्तावच्छेदेन खभास्यतृणतूलादिदाहकत्ववत् स्वतोऽविद्यातत्कार्यभासकस्य चैतन्यस्य वृत्त्यवच्छेदेन तदाहकत्वात् । ननु अहमज्ञ इति धर्मिग्राहकेण साक्षिणा अहङ्काराश्रितत्वेनाज्ञानस्य ग्रहणात् बाधा, न च स्थौल्याश्रयदेहेक्याध्यासादहं स्थूल इतिवदज्ञानाश्रयचिदैक्याध्यासात् दग्धृत्वायसोरेकानि* संबन्धादयो दहतीतिवदज्ञानाहङ्कारयोरेकचिदैक्याध्यासाद्वा अहमज्ञ इति धी|न्तेति वाच्यम् , चितोऽज्ञानाश्रयत्वासिद्ध्या अन्योन्याश्रयादिति चेन, अहङ्कारस्याविद्याधीनत्वेन तदनाश्रयतया चित एवाज्ञानाश्रयत्वे सिद्धे अहमज्ञ इति प्रतीतेरैक्याध्यासनिबन्धनत्वेनाबाधकत्वात् । न च अविद्याश्रयत्वादेवाहङ्कारोऽकल्पितोऽस्तु, कल्पित एव वा तदाश्रयत्वमस्तु अविद्यायामनुपपत्तेरलकारत्वाविति वाच्यम् । अहमर्थस्य ज्ञाननिवर्त्यत्वेन दृश्यत्वेनाकल्पितत्वायोगात् । Page #290 -------------------------------------------------------------------------- ________________ pR07.502.] टिप्पणानि । चिन्मात्राश्रितत्वं विना तद्गोचरचरमवृत्त्यनिवर्त्यत्वापातात् , स्वकल्पितस्य स्वाश्रितत्वेन स्वाश्रयस्वायोगात् । नचाविद्यायामनुपपत्तिरलङ्कारः, अनुपपत्तिमात्रं नालङ्कारः, किन्तु सत्त्वादिप्रापकयुक्तापनुपपत्तिः, अन्यथा वादिवचसोऽनवकाशापत्तेः । " अद्वैत* pR0 577 / __"वाचस्पतिमित्रैस्तु जीवाश्रितैवाऽविद्या निगद्यते । ननु-जीवाश्रिताविद्या तत्प्रतिबिम्बितचैतन्यं वा तदवच्छिन्नचैतन्यं वा, तत्कल्पितभेदं वा जीवः, तथा चान्योन्याश्रय इति चेन्न, / किमयमन्योन्याश्रय उत्पत्तौ शप्तौ स्थितौ वा । नाथः, अनादित्वादुभ्योः। न द्वितीयः, अज्ञानस्य चिद्भास्यत्वेऽपि चितेः स्वप्रकाशत्वेन तदभास्यत्वात् । न तृतीयः, स किं परस्पराश्रितत्वेन वा परस्परसापेक्षस्थितिकत्वेन वा स्यात् । तन्न, उभयस्याप्यसिद्धेः अज्ञानस्य चिदाश्रयत्वे चिदधीनस्थितिकत्वेपि चिति अविद्याश्रितत्वतदधीनस्थितिकत्वयोरभावात् । न चैवमन्योन्याधीनताक्षतिः । समानकालीनयोरपि अवच्छेद्यावच्छेदकभावमात्रेण तदुपपत्तेः घटतवच्छिन्नाकाश-" योरिव प्रमाणप्रमेययोरिव च । तदुक्तम् - "खेनैव कल्पिते देशे व्योग्नि यद्वत्घटादिकम् । तथा जीवाश्रयाविद्यां मन्यन्ते ज्ञानकोविदाः ॥ " इति । एतेन यद्युत्पत्तिज्ञप्तिमात्रप्रतिबन्धकत्वेनान्योन्यापेक्षताया अदोषत्वं तदा चैत्रमैत्रादेरन्योन्यारोहणाद्यापत्तिरिति निरस्तम् , परस्परमाश्रयाश्रयिभावस्यानङ्गीकारात् । न ceshvrjiiv-॥ योरीश्वरजीवकल्पितत्वे आत्माश्रयः जीवेशकल्पितत्वे चान्योन्याश्रयः, न च शुद्धा चित् कल्पिका तस्या अज्ञानाभावादिति वाच्यम् ; जीवाश्रिताया अविद्याया एव जीवेशकल्पकत्वे. नैतद्विकल्पानवकाशात् tsmaajjiivaashrytve'pydossH|" अद्वैत0 pR0 585 / / सर्वज्ञात्ममुनिसमर्थितोऽज्ञानस्य ब्रह्माश्रयत्वपक्षः तदीयगुरुसुरेश्वराचार्यप्रणीतायां नष्कःसिद्धौ स्फुटं दृश्यते - "ऐकात्म्याप्रतिपत्तिर्या खात्मानुभवसंश्रया । साऽविद्या संसृतेर्बीजं तमाशो मुक्तिरात्मनः ॥ " नैष्क0 1.7 / "एकोऽद्वितीयः आत्मा एकात्मा तस्य भावः ऐकात्म्यं तद्विषयाऽप्रतिपत्तिरेकात्म्याप्रतिपत्तिरित्यविद्याविषयो दर्शिता, सांप्रतमाश्रयोपि स एवेत्याह - स्वात्मेति । स्वश्चासौ आत्मा चेति स्वात्मा । स्वशब्देन आरोपितात्मभावान् अहंकारादीन् व्यावर्तयति । स्वात्मा चासाबनुभवश्चेति स्वात्मानुभवः स एव आश्रयो यस्याः सा त्थोक्ता|" नैष्क0 TI0 1.. "तचाज्ञानं स्वात्ममात्रनिमित्तं न संभवतीति कस्यचित् कस्मिंश्चिद्विषये भवतीत्यभ्युपरा. न्तव्यम् । इह च पदार्थद्वयं निर्धारितम्-आत्मा अनात्मा च । तत्रानात्मनस्तावत् नामानेनाभिसंबन्धः । तस्य हि स्वरूपमेवाऽज्ञानं । न हि स्वतोऽज्ञानस्याऽज्ञानं घटते । संभवदपि अज्ञानस्वभावेऽज्ञानं कमतिशयं जनयेत् । न च तत्र ज्ञानप्राप्तिरस्ति येन तत्प्रतिषेधात्मकमसानं स्यात् । अनारमनश्चाज्ञानप्रसूतत्वात् । न हि पूर्वसिद्धं सत् ततो लब्धात्मलाभल सेत्स्थत आश्रयस्याश्रयि संभवति । तदनपेक्षस्य च तस्य निस्स्वभावत्वात् । एतेभ्य एव हेतुभ्यो नाऽनात्मविषयमज्ञानं संभवतीति ग्राह्यम् । एवं तावन्नाऽनात्मनोऽज्ञानित्वं नापि तद्विषयमझानम् । पारिशेष्यादात्मन एवास्त्वज्ञानं तस्याज्ञोऽस्मीत्यनुभवदर्शनात् । "सोई Page #291 -------------------------------------------------------------------------- ________________ 6. Aw मरम् ज्ञानबिन्दुप्रकरणस्य [01603भगषो मनविदेवास्मि नात्मवित्" इति श्रुतेः । न चात्मनोऽज्ञानस्वरूपता तस्य चैतन्यमात्र. स्वाभाव्यादतिशयश्च संभवति ज्ञानविपरिलोपो ज्ञानप्राप्तेश्च संभवस्तस्य शानकारित्वात् । न चाज्ञानकार्यत्वं कूटस्थात्मस्वाभाव्याद् , अज्ञानानपेक्षस्य चात्मनः स्वत एव स्वरूपसिद्धेयुक्तमात्मन एवाज्ञत्वम् । किं विषयं पुनस्तदात्मनोऽज्ञानम् । आत्मविषयमिति घूमः । न्न्वात्म्। नोऽपि ज्ञानस्वरूपत्वादनन्यत्वाच ज्ञानप्रकृतित्वादिभ्यश्च हेतुभ्यो नैवाशानं घटते । घटत एव । कथम् । अज्ञानमात्रनिमित्तत्वात् तद्विभागस्य सर्पात्मतेव रज्वाः । तस्मात्तदपनुत्तो तानर्थाभावः । तदपनोदश्च वाक्यादेव तत्पदपदार्थाभिज्ञस्य । ' नैष्क0 3.1 / [ pR010 paM0 3] 'तत्रैव प्रपश्चोत्पत्ति'-जगदुपादानत्वविषये मतद्वयं वाचस्पतिमिश्राभ्युपगतत्वेन व्यावर्ण्यमानं भिन्नभिन्नग्रन्थेषु दृश्यते - सिद्धान्तबिन्दौ जीवस्य प्र्प्न्य्चोपा॥ दानत्वं वाचस्पतिमिश्रमतत्वेन व्यावर्णितम् । सिद्धान्तलेशे तु ईश्वरस्य प्रपञ्चोपादानत्वं वाच सतिमिश्रेष्टत्वेन निरूपितम् । ___ अज्ञानस्य जीवाश्रयत्वविषयं वाचस्पतिमिश्राभ्युपगमं निरस्यता प्रन्थकारेण क्रमप्राप्तायां कोटौ वाचस्पतिमिश्रपक्षे जीवे प्रपश्चोत्पत्तिप्रसङ्गरूपं दूषणं दत्तम् । इदं च प्रन्थकारदत्तं खूषणं वाचस्पतिमिश्राभ्युपगतत्वेन सिद्धान्तलेशवर्णितं प्रपञ्चस्य ईश्वरोपादानत्वपक्षमवलम्ब्यैव ॥ संगच्छते । न तु सिद्धान्तबिन्दुवर्णितं प्रपश्वस्य जीवोपादानत्वपक्षमवलम्ब्य । सिद्धान्तबिन्दुवर्णितपक्षाश्रयेण हि वाचस्पतिमतावलम्बिना जीवे प्रपश्चोत्पत्तेरिष्टत्वेनानिष्टापादनरूपस्य प्रन्थकारदत्तप्रसङ्गस्य अशक्यावकाशत्वात् । सिद्धान्तबिन्दुसिद्धान्तलेशयोः प्रस्तुतोपयोगिनी पाठी इत्थम् - "अज्ञानविषयीकृतं चैतन्यमीश्वरः । अज्ञानाश्रयीभूतं च जीव इति वाचस्पतिमिश्रा । . अस्मिंश्च पक्षे अज्ञाननानात्वात् जीवनानात्वम् । प्रतिजीवश्च प्रपञ्चभेदः । जीवस्यैव स्वाज्ञानोपहिततया जगदुपादानत्वात् । प्रत्यभिक्षा चापि सादृश्यात् । ईश्वरस्य च सप्रपत्रजीवाविद्याधिष्ठानत्वेन कारणत्वोपचाराविति । अयमेव धाव्च्छेद्वाद्ः|" सिद्धान्त0 220-212 / "वाचस्पतिमिश्रास्तु-जीवाभितमायाविषयीकृतं ब्रह्म स्वत एव जाज्याभयप्रपनाकारेण विवर्तमानतयोपादानमिति मायासहकारिमात्रम् न कार्यानुगतं द्वारकारणमित्याहुः । " सिद्धान्त.लेश 1.26 पृ. 70 / "तस्मात्सिद्धं जीवाश्रितमायाविषयीकृतं ब्रह्म प्रपश्चाकारेण विवर्तमानतया उपादानमिति । एक्तं पारम्भणाधिकरणभाष्ये - मूलकारणमेव भान्त्यात् कार्यात् तेन वेन कार्याकारेण मटवत् सर्वव्यवहारास्पदत्वं प्रतिपद्यते इति । भान्त्यात् कार्यादिति अन्त्यकार्यपर्यन्तमित्यर्थः । नटो हि द्रष्टुभिरविज्ञातनिजरूप एव वदमिनेयासत्यल्पता प्रतिपद्यते, एवं जीवैरविज्ञाततस्वं सद्प्रयासत्यवियदाविप्रपन्नाकारता वहारा व्यवहारविषयता ध प्रतिपद्यते इति भाज्यार्थः । अत्र नटदृष्टान्तोक्त्या पाचस्पतिम भाज्याभिमतं निश्चीयते । तदुक्तं कल्पतरौ Page #292 -------------------------------------------------------------------------- ________________ pR013. paM03 ] टिप्पणानि । "अज्ञाननटवद् ब्रह्म कारणं शंकरोऽप्रवीत् । जीवाशानं जगदीजं जगौ वाचस्पतिस्तथा ॥ " इति । " सिद्धान्तलेशटीका 1.26 pR0 78 / शास्त्रवा0 ya0 sa0 8 / [pR016. paM0 5महाभाष्यकार:' "सेसभाणावगमे सुद्धयरं केवलं जहा नाणं"- विशेषा0 gA0 1322 / / "नाणं केवलवजं साई संतो खओवसमो" - विशेषा* gA0 2079 / "सव्वावरणावगमे सो सुद्धयरो भवेज सूरो ब्व । तम्मयभावाभावादण्णाणि न जुत्तं से ॥ एवं पगासमइओ जीवो छिद्दाव्भास्य्त्ताओ। किंचिम्मेत्तं भासह छिद्दावरणपईवो व्व ॥ सुबहुयरं वियाणइ मुत्तो स्व्व्प्पिहान्न्विग्माओ। अवणीयघरो व्व नरो विगयावरणप्पईवो व्व ॥ " विशेषा* gA0 1999-2001 // pR012 paM0 5. अत एव द्वितीया' __ "द्वितीयापूर्वकरणे प्रथमस्ताविको भवेत् । " योगह0 10 / "प्रथमः धर्मसन्याससंज्ञितः सामर्थ्ययोगः तात्त्विकः पारमार्थिको भवेत् क्षपकणियोगिनः क्षायोपशमिकक्षान्त्याविधर्मनिवृत्तेः......" - योगद0 TI. 10 / यशो0 वा. 19. 11,12 / - pu093. paM0 3.7'मुक्तावनवस्थानम्'-"सिद्धाणं पुच्छा । गोयमा! सिमा नो संजता, नो असंजता, नो संजतासंजता, nosNjt-noasNjt-नोस्ण्ज्तास्ण्ज्ता|" प्रज्ञापना . पद 32 "औपशमिकादिभव्यत्वाभावाचान्यत्र केव्ल्स्म्य्क्त्व्-ज्ञ्यान्-drshn-सिद्ध्त्वेभ्य्ः|" तत्वा. . 10.4 ॥ "प्रत्युत्पन्नभावप्रज्ञापनीयस्य नोचारित्री नोपचारित्री सिध्यतीति । " तत्त्वा* bhA0 10.7 / __ "चारित्रेण केन सिध्यति । / अव्यपदेशेन चतुःपञ्चविकल्पचारित्रेण वा सिवि . सर्वार्थ0 10.1 / . "प्रत्युत्पनाच ते हि नयवशात् म चारित्रेण व्यपदेशविरहितेन भावेन सिद्धिः|" राजवा. 10.10.3 / "सम्मत्तचरित्ताई साई संतो य ओवसमिओऽयं । दाणाइलद्धिपणगं चरणं पि य खाइओ भावो॥" विशेषा* gA0 2058 / . "न केवलमौपशमिकस्तथा (साविसपर्यवसितरूपः) क्षायिकोपि भावः क्षीणमोह-भवस्वकेवलापवायां वानलाभभोगोपभोगवीर्यलब्धिपश्चकं चारित्रं चापित्य साविसपर्यवसितलक्षणे प्रथमभने पर्वत इति । ननु चारित्रं सिद्धस्याप्यतीति वदामित्यापर्यवसान पवावं Page #293 -------------------------------------------------------------------------- ________________ ज्ञानबिन्दुप्रकरणस्य [pR0 1450 2किमिति न भवति ? इति चेत् । तदयुक्तम् । 'सिद्धे नो चरित्ती नो अचरित्ती' इति वचनात् । क्षायिकसम्यक्त्व-केवलज्ञान-केवल-दर्शन-सिद्धत्वानि पुनः सिद्धावस्थायामपि भवन्ति, अतः तान्याश्रित्य क्षायिको भावः सादिरपर्यवसान इति । अन्ये तु दानादिलब्धिपञ्चक चारित्रं च सिद्धस्यापीच्छन्ति तदावरणस्य तत्राप्यभावात् । आवरणाभावेऽपि च तदसत्त्वे क्षीणमोहादिष्वपि तदसत्त्वप्रसंगात् । ततस्तन्मतेन चारित्रादीनां सिद्ध्यवस्थायामपि सद्भावेन अपर्यवसितत्वात् एकस्मिन् द्वितीयभङ्ग एव क्षायिको भावो न शेषेषु त्रिष्विति । " विशेषा0 TI0 gA0 2078 / ज्ञानसार 3.8 / pR0 15 paM0 2. 'क्षयोपशम' - "उभयात्मको मिश्रः । यथा तस्मिन्नेवाम्भसि कतकाविद्रव्यसंबन्धात् पङ्कस्य क्षीणाक्षीणवृत्तिः" - सर्वार्थ0 2.1 / ॥ "सर्वघातिस्पर्धकानामुदयक्षयात् तेषामेव सदुपशमाद् देशघातिस्पर्धकानामुदये क्षायोपशमिको भावो भवति" - सर्वार्थ0 2.5 / "उभयात्मको मिश्रः क्षीणाक्षीणमदशक्तिकोद्रववत् ॥ 3 ॥ यथा प्रक्षालनविशेषात् क्षीणाक्षीणमदशक्तिकस्य कोद्रवद्रव्यस्य द्विधा वृत्तिः तथा यथोक्तक्षयहेतुसन्निधाने सति कर्मण एकदेशस्य क्षयात् एकदेशस्य च वीर्योपशमादात्मनो भाव उभयात्मको मिश्र इति . ॥ व्यपदिश्यते ॥ " राजवा0 2.1 / / "सर्वघातिस्पर्धकानामुदयक्षयात् तेषामेव सदुपशमाद्देशघातिस्पर्धकानामुदये क्षायोपशमिको भावः ॥ 2 ॥ द्विविधं स्पर्धकम् - देशघातिस्पर्धकं सर्वघातिस्पर्धकं चेति । तत्र यदा सर्वघातिस्पर्धकस्योदयो भवति तदेषदपि आत्मगुणस्याभिव्यक्तिर्नास्ति तस्मात्तदुदयस्याभाव: क्षय इत्युच्यते । तस्यैव सर्वघातिस्पर्धकस्यानुदयप्राप्तस्य सदवस्था उपशम इत्युच्यते । anu"tasvavIryavRttitvAdAtmasAdbhAvitasarvaghAtispardhakasyodayakSaye देशघातिस्पर्धकस्य चोदये सति सर्वघात्यभावादुपलभ्यमानो भावः क्षायोपशमिक इत्युच्यते ॥ " राजवा0 2.5 / पञ्च0 ma0pra0 pR0 133-146 / कर्म* gA0 814 / pR04603. रसस्पर्धकानि' - "अविभागपरिच्छिन्नकर्मप्रदेशरसभागप्रचयपतिमवृद्धिः क्रमहानिः स्पर्धकम् । / 3 ॥ उदयप्राप्तस्य कर्मणः प्रदेशा अभव्यानामनन्तगुणा: सिद्धानामनन्तभागप्रमाणाः । तत्र सर्वजघन्यगुणः प्रदेशः परिगृहीतः, तस्यानुभागः प्रज्ञाच्छेदेन तावद्वारपरिच्छिन्नः यावत्पुनर्विभागो न भवति ते अविभागपरिच्छेदाः सर्वजीवानामनन्तगुणाः एको राशिः कृतः [व्र्ग्:]| एवं तत्प्रमाणाः सर्वे तथैव परिच्छिन्नाः पङ्कीकृता वर्गाः वर्गणा । अपर एकाविभागपरिच्छेदाधिका प्रदेशः परिगृहीतस्तथैव तस्याविभागपरिच्छेदाः कृताः स एको राशिर्वर्गः । तथैव समगुणाः पङ्गीकृताः वर्गा वर्गणाः । एवं पतयः "कता यावदेकाविभागपरिच्छेदाधिकलाभम् । तदलाभेऽनन्तरं भवत्येवमेतासां पङ्खीनां विशेष. हीनानां क्रमवृद्धिक्रमहानियुक्तानां समुदयः स्पर्धकमित्युच्यते । तत उपरि द्वित्रिचतुःसंख्येयासंख्येयगुणरसा न लभ्यन्ते अनन्तगुणरसा एव । तत्रैकप्रदेशो जघन्यगुणः परिगृहीतः तस्य पानुभागाविभागपरिच्छेदाः पूर्ववत् कृताः । एवं समगुणा वर्गाः समुदिता वर्गणा भवति । एकाविभागपरिच्छेदाधिकाः पूर्ववद्विरलीकृताः वर्गा वर्गणाश्च भवन्ति यावदन्तरं भवति सावदेकस्पर्धकं भवति । एषमनेन क्रमेण विभागे क्रियमाणे अभव्यानामनन्तगुणानि सिद्धा Page #294 -------------------------------------------------------------------------- ________________ pR015.50 1] . टिप्पणानि । नामनन्तभागप्रमाणानि सधैकानि भवन्ति । तदेतत्समुदितमेकमुदयस्थानं भवति । " राजवा0 2.5 / __ "इह कर्मप्रायोग्यवर्गणान्तःपातिनः सन्तः कर्मपरमाणवो न तथाविधविशिष्टरसोपेता भासीरन् किन्तु प्रायो नीरसा एकवरूपाश्च । यदा तु जीवेन गृह्यन्ते तदानीं ग्रहणसमये एष तेषां काषायिकेणाध्यवसायेन सर्वजीवेभ्योऽपि अनन्तगुणा रसाविभागा आपद्यन्ते, / ज्ञानावरकत्वादिविचित्रस्वभावता च अचिन्त्यत्वात् जीवानां पुद्गलानां च शक्तेः । न चैतदनुपपन्नम् , tthaadrshnaat| तथाहि-शुष्कतृणादिपरमाणवोऽत्यन्तनीरसा अपि गवादिमिर्गृहीत्वा विशिष्टक्षीरादिरसरूपतया च परिणम्यन्ते इति । " कर्मप्र0 बन्धन0 anu0 ma0 gA0 29 / "अभव्येभ्योऽनन्तगुणाः सिद्धानामनन्तभागकल्पा अनन्ता वर्गणा एक स्पर्धकम् । एकेन रसाविभागेनाभ्यधिकाः परमाणवो न प्राप्यन्ते । नापि द्वाभ्याम् । नापि त्रिभिः । नापि । संख्येयैः । नाप्यसंख्येयैः । नाप्यनन्तैः । किन्तु अनन्तानन्तैरेव सर्वजीवेभ्योऽनन्तगुणैरभ्यधिकाः प्राप्यन्ते । ततः तेषां समुदायो द्वितीयस्य स्पर्धकस्य प्रथमा वर्गणा । तत एकेन रसाविभागेनाधिकानां परमाणूनों समुदायो द्वितीया वर्गणा । द्वाभ्यां रसाविभागाभ्यामधिकानां परमाणूनां समुदायस्तृतीया वर्गणा । एवमेकैकरसाविभागवृद्ध्या वर्गणास्तावद्वाच्या यावदभव्येभ्योऽनन्तगुणाः सिद्धानामनन्तभागकल्पा भवन्ति । ततः तासां समुदायो द्वितीयं । स्पर्धकं । ततः पुनरप्यतः ऊर्ध्वमेकेन रसाविभागेनाभ्यधिकाः परमाणवो न प्राप्यन्ते । नापि द्वाभ्यां । नापि त्रिभिः । नापि संख्येयैः । नाप्यसंख्येयैः । नाप्यनन्तैः । किन्तु अनन्तानन्तैरेव सर्वजीवेभ्योनन्तगुणैः । ततः तेषां समुदायस्तृतीयस्य स्पर्धकस्य प्रथमा व्र्ग्न्ना। ततः पुनरप्यत ऊर्ध्व यथोत्तरमेकैकरसाविभागवृख्या द्वितीयादिका वर्गणास्तावद्वाच्या यावदभव्येभ्योऽनन्तगुणाः सिद्धानामनन्तभागकल्पा भवन्ति । ततस्तासां समुदायस्तृतीयं स्पर्ध-. कम् । एवं स्पर्धकानि तावद्वाच्यानि यावदभव्येभ्योऽनन्तगुणानि सिद्धानामनन्तभागकल्पानि भवन्ति । तेषां समुदाय एकमनुभागबन्धस्थानम् । अनुभागबन्धस्थानं नामैकेन काषायिकेणाध्यवसायेन गृहीतानां कर्मपरमाणूनां रसस्पर्धकसमुदायपरिमाणम् । " कर्मप्र. बन्धन* anu0 ma0 gA0 31 / [pR0 1950 3.'तत्र केवल' - पंच0 pra0 गा* 29 पृ. 133 / pR015. paM04'विशते'-पंच0 प्र* गा* 17 pR0 125 / F011 paM0 सर्वघातिनीनाम्' - "याः सर्वथा सर्वघातिरसस्पर्धकान्विताः ता. सर्वघातिन्यः । यास्तु देशघातिरसस्पर्धकान्वितास्ता देशघातिन्यः । प्रकारान्तरेण सर्वघातित्वं देशघातित्वं च प्रतिपादयति । स्वविषयो ज्ञानाविलक्षणो गुणः, तस्य यद् घातनं तस्य यो भेदो देशकात्यविषया, तेन धातित्वं - सर्वघातित्वं देशघातित्वं च ज्ञेयम् । सर्वखविषय.. घातिन्यः सर्वघातिन्या । स्वविषयैकदेशघातिन्यो देशघातिन्यः । " पक्ष0 pra0 ma0 gA0 19 pU0 140 कर्मप्र0 यशो0 pR0 11 / pU015 paM0 1.] 'सर्वधातीन्येव' - "य: स्वविषयं ज्ञानादिकं सकलमपि घातयति स्वकार्यसाधनं प्रति असमर्थ करोति स रसः सर्वघाती भवति । स च ताम्रभाजनवनिश्छिद्रो घृतमिवातिशयेन मिग्धः, द्राक्षावचनुका-तनुप्रदेशोपचितः, स्फटिकाभ्रहारषचातीष । Page #295 -------------------------------------------------------------------------- ________________ ज्ञानबिन्दुप्रकरणस्य [pR015 paM0 1निर्मला । इह रसः केवलो न भवति ततो रसस्पर्धकसंघात एवंरूपो द्रष्टव्यः । पञ्च0 ma0 प्र. gA0 40 pR0 140 कर्मप्र0 यशो0 pR0 12 / [pR015 paM0 1.]'उक्तशेषाणाम्' - पञ्च0 pra0 gA0 18 pR0 125 / pR015 paM0 1. देशघातीनि' - "इतरो देशघाती देशघातित्वात् svvissyaikdeshghaati| स्वाद् भवति । स च विविधबहुच्छिद्रभृतः, तद्यथा-कश्चिद्वंशदलनिर्मापितकट इवातिस्थूरच्छिद्रशतसंकुलः, कश्चित्कम्बल इव मध्यमविवरशतसंकुलः, कोऽपि पुनस्तथाविधममृणवासोवदतीवसूक्ष्म vivrsNvRtH। तथा स्वरूपतोऽल्पस्नेहः स्तोकस्नेहाविभागसमुदायरूपः । अविमलश्च नैर्मल्यरहितश्च । " पञ्च0 ma0pra0 गा* 41 pR0 141 / / pR015 paM0 2 ] 'चतुःस्थानक' - "इह शुभप्रकृतीनां रसः क्षीरखण्डादिरसोपमा, * अशुभप्रकृतीनां तु निम्बघोषातक्यादिरसोपमः । वक्ष्यते च-"घोसाडैनिम्बुवमो, असुभाण सुभाण खीरखण्डुवमों" / क्षीरादिरसश्च स्वाभाविक एकस्थानक उच्यते वयोस्तु कर्षयोरावर्तने कते सति योऽवशिष्यते एकः कर्षः स द्विस्थानक:, त्रयाणां कर्षाणामावर्त्तने कृते सति य एकः कर्षोऽवशिष्टः स त्रिस्थानकः, चतुणां कर्षाणामावर्त्तने कृते सत्युद्धरितो य एकः कर्षः स चतुःस्थानकः । एकस्थानकोऽपि च रसो जललवबिन्दुचुलुकप्रसृत्यञ्जलि* करककुम्भद्रोणादिप्रक्षेपान्मन्दमन्दतरादिभेदत्वं प्रतिपद्यते, एवं द्विस्थानकादयोऽपि । तथा कर्मणामपि चतुःस्थानकादयो रसा भावनीयाः, प्रत्येकमनन्तभेदभिन्नाश्च । कर्मणां चैकस्थानकरसाद् द्विस्थानकादयो रसा यथोत्तरमनन्तगुणाः । " पञ्च0 ma0 pra0 gA0 29 pR0 133 / [pR0 1550 4.] 'तत्र ज्ञानावरण' - "संप्रति यासा प्रकृतीनां यावन्ति बन्धमधिकृत्य रसस्पर्धकानि संभवन्ति तासां तावन्ति निर्दिदिक्षुराह-आवरणं ज्ञानावरणं दर्शनावरणं * च, तत् कथम्भूतमित्याह - असर्वमम् , सर्व ज्ञानं दर्शनं वा हन्तीति सर्वघ्नं सर्वघाति, तबेह प्रक्रमात् केवलज्ञानावरणं केवलदर्शनावरणं च, न विद्यते सर्वप्नं यत्र तदसर्वघ्नं केवलज्ञानावरणकेवलदर्शनावरणरहितमित्यर्थः । एतदुक्तं भवति- केवलज्ञानावरणवर्जानि शेषाणि मतिभुतावधिमनःपर्यायज्ञानावरणलक्षणानि चत्वारि ज्ञानावरणानि, केवलदर्शनावरणवर्जानि शेषाणि चक्षुरचक्षुरवधिदर्शनावरणरूपाणि त्रीणि दर्शनापरणानि, तथा 'puMsaMjalanaMtarAya'tti7 पुरुषवेदः, चत्वारः संज्वलनाः क्रोधादयः, पञ्चविधमन्तरायं दानान्तरायावि, सर्पसंख्यया सप्तदशप्रकृतयश्चतु:स्थानपरिणताः एकद्वित्रिचतु:स्थानकरसपरिणताः प्राप्यन्ते, बन्धमधिकत्यासामेकस्थानको द्विस्थानकत्रिस्थानकश्चतुःस्थानको बा रसः प्राप्यते इति भाव्ः। तत्र यावनाथापि श्रेणिं प्रतिपद्यन्ते जन्तवस्तावदासां सप्तदशानामपि प्रकृतीनां यथाध्यवसायसम्भवं द्विस्थानकं त्रिस्थानकं चतु:स्थानकं वा रसं बध्नन्ति, श्रेणिं तु प्रतिपना अनिवृत्तिबाद* रसम्परायातायाः संख्येयेषु भागेषु गतेषु सत्सु, ततः प्रभृत्येतासां प्रकृतीनामशुभत्वावत्यन्त विशुद्धाध्यवसाययोगत एकस्थानकं रसं बनन्ति, तत एव बन्धमधिकृत्य चतु:स्थानपरिणताः प्राप्यन्ते । शेषास्तु सप्तदशव्यतिरिक्ताः शुभा अशुभा vA 'duticauTThANAutti'- bandhamadhikatya विस्थानकरसालिस्थानकरसाश्चतु:स्थानकरसाश्च, न तु कदाचनाप्येकस्थानकरसाः । कथमेतदबसेयमिति चेत्, इह द्विधा प्रकृतयस्तद्यथा- शुभा अशुभाश्च । तत्राशुभप्रकृतीनामेकस्थानक Page #296 -------------------------------------------------------------------------- ________________ 4016. 106.] टिप्पणानि । रसवन्धसम्भवोऽनिवृतिवादरसम्परायाद्धायाः संख्येयेभ्यो भागेभ्यः परतः, नार्वाक, 'तयोग्याज्यवसायस्थानासम्भवात्, परतोऽप्युक्तरूपाः सप्तदशप्रकृतीव्यतिरिच्य शेषा ' अशुभप्रकतयो पन्धमेव नायान्ति, तद्बन्धहेतुव्यवच्छेदात् । ये . अपि केवलज्ञानावरणकेवलदर्शनापरणे बन्धमायावा, तयोरपि सर्वघातित्वाद् द्विस्थानक एवं रसो बन्धमागच्छति, नैकस्थानका, सर्वघातिनीना जघन्यपदेऽपि. द्विस्थानकरसबन्धसम्भवात् । यास्तु शुभाः प्रकृतयस्ता.. सामत्सन्सविशुद्धौ पर्वमानन्धतु:स्थानकमेव रसं बध्नाति, न त्रिस्थानकं द्विस्थानकं वा । मन्दमन्दतरविशुद्धौ तु मर्चमानलिस्थानकं वा पनाति विस्थानकं वा, यदात्यन्ताविशुद्धसंश्लेशा. बायां वर्चते, तदा तस्य शुभप्रकृतयो बन्धमेव नायान्ति, कुत्स्त्द्ग्त्र्स्स्थान्चिन्ता। या अपि नरकगतिप्रायोग्यं बनतोऽतिसंटिष्टस्यापि वैक्रियतैजसादिकाः प्रकृतयो बन्धमायान्ति, तासामपि तवाखाभाव्यात् द्विस्थानकस्यैव रसस्य बन्धः, नैकस्थानकस्य, एत्चाने। स्वयमेव वक्ष्यति, परमिह प्रस्तावादुकम् । तत इत्थं शेषप्रकृतीनामेकस्थानकरसबन्धासम्भपात् समीचीनमुकं द्वित्रिचतु:स्थानपरिणताः शेषाः प्रकृतय इति । " पश्च0 ma0pra0 गा* " [016 paM03 शेषास्तु' - "शेषाशुभानामपि प्रागुक्तमतिज्ञानावरणीयाविसप्तदशप्रकृतिव्यतिरिक्तानामशुभप्रकृतीनां नैकस्थानकरसबन्धसम्भवो यत् - यस्मात् कारणात् क्षप.. केतरेषां क्षपकस्यापूर्वकरणम इतरयोरप्रमत्तप्रमत्तसंयतयोर्न तादृशी शुद्धिर्यत एकस्थानकरसबन्धो, यदा तु एकस्थानकरसपन्धयोग्या परमप्रकर्षप्राप्ता विशुद्धिरनिवृत्तिबादरसंपरायाबायाः संख्येयेभ्यो भागेभ्यः परतो जायते तदा बन्धमेव न ता आयान्तीति न तासामेकस्थानको रसः । तथा शुभानामपि मिथ्यादृष्टिः संहिष्टो हु निश्चितं नैकस्थानकं रसं बध्नाति, यस्मात्तासां शुभप्रकृतीनामतिसंच्छिष्टे मिथ्यादृष्टौ बन्धो न भवति किन्तु मनाग् विशुद्ध्यमाने, संक्लेशो-. स्कर्षे ष शुभप्रकृतीनामेकस्थानकरसबन्धसम्भवो न तदभावे, ततस्तासामपि जघन्यपदेऽपि द्विस्थानक एव रसा, नैकस्थानका, यास्त्वतिसंश्लिष्टेऽपि मिथ्यादृष्टौ नरकगतिप्रायोग्या वैक्रियतेजसाविका शुभप्रकवयो बन्धमायान्ति, तासामपि तथास्वाभाव्याजघन्यतोऽपि द्विस्थानक एव रसो बन्धमधिगच्छति नैकस्थानकः " पश्च0 ma0pra0 gA0 53 pR0 146 / [ pR016. paM08.]'नच, यथा' - "ननु यथा श्रेण्यारोहेऽनिवृत्तिबादरसम्परायाताया: संख्येयेषु भागेषु गतेषु सत्सु परतोऽतिविशुद्धिसम्भवान्मतिज्ञानावरणीयादीनामशुभप्रकृतीनामेकस्थानकं रसं बध्नाति, तथा क्षपकण्यारोहे सूक्ष्मसम्परायश्वरमद्विचरमादिषु समयेषु वर्गमानोऽतीवविशुद्धत्वात्केवलद्विकस्य केवलज्ञानावरणकेवलदर्शनावरणरूपस्य किं नैकस्थानकं रसं निर्वयति ?, केवलद्विकं अशुभमतिविशुद्धकश्च बन्धकेषु क्षपकश्रेण्यारूढा सूक्ष्मसम्पराया, ततो मतिज्ञानावरणीयादेरिव सम्भवति केवलद्विकस्याप्येकस्थानकरसबन्धः स कि नोक्ता 1. इति प्रष्टुरभिप्रायः । तथा हास्याविषु षष्ठीसप्तम्योरथ प्रत्यमेवात् । हास्यादीनां -हास्यरतिभयजुगुप्सानामशुभत्वात् अपूर्वोऽपूर्वकरणो, हास्यादिबन्धकानां मध्ये तस्यातिविशुद्धिप्रकर्षप्राप्तत्वात् । शुभादीनां च शुभप्रकृतीनां मिथ्यादृष्टिरतिसंक्लिष्टः, संक्लेशप्रकर्षसम्भवे हि शुभप्रकृतीनामेकस्थानकोऽपि रसबन्धः सम्भाव्यते, इति कथमेकस्थानकं रसं न बध्नाति ?, येन Page #297 -------------------------------------------------------------------------- ________________ 66 ज्ञानविन्दुप्रकरणस्य [pR020503पूर्वोका एष सप्तदश प्रकृतयश्चतुषिद्धयेकस्थानकरसाः उच्यन्ते, न शेषाः प्र्कृत्य्ः1|" पर. म.प्र. gA0 51 पृ. 145 / "अन्न सूरिराह-जलरेखासमेऽपि जलरेखातुल्येऽपि कषाये संज्वलनलक्षण उदयमागते न केवलद्विकस्य केवलज्ञानावरणकेवलदर्शनावरणरूपस्यैकस्थानिको रसो भवति, कुत ? * इत्याह - यत् यस्मात् 'से' तस्य केवलद्विकस्य तनुकमपि सर्वजघन्यमप्यावरणं रसलक्षणं हु निश्चितं सर्वघाति भणितं तीर्थकरगणधरैः, सर्वजघन्योऽपि रसस्तस्य सर्वघाती भणित इति भावार्थः । सर्वघाती च रसो जघन्यपदेऽपि द्विस्थानक एव भवति नैकस्थानका, ततो न केवलद्विकस्यैकस्थानरसबन्धसम्भवः । पञ्च0 ma0pra0 gA0 52 pR0 145 / E pR020 paM0 3] पंचसंग्रहमूलटीकायाम्' - मोहनीयस्योपशमभावे सति औपशमिक. सम्यक्त्वसर्वविरतिरूपौ गुणो जीवस्य प्रादुर्भवतः । घातिकर्मणां क्षयोपशमभावे मति: चारित्रादयो गुणाः प्रादुर्भवन्ति । आह -ज्ञानदर्शने परित्यज्य चारित्रादयो गुणाः किमिति: अभिधीयन्ते 1 / उच्यते- ज्ञानदर्शनयोस्तद्भावेऽवश्यम्भावित्वज्ञापनार्थ घातिकर्मप्रकृतिषु च कासुचिदपि क्षयोपशमभावाभावज्ञापनार्थ च चारित्रादयो गुणा अभिहिताः । तत्र मतिभानावरणादिक्षयोपशमे सति मत्यादीनि चत्वारि ज्ञानानि । चक्षुर्दर्शनावरणादीनां क्षयो" पशमे सति दर्शनत्रयम् । एवमन्तरायक्षयोपशमे सति दानादिपञ्चलब्धयो भवन्ति । मिथ्यास्वप्रथमकषायक्षयोपशमे वेदकसम्यक्त्वम् । द्वितीयकषायक्षयोपशमे देशविरतिचारित्रं तृतीयकषायक्षयोपशमे सर्वविरतिचारित्रमिति चारित्रादयो गुन्नाः|" पंच0 खो* प्र* gA0. 26 pR0 130 / "तथा देशावरणोदये सत्यपि यो हन्तव्यविषयस्य देशप्रादुर्भावः स क्षायोपशमिको " भावः । आह - यद्येवं ततः सर्वघातिप्रदेशोदये मोहनीयस्य कथं झायोपशमिको भाव इति ? / उच्यते-ते हि प्रदेशा रसभावेनाप्रधाना यथासम्भवं देशघातिवेद्यमानरसान्तर्गताः स्वरूपमप्रकटयन्तो देशघातिरसप्राधान्यात् क्षायोपशमिकभावं जनयन्ति । एवं मनःपर्यायज्ञानचक्षुरवधिदर्शनानामपि भावना कार्या। मतिश्रुतज्ञानाचक्षुर्दर्शनावरणान्तरायप्रकृतीनां सदेवोदयं प्रति देशघातिरसस्पर्धकानामेवोदयः ततो भावद्वयं भावितमेव । " पश्च* खो* प्र. gA030पृ. 133 / "सम्प्रति यथौदयिको भावः शुद्धो भवति, यथा च क्षयोपशमानुविद्धस्तथोपदर्शयतिअवधिज्ञानावरणप्रभृतीनां देशघातिनां कर्मणां सम्बन्धिषु सर्वघातिरसस्पर्द्धकेषु तथाविधविशुद्धाध्यवसायविशेषबलेन निहतेषु देशघातिरूपतया परिणमितेषु देशघातिरसस्पर्द्धकेष्वपि चातिस्निग्धेष्वल्परसीकृतेषु, तेषां मध्ये कतिपयरसस्पर्द्धकगतस्योदयावलिकाप्रविष्टस्यांशस्य अक्षये, शेषस्य चोपशमे विपाकोदयविष्कम्भरूपे सति जीवस्यावधिमनःपर्यायज्ञानचक्षुर्दर्शनादयो गुणाः क्षायोपशमिका जायन्ते प्रादुर्भवन्ति । किमुक्तं भवति ? यदा अवधिज्ञानावरणीयादीनां देशघातिनां कर्मणां सर्वघातीनि रसस्पर्द्धकानि विपाकोदयमागतानि वर्तन्ते तदा तद्विषय औदयिक एक एव भावः केवलो भवति, यदा तु देशघातिरसस्पर्धकानामुदयस्तदा तदुदयादौदयिको भावः कतिपयानां च देशघातिरसस्पर्धकानां सम्बन्धिन udayAva"likApraviSTasyAMzasya क्षये, शेषस्य चानुदितस्योपशमे, क्षायोपशमिक इति भयोपशमानुविद्ध Page #298 -------------------------------------------------------------------------- ________________ pR021. paM0 3.] टिप्पणानि । बौदयिकभावः मतिभुतावरणाचक्षुर्दर्शनावरणान्तरायप्रकृतीनां तु सदैव देशघाविनामेव रससर्वकानामुदयः न सर्वघातिनां तेन सर्वदापि तासामौदयिकक्षायोपशमिको भावौ संमिश्री प्राप्येते, न केवल औदायिकः । " पश्च0 ma0 pra0 गा* 30 पृ. 133 / . [ pR021 paM06] 'विपाकोदयेऽपि' - "आह-क्षायोपशमिको भावः कर्मणामुदये सति भवति अनुदये वा । न तावदुदये विरोधात् । तथाहि-क्षायोपशमिको भाव उद-. यावलिकाप्रविष्टस्यांशस्य क्षये सति अनुदितस्य चोपशमे विपाकोदयविष्कम्भलक्षणे प्रादुभवति नान्यथा ततो यधुदयः कथं क्षयोपशमा, क्षयोपशमश्चेत् कथमुदयः इति । अथा. नुदय इति पक्षः तथा सति किं तेन क्षायोपशमिकेन भावेन 1, उदयाभावादेव विव्क्स्सित्फ्ल्सिद्धेः। तथाहि मतिज्ञानादीनि मतिज्ञानावरणाधुदयाभावादेव सेत्स्यन्ति किं क्षायोपशमिकभावपरिकल्पनेन ? / उच्यते । उदये क्षायोपशमिको भावः । न च तत्र विरोधः । यत । आह-इह ज्ञानावरणीयादीनि कर्माणि आसर्वक्षयात् ध्रुवोदयानि, ततस्तेषामुदये एव क्षयोपशमो घटते नानुदये, उदयाभावे तेषामेवासम्भवात् । तत उदय एवाविरुद्धः क्षायोपशमिको भावः । यदपि विरोधोद्भावनं कृतं 'यादयः कथं क्षयोपशमः' इत्यादि तदप्ययुक्तम् । देशपातिस्पर्धकानामुदयेऽपि कतिपयदेशघातिस्पर्धकाऽपेक्षया ythoktkssyopshmaavirodhaat|s च क्षयोपशमोऽनेकभेदः तत्तद्रव्यक्षेत्रकालादिसामप्रीतो वैचित्र्यसम्भवादनेकप्रकारः । उदय । एवं चाविरुद्ध एष क्षायोपशमिको भावो यदि भवति तर्हि न सर्वप्रकृतीनां किन्तु त्रयाणामेव कर्मणां ज्ञानावरणदर्शनावरणान्तरायाणाम् । मोहनीयस्य तर्हि का वार्ता ? इति चेत् । अव भाह-मोहनीयस्य प्रदेशोदये क्षायोपशमिको भावोऽविरुद्धः न विपाकोदये । यतोऽनन्तानुबन्ध्याविप्रकृतयः सर्वघातिन्यः, सर्वघातिनीनां च रसस्पर्धकानि सर्वाण्यपि सर्वघातीन्येव न देशघातीनि । सर्वघातीनि च रसस्पर्धकानि स्वघात्यं गुणं सर्वात्मना नन्ति न देशता, ततस्तेषां विपाकोदये न क्षयोपशमसंभव:, किन्तु प्रदेशोदये । ननु प्रदेशोदयेऽपि कथं क्षायोपशमिकभावसम्भवः 1, सर्वघातिरसस्पर्द्धकप्रदेशानां सर्वस्खघात्यगुणघातनस्वभावत्वात् । तदयुक्तम् , षस्तुतत्त्वापरिज्ञानात् , ते हि सर्वघातिरसस्पर्द्धकप्रदेशास्तथाविधाध्यवसायविशेषतो मनाग्मन्दानुभावीकृत्य विरलविरलतया वेद्यमानदेशघातिरसस्पर्द्धकेष्वन्तःप्रवेशिता न यथावस्थितमात्ममाहात्म्यं प्रकटयितुं समर्थाः, ततो न ते क्षयोपशमहन्तारः, इति न विरुण्यते । प्रदेशोदये क्षायोपशमिको भावः । 'अणेगभेदो' ति इत्यत्रेतिशब्दस्याधिकस्याधिकार्थसंसूच-' नान्मिथ्यात्वाथद्वादशकषायरहितानां शेषमोहनीयप्रकृतीनां प्रदेशोदये विपाकोदये वा क्षयोपशमोऽविरुद्ध इति द्रष्टव्यम्, तासां देशघातित्वात् । तत्राप्ययं विशेषः-ताः शेषा मोहनीयप्रकृतयोऽभुवोदया:, ततो विपाकोदयाभावे क्षायोपशमिके भावे विजृम्भमाणे प्रदेशोदयसम्भवेऽपि न ता मनागपि देशविघातिन्यो भवन्ति । विपाकोदये तु प्रवर्त्तमाने क्षायोपमिकभावे मनाग्मालिन्यमात्रकारित्वादेशघातिन्यो भवन्ति । " पञ्च0 ma0pra0 गा) 28 पृ. 139 / [ pR023 paM0 6.] कर्मप्रकृति' -पृ. 13-14 / नन्दी* ma0 पृ. 77-80 / [ 1024 paM03'श्रुतं तु' "इंदियमणोनिमित्तं जं विण्णाणं सुयाणुसारेण । नियपत्थुचिसमत्थं तं भावसुर्य मई सेसं ॥ " विशेषा* gA0 100 / Page #299 -------------------------------------------------------------------------- ________________ T ज्ञानविन्दुप्रकरणस्य [ 5024 paM0 4 "इन्द्रियाणि च स्पर्शनादीनि मनश्च इन्द्रिय-मनांसि तानि निमित्तं यस्य तदिन्द्रियमनोनिमित्तम् । इन्द्रिय- मनोद्वारेण यद्विज्ञानं जायत इत्यर्थः । तत् किम् ?, इत्याह- तद् भावश्रुतं श्रुतज्ञानमित्यर्थः । इन्द्रियमनोनिमित्तं च मतिज्ञानमपि भवति अतस्तव्यवच्छेदार्थमाह - श्रुतानुसारेण इति । श्रूयत इति श्रुतम् - द्रव्यश्रुतरूपं शब्द इत्यर्थः । स च सङ्केतविषयपरो* पदेशरूपः श्रुतग्रन्थात्मकचेह गृह्यते । तदनुसारेणैव यदुत्पद्यते तत् श्रुतज्ञानम्, नान्यत् । इदमुक्तं भवति - सङ्केतकालप्रवृत्तं श्रुतप्रन्थसम्बन्धिनं वा घटादिशब्दमनुसृत्य वाच्यवाचकभावेन संयोज्य 'घटो घट:' इत्याद्यन्तर्जल्पाकारमन्तः शब्दोल्लेखान्वितमिन्द्रियादिनिमित्तं यज्ज्ञानमुदेति तच्छ्रुतज्ञानमिति । तश्च कथं भूतम् ? इत्याह - निजकार्थोक्तिसमर्थमिति । निजकः स्वस्मिन् प्रतिभासमानो योऽसौ घटादिरर्थः तस्योक्तिः - परस्मै प्रतिपादनम्, तत्र समर्थ क्षमं - " निजकार्थोक्तिसमर्थम् । अयमिह भावार्थ: / शब्दोल्लेखसहितं विज्ञानमुत्पन्नं स्वप्रतिभासमानार्थप्रतिपादकं शब्दं जनयति । तेन च परः प्रत्याय्यते इत्येवं निजकार्थोक्ति समर्थमिदं भवति अभिलाप्यवस्तुविषयमिति यावत् । स्वरूपविशेषणं चैतत् शब्दानुसारेणोत्पन्नज्ञानस्य निजकार्थोक्ति सामर्थ्याव्यभिचारात् । 'मई सेसंति' शेषम् - इन्द्रियमनोनिमित्तमश्रुतानुसारेण यदवग्रहादिज्ञानं तत् मतिज्ञानमित्यर्थः । " विशेषा0 TI0 100 / - [ pR024 paM0 4 . ] 'तेन न' - "अत्राह कश्चित् - ननु यदि शब्दोल्लेखसहितं श्रुतज्ञानमिष्यते शेषं तु मतिज्ञानं तदा वक्ष्यमाणस्वरूपोऽवग्रह एव मतिज्ञानं स्यात् न पुनरीहापायावयः, तेषां शब्दोल्लेखसहितत्वात्, मतिज्ञानभेदत्वेन चैते प्रसिद्धाः, तत् कथं zrutajJAnalakSa'sya नातिव्याप्तिदोषः, कथं च न मतिज्ञानस्याव्याप्तिप्रसंग: ? / अपरं च - - aGgAnaGgapravi'STAdiSu "अक्खर सन्नी सम्मं साईअं खलु सपज्जवसियं च" इत्यादिषु च श्रुतभेदेषु matiOM ज्ञानभेदस्वरूपाणामवग्रहेहादीनां सद्भावात् सर्वस्यापि तस्य मतिज्ञानत्वप्रसङ्गात्, मतिज्ञानभेदानां चेहापायादीनां साभिलापत्वेन श्रुतज्ञानत्वप्राप्तेरुभयलक्षणसङ्कीर्णता दोषश्च स्यात् । अत्रोच्यते - यत् तावदुक्तम् - अवग्रह एव मतिज्ञानं स्यात् न त्वीहादयः, तेषां शब्दोल्लेखसहित्वात् । तदयुक्तम् । यतो यद्यपीहादयः साभिलापाः, तथापि न तेषां श्रुतरूपता, श्रुतानुसारिण एव साभिलापज्ञानस्य श्रुतत्वात् । अथावप्रहादयः श्रुतनिश्रिता एव सिद्धान्ते 23 प्रोक्ताः, युक्तितोऽपि चेहादिषु शब्दाभिलापः सङ्केतकालाद्याकर्णितशब्दानुसरणमन्तरेण न संगच्छते अतः कथं न तेषां श्रुतानुसारित्वम् ? / तदयुक्तम् । पूर्वं श्रुतपरिकर्मितमतेरे वैले समुपजायन्त इति श्रुतनिश्रिता उच्यन्ते न पुनर्व्यवहारकाले श्रुतानुसारित्वमेतेष्वस्ति । यदपि युक्तितोपि चेत्याद्युक्तम् तदपि न समीचीनम् । सङ्केतकालाद्याकर्णितशब्दपरिकर्मितबुद्धीनां व्यवहारकाले तदनुसरणमन्तरेणापि विकल्पपरंपरापूर्वकविविध वचनप्रवृत्तिदर्शनात् । न हि * पूर्वप्रवृत्तसङ्केताः अधीतश्रुतमन्थाश्च व्यवहारकाले प्रतिविकल्पन्ते एतच्छब्द वाच्यत्वेनैतत्पूर्व मयाऽवगतमित्येवंरूपं सङ्केतम्, तथाऽमुकस्मिन् प्रन्थे एतदित्थमभिहितमित्येवं श्रुतमन्थं चानुसरन्तो दृश्यन्ते, अभ्यासपाटववशात् तदनुसरणमन्तरेणाऽप्यनवरतं विकल्पभाषणप्रवृत्तेः । यत्र तु श्रुतानुसारित्वं तत्र श्रुतरूपताऽस्माभिरपि न निषिध्यते । तस्मात् श्रुतानुसारित्वाभावेन श्रुतत्वाभावादीहाइपायधारणानां सामस्त्येन मतिज्ञानत्वात् न मतिज्ञानलक्ष Page #300 -------------------------------------------------------------------------- ________________ 2024 0 9 ] टिप्पणानि । णस्याऽव्याप्तिदोषः, श्रुतरूपतायाश्च श्रुतानुसारिष्वेव सामिलापज्ञानविशेषेषु भावात् न मुतमानलक्षणस्याऽतिव्याप्तिकृतो दोषः । अपरं चाङ्गाऽनङ्गप्रविष्टादिश्रुतभेदेषु मतिपूर्वमेव भुतमिति वक्ष्यमाणवचनात् प्रथमं शब्दाचवग्रहणकालेऽवमहादयः समुपजायन्ते, एते चाऽभुतानुसारित्वात् मतिज्ञानम्, यस्तु तेष्वङ्गाऽनङ्गप्रविष्टभुतभेदेषु श्रुतानुसारी ज्ञानविशेषः स भुतक्षानम् । ततश्चाङ्गाऽनङ्गप्रविष्टाविश्रुतभेदानां सामत्येन मतिज्ञानत्वाभावात् , ईहाविषु c। मतिभेदेषु भुतानुसारित्वाभावेन भुतज्ञानत्वासम्भवाद् नोभयलक्षणसङ्कीर्णतादोषोऽप्युपपद्यत इति सर्व सुस्थम् । न चेह मतिश्रुतयोः परमाणु-करिणोरिवाऽऽत्यन्तिको भेदः समन्वेषणीयः, यतः प्रागिहेवोक्तम् - विशिष्टः कश्चिद् मतिविशेष एव श्रुतम्, पुरस्तादपि च वक्ष्यतेवल्कसदृशं मतिज्ञानं तज्जनितदवरिकारूपं श्रुतज्ञानम्, न च वल्कशुम्बयोः परमाणुकुलर. वदात्यन्तिको भेदः, किन्तु कारणकार्यभावकृत एष, स चेहापि विद्यते, मतेः कारणत्वेन, / भुतस्य तु कार्यत्वेनाऽभिधास्यमानत्वात् । न च कारणकार्ययोरैकान्तिको भेदः, कनककुण्ड लादिषु, मृत्पिण्डकुण्डादिषु च तथाऽदर्शनात् । तस्मादवप्रहापेक्षयाऽनभिलापत्वात्, ईहापपेक्षया तु सामिलापत्वात् साभिलापाऽनभिलापं मतिज्ञानम् अश्रुतानुसारि च, सङ्केतकालप्रवृत्तस श्रुतग्रन्थसम्बन्धिनो वा शब्दस्य व्यवहारकालेऽननुसरणात् । श्रुतज्ञानं तु सामिलापमेव, भुतानुसार्येव च, सङ्केतकालप्रवृत्तस्य भुतप्रन्थसम्बन्धिनो वा शब्दरूपस्य भुतस्य । व्यवहारकालेऽवश्यमनुसरणाविति स्थितम् ॥ " विशेषा* TI* gA0 100 / [ pR024 paM09]. 'अत एव धारणात्वेन' - "मतिपुव्वं सुत्त" इति वचनादागमे मतिः पूर्व यस्य तद् मतिपूर्व श्रुतमुक्तम् , न पुनर्मतिः श्रुतपूर्विका इति अनयोरयं विशेषः । यदि करवं मतिभुतयोर्भवेत् तदेवंभूतो नियमेन पूर्वपश्चाद्भावो घटतत्स्वरूपयोरिव न स्यात् । अस्ति चायम् । ततो भेद इति भावः । किमिति मतिपूर्वमेव श्रुतमुक्तम् इत्याह-यस्मात् । कारणात् भुतस्य मतिः पूर्व प्रथममेवोत्पद्यते । कुतः 1 इत्याह - 'पूरणेत्यादि' पृधातुः पालनपूरणयोरर्थयोः पठ्यते, तस्य च पिपर्ति इति पूर्वम् इति निपात्यते । ततश्च श्रुतस्य पूरणात् पालनाच मतिर्यस्मात् पूर्वमेव युज्यते तस्मात् मतिपूर्वमेव श्रुतमुक्तम् । पूर्वशब्दश्चायमिह कारणपर्यायो द्रष्टव्या, कार्यात् पूर्वमेव कारणस्य भावात् "सम्यग्ज्ञानपूर्विका सर्वपुरुषार्यसिद्धिः" [न्यायवि0 1.1 ] इत्यादौ तथा दर्शनाच । ततश्च मतिपूर्व श्रुतमिति कोऽर्थः । . श्रुतज्ञानं कार्य मतिस्तु तत्कारणम् । " विशेषा0 TI0 gA0 105 / ___"श्रुतज्ञानस्यैते पूरणादयोऽर्था विशिष्टाभ्यूहधारणादीनन्तरेण कर्तुं न शक्यन्ते अभ्यूहा. दयश्च मतिज्ञानमेव इति सर्वथा श्रुतस्य मतिरेव कारणं, श्रुतं तु कार्यम् । " विशेषा. TI. gA0 106 / "परस्तु मतेरपि श्रुतपूर्वतापादनेनाविशेषमुद्भावयन्नाह - परस्मात् शब्दं श्रुत्वा तविषया. या मतिरुत्पद्यते सा श्रुतपूर्वा-श्रुतकारणैव । तथा च सति 'न मई सुयपुधियत्ति' यदुक्तं प्राक तयुक्तं प्रामोति । अनोत्तरमाह-परस्माच्छब्दमाकर्ण्य या मतिरुत्पद्यते सा, शब्दस्य द्रव्यश्रुतमात्रत्वात् द्रव्यभुतप्रभवा, न भाववतकारणा । एतत् तु न केनापि वार्यते । किन्तु एतदेव वयं मो Page #301 -------------------------------------------------------------------------- ________________ ज्ञान बिन्दुप्रकरणस्य [ 4026. paM0 2 - बहुत भावश्रुतात् मतिर्नास्ति - भावश्रुतपूर्विका मतिर्न भवति । द्रव्यश्रुतप्रभवा तु भवतु को दोष: ? / " विशेषा0 TI0 gA0 109 / "ननु भावश्रुतादूर्ध्वं मतिः किं सर्वथा न भवति ? / भावश्रुताद् मतिः कार्यतयैवे नास्तीति । क्रमशस्तु मतिर्नास्तीत्येवं न । किन्तर्हि ? क्रमशः सा अस्ति इत्येतत् सर्वोऽपि * मन्यते अन्यथा आमरणावधि श्रुतमात्रोपयोगप्रसङ्गात् । मत्या श्रुतोपयोगो जन्यते । तदुपरमे तु निजकारणकलापात् सदैव प्रवृत्ता पुनरपि मतिरवतिष्ठते पुनस्तथैव श्रुतम् । तथैव श्च मतिः । इदमुक्तं भवति - यथा सामान्यभूतेन सुवर्णेन स्वविशेषरूपाः कङ्कणालीयकादयो जन्यन्ते, अतस्ते तत्कार्यव्यपदेशं लभन्त एव, सुवर्ण त्वतज्जन्यत्वात् तत्कार्य - तया न व्यवह्रियते, तस्य कारणान्तरेभ्यः सिद्धत्वात्, कङ्कणादिविशेषोपरमे तु सुवर्णाव" स्थानं क्रमेण न निवार्यते; एवं मत्यापि सामान्यभूतया स्वविशेषरूपश्रुतोपयोगो जन्यते, अतस्तत्कार्य स उच्यते, मतिस्त्वतज्जन्यत्वात् तत्कार्यतया न व्यपदिश्यते, तस्या हेत्वन्तरात् सदा सिद्धत्वात् स्वविशेषभूतश्रुतोपयोगोपर मे तु क्रमायातं मत्यवस्थानं न निवार्यते, मरणान्तं केवलश्रुतोपयोगप्रसङ्गात् । " विशेषा0 TI0 gA0 110 / 190 [ pR026. paM0 2] 'कथं तर्हि श्रुत' - "आभिनिबोहियनाणं दुविहं पण्णत्तं तं जहा सुय्॥ निस्सियं च असुयनिस्सियं च । " नन्दी 0 sU0 26 / 20 "तत्र शास्त्रपरिकर्मितमतेरुत्पादकाले शास्त्रार्थपर्यालोचनमनपेक्ष्यैव यदुपजायते मतिज्ञानं तत् श्रुतनिश्रितम् - अवग्रहादि । यत्पुनः सर्वथा शास्त्रसंस्पर्शरहितस्य तथाविधक्षयोपशमभावत एवमेव यथावस्थितवस्तुसंस्पर्श मतिज्ञानमुपजायते तत् अश्रुतनिश्रितमउत्पत्तिक्यादि । " नन्दी0 ma0 pR0 144 आ । "तदेवं श्रुतनिश्रितवचनश्रवणमात्राद् विभ्रान्तस्तत् स्वरूपमजानानः परो युक्तिभिर्निराकृतोऽपि विलक्षीभूतः प्राह - तर्हि श्रुतनिश्रितमेवावग्रहादिकं सूत्रे केन प्रकारेण भणितम् ? अत्रोच्यते श्रुतं द्विविधं - परोपदेशः आगमप्रन्थश्च । व्यवहारकालात् पूर्वं तेन श्रुतेन कृत उपकारः संस्काराधानरूपो यस्य तत् कृतश्रुतोपकारम् । यज्ज्ञानमिदानीं तु व्यवहारकाले तस्य पूर्वप्रवृत्तस्य संस्काराधायकश्रुतस्यानपेक्षमेव प्रवर्तते तत् श्रुतनिश्रितमुच्यते न तु अक्षरा - " भिलाभ युक्तत्वमात्रेण इति । " विशेषा0 TI0 gA0 168 / [ pR0 26 paM0 8 ] 'मतिज्ञानमउत्पत्तिक्यादि' - " असुअनिस्सिमं चउविहं पद्मन्तं, तंजा - उप्पत्तिआ, वेणइआ, कम्मया, परिणामिआ । " नन्दी0 sU0 26 / "पुव्वं अदिट्ठमस्सुअमवेइयतक्खणविसुद्धगहिअत्था । अव्वाहयफलजोगा बुद्धी उप्पत्तिया नाम ॥ भरनित्थरणसमत्था तिवग्गसुत्तत्थगहिअपेआला । उभओलोगफलवई विणयसमुत्था हवै बुद्धी ॥ उवओगट्टिसारा कम्मपसंगपरिघोलणविसाला । साहुकारफलवई कम्मसमुत्था हवै बुद्धी ॥ अणुमा उदितसाहिआ वयविवागपरिणामा । हिअनिस्से असफलवई बुद्धी परिणामिआ नाम ॥" नन्दि0 sU0 27 / Page #302 -------------------------------------------------------------------------- ________________ 028 paM0 1. ] टिप्पणानि । "अश्रुतनिश्रितं चतुर्विधं प्रज्ञप्तं, तद्यथा - उत्पत्तिरेव न शास्त्राभ्यासकर्मपरिशीलनादिकं प्रयोजनं - कारणं यस्याः सा औत्पत्तिकी । ननु सर्वस्या बुद्धेः कारणं क्षयोपशमः तत्कथमुच्यते - उत्पत्तिरेव प्रयोजनमस्या इति ? / उच्यते - क्षयोपशमः सर्वबुद्धिसाधारणः ततो नासौ भेदेन प्रतिपत्तिनिबन्धनं भवति, अथ च बुद्ध्यन्तराद्भेदेन प्रतिपत्त्यर्थं व्यपदेशान्तरं कर्तुमारब्धम्, तत्र व्यपदेशान्तरनिमित्तमत्र न किमपि विनयादिकं विद्यते केवलमेवमेव तथो - त्पत्तिरिति सैव साक्षान्निर्दिष्टा । तथा बिनयो - गुरुशुश्रूषा स प्रयोजनमस्या इति वैनयिकी । तथा, अनाचार्यकं कर्म, साचार्यकं शिल्पम्, अथवा कादाचित्कं शिल्पम्, सर्वकालिकं कर्मकर्मणो जाता कर्मजा ॥ तथा परिसमन्तान्नमनं परिणामः सुदीर्घकालपूर्वापरपर्यालोचनजन्य आत्मनो धर्मविशेषः स प्रयोजनमस्याः सा पारिणामिकी । " नन्दी0 ma0 pR0 144 ॥ "आसां बुद्धीनां विशेषार्थः कथानकादवसेयः" - नन्दी0 ma0 pR0 145 / [ 1026 paM0 10 ] ' पुर्विव' - व्याख्या - "व्यवहारकालात् पूर्वं यथोक्तरूपेण श्रुतेन परिकर्मिता आहितसंस्कारा मतिर्यस्य स तथा तस्य साध्वादेर्यत् साम्प्रतं व्यवहारकाले श्रुतातीतं श्रुतनिरपेक्षं ज्ञानमुपजायते तत् श्रुतनिश्रितमवग्रहादिकं सिद्धान्ते प्रतिपादितम् । इतरत् पुनः अश्रुतनिश्रितम् तच्च औत्पत्तिक्यादिमतिचतुष्कं द्रष्टव्यम्" - विशेषा0 TI0 gA0 169 / 71 [ pR027. paM0 4 ] 'लब्धियौगपद्येऽपि ' - " द्विविधे मतिश्रुते तदावरणक्षयोपशमरूपलब्धितः, ॥ उपयोगच । तत्रेह लब्धितो ये मतिश्रुते ते एव समकालं भवतः । यस्त्वनयोरुपयोगः स युगपद् न भवत्येव, किन्तु केवलज्ञान-दर्शनयोरिव तथास्वाभाव्यात् क्रमेणैव प्रवर्तते । अत्र तर्हि लब्धिमङ्गीकृत्य मतिपूर्वता श्रुतस्योक्ता भविष्यतीति चेत् । नैवम् । इह तु श्रुतोपयोग एव मतिप्रभवोऽङ्गीक्रियते, न लब्धिरिति भावः । श्रुतोपयोगो हि विशिष्टमन्तर्जल्पाकारं श्रुतानुसारिज्ञानमभिधीयते तच्च अवग्रहेहादीनन्तरेण आकस्मिकं न भवति, अवग्रहादयश्ध 20 मतिरेव इति तत्पूर्वता श्रुतस्य न विरुध्यते । " विशेषा0 TI0 gA0 108 / - [ 4028 paM0 1] 'धारणादिरहितानाम् ' - " इह तावदेकेन्द्रियाणामाहारादिसंज्ञा विद्यते तथा सूत्रे अनेकशोऽभिधानात् । संज्ञा च अभिलाष उच्यते यत उक्तम् आवश्यकटीकायाम्-आहारसंज्ञा आहाराभिलाषः क्षुद्वेदनीयप्रभवः खल्वात्मपरिणामविशेषः इति । अभिलाच 'ममैवंरूपं वस्तु पुष्टिकारि तद्यदीदमवाप्यते ततः समीचीनं भवति' एवं शब्दार्थो - लेखानुविद्धः स्वपुष्टिनिमित्त भूतप्रतिनियतवस्तुप्राप्यध्यवसायः, स च श्रुतमेव तस्य शब्दार्थपर्यालोचनात्मकत्वात् । शब्दार्थपर्यालोचनात्मकत्वं च ' ममैवंरूपं वस्तु पुष्टिकारि तद्यदीदमवाप्यते' इत्येवमादीनां शब्दानामन्तर्जल्पाकाररूपाणामपि विवक्षितार्थवाचकतया प्रवर्त्तमानत्वात् । श्रुतस्य चैवंलक्षणत्वात् । शब्दार्थपर्यालोचनं च नाम वाच्यवाचकभावपुरस्सरीकारेण शब्दसंस्पृष्टस्य अर्थस्य प्रतिपत्तिः, केवलमेकेन्द्रियाणामव्यक्तमेव । " नन्दी0 ma0 20 pR0 140 / " यद्यपि एकेन्द्रियाणां कारणवैकल्याद् द्रव्यश्रुतं नास्ति, तथापि स्वापाद्यवस्थायां साध्वादेरिवाशब्दकारणं अशब्दकार्यं च श्रुतावरणक्षयोपशममात्ररूपं भावश्रुतं केवलिदृष्टममीषां मन्तव्यम् । न हि स्वापाद्यवस्थायां साध्वादिः शब्दं न शृणोति न विकल्पयति इत्ये Page #303 -------------------------------------------------------------------------- ________________ ज्ञानबिन्दुप्रकरणस्य . [pR028 501 - तावन्मात्रेणं तस्य श्रुतज्ञानाभावो व्यवस्थाप्यते किन्तु स्वापाचवस्थोत्तरकालं व्यक्तीभवद् भावश्रुतं दृष्ट्वा पयसि सर्पिरिव प्रागपि तस्य तदाऽऽसीदिति व्यवह्रियते, एवमेकेन्द्रियाणामपि सामग्रीवैकल्याद् यद्यपि द्रव्यश्रुताभावः, तथापि आवरणक्षयोपशमरूपं भावश्रुतमवसेयम् । परमयोगिभिदृष्टत्वात् , वहयादिष्वाहार-भयपरिप्रहमैथुनसंज्ञादेस्तलिङ्गस्य दर्शनाचेति । / * आह-ननु सुप्तयतिलक्षणदृष्टान्तेपि तावद् भावभुतं नावगच्छामः, तथाहि -श्रुतोपयोगपरिणत आत्मा शृणोतीति श्रुतम् , श्रूयते तदिति वा श्रुतमित्यनयोर्मध्ये कया व्युत्पत्त्या सुप्तसाधोः श्रुतमभ्युपगम्यते । / तत्रायः पक्षो न युक्तः, सुप्तस्य श्रुतोपयोगाऽसम्भवात् । द्वितीयोऽपि न सङ्गतः, तत्र शब्दस्य वाच्यत्वात् , तस्यापि च स्वपतोऽसम्भवाविति । सत्यम् , किन्तु शृणोत्यनेन, अस्माद्, अस्मिन् वेति व्युत्पत्तिरिहाश्रीयते, एवं च श्रुतज्ञानावरणश्योपशमो वाच्यः संपद्यते, स च सुप्तयतेः, एकेन्द्रियाणां चास्तीति न किंचित् परिहीयते । " विशेषा* TI* गा.1.1| "यस्स मुप्तसाधोर्भाषा-श्रोत्रलब्धिरस्ति तस्योत्थितस्य परप्रतिपादन-परोदीरितशब्दश्रवणादिलक्षणं भावभुतकार्य दृश्यते, तदर्शनाच सुप्तावस्थायामपि तस्य लब्धिरूपतया तदाऽऽसीदिति अनुमीयते यस्य त्वेकेन्द्रियस्य भाषा-श्रोत्रलब्धिरहितत्वेन कदाचिदपि श्रुतकार्य नोपसभ्यते, तस्स कथं तदस्तीति प्रतीयते । अत्रोत्तरमाह-एकेन्द्रियाणां तावच्छ्रोत्रादिद्रव्येन्द्रियाऽभावेऽपि भावेन्द्रियज्ञानं किंचिद् श्यत एव, वनस्पत्याविषु स्पष्टतलिङ्गोपलम्भात्, तथाहि-कलकण्ठोद्गीर्णमधुरपञ्चमोद्गारभवणात सचः कुसुम-पल्लवादिप्रसवो विरहकवृक्षादिषु श्रवणेन्द्रियज्ञानस्य व्यक्तं लिगमवलोक्यते । तिलकादितरुषु पुनः कमनीयकामिनीकमलदलदीर्घशरदिन्दुधवललोचनकटाक्षविक्षेपात् कुसुमाद्याविर्भावश्च चक्षुरिद्रियज्ञानस्य, चम्पकाहिपेषु तु विविधसुगन्धिगन्धवस्तुनिकरम्बोन्मिश्रविमलशीतलसलिलसेकात् तत्प्रकटनं घाणेन्द्रियज्ञानस्य, बकुलाविभूरहेषु तु रम्भातिशायिप्रवररूपवरतरुणभामिनीमुखप्रदत्तस्वच्छसुस्वादुसुरभिवारणीगण्डुषास्वादनात् वाविष्करणं रसनेन्द्रियज्ञानस्य, करवकादिविटपिध्वशोकाविठ्ठमेषु च धनपीनोमतकठिमकुचकुम्भविभ्रमापभाजितकुम्भीनकुम्भरणन्मणिवलयक्वणकरणाभरणभूषितभव्यभामिनी* मुजलताऽवगृहनसुखात् निष्पिष्टपपरागचूर्णशोणतलतत्पादकमलपाणिप्रहाराच झगिति प्रसूनपल्लवादिप्रभवः स्पर्शनेन्द्रियज्ञानस्य स्पष्टं लिङ्गमभिवीक्ष्यते । ततश्च यथैतेषु द्रव्येन्द्रियासत्त्वेऽप्येतद् भावेन्द्रियजन्यं ज्ञानं सकलजनप्रसिद्धमस्ति, तथा द्रव्यश्ताभावे भावभुतमपि भविष्यति । दृश्यते हि जलायाहारोपजीवनाद् वनस्पत्यादीनामाहारसंक्षा, सशेषनवश्यादीनां तु हस्तस्पर्शादिमीत्याऽवयवसंकोचनादिभ्यो भयसंज्ञा, विरहकतिलकपम्पककेशराऽशोकादीनां तु मैथुनसंज्ञा दर्शितेव, बिल्वपलाशादीनां तु निधानीकृतद्रविणोपरिपादमोचनादिभ्यः परिग्रहसंज्ञा । न चैताः संज्ञा भाषश्रुतमन्तरेणोपपद्यन्ते । तस्माद् भावेन्द्रियपञ्चकावरणक्षयोपशमाद् भावेन्द्रियपञ्चकज्ञानवद् भावभुतावरणक्षयोपशमसदाबाद् द्रव्यभुताभावेऽपि यच यावर भाषश्रुतमस्त्येवैकेन्द्रियाणाम् , इत्यलं विस्तरेण । तर्हि 'ज विष्णाणं सुयाणुसारेणं' इति श्रुतज्ञानलक्षणं व्यभिचारि प्राप्नोति, श्रुतानुसारित्वमन्वरेणा Page #304 -------------------------------------------------------------------------- ________________ 73 pR029 30 3.] टिप्पणानि । प्येकेन्द्रियाणां भावश्रुताभ्युपगमादिति चेत्, नैवम् , अभिप्रायाऽपरिज्ञानात् , शब्दोल्लेखसहितं विशिष्टमेव भावश्रुतमाश्रित्य तल्लक्षणमुक्तम् , यत्त्वेकेन्द्रियाणामौधिकमविशिष्टभावश्रुतमात्र तदावरणक्षयोपशमस्वरूपम् , तच्छ्रुतानुसारित्वमन्तरेणापि यदि भवति, तथापि न कश्चिद् व्य्भिचार्ः|" विशेषा0 TI0 gA0 102-103,475-476 / [ pR029 30 3. 'पदार्थ' - तुलना - "मुत्तं पयं पयत्थो संभवओ विग्गहो वियारो य । दृसियसिद्धी नयमयविसेसओ नेयमणुसुत्तं ॥ " विशेषा0 gA0 1002 / "संहिता च पदं चैव पदार्थः पदविग्रहः । चालना प्रत्यवस्थानं व्याख्या तत्रस्य षड्विधा ॥ " विशेषा0 TI0 पृ. 470 / "संहिया य पयं चैव पयत्थो पयविग्गहो । चालणा य पसिद्धी य छव्विहं विद्धि लक्खणं ॥ 302 ॥ तत्र संहितेति कोऽर्थः, इत्याह - सनिकरिसो परो होइ संहिया संहिया व जं अत्था । लोगुत्तर लोगम्मि य हवै जहा धूमकेउ त्ति ॥ 303 ॥ यो द्वयोर्बहूनां वा पदानां 'परः' अस्खलितादिगुणोपेतो विविक्ताक्षरो झटिति मेधा-, विनामर्थगदायी 'सन्निकर्षः' संपर्कः स संहिता । अथवा यद् अर्थाः संहिता एषा संहिता । सा द्विविधा-लौकिकी लोकोत्तरा च । तत्र लौकिकी 'यथा धूमकेतुः' इति । यथा इति पदं धूम इति पदं केतुरिति पदम् ॥ 303 ॥ तिपयं जह ओवम्मे धूम अभिभवे केउ उस्सए अत्थो। को सु त्ति अग्गि उत्ते किं लक्खणो दहणपयणाई ॥ 304 ॥ 'यथा धूमकेतुः' इति संहितासूत्रं त्रिपदम् । सम्प्रति पदार्थ उच्यते-यथेति औपम्ये । धूम इति अभिभवे, 'धूवि धूनने' इति वचनात् । केतुरिति उच्छ्रये । एष पदार्थः । धूमः केतुरस्य इति धूमकेतुरिति पदविग्रहः । कोऽसौ इति चेत् अग्निः । एवमुक्ते पुनराह-स किंलक्षणः ? / सूरिराह - दहन-पचनादि । दहन-पचन-प्रकाशनसमर्थोऽर्चिष्मान् ॥ 304 ॥ अत्र चालनां प्रत्यवस्थानं चाह - जै एव सुक्क-सोवीरगाई वि होति अग्गिमक्खेवो । न वि ते अग्गि पइन्ना कसिणग्गिगुणन्निओ हेऊ ॥ 305 ॥ दिटुंतो घडगारो न वि जे उक्खेवणाइ तक्कारी । जम्हा जहुत्तहेऊसमनिओ निगमणं अग्गी ॥ 306 ॥ यदि नाम दहन-पचनादिस्तहि शुक्ल-सौवीरकादयोऽपि दन्ति, करीपादयोऽपि पचन्ति, . खद्योतमणिप्रभृतयोऽपि प्रकाशयन्ति ततस्तेऽपि अग्निर्भवितुमर्हन्ति - एष 'आक्षेपः' चाल्ना। अत्र प्रत्यवस्थानमाह - 'नैव शुक्लादयोऽग्निर्भवन्ति' इति प्रतिज्ञा 'कृत्स्नगुणसमन्वितत्वात्' इति हेतुः । 'दृष्टान्तो घटकारः' / यथा हि घटकर्ता मृत्पिण्डदण्डचक्रसूत्रोदकप्रयत्नहेतुकस्य zA010 Page #305 -------------------------------------------------------------------------- ________________ ज्ञानविन्दुप्रकरणस्य [pR02950.. घटस कार्येनाभिनिर्वर्तकः, अभिनिर्वृत्तस्य चोत्क्षेपणोद्वहनसमर्थः, यथाऽन्ये पुरुषा, न च ये घटस्योत्क्षेपणादयः तत्कारी घटस्याभिनिर्वर्तकः । एवमत्रापि यो दहति पचति प्रकाशयति च यथा स्वगतेन लक्षणेनासाधारणः स एव यथोक्तहेतुसमन्वितः परिपूर्णोऽमिर्न शुखादय इति निगमनम् ॥ 305 ॥ 306 ॥ , सम्प्रति लोकोत्तरे संहितादीनि दर्शयति - उत्तरिए जह दुमाई तदत्थहेऊ अविग्गहो चेव । को पुण दुसु त्ति वुत्तो भण्णइ पत्ताइउववेओ । / 307 ॥ तदभावे न दुमु त्ति य तदभावे वि स दुमुत्ति य पदमा । तग्गुणलद्धी हेऊ दिटुंतो होइ रहकारो ॥ 308 ॥ ॥ सम्प्रति मवान्तरेणान्यथा व्याख्यालक्षणमाह - सुत्तं पयं पयत्थो पयनिक्खेवो य निमयपसिद्धी । पंच विगप्पा एए दो सुत्ते तिमि अत्थम्मि ॥ 309 ॥ प्रथमतोऽस्खलितातिगुणोपेतं सूत्रमुच्चारणीयम्, ततः 'पद' पदच्छेदो विधेयः । तदनन्तरं पदार्यः कथनीयः । ततः 'पदनिक्षेपः' पदार्थनोदना । तदनन्तरं 'निर्णयप्रसिद्धिः' निर्न्न्य्वि॥धान्म् । पदविग्रहः पदार्थेऽन्तर्भूतः । एवमेते पञ्च 'विकल्पा' प्रकाराः व्याख्यायां भवन्ति । पत्र सूत्रं पदमिति द्वौ विकल्पौ सूत्रे प्रविष्टौ । 'त्रयः' पदार्थ-तदाक्षेप-निर्णयप्रसिक्षात्मका अर्थ इति ॥ 309 ॥ " - बृहत् । अनु.सू. 155/ [ pR029 paM04] 'उपदेशपदादौ' - उपदेशपद gA0 859-885 / षोडशक 1.10 / "ऊहादिरहितमाद्यं तद्युक्तं मध्यमं भवेज्ज्ञानम् । चरमं हितकरणफलं विपर्ययो मोहतोऽन्य इति ॥ वाक्यार्थमात्रविषयं कोष्ठकगतबीजसन्निभं ज्ञानम् । श्रुतमयमिह विज्ञेयं मिथ्याभिनिवेशरहितमलम् ॥ यत्तु महावाक्यार्थजमतिसूक्ष्मसुयुक्तिचिन्तयोपेतम् । उदक इव तैलबिन्दुर्विसर्पि चिन्तामयं तत् स्यात् । / ऐदम्पर्यगतं यद्विध्यादौ यत्नवत्तथैवोच्चैः । एतत्तु भावनामयमशुद्धसद्रलदीप्तिसमम् ॥ " षोडशक 11.6-9 / "मूअं केवलसुत्तं जीहा पुण होइ पायडा अत्थो। सो पुण चौहा भणिओ हंदि पयत्थाइमेएण ॥ 155 ॥ 'मकं' मूकपुरुषतुल्यं कस्यचिदर्थस्यावाचकम् , 'केवलसूत्र व्याख्यानरहितसूत्रम् । अर्थः * पुनः प्रकटा जिला, परावबोधहेतुत्वादिति । तदेवानाह । हंदीत्युपदर्शने । स पुनरर्थः पदार्थाविभेदेन चतुर्दा भणितः । तदुक्तम् - "पयवकमहावकत्थमैदंपजं च एत्थ चत्तारि । ... सुअभावावगमम्मि हंदि पगारा विणिदिवा ॥ " [उपदेशपद gA0 859] Page #306 -------------------------------------------------------------------------- ________________ pR029504.] टिप्पणानि । तत्र पदार्थो यथाश्रुतार्थः पद्यते गम्यतेऽर्थः सामान्यरूपोऽचालिताप्रत्यवस्थापितो येनेति व्युत्पत्तेः । तदाह "अत्थपदेण हु जम्हा एत्थ पर्य होइ सिद्धति ॥ " [ उपदेशपद gA0 883] वाक्यार्थः-चालनावाक्यार्थः । महावाक्यार्थश्च प्रत्यवस्थापनार्थ(नात्म0)वाक्यार्थः । ऐदम्पर्यार्थश्च तात्पर्यार्थः इति ॥ 155 ॥ इत्थमर्थचातुर्विध्यमन्येषामपि सम्मतमित्याह अण्णेहि वि पडिवग्नं एअं सत्तुग्गहाउ नट्ठस्स । भट्ठस्स य मग्गाओ मग्गनाणस्स णाएणं ॥ 156 ॥ अन्यैरपि एतत्पूर्वोक्तं प्रतिपन्नम् अङ्गीकृतम् । कथमित्याह - शत्रुग्रहान्नष्टस्य पाटलिपुत्रादौ प्रस्थितवतः पुरुषस्य कांचिद्विषमां भुवं प्राप्तस्य शत्रावुपस्थिते ग्रहीष्यत्ययमिति भयात् प्लायि-॥ तस्य ततो मार्गाद्धष्टस्य मार्गज्ञानस्य मार्गावबोधस्य ज्ञातेन दृष्टान्तेन । तस्य हि मार्गजिज्ञासार्थ दूरे पुरुषमात्रमज्ञातविशेषं दृष्ट्वा सहसा तत्समीपगमनं न संभवति, कदाचित् शत्रुरपि भवेदयमिति संदेहात् । नापि तस्य परिव्राजकादिवेशधारिणोऽपि समीपे पथपृच्छार्थ गमनं युक्तम् , शत्रोरपि पथिकविश्वासनार्थ तथाविधवेशप्रतिपत्तेः संभाव्यमानत्वात् । बालवृद्धादिभ्यः सत्यवादितयाऽनुमतेभ्यः पृच्छायोग्यं पुरुषं तु ज्ञात्वाऽनुकूले मनःपवनशकुनादिना निरुप-10 प्रवमार्गपरिज्ञानार्थ तत्समीपगमनं युज्यते । एवं हि अत्र पुरुषमात्रदर्शनतुल्यः पदार्थः, शत्रुवेशभेददर्शनतुल्यो वाक्यार्थः, बालादिभ्यः प्रामाणिकपुरुषावगमनतुल्यो महावाक्यार्थी, ऐदम्पर्यार्थस्तु शुद्धोऽधिकारी प्रष्टव्य इति द्रष्टव्यम् ॥ 156 ॥ पदार्थादीनामेव सम्भूय कार्यकारित्वं व्यवस्थापयति - एत्थ पयत्थाईणं मिहो अवेक्खा हु पुण्णभावंगं । लोअम्मि आगमे वा जह वक्कत्थे पयत्थाणं ॥ 157 ॥ अत्र पदार्थादिषु अर्थभेदेषु, पदार्थादीनां मिथः परस्परमपेक्षा क्रमिकोत्पादरूपा पूर्णभाषाङ्गं एकोपयोगाश्रययावत्पर्यायसिद्धिनिबन्धनम् , लोके आगमे वा यथा वाक्यार्थे पदार्थानाम् । अथ वाक्यार्थप्रतीतो पदार्थप्रतीतीनां हेतुत्वात् तत्र तदपेक्षा युज्यते । प्रकृते तु पदार्थादीनामैदम्पर्यार्थपर्यवसन्नत्वेन कार्यान्तराभावात् क मिथोऽपेक्षास्त्विति चेत् । न । / यावत्पदार्थप्रतीतीनामेव वाक्यार्थप्रतीतित्वेन तेषां परस्परमपेक्षावत्पदार्थादीनां परस्परमपेक्षोपपत्तेः, सापेक्षपदार्थाविसमुदायात्मकोपयोग एव तदावरणक्षयोपशमहेतुत्वात् ॥ 157 ॥ तत्र लोक एव तावत् पदार्थादीनां मिथोऽपेक्षां व्युत्पादयति-- पुरओ चिदुइ रुक्खो इय वक्काओ पयत्थबुद्धीए । ईहावायपओयणबुद्धीओ हुंति इयराओ ॥ 158 ॥ 'पुरतस्तिष्ठति वृक्षः' इति बाक्यात् पदार्थबुद्ध्या मदभिमुखदेशस्थित्याश्रयो वृक्ष इत्याकारया ईहापायप्रयोजनविषया इतरा वाक्यार्थमहावाक्याथै दम्पर्यार्थधीरूपा बुद्धयो भवन्ति । तथाहि 'अग्रे वृक्षस्तिष्ठति' इति प्रतीत्यनन्तरं 'वृक्षो भवनयं किं आम्रो वा स्यानिम्बो वा' Page #307 -------------------------------------------------------------------------- ________________ 76 ज्ञानबिन्दुप्रकरणस्य [pR029 504 . इति वाक्यार्थप्रतीतिः प्रादुर्भवति । ततः प्रतिविशिष्टाकारावलोकनेन 'आम्र एवायम्' इति महावाक्यार्थधीः स्यात् । ततः पुरःसरम् 'आम्रार्थिना प्रवर्तितव्यम्' इत्यैदम्पर्यायधीरिति । नह्येवं प्रकारं विना निराकांक्षप्रतीतिः सिद्ध्येत् पदार्थमात्रज्ञानात् पदार्थस्मारितविशेषार्थजिज्ञासारूपाया आकांक्षाया अनुच्छेदात् वाक्यार्थस्यापर्यवसितत्वात् ॥ 158 ॥ / आगमेपि तामाह हंतव्वा नो भूआ सव्वे इह पायडो चिय पयत्थो । मणमाईहिं पीडं सव्वेसिं चेव ण करिजा ॥ 159 ॥ 'सर्वाणि भूतानि न हंतव्यानि' इह प्रकट एव पदार्थः । मनआदिभिर्मनोवाशायैः पीडां बाधा सर्वेषामेव समस्तानामपि जीवानां न कुर्यात्, न विदध्यादिति ॥ 159 ॥ आवन्नमकरणिजं एवं चेइह्र्लोच्क्र्न्नाई॥ इय वकत्थो अ महावकत्थो पुण इमो एत्थ ॥ 16 ॥ एवं सति चैत्यगृहलोचकरणादिकमकरणीयं साधुश्राद्धानां अकर्तव्यमापन्नम्, तत्रापि परपीडानुगमात् इत्येष वाक्यार्थश्चालनागम्यः । महावाक्यार्थः पुनरत्रायम् ॥ 16 ॥ _अविहिकरणंमि दोसो तो विहिणा चेव होई जइअव्वं । __ ऐदंपजत्थो पुण ANA धम्मम्मि सारो ति ॥ 161 ॥ अविधिफरणेऽनीतिविधाने चैत्यगृहलोचादेः, दोषो हिंसापत्तिः विधिकरणनान्तरीयकासत्प्रवृत्तिनिवृत्तिपरिणामजनितस्याहिंसानुबन्धस्य प्रच्यवात् । तत् तस्मात् विधिनैव यतिवव्यं भवति चैत्यगृहलोचाद्यर्थे । तदिदमुक्तम् - "अविहिकरणंमि आणाविराहणा दुइमेव एएसि । ता विहिणा जइअव्वं ति"-[ उपदेशपद gA0 86.] चैत्यगृहकरणविधिश्च "जिनभवनकरणविधिः शुद्धा भृमिर्दलं च काष्ठादि । भृतकानतिसन्धानं खाशयवृद्धिः समासेन । " इत्यादिप्रन्थोक्तः । लोचकर्मविधिस्तु "धुवलोओ अ जिणाणं वासावासेसु होइ थेराणं । तरुणाणं चउमासे वुड्डाण होइ छम्मासे ॥ " इत्याधुक्तः । ऐदम्पर्यार्थः पुनः 'आशा धर्मे सारः' इति । तामन्तरेण धर्मबुखापि तस्म निरवचत्वाभिमतस्यापि कार्यस्य निष्फलत्वादिति ॥ 161 ॥ वाक्यान्तरमधिकृत्याह गंथं चएम एत्थ वि सचेअणाचेअणं चए बत्छु । एस पयत्थो पयडो वक्कत्थो पुण इमो होइ ॥ 162 ॥ 'प्रन्थं त्यजेत्' इत्यत्रापि सचेतनमचेतनं च वस्तु त्यजेन्न गृहीयात् इति एष प्रकट पदार्थः । बाक्यार्थः पुनरयं च वक्ष्यमाणलक्षणो भवति ॥ 162 / / Page #308 -------------------------------------------------------------------------- ________________ 77 pR02950 4 ] टिप्पणानि । वत्थाईण अगहणं एवं पत्तं मुणीण अविसेसा । आणाचाए दोसो नण्णह वत्थाइगहणे वि ॥ 163 ॥ एवं सति प्रन्थमात्रग्रहणनिषेधे मुनीनामविशेषाद्वस्त्रादीनामग्रहणं प्राप्तं । न हि स्वर्णादिक प्रन्यो वस्त्रादिकं च न प्रन्थ इति विशेषोऽस्ति । आज्ञात्यागे "जिणाण बारसरूवो " इत्यादिवचनोल्लाने वनादिग्रहणेऽपि दोषोऽतिरिक्तोपकरणस्याधिकरणरूपत्वात्, नान्य्था। आज्ञाया अत्यागे वस्त्रादिग्रहणेऽपि दोषः ॥ 163 ॥ एयमगहणं भावा अहिगरणञ्चायओ मुणेअव्वं । एस महावकत्थो ऐदंपजं तु पुव्वुत्तं ॥ 164 ॥ यत एतद्वस्त्रादिग्रहणं भावात् तत्त्वतोऽधिकरणत्यागत आर्तध्यानादिपरिहारात् अग्रहणं मुणेअव्वंति ज्ञातव्यम् । अग्रहणपरिणामोपष्टम्भकं प्रहणमपि खलु अग्रहणमेव । एष महा- " वाक्यार्थः । ऐदम्पर्य तु पूर्वोक्तं आज्ञैव सर्वत्र धर्मे सार इति ॥ 164 ॥ वाक्यान्तरमधिकृत्याह तवज्झाणाइ कुजा एत्थ पयत्थो उ सव्वहिं ओहा । छहुस्सग्गाईणं करणं सेयं सिवढं ति ॥ 165 ॥ _ 'तपोध्यानादि कुर्यात्' अत्र वाक्ये पदार्थस्तु सर्वत्र ओघेन समर्थासमर्थादिपरिहारसामा-" न्येन शिवार्थ मोक्षार्थ षष्ठोत्सर्गादीनां करणं भेय इति ॥ 165 ॥ तुच्छावत्ताईणं तकरणं अकरणं अओ पत्तं । बहुदोसपसंगाओ वकत्थो एस ददुवो ॥ 166 ॥ तुच्छा असमर्थाः बालवृद्धादिलक्षणाः, अव्यक्ताश्च अगीतार्थाः, आदिनावश्यकहानियोग्याविग्रहस्तेषामतः पदार्थात् तत्करणं षष्टोत्सर्गादिकरणं प्राप्तं बहुदोषप्रसंगात् शक्त्यति- . क्रमेण तपोध्यानादिकष्टानुष्ठानस्यार्तध्यानमयत्वेन तिर्यगाथशुभजन्माद्यापत्तेः अकरणं वरकवोऽकरणमेव तत् , एष वाक्यार्थो द्रष्टव्यः ॥ 166 ॥ एस महावकत्थो समयावाहेण एत्थ ज्म्दोसो। सम्वत्थ समयणीई ऐदंपजत्थओ इट्टा ॥ 167 ॥ एष महावाक्यार्थः यत्समयावाधेनागमानुल्लबनेन, अत्रादोषः । आगमश्चायमत्रव्यवस्थित: "तो जह न देह पीडा न यावि विमंससोणियत्तं च । जह धम्मज्झाणबुड्ढी तहा इमं होह कायव्वं ॥ " ऐदम्पर्थित ऐदम्पर्यार्थमाश्रित्य सर्वत्र समयनीतिरागमनीतिरेव, इष्टाऽभिमता । वसा एव सर्वत्राधिकार्यनधिकार्यादिविभागप्रदर्शनहेतुत्वात् ॥ 167 ॥ पाक्यान्तरमप्यधिकृत्याह दाणपसंसणिसेहे पाणवहो तय च वित्तिपडिसेहो । एत्थ पयत्थो एसो जं एए दो महापावा ॥ 168 / / Page #309 -------------------------------------------------------------------------- ________________ झानविन्दुप्रकरणस्य [pR02904दानप्रशंसायां प्राणवधः, तनिषेधे च वृत्तिप्रतिषेधः, एतेनेदं सूत्रकृतांगसूत्र लक्ष्यते - "जे उ दाणं पसंसंति वहमिच्छन्ति पाणिणं । जे अण्णं पडिसेहति वित्तिच्छेयं कुणन्ति ते ॥ " [सूत्रकृ0 1.11.20] पत्र पदार्थ एषः यदेतो द्वौ दानप्रशंसानिषेधौ mhaapaapaavshubhgtilaabhaantraayaaviprblpaap| प्रकृतिबन्धहेतुत्वादिति ॥ 168 ॥ वकत्थो पुण एवं विच्छेओ होज देसणाईणं । एवं विसेसविसयं जुजै भणिअंतु वोत्तुं जे ॥ 169 ॥ वाक्यार्थः पुनरेवमभ्युपगम्यमाने देशनादीनां पात्रापात्राविविषयदानविधिनिषेधादिदेशनादीनां विच्छेदः स्यात् "धर्मस्यादिपदं दानं दानं दारिद्यनाशनम् । जनप्रियकरं दानं दानं सर्वार्थसाधनम् ॥ बीजं यथोपरे क्षिप्तं न फलाय प्रकल्प्यते । तथाऽपात्रेषु यद्दानं निष्फलं तद्विदुर्बुधाः ॥ " इत्यादिदेशनाप्रवृत्तौ जीवहिंसानुमतिलाभान्तरायप्रसङ्गस्य वत्रलेपायमानत्वात् । तस्मात् ॥ एतगणितं तु विशेषविषयं वक्तुं युज्यते, जे इति पादपूरणार्थो निपातः ॥ 169 ॥ आगमविहिअणिसिद्धे अहिगिच पसंसणे णिसेहे । लेसेण वि णो दोसो एस महावकगम्मत्थो ॥ 17 ॥ आगमे सिद्धान्ते विहितं निषिद्धं च दानमधिकृत्य प्रशंसने निषेधे च लेशेनापि नो दोषः । सत्प्रवृत्तिरूपस्य विहितदानव्यापारस्य हिंसारूपस्वाभावेन तत्प्रशंसने हिंसानुमोदनसा" प्रसङ्गात् । प्रत्युत सुकृतानुमोदनस्यैव सम्भवात् , निषिद्धदानव्यापारस्य च असत्प्रवृत्तिरूपस निषेधे वृत्तिच्छेदपरिणामाभावेनान्तरायानर्जनात् । प्रत्युत परहितार्थप्रवृत्त्यान्तरायकर्मविच्छेव एव । तदिदमुक्तमुपदेशपदे __"आगमविहि तंते पडिसिद्धं चाहिगिच णो दोसो चि"- [गा. 809] आगमविहितं संस्तरणे सुपात्रे शुद्धभक्तादिदानम् । असंस्तरणे त्वशुद्धभक्तादिदानमपि " सनिषिद्धं च कुपात्रदानादिकमनुकम्पादानं तु कापि न निषिद्धं यवाह "मोक्खत्थं जं दाणं तं पद एसो विही स्म्क्खाओ। अणुकम्पादाणं पुण जिणेहिं न कयावि पडिसिद्धं ॥ " एष महावाक्यगम्योर्थः ॥ 170 ॥ ऐदंपजत्थो पुण मोक्खंग होइ आगमावाहा । एवं पइसुत्तं चिय वक्खाणं पायसो जुत्तं ॥ 171 ॥ ऐदम्पयर्थः पुनर्मोक्षाङ्गं भवति, आगमाबाधा आगमार्थानुलानम् । अतिदेशमाहएवमुपदर्शितप्रकारेण प्रतिसूत्रं यावन्ति सूत्राण्यङ्गीकृत्य प्रायशो व्याख्यानं युक्तं अतिसंक्षिप्तकचिश्रोत्राथपेक्षया प्रायश इत्युक्तम् । / 571 / / Page #310 -------------------------------------------------------------------------- ________________ pR0 29 paM0 5 ] कुत एतदित्यत आह [ 4029 paM0 5 ] 'सव्वे पाणा' एवं सम्मन्नाणं दिट्ठेट्ठविरोहनाणविरहेण । अण्णयरगमा कासह सुअमिहरा कासह अनाणं ॥ 172 ॥ एवं प्रतिसूत्रमुक्तक्रमेण व्याख्याने सम्यग्ज्ञानं व्युत्पन्नस्य निराकांक्षप्रतीतिरूपं स्यात् । इत्थमेव खल्वेतत् श्रुतचिन्ताभावनात्मकत्वेन परिपूर्णतामास्कन्दति । इतरथा एवं व्याख्याना । भावे अन्यतरगमादेकतरमर्थ मार्ग मनन्तगमश्रुतमध्य पतितमाश्रित्य कस्यचिद्विपरीताभिनिवेशरहितस्य श्रोतुः दृष्टेष्टविरोधज्ञानविरहेण शाखेतरमानशास्त्रान्यतरविरुद्धत्वज्ञानाभावेन श्रुतं अप्रामाण्यज्ञानानास्कंदितश्रुतज्ञानमात्रं भवति, न तु चिन्ताभावनाभ्यां परिपूर्णम्, कस्यचित्तु विपरीताभिनिवेशवतः श्रोतुः अज्ञानं विरुद्धत्वेन अप्रामाण्यज्ञानास्कंदितत्वात् तत्त्वतोऽज्ञानमेव तत् स्यात् ॥ 172 ॥ / " - उपदेशरहस्य । टिप्पणानि । "उरालं जगतो जोगं विवजासं पलिंति य । सव्वे अकंतदुक्खा य अओ सव्वे अहिंसिता ॥ एयं खुनाणिणो सारं जन्म हिंसह किंचण । अहिंसा समयं चैव एतावन्तं वियाणिया । / " सूत्रकृ0 1.1.4.9-10 / सूत्रकृ0 1.1.15 / 2.2.41 / 1.11.9-10 / " प्रमायं कम्ममासु अप्पमायं तहाध्वरं " - सूत्रकृ0 1.8.3 / " से जहा नाम मम अस्सायं दंडेण वा. हम्ममाणस्स जाव लोमुक्खणणमायमवि हिंसाकारगं दुक्खं भयं पडिसंवेदेमि इश्वेवं जाण सव्वे जीवा सव्वे भूता सव्वे पाणा सब्बे सत्ता दंडेण वा... हम्ममाणा जाव लोमुक्खणणमायमवि हिंसाकारगं दुक्खं भयं पडिर्स - 20 वेदेन्ति, एवं नया सव्वे पाणा जाव सत्ता ण हंतव्वा ण अज्जावेयव्वा ण परिघेतव्वा ण परितावेयव्वा ण उद्दवेयव्वा । से बेमि जे य अतीता जे य पडुपन्ना जे य आगमिस्सा अरिहंता भगवन्ता सब्वे ते एवमाइक्खन्ति जाव परूर्वेति - सब्वे पाणा जाव सत्ता ण इंतव्वा जाव ण उद्दवेयव्वा - एस धम्मे धुवे णीतिए सासए समिच्च लोगं खेयनेहिं पवेइए... - इ "जे के खुदगा पाणा अहवा संति महालया । सरिसं तेहि वेरंति असरिसंति य नो वए । " सूत्रकृ0 2.5.6 ॥ 15 "ये केचन क्षुद्रा एकेन्द्रियादयोऽल्पकाया वा प्राणिनोऽथवा महालया महाकायास्तेषां व्यापादने सदृशं बं कर्म वैरं वा विरोधलक्षणं समानतुल्य प्रदेशत्वादित्येवं न वदेत् । तथा विसदृशं तदिन्द्रियज्ञानकानां विसदृशत्वादिति अपि न वदेत् । यतः आभ्यां द्वाभ्यां 20 स्थानाभ्यां व्यवहारो न विद्यते । यतो न वध्यानुरोधी कर्मबन्धविशेषोऽस्ति । अपि तु वधकस्य तीव्रभावो मन्दभावो ज्ञानभावोऽज्ञानभावो महावीर्यत्वमल्पवीर्यत्वं च तत्र तत्रमिति सदनयोः स्थानयोः प्रवृत्तस्यानाचारं विजानीयात्, भावसव्यपेक्षस्यैव कर्मबन्धविशेषस्याभ्युपगमौचित्यात् । नहि वैद्यस्यागमसव्यपेक्षस्य सम्यक् क्रियां कुर्वत आतुर विपत्तावपि वैरानुषङ्गः । सर्पबुद्ध्या रज्जुमपि नतो भावदोषात् कर्मबन्धश्चेति । " उपदेशरहस्य pR0 49 / Page #311 -------------------------------------------------------------------------- ________________ शानबिन्दुप्रकरणस्य [pR029 605"कम्मं चयं न गच्छइ चउव्विहं भिक्खुसमयम्मि ॥ " सूत्रकृ* ni0 31 / "कर्म चयं उपचयं चतुर्विधमपि न गच्छति भिक्षुसमये शाक्यागमे । चातुर्विध्यं तु फर्मणोऽविज्ञोपचितम् - अविज्ञानमविज्ञा तयोपचितम्, अनाभोगकृतमित्यर्थः । यथा मातुः स्तनाद्याक्रमणेन पुत्रव्यापत्तावप्यनाभोगान कर्मोपचीयते । तथा, परिज्ञानं परिक्षा-केवलेन 'मनसा पर्यालोचनम् । तेनापि कस्यचित्प्राणिनो व्यापादनाभावात् कर्मोपचयाभाव इति । तथा, ईरणमीर्या- गमनम् । तेन जनितमीर्याप्रत्ययम् । तदपि कर्म उपचयं न गच्छति प्राणिव्यापादनाभिसन्धेरभावादिति । तथा, स्थानान्तिकं - स्वभप्रत्ययं कर्म नोपचीयते यथा खमभोजने तृप्त्य्भाव्ः|" सूत्रकृ0 TI0 pR0 11 / "साम्प्रतं यदुक्तं नियुक्तिकारेणोदेशकार्थाधिकारे - 'कर्म धयं न गच्छति चतुर्विध "भिक्षुसमये' इति तदधिकृत्याह अहावरं पुरक्खायं किरियावाइदरिसणं । / कम्मचिंतापणट्ठाणं संसारस्स पवडणम् ॥ 24 ॥ 'अर्थ' त्यानन्तये, अज्ञानवादिमतानन्तरमिदमन्यत् 'पुरा'-पूर्वम् , आख्यातम् - कथितम् , किं पुनस्तदित्याह - 'क्रियावादिदर्शनम्' क्रियैव चैत्यकर्मादिका प्रधानं मोक्षाङ्गमित्येवं वदितुं ॥ शीलमेषां ते कियावादिनः, तेषां दर्शनम् - आगम:-क्रियावादिदर्शनम् । किंभूतास्ते क्रियावादिन इत्याह - कर्मणि- ज्ञानावरणादिके चिंता- पर्यालोचनम् - कर्मचिंता, तस्याः प्रनष्टाः अपगताः कर्मचिन्ताप्रनष्टाः । यतस्ते अविज्ञानाद्युपचितं चतुर्विध कर्मबन्धं नेच्छन्ति अतः कर्मचिन्ताप्रनष्टाः । तेषां चेदं दर्शनं संसारवर्धनमिति ॥ 24 ॥ यथा च ते कर्मचिन्तातो नष्टास्तथा दर्शयितुमाह - __ जाणं काएणणाउट्टी अबुहो जं च हिंसति । पुट्ठो संवेदै परं अवियत्तं खु सावजं ॥ 25 ॥ यो हि 'जानन्' अवगच्छन् प्राणिनो हिनस्ति, कायेन चानाकुट्टी, 'कुट्ट छेदने' आकट्टनमाकुट्टः स विद्यते यस्यासावाकुट्टी नाकुट्टयनाकुट्टी । इदमुक्तं भवति-यो हि कोपादेनिमि तात् केवलं मनोव्यापारेण प्राणिनो व्यापादयति, न च कायेन प्राण्यवयवानां छेदनभेद* नादिके व्यापारे वर्तते न तस्यावा, तस्य कर्मोपचयो न भवतीत्यर्थः । तथा, अबुधः अजा नानः कायव्यापारमात्रेण यं च हिनस्ति प्राणिनं तत्रापि मनोव्यापाराभावान कर्मोपचय इति । अनेन च श्लोकार्थेन यदुक्तं नियुक्तिकृता यथा- 'चतुर्विधं कर्म नोपचीयते भिक्षुसमये' इति तत्र परिज्ञोपचितमविज्ञोपचिताख्यं भेदद्वयं साक्षादुपातं शेष वीर्यापथस्वमान्ति. कभेदद्वयं च शब्देनोपात्तम् । . कथं तर्हि तेषां कर्मोपचयो भवति इति ? / उच्यते-यासौ हन्यमानः प्राणी भवति, इन्तुश्च यदि प्राणीत्येवं ज्ञानमुत्पद्यते तथैनं हन्मि इत्येवं च यदि बुद्धिः प्रादुरध्यात्, एतेषु च सत्सु यवि कायचेष्टा प्रवर्तते, तस्यामपि यद्यसौ प्राणी व्यापाद्यते ततो हिंसा ततश्च कर्मोपचयो भवतीति । एषामन्यतराभावेऽपि न हिंसा, न च कर्मचयः । अत्र च पञ्चानां पदाना द्वात्रिंशका भवन्ति । तत्र प्रथमभने हिंसकोऽपरेवेकत्रिंशत्स्वहिंसकः । तथा चोक्तं Page #312 -------------------------------------------------------------------------- ________________ pR0 2950 5.] टिप्पणानि । "प्राणी प्राणीज्ञानं घातकचित्तं च तद्गता चेष्टा । प्राणैश्च विप्रयोगः पञ्चभिरापद्यते हिंसा ॥ " किमेकान्तेनैव परिज्ञोपचितादिना कर्मोपचयो न भवत्येव । भवति काचिदव्यक्तमात्रेति दर्शयितुं श्लोकपश्चार्धमाह - 'पुट्ठोति' / तेन केवलमनोव्यापाररूपपरिझोपचितेन केवलकायक्रियोत्थेन वाऽविज्ञोपचितेनेर्यापथेन स्वप्नान्तिकेन च चतुर्विधेनापि कर्मणा 'स्पृष्टः' / ईषच्छुप्तः संस्तत्कर्माऽसौ स्पर्शमात्रेणैव परमनुभवति । न तस्याधिको विपाकोऽस्ति । कुड्यापतितसिकतामुष्टिवत्स्पर्शानन्तरमेव परिशटतीत्यर्थः । अत एव तस्य चयाभावोऽभिधीयते । न पुनरत्यन्ताभाव इति । एवं च कृत्वा तद् 'अव्यक्तम्' अपरिस्फुटम् । खुरद. धारणे । अव्यक्तमेव, स्पष्टविपाकानुभवाभावात् । तदेवमव्यक्तं सहावयेन- गर्भेण वर्तते तत्परिझोपचितादिकर्मेति ॥ 25 ॥ ननु यद्यनन्तरोक्तं चतुर्विध कर्म नोपचयं याति कथं तर्हि कर्मोपचयो भवतीत्येतदाशकयाह संतिमे तौ आयाणा जेहिं कीरै पावगं । अभिकम्मा य पेसा य मणसा अणुजाणिया ॥ 26 ॥ 'सन्ति' विद्यन्ते अमूनि त्रीणि आदीयते स्वीक्रियते अमीभिः कर्म इत्यादानानि । एतदेव ॥ दर्शयति-यैरादानैः क्रियते' विधीयते, निष्पाद्यते 'पापकं' कल्मषं तानि चामूनि । तद्यथाऽअभिक्रम्येति' आभिमुख्येन वध्यं प्राणिनं क्रान्त्वा-तद्धाताभिमुखं चित्तं विधाय, पत्र खत एव प्राणिनं व्यापादयति तदेकं कर्मादानम् । तथा, अपरं च प्राणिघाताय प्रेष्यं समादिश्य यत्राणिव्यापादनं तहितीयं कर्मादानम् । तथा, अपरं व्यापादयन्तं मनसाऽनुजानीत इत्येतत् तृतीयं कर्मादानम् । परिज्ञोपचिदास्यायं भेदः - तत्र केवलं मनसा चिन्तनम्, इह त्वपरेण . व्यापाद्यमाने प्राणिन्यनुमोदनमिति ॥ 26 ॥ ___ तदेवं यत्र स्वयं कृतकारितानुमतयः प्राणिघाते क्रियमाणे विद्यन्ते छिष्टाध्यषसायस्य प्राणातिपातश्च तत्रैव कर्मोपचयो नान्यत्र इति दर्शयितुमाह - एते उ तौ आयाणा जेहिं कीरै पावर्ग । एवं भावविसोहीए निव्वाणमभिगच्छति ॥ 27 ॥ __ तुरवधारणे । एतान्येव पूर्वोक्तानि त्रीणि व्यस्तानि समस्तानि वा आदानानि यैर्दुष्टाव्यवसायसव्यपेक्षैः पापकं कर्म उपचीयते इति । एवं च स्थिते यत्र कतकारितानुमतयः प्राणिव्यपरोपणं प्रति न विद्यन्ते तथा भावविशुद्ध्या अरक्तद्विष्टबुद्ध्या प्रवर्तमानस्य सत्यपि प्राणाविपाते केवलेन मनसा, कायेन वा मनोभिसन्धिरहितेन, उभयेन वा विशुख्युटेन कर्मोपचयः । तदभावाच निर्वाणं सर्वद्वन्द्वोपरतिस्वभावं अभिगच्छवि भाभिमुल्येन . प्रामोतीति॥27॥ भावशुख्या प्रवर्तमानस्य कर्मबन्धो न भवतीत्यत्रार्थे दृष्टान्तमाह - पुत्तं पिया समारम्भ आहारेज असंजए । मुंजमाणो य मेहावी कम्मणा नोवलिप्पड ॥ 28 ॥ Page #313 -------------------------------------------------------------------------- ________________ 82 ज्ञानबिन्दुप्रकरणस्य [pR029505पुत्र अपत्यं पिता जनकः' 'समारभ्य' व्यापाद्य आहारार्थ कस्याश्चित्तथाविधायामापदि तदुद्धरणार्थ अरक्तद्विष्टः 'असंयतो' गृहस्थस्तत्पिशितं भुञ्जानोपि, पशब्दस्यापिशब्दार्थत्वादिति, तथा मेधाव्यपि संयतोपीत्यर्थः । तदेवं गृहस्थो भिक्षुर्वा शुद्धाशयः पिशिताश्यपि कर्मणा पापेन नोपलिप्यते नाश्लिष्यत इति । यथा चात्र पितुः पुत्रं व्यापादयतस्तत्रारक्त* विष्टमनसः कर्मबन्धो न भवति, तथान्यस्यापि अरक्तद्विष्टान्तःकरणस्य प्राणिवघे सत्यपि न कर्मबन्धो भवतीति ॥ 28 ॥ सांप्रतमेतडूषणायाह - मणसा जे पउस्सन्ति चित्तं तेसिं ण विजह । अणवञ्जमतहं तेसिं ण ते संवुडचारिणो ॥ 29 ॥ इच्चेयाहिं य दिट्ठीहि सातागारवणिस्सिया । सरणंति मन्नमाणा सेवती पावगं जणा ॥ 30 ॥ जहा अस्साविणिं नावं जाइअंधो दुरूहिया। इच्छई पारमागंतुं अंतरा य विसीयई ॥ 31 ॥ एवं तु समणा एगे मिच्छदिट्ठी अन्नारिया। संसारपारकंखी ते संसारं अणुपरियट्ठति ॥ 32 ॥ ये हि कुतश्चिनिमित्तात् मनसा अन्तःकरणेन 'प्रदुष्यन्ति' प्रद्वेषमुपयान्ति तेषां वधपरिणतानां शुद्धं चित्तं न विद्यते । तदेवं यत्तैरभिहितम्-यथा केवलमनाप्रद्वेषेऽपि अनवचं कर्मोपचयाभाव इति तत् तेषां 'अतथ्यम्' असदाभिधायित्वं । यतो न ते संवृतचारिणो मनसोऽशुद्धत्वात् तथाहि - कर्मोपचये कर्तव्ये मन एव प्रधानं कारणं यतः तैरपि मनोरहितकेवलकायव्यापारे कर्मोपचयाभावोऽभिहितः, ततश्च यत् यस्मिन् सति भवति असति तु न भवति, तत् तस्य प्रधानं कारणमिति । ननु तस्यापि कायचेष्टारहितस्याकारणत्वमुक्तम् । सत्यम् , उक्तम् , अयुक्तं तु उक्तम् । यतो भवतैव एवं भावविशुद्ध्या nirvANamabhigacchatI'ti भणता मनस एवैकस्य प्राधान्यमभ्यधायी, तथान्यदपि अभिहितम् - "चित्तमेव हि संसारो रागादिक्लेशवासितम् । तदेव तैर्विनिर्मुक्तं भवान्त इति कथ्यते ॥ " तथाऽन्यैरपि अभिहितम् - "मतिविभव ! नमस्ते यत् समत्वेऽपि पुंसाम् , परिणमसि शुभांशैः कल्मशांशैस्त्वमेव । नरकनगरवर्त्मप्रस्थिताः कष्टमेके, उपचितशुभशक्त्या सूर्यसम्भेदिनोऽन्ये । " तदेवं भवदभ्युपगमेनैव क्लिष्टमनोव्यापारः कर्मबन्धायेत्युक्तं भवति । तथा ईर्यापयपि अपनुपयुक्तो याति ततोऽनुपयुक्ततैव क्लिष्टचित्ततेति कर्मबन्धो भवत्येव । अथोपयुक्तो याति वतोऽप्रमत्तत्वादबन्धक एव । तथा चोक्तम् - "उच्चालियम्मि पाए इरियासमियस्स संकमट्ठाए । वावजेज कुलिङ्गी मरेज तं जोगमासज ॥ Page #314 -------------------------------------------------------------------------- ________________ pR029 paM0 5 . ] टिप्पणानि । णोय तस्स तनिमित्तो बन्धो सुमो वि देसिओ समए । तेअर् उपयोगेण सव्वभावेण सो जम्हा ॥" [ ओघनि0 748,749 ] स्वप्नान्तिकेऽप्यशुद्धचित्तसद्भावादीषद्बन्धो भवत्येव । स च भवताप्यभ्युपगत एव 'अव्यक्तं तत्साधम्' इत्यनेन । तदेवं मनसोऽपि विष्टस्यैकस्यैव व्यापारे बन्धसद्भावात् यदुक्तं भवता प्राणी प्राणिज्ञानमित्यादि तत्सर्वं प्रवत इति । यदप्युक्तम् - 'पुत्रं पिता समा- ' रभ्य' इत्यादि तदप्यनालोचिताभिधानम् । यतो मारयामीत्येवं यावन्न चित्तपरिणामोऽभूत् तावन कश्चिद्व्यापादयति । एवंभूतचित्तपरिणतेश्च कथमसंक्लिष्टता ? / चित्तसंकेशे चावश्यं - भावी कर्मबन्ध इत्युभयोः संवादोऽत्रेति । यदपि च तैः क्वचिदुच्यते यथा - 'परव्यापादितपिशितभक्षणे परहस्ताकृष्टाङ्गारदाहाभाववन दोष:' इति - तदपि उन्मत्तप्रलपितवदनाकर्णनीयम् । यतः परव्यापादिते पिशित- 10 भक्षणेऽनुमतिरप्रतिहता, तस्याश्च कर्मबन्ध इति । तथा चान्यैरपि अभिहितम् - "अनुमन्ता विशसिता संहर्ता क्रयविक्रयी । संस्कर्ता चोपभोक्ता च घातकचाष्ट घातकाः । / " यच कृतकारितानुमतिरूपमादानत्रयं तैरभिहितं तज्जैनेन्द्रमतलवास्वादनमेव तैरकारीति । तदेवं कर्मचतुष्टयं नोपचयं यातीत्येवं तदभिदधानाः कर्मचिन्तातो नष्टा इति सुप्रतिष्ठितमिदम् " - सूत्रकृ0 1.1.2.24-32 / 2.4 / - "ज्ञाक्यपुत्रीया भिक्षव इदमूचुः - पिभागपिंडीमवि विद्ध सूले केइ परजा पुरिसे इमे ति । अलाउयं वावि कुमारएत्ति स लिप्पति पाणिवहेण अम्हं ॥ अवावि विद्धूण मिलक्खु सूले पिन्नागबुद्धीइ नरं पजा । कुमारगं वावि अलाबुयंति न लिप्पह पाणिवहेण अम्हं ॥ पुरिसं च विद्धूण कुमारगं वा सूलंमि के पए जायतेए । पिनायपिण्डं सतिमारुहेत्ता बुद्धाण तं कप्पति पारणाए । / " " हस्तितापसाः परिवृत्य तस्थुरिदं च प्रोचुरित्याह - सूत्रकृ0 2.6.26-28 / संवच्छरेणावि य एगमेगं बाणेण मारेउ महागयं तु । सेसाण जीवाण दययाए वासं वयं वित्ति पकप्पयामो ॥ " सूत्रक0 2.6.52 / "अजयं चरमाणो य पाणभूयाइ हिंसइ । बन्ध पावयं कम्मं तं से होइ कडुअं फलं ॥ 1 ॥ कचरे, कहं चिट्ठे, कहनासे, कहं सए । कहं भुंजन्तो भासन्तो, पावकम्मं न बन्धै 1 ॥ 7 ॥ जयं चरे जयं चिट्टे जयमासे जयं सए । जयं भुंजतो मासंतो पावकम्मं न बन्धै ॥ 8 ॥ 18 20 28 Page #315 -------------------------------------------------------------------------- ________________ 42 ज्ञानबिन्दुप्रकरणस्य [pR029505 - सव्वभूयप्पभूयस्स सम्मं भूयाइ पासओ । पिहिआसवस्स दंतस्स पावकम्मं न बंधै ॥ 9 ॥ " दश0 a0 4 / "सव्वे जीवा वि इच्छन्ति जीविउं न म्रिजिउण्। तम्हा पाणिवहं घोरं निग्गन्था वजयंति णं ॥ 11 ॥ " दश0 a0 5 / "हिंसाए पडिवक्खो होइ अहिंसा चउन्विहा सा u। दव्वे भावे अ तहा अहिंसजीवाइवाओत्ति ॥ " दश* नि. gA0 45 / ___"सत्रायं भङ्गकभावार्थः- द्रव्यतो भावतश्च इति - जहा केइ पुरिसे मिअवहपरिणामपरिगए मिश्र पासित्ता आयन्नाइड्डियकोदंडजीवे सरं गिसिरिज्जा, से अमिए तेण सरेण विखे भए सिया, एसा दव्वओ हिंसा भावओ वि । या पुनर्द्रव्यतो न भावतः सा खलु ईर्यादि॥ समितस्य साधोः कारणे गच्छत इति - उक्तं च-उचालिअम्मि......."इत्यादि । या पुनर्भावतो न द्रव्यतः सेयम् - जहा केवि पुरिसे मंदमंदपगासप्पदेसे संठियं ईसिवलियकायं रजुं पासित्ता एस अहित्ति तव्वहपरिणामपरिणए णिकट्ठियासिपत्ते दुअं दुअं छिंदिज्जा, एसा भावओ हिंसा न द्व्वो। चरमभंगस्तु शून्य इति एवंभूतायाः हिंसायाः प्रतिपक्षोऽहिंसेति ॥ " दशवै. हा* पृ. 24 / भगवती0 1.8 / 3.3 / 5.6 / 7.2,10 / 8.4 / 18.3,8 / दश0 0 पृ. 20 / पृ. 14 / __ "मरदु वो जीयदु जीवो अयदाचारस्स णिच्छिदा हिण्सा। पयदस्स नत्थि बन्धो हिंसामित्तेण समिदस्स ॥ " प्रवच* 3.17 ॥ "प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा" - तत्त्वार्थ0 7.8 / "प्रमत्तो यः कायवानोयोगैः प्राणव्यपरोपणं करोति सा हिंसा" - तत्त्वा0 bhA0 5.8 / "प्रमत्त एव हिंसको नाप्रमत्त इति प्रतिपादयति । प्रमत्तो हि आप्तप्रणीतागमनिरपेक्षो "दूरोत्सारितपारमर्षसूत्रोद्देशः स्वच्छन्दप्रभावितकायादिवृत्तिरज्ञानबहुल: प्राणिप्राणापहारमवश्यंतया करोति । द्रव्यभावभेदद्वयानुपातिनी च हिंसा । तत्र कदाचित् द्रव्यतः प्राणातिपातः न भावतः । स्वपरिणामनिमित्ते च हिंसाहिंसे । परमार्थतः परिणामो मलीमसोऽवदातश्च । परस्तु किश्चिन्निमित्तमाश्रित्य कारणीभवति हिण्सायाः। स च द्रव्यतो व्यापनो न ध्यापन्न इति नातीवोपयोगिनी चिन्ता। . तत्र यदा ज्ञानवानभ्युपेतजीवस्वतत्त्वः श्राद्धः कर्मक्षपणायैव चरणसम्पदा प्रवृत्तः काश्चिद्धम्या क्रियामधितिष्ठन् प्रवचनमातृभिरनुगृहीतः पादन्यासमार्गावलोकितपिपीलिकादिसत्त्वः समुत्क्षिप्तं चरणमाक्षेप्तुं असमर्थः पिपीलिकादेरुपरि पादं न्यस्यति, उत्क्रान्तप्राणश्च प्राणी भवति तदास्य द्रव्यप्राणव्यरोपणमात्रादत्यन्तशुद्धाशयस्य वाक्यपरिजिहीर्षाविमलचेतसो नास्ति हिंसकत्वम् । . कदाचित् भावतः प्राणातिपातः, न द्रव्यतः । कषायादिप्रमादवशवर्तिनः खलु मृगयोराकष्टकठिनकोदण्डस्य शरगोचरवर्तिनमुदिश्यइणकं विसर्जितशिलीमुखस्य शरपातस्थानादपसृते सारङ्गे चेतसोऽशुद्धत्वात् अकृतेऽपि प्राणापहारे द्रव्यतोऽप्रध्वस्तेष्वपि प्राणेषु भवत्येव हिंसा, हिंसारूपेण परिणतत्वात् काण्डक्षेपिणः, स्वकृतहढायुष्यकर्मशेषादपसृतो मृगः पुरुषाकाराब, चेतस्तु हन्तुरतिक्लिष्टमेवातो व्यापादकम् । तथा तस्यानवदातभावस्य jighAMsoutkrAntajantu"prANakalApasya मावतो द्रव्यतश्च हिंसा इति । Page #316 -------------------------------------------------------------------------- ________________ pR0 29 paM0 5.] टिप्पणानि । एवमुदिते विकल्पत्रये प्रमत्तयोगत्वं द्वितीयतृतीयविकल्पयोः, अतस्तयोरेव हिंसकत्वं, न प्रथमस्येति स्यादेतत्-अस्तु तृतीयविकल्पे प्राणातिपातः, संपूर्णलक्षणत्वात् । मार्यमाणः प्राणी यदि भवति, हन्तु प्राणीति यदि विज्ञानं जातं, हन्मीति च यदि वधकचित्तोत्पादः, यदि च व्यापादितः स्यात् सर्वं चैतदुपपन्नं तृतीये । द्वितीयविकल्पे तु नास्त्येतत् समस्तम् अतः कथं तत्र हिंसकत्वम् ? / एतदेव च प्राणातिपातलक्षणमपरं स्पष्टतरं प्रपचितम् - 85 "प्राणातिपातः संचिन्त्य परस्याभ्रान्तमारणम् । " [ अभिघ* 4.73 ] इति द्विविधं मारणं संचिन्त्यासंचिन्त्य च । संचिन्त्यापि द्विविधम् - भ्रान्तस्याभ्रान्तस्य 1. " संज्ञाय परिच्छिद्येत्यर्थः । नान्यं भ्रमिवेति । न भ्रान्त्याऽन्यं मारयति इत्यर्थः । क्षणिकेषु स्कन्धेष्विति । स्वरसेनैव विनश्वराणां स्कन्धानां कथं अन्येनैषां निरोधः क्रियत इत्यभिप्रायः । प्राणो नाम वायुः । कायचित्तसंनिश्रितो वर्तत इति । कथं चित्तसंनिश्रितो वायुः प्रवर्तते ? / चित्तप्रतिबद्धवृत्तित्वात् । तथाहि निरोधासंशिसमापत्तिसमापनस्य मृतस्य च न प्रवर्तते । शालेप्युक्तम् - " य इमे आश्वासप्रश्वासाः किं ते कायसंनिधिता वर्तन्त इति वक्तव्यम् ?, चित्तसंनिश्रिता वर्तन्त इति वक्तव्यम् ? नैव कायश्चित्तसंनिश्रिता वर्तन्त इति वक्तव्यम् 4 कायचित्तसंनिश्रिता वर्तन्त इति वक्तव्यम् ? / आह-कायचित्तसंनिश्रिता वर्तन्त इति वक्तव्यम् इति विस्तरः । " तमपि पातयतीति । तं प्राणं विनाशयतीत्यर्थः । उत्पन्नस्य खरसनिरोधाद् अनागतस्योत्पत्तिं प्रतिबध्नन् निरोषयतीस्युच्यते । यथा प्रदीपं निरोधयति, घण्टाखनं वा । क्षणिकमपि सन्तम् कथं च स निरोधयति ? / अनागतस्योत्पत्तिप्रतिबन्धात् । जीवितेन्द्रियं वा प्राण इति । चित्तविप्रयुक्तस्वभावं एनं दर्शयति । A. कस्य तज्जीवितम् ? / यस्तवभाषाम्मृत इति । यः प्राणी जीवितस्याभावान्मृतो भवति । स बौद्धानां माति नैरात्म्यादिखात् । अत एवं पृच्छति । कस्येति षष्ठीम् । पुरुवादे पुद्गलप्रतिषेधप्रकरणे । असत्यात्मनि कस्यैवं स्मृतिः । किमर्थैषा षष्ठीत्यत्र प्रदेशे चिन्तयिष्यामि । आस्तां तावदेतत् सामान्यासिकम् इत्यभिप्रायः । तस्मात् सेन्द्रियः कायो जीवतीति । सेन्द्रियस्यैव कायस्य तज्जीवितम् । नात्मन इति दर्शयति । स एव वानिन्द्रियो मृत इति । अबुद्धिपूर्वादिति विस्तरः । असंचिन्त्यकृताद् अपि प्राणातिपातात् कर्तुरघमों यथा अभिसंस्पर्शादबुद्धिपूर्वात् असंचिन्त्यकृताद् दाह इति निर्मन्या नग्नाटकाः । तेषां निर्मन्थानामेवंवादिनामबुद्धिपूर्वेऽपि परस्त्रीदर्शनसंस्पर्शन एष प्रसंग: / पापप्रसंग इत्यर्थः । अभिदृष्टान्तात् । निर्मन्यशिरोलोचने च । निर्मन्थशिरः केशोत्पाटने दुःखोत्पाद्न्बुद्ध्य्भावेऽप्य्ध्र्म्प्र्स्ण्ग्ः। अभिदाहवत् । कष्टतपोदेशने व । निर्मन्यशास्तुरधर्मप्रसंगो बुद्ध्यनपेक्षायाम् । परस्य दुःखोत्पादनमधर्माय भवतीति कृत्वा । तद्विषूचिकामरणे च । निर्प्रन्यानां विषूचिकया अजीरणेन मरणे । दातुः - अजदातुः । अधर्मप्रसङ्गः । अक्षदानेन मरणकारणात् । अवुद्धिपूर्वोऽपि हि प्राणिवधः कारणमधर्मस्येति । मातृगर्भस्थयोश्च । मातुर्गर्भस्थस्य चान्योन्यदुःखनिमित्तत्वात् अधर्मप्रसङ्गः । तत एवाभिदृष्टान्तात् । वध्यस्यापि तत्क्रियासंबन्धात् । प्राणातिपातक्रियासंबन्धात् । अधर्म प्रसङ्गः । वध्ये हि सति प्राणातिपातक्रिया बधकस्य भवति । अमिखाश्रयदाहवत् । अभिर्हि न केवलमन्यजनं दहति । किं तर्हि ? / खाश्रयमपि इन्धनं दहतीति । तद्वत् । न हिं तेषां वेतनाविशेषोऽपेक्ष्यते । कारयतश्च परेण वधादि अधर्मस्याप्रसङ्गः । परेणामि स्पर्शयतः स्पर्शयितुनादाहबत् । आमेयधर्माभ्युपगमात् । अचेतनानां च काष्ठादीनाम् । काष्ठळोष्ठवंशादीनाम् । गृहपाते तत्रान्तः स्थितानां प्राणिनां बधात् । पापप्रसङ्गः । नहि बुद्धिविशेषः प्रमाणीक्रियते । न वा दृष्टान्तमात्रादहेतुकाव सिद्धिरस्यार्थस्येति । " स्फुटार्था0 pR0 404 paM0 31 / 1 "अन्यत्र संशाविभ्रमादिति । यदि देवदत्तद्रव्यं हरामीत्यभिप्रायमाणो यज्ञदत्तद्रव्यं हरति नादत्तादानमिति अभिप्रायः । " - स्फुटार्था0 pR0 406. paM0 5 / " प्राणातिपातवदिति । यथा देवदत्तं मारयामीत्यभिप्रायेण यशदतं मारयतो न प्राणातिपातो भवति तद्वत् । इहान्यस्मिन् वस्तुनि प्रयोगोऽभिप्रेतोऽन्यच्च वस्तु परिभुक्तमिति न स्यात् काममिथ्याचार इत्यपरे । " स्फुटार्थाओ pR0 406. paM0 13 / Page #317 -------------------------------------------------------------------------- ________________ 10 "आयुष्माथ विज्ञानं यदा कायाद् व्रजन्त्यमी । अपविद्धस्तदा शेते यथा काष्ठमचेतनम् ॥" इति । आईताः पुनरबुद्धिपूर्वकमसंचिन्त्यापि कृतं प्राणातिपातं प्रतिजानते । अबुद्धिपूर्वादपि प्राणबधात् कर्तुरधर्मो यथाऽग्निस्पर्शाद् दाहः । तेषां चैवमभ्युपयतां परदारदर्शनस्पर्शने च कामिन इव साधोरवद्यप्रसङ्गः । साधुशिरोलुनने कष्टतपोदेशने च शास्तुः क्रुद्धस्येवाधर्म1 प्रसङ्गः । विषूचिकामरणे वान्नदायिनः प्राणवधः । मातृगर्भस्थयोश्चान्योन्यदुःखनिमित्तत्वात् पापयोगः । वध्यस्यापि च वधक्रियासंबन्धात् अग्निना स्वाश्रयदाहवदधर्मप्रसङ्गः । परेण च कारयतो नाधर्मप्रसङ्गः । न हि अभिमन्येन स्पर्शयन् प्रयोजयिता दह्यते । अचेतनानां च काष्ठेष्टकादीनां गृहपाते प्राणिवधात् पापप्रसङ्गः । न च दृष्टान्तमात्रात् स्वपक्षसिद्धिरित्येवमनेकदोषसंभवान्नाबुद्धिपूर्वकं प्राणातिपातावथमस्तीति । एद् ज्ञान बिन्दुप्रकरणस्य [ 1029 paM0 5 च । अभ्रान्तस्यापि द्विविधम् - आत्मनः परस्य चेति । अतो विशेषणत्रयमुपादीयते । एतदुक्तं भवति - यदि 'भारयिष्यामि एनम्' इति संज्ञाय परं मारयति, तमेव मारयति नान्यं भ्रमित्वा । इयत्ता प्राणातिपातो भवति । यस्तर्हि संशयितो मारयति प्राणिनं प्राणी स चान्यो बेति सोप अवश्यमेव निश्चलं लब्ध्वा तत्र प्रहरति योऽस्तु सोऽस्तु इति कृतमेवानेन त्यागचित्तं न भवतीति । ततश्चासंचिन्त्य यो वधः क्रियते भ्रान्तेन वा आत्मनो वा स न प्राणातिपातः । प्राण वायुः, कायचित्तसंमिश्रितः प्रवर्तते चित्तप्रतिबद्धवृत्तित्वात् तमतिपातयति विनाशयति जातस्य स्वरससन्निरोधादनागतस्योत्पत्तिं प्रतिबध्नातीति । जीवितेन्द्रियं वा प्राणाः । कायस्यैव च सेन्द्रियस्य तज्जीवितेन्द्रियं व्यपदिश्यते । न त्वन्यस्य, आत्मनोऽभावात् । न ह्यात्मनः किश्चित् प्रतिपादकं प्रमाणमस्ति । अन्यस्त्वाह 1 अत्रोच्यते जैनैः - प्राणातिपाताद्यवद्येन प्रमत्त एव युज्यते । प्रमत्तश्च नियमेन रागद्वेषमोहवृत्तिः । प्रमादपञ्चके च कषायप्रमादस्य प्राधान्यम् । कषायग्रहणेन मोहनीय कर्माशो मिथ्यादर्शनमपि संशयिताभिप्रहितादिभेदं पिशुनितं, रागद्वेषौ च विकथेन्द्रियात्रवप्रमादेष्वप्यन्वयिनौ । निद्राप्रमादः पञ्चविधोऽपि दर्शनावरणकर्मोदयादज्ञानस्वभाव:, तदाकुलितचित्तो मूढ इत्युच्यते । रागद्वेषमोहाचात्मनः परिणाम विशेषाः प्राणातिपाताद्यवद्यहेतवः सर्वे24 र्मोक्षवाविभिरविगानेनाभ्युपेयन्ते । सिद्धान्तविहितविधिना च परित्यागाकरणं शरीरादेर्ममत्वीकृतस्याविरतिः अनिवृत्तिरात्मनः परिणतिविशेषः । साऽपि प्राणातिपातावयहेतुतया निर्दिष्टा भगवता भगवत्यादिषु । अतीतकालपरिमुक्तानि हि शरीरादीनि पुद्गलरूपत्वात् समासादितपरिणामान्तराणि तदवस्थानि वा यावदपि योगकरणक्रमेण त्यजन्ते भावतः तावदपि भल्लितोमरकर्णिका धनुर्जीवा स्नायुशरवाजकी चकशलाकाद्याकारेण परिणतानि प्राणिनां परिताप" मवद्रावणं वा विदधति सन्ति पूर्वकस्य कर्तुरवद्येन योगमापादयन्ति । प्रतीतं चैतल्लोके - यो यस्य परिग्रहे वर्तमानः परमाक्रोशति हन्ति व्यापादयति वा तत्र परिग्रहीतुर्दोषस्तमपकारिणपरित्यजतः । न चानयैव युक्त्यावद्यक्षयहेतवः शरीरादिपुद्गलाः पुण्यहेतवो वा पूर्वकस्य कर्तुः पात्रचीवरदण्डकप्रतिश्रयाहारपरिणत्या तपखिनामुपकारकत्वात् प्रसज्यन्ते, नैतदेव 20 1 भगवती0 za0 5. u0 6 / za0 16. u0 1 / Page #318 -------------------------------------------------------------------------- ________________ pR0 29505.] टिप्पणानि । मवद्यमविरतिहेतुकम् । निर्जरा तु विरतिहेतुकैव । पुण्यं च विरतिहेतुकमेव भूयसा । नहि पापाश्रवादनिवृत्तः पुण्येन कर्मनिर्जरणेन वा युज्यत इति । एषाऽप्यविरतिर्मोहमनेकभेदमजहती प्रमादमेवास्कन्दति । - प्रमत्तयोगाच प्राणातिपाताचवद्यमिति व्यवस्थिते यदुच्यते परेण -असंचिन्त्य वा भ्रान्त्या वा मरणं नावद्यहेतुकमिति । अत्र प्रतिविधीयते- असंचिन्त्य कुर्वतो यद्यवद्यासंभवस्ततो मिध्यादृष्टेरभावः सुगतशिष्याणाम् । यस्मान्न कश्चिन्मिथ्या प्रतिपद्यते प्रेक्षापूर्वकारी मिध्येति संचिन्त्य । अथैवं मन्येथाः-तेषामवद्येन योगो मिथ्याभिनिवेशात् समस्ति, एवं तर्हि रज्जुबुख्या दन्दशूकं कल्पयतः कथं न हिंसा । अथोत्तरकालभाविनी प्राप्ततत्त्वज्ञानस्य संचेतना स्यात् - 'मिथ्यादर्शनमेतत्' इति । तुल्यमेव तत् सर्पच्छेदेऽपि । अथ संशयहेतुत्वात् मिथ्यादर्शनमवद्यकारणं तर्हि निश्चितधियः सांख्यादेरिदमेव तत्त्वमिति नावचं स्यात् । / संसारमोचकगलकर्तकयाज्ञिकप्रभृतीनां च प्राणिवधकारिणां धर्म इत्येवं संचयतामधर्मोऽयमिति एवं वा संचेयतां नावचं स्यात्, अन्याभिसंधित्वात् । अथैवं मन्येथाः-संचेतयन्त्येव ते प्राणिनो वयं हन्म इति । सत्यमेव तत्, किन्तु नैवं चित्तोत्पादो हन्यमानेष्वधर्मों भवतीति । संविद्रते च स्फुटमेवं सौगता:-प्रमादारम्भयोरवश्यंभावी प्राणवध इति । तथा बुद्धस्य ये शोणितमाकर्षयन्ति वपुषः सुगतोऽयमित्येवं विज्ञाय तेस्साम्वीचिन्र्क्ग्तिकार्न्न्-1॥ मानन्तर्यकमबुद्धेरबुद्धित्वादेव न स्यात् । इष्यते चानन्तर्यकम् । अथ बुद्धोऽयमित्येवंविधबुद्धेरभावेऽपि संशयितस्याश्रद्दधतश्चासंचेतयतो भवेदानन्तर्यकम्, एवं सति मायासूनवीया. नामपि अवधेन योगः स्यात् यतः ते विदन्त्यार्हतामवनिदहनपवनजलवनस्पतयः प्राणिनः । अथैवमारेकया बुद्धोयमिति संज्ञानमात्रेण सांख्यादिरपि चिन्तयत्येव । एवं तर्हि संज्ञामात्रेण संचेतयतः कल्पाकारमपि बुद्धनामानं प्रत आनन्तर्यकं स्यात् । तथा मातापित्रहद्वधस्तूप-. भेदानन्तर्येष्वपि योज्यम् । बालस्य किल पांसूनेव चेतयतोऽन्नमित्येवं वा चेतयतो बुद्धाय भिक्षादानोद्यतस्य पशुपुष्टी राज्यं फलत इति सुगतशासनविदा प्रतीतमेव । तदेवमसंचेतितवधो भ्रान्तिवधश्च प्राणातिपाताधवद्यहेतुतया ग्राह्यौ । अन्यथा बहु त्रुट्यति बुद्धभाषितमिति । तथा आत्मवधोऽपि जैनानामवद्यहेतुरेव विहितमरणोपायाहते शस्रोल्लम्बनामिजलप्रवेशादिभिः । तस्मादात्मनोऽपि अविधिवधोऽवयहेतुरिति यत्किश्चित् परग्रहणमपि इति । 5 एवं सति कचित् कचिद् भावत एव प्राणातिपाताचवद्यमप्रतिष्ठाननरकगामि । तन्दुलमत्स्यस्येव । कचिद् द्रव्यभावाभ्यां प्राणातिपातावचं हिंसा मारकस्येवेति । प्रमादश्च द्वयोरपि विकल्पयोरन्वेत्यज्ञानादिलक्षणः । ततश्च प्रमत्तव्यापारेण परदारदर्शने वा भवत्येवावयम् । अप्रमत्तस्य तु आगमानुसारिणो न भवति । तस्मादेनःपदमेतद् वसुबन्धोरामिषगृद्धस्य गृध्रस्येवाप्रेक्षाकारिणः । अयं पुनरप्रसंग एव. मूढेनोपन्यस्त:-शिरोलुश्वनाथुपदेशे शास्तुः क्रुद्धस्येवाधर्मप्रसंग इति यतस्तत्राज्ञानाविप्रमादासंभवोऽत्यन्तमेव शासितरि । ध्वस्तरागद्वेषमोहेनापि भगवता मुमुक्षूणां कर्मनिर्जरोपायत्वेन तपो देशितम् । कुतोऽवयप्राप्तिरप्रमत्तस्येति । अन्नदानमपि श्रद्धाशक्त्याविगुणसमन्वितो'- . Page #319 -------------------------------------------------------------------------- ________________ 6.6. [ 4029 paM05 1 प्रमत्तो गुणवते पात्राय ददाति न्याय्यम्, साधूदेशेनाकृताकारिताननुमतं प्रहीताप्यागमानुवृत्त्या गृह्णाति, कुतस्तत्रावद्येन योगः 1, अन्नदायिनो दानकाल एव च कर्मनिर्जरणादिफलाभिनिर्वृत्तेः । विषूचिका तु सुतरामविहिताचारपरिमितादिभोजिनोऽस्य कृतकर्मविपाक एवासाविति, नास्त्यणीयानपि दातुरप्रमत्तत्वाद् दोषः । अज्ञानं विषूचिकायाः प्रमाद इति चेत् । * दातुस्तत्र स्वान्नस्य दानकाल एव व्यक्तत्वात्, परगृहीतेन हि परव्यापत्तिः प्रमत्तस्य दोषवतीति । यच्चावाचि- मातुर्गर्भो दुःखहेतुर्मातापि गर्भस्य दुःखनिमित्तमित्युभयोर्दुःखहेतुत्वादवयेन योग इति, न, तदभिमतमेव जैनानाम्, तयोः प्रमत्तत्वात् । न चायमेकान्तः परदुःखोत्पादादवश्यंतयाऽवद्येन भवितव्यम् । अकषायस्य हि मुनेरपास्त सकलप्रमादस्य दर्शने सति प्रत्यनीकस्याशर्मोत्पद्यते, तद्वघुत्सृष्टशरीरस्य वा व्यपगतासुनो दर्शनेन न तद्दुः ख्निमित्त्म्॥ स्यापुण्यमापतति साधोः । द्रव्यमात्रवधे चागमानुसारिणो भिषग्वरस्येव परदुःखोत्पादे सत्यपि नास्ति पापागमः, एवं परसुखोत्पादेनैकान्त इत्यन्याय्यम् । स्त्रीपुंसयोः संगमापादयतः सुखोत्पादेपि अवद्येन योगः । कचित् परसुखोत्पादे पुण्यलेशो निर्जरा वा - विहितानुष्ठायिनः साधोः क्षुत्पिपासार्तस्याधाकर्मादिदानेन एषणाविशुद्धेन प्रासुकान्नपानदानेन वेति । यथोक्तम् - अभिदृष्टान्तसामर्थ्यात् वध्योपि अवद्येन, वधक्रियासंबन्धाद्धन्तुषत् । यथा प्रभिः पूर्व स्वाश्रयं दहतीन्धनादिकं, एवं वधक्रिया वध्यसंबन्धिनी प्राकृ तावद् वभ्यमेवावद्येन योजयति "कर्मस्था च भिदेः क्रिया" इति वचनात् यथा भिनत्ति कुसूलं देवदत इत्येवं इन्ति प्राणिनमिति । तदेतदसदिति । अनया क्रियया कर्तृसमवायिन्या कुसूलबिदारणमुत्पाद्यते सा तु भिदिक्रिया विवक्षिता । तथा च यया कर्तृगतया इननक्रियया प्राणिवियोजनं कर्मस्थं क्रियते सा विवक्षिता । ज्वलनोप्येतावता दृष्टान्तीकृतोऽप्रतिबद्धदद्दन खभावः स्पृश्यमानो बुद्धिपूर्वकमन्यथा वा दहत्येव । एवं प्राणातिपातोपि हि प्रमत्तेन प्रयत्नरहितेन क्रियमाणः कर्तारमवश्यंतयाऽवद्येन योजयत्येवेति दृष्टान्तार्थः । अबुद्धिपूर्वकता व प्रमचता । तत्र कः प्रसङ्गो वध्यस्याधर्मेण 1 / वधकसमवायिनी च हननक्रिया कर्तृफलदायिन्येव । प्रमत्तस्याध्यवसायो बन्धहेतुः । न च बध्यस्यात्महनने प्रमत्तताध्यवसायः । दृष्टान्तधर्मी चानेकधर्मा, तत्र कलिदेव धर्ममाश्रित्य दृष्टान्त उपन्यस्यते । अथ समस्तधर्मविवक्षया # दृष्टान्तोपादानं ततो न कश्चिदिष्टार्थसाधनं स्याद् दृष्टान्तः । विकल्पसमा चेयं जातिपन्यस्ता वसुबन्धुवैषैयेन स्वाश्रयदाहित्वमग्नेर्विशेषधमस्ति । न तु वधक्रियायाः स्वाभयेऽवद्ययोग इष्टः, तस्मान्नाभिदृष्टान्तात् साध्यसिद्धिरिति । एतेन एतदपि प्रत्युक्तम्- 'परेण च कारयतो नाधर्मप्रसङ्गः । नहि अभिमन्येन स्पर्शयम् प्रयोजयिता दाते' इति । यदप्यभिहितम् - 'अचेतनानां च काष्ठादीनां गृहपाते प्राणवधात् पापप्रसङ्गः' इति । इष्टमेवैतत् । यतो येषां * जीवानां काष्ठादि शरीरं तदा चाव्युत्सृष्टं भावतस्तेषामविरतिप्रत्ययमवद्यमिष्यत एवेति न काचिद् बाधा । यथोक्तम्- 'न च दृष्टान्तमात्रात् स्वपक्षसिद्धिरिति । एतदप्ययुक्तम् । अजानानस्यापि प्रमत्तस्य प्राणातिपातादवद्यमिति प्रस्तुत्याभिरुदाहृतः । प्रयोगस्तु - अजानानस्य प्राणवधक्रिया अबद्यहेतुः, प्रमत्तव्यापारनिर्वृत्तत्वात्, तृतीयविकल्पप्राणदधक्रियावदिति । रन्दुर्न भवति स प्रमत्तव्यापारनिर्वृत्तोपि न भवति यथा प्रथमविकल्प इति । यच्चाभयोक्तम्- खरसभरेषु भावेषु क्षणिकेषु परकीयप्रयत्ननिरपेक्षेषु वायुप्राणस्योत्कान्तिः 1 15 20 38 ज्ञानबिन्दुप्रकरणस्य Me Page #320 -------------------------------------------------------------------------- ________________ pR029 paM05.] टिप्पणानि । खयमेव भवति न परप्रयत्नेन विनाश्यते, वायुप्राणातिपातहेतुकत्वान्नाशस्य । किं तर्हि प्रयन करोति । अनागतस्य क्षणस्योत्पत्तिं प्रतिबध्नातीति । एतदप्यत्यन्तमयुक्तम् - अनागतस्त्वलब्धात्मलाभः क्षणो न तावदुत्पद्यते स चाभावस्तस्य कुतः प्रतिबन्धः ?, असत्त्वरूपत्वात् खरशृङ्गस्येव । अतो नाभावः कर्तुं शक्यः । प्रतिबन्धाप्रतिबन्धौ च भावविषयौ । स्मर्तव्यं च प्राणातिपातलक्षणं स्वं सौगतेन - प्राणी यदि भवति प्राणिविज्ञानं चोत्पद्यते हन्तुः । / न चाऽभावः प्राणी न च प्राणिसंज्ञा तत्र हेतुरिति । वैनसिकप्रायोगिकविनाशभेदाच न सर्व एव निष्कारणो नाशः प्रागभूतात्मलाभात् अङ्करादिवत्, हेतुमत्त्वात् , तर्हि किसलयादिवद् बिनाशोपि विनाशवानित्यनिष्टप्रसंगः । यदा विनाशशब्देन अवस्थान्तरपरिणतिर्वस्तुनोऽमिधीयते तदा किमनिष्टम् ? / अत्रापि पूर्वावस्थोपमर्दमात्रं विनाशशब्दवाच्यम् । एवमपि न विनाशस्य विनाशे किश्चित् कारणमुपलभामहे । प्रष्टव्यश्च पूर्वपक्षवादी-निष्कारणो विनाशः. किमसन्नुत नित्य इति । असत्त्वे विनाशस्य सर्वभावानां नित्यताप्रसङ्गः । अथ नित्यो विनाशः; कार्योत्पादाभावः, सर्वदा विनाशेन प्रतिबद्धत्वात् । यच्चोक्तं- कायस्यैव सेन्द्रियस्य तज्जीवितेन्द्रियं व्यपदिश्यते नत्वन्यस्यात्मनोऽभावाद् इति । तदप्यसमीचीनम् । यत एकस्थितवस्तुनिबन्धनाः सर्वेप्यनुभवस्मरणप्रत्यक्षानुमानार्थाभिधानप्रत्ययव्यवहाराः । स चैकः स्थितश्वात्मा । सति तस्मिन् पुरुषार्थप्रवृत्तिप्रतिपत्तिरिति । ननु चानुभवस्मरणादयः स्कन्धमात्रे " विज्ञानमात्रतायां वा न विरुद्धाः । तत्र निरन्वयविनश्वरत्वात् स्कन्धानां विज्ञानस्य च सन्तानाभ्युपगमे सर्वमुपपन्नमिति । तन्न, परमार्थतस्तस्यासत्त्वात् । न चासत्यात्मनि तत्प्रणीतमाणातिपातलक्षणविषयावधारणं शक्यं कर्तुम् । सश्चिन्त्य परस्याभ्रान्तिमारणमिति भिनाः सञ्चेतनादिलक्षणाः मारणावसानास्तत्र कस्य प्राणातिपातः- किं संचेतयितुः, अथ यस्य परविज्ञानमुभयस्याभ्रान्तिआ, अथ येन मारित इति ? / सर्वथा गृहीतशरणत्रया अप्यशरणा. एव सौगताः इत्येवं विचार्यमाणं सुगतशासनं निस्सारत्वात् न युक्ति क्षमत इति । " तत्त्वार्थ. TI. 7.8 "प्रमादः सकषायत्वं, तद्वानात्मपरिणामः प्रमत्तः प्रमत्तस्य योगः प्रमत्तयोगः । तस्मात् प्रमत्तयोगात् । इन्द्रियादयो दशप्राणाः, तेषां यथासंभवं व्यपरोपणं वियोगकरणं हिंसेत्यभिधीयते । सा प्राणिनो दुःखहेतुत्वादधर्महेतुः । प्रमत्तयोगादिति विशेषणं केवलं प्राण-. व्यपरोपणं नाधर्माय इति ज्ञापनार्थम् । उक्तं च- "वियोजयति चासुभिर्न च वषेन . संयुज्यते" इति । उक्तं च "उच्चालिदम्मि पादे .................." [ओघनि0 748,9] "मुच्छा परिग्गहो त्ति य अज्झप्पपमाणदो भणिदो ॥ " / ननु च प्राणव्यपरोपणाभावेपि प्रमत्तयोगमात्रादेव हिंसेष्यते - उक्तं च "मरदु व जियदु व जीवो अयदाचारस्स णिच्छिदा हिंसा । / पयदस्स नत्थि बन्धो हिंसामित्तेण समिदस्स ॥ " [प्रवच0 3.17] इति । नैष दोषः, अत्रापि प्राणव्यपरोपणमस्ति भावलक्षणम् । तथा चोक्तम् - "स्वयमेवात्मनाऽऽत्मानं हिनस्त्यात्मा प्रमादवान् । पूर्व प्राण्यन्तराणां तु पश्चात् स्याद्वा न वा वधः ॥ " इति" - सर्वार्थ 0 5.13 / / sA012 Page #321 -------------------------------------------------------------------------- ________________ मानविन्दुप्रकरणस्य 2905 - समयविशेषणोपादानं अन्यतराभावे हिंसाऽभावज्ञापनार्यम् ॥ 13 ॥ इत्येवं करवा यैरुपालम्भः क्रियते "जले जन्तुः स्थले जन्तुराकाशे जन्तुरेव च । अन्तुमालाकुले लोके कथं मिक्षुरहिंसकः ॥ " इति सोत्रावकाशं न लभते । भिक्षोनिध्यानपरायणस्य प्रमत्सयोगाभावात् । किप स्थूलसूक्ष्मजीवाभ्युपगमात् "सूक्ष्मा न प्रतिपीड्यन्ते प्राणिनः स्थूल्मूर्त्य्ः। थे शक्यास्ते vivaya'nte का हिंसा संयतात्मनः ॥ " इति" - राजवा0 5,11,12, "मनु प्रमत्तयोग एव हिंसा तदभावे संयतात्मनो यतेः प्राणव्यपरोपणेपि हिंसाऽनिरिति ॥ कश्चित् । प्राणव्यपरोपणमेव हिंसा ममत्तयोगाभावे तद्विधाने प्रायश्चित्तोपदेशात् । बता वनुभयोपादानं सूबे किमर्थमित्यपरः । अत्रोच्यते- उभयविशेषोपादानमन्यतमाभावे हिंसा. भावनापनार्थम् । हिंसा हि द्वधा । भावतो द्रव्यतश्च । तत्र भावतो हिंसा प्रमत्तयोगः सम् कवला तत्र भावप्राणव्यपरोपणस्यावश्यंभावित्वात् । ततः प्रमत्तस्यात्मना खात्मघातिस्वात् पागापुत्पत्तेरेव हिंसात्वेन समये प्रतिवर्णनात् । द्रव्यहिंसा तु परद्रव्यप्राणव्यपरोपणं " खात्मनो वा, तद्विधायिनः प्रायश्चित्तोपदेशो भावप्राणव्यपरोपणाभावात् तदसंभवात् प्रमत्तयोगः स्यात् । तद्धि पूर्वकस्य यतेरप्यवश्यंभावात् । ततः प्रमत्तयोगः प्राणव्यपरोपणं च हिंसेति झापनार्थ तदुभयोपादानं कृतं सूत्रे युक्तमेव । " ta0 श्लोक0 7.13 "पापं भुवं परे दुःखात् पुण्यं च सुखतो यदि । अचेतनाकषायौ च बध्येयातां निमित्त्त्ः॥ पुण्यं भुवं खतो दुःखात् पापं च सुखतो यदि । वीतरागो मुनिर्विद्वांस्ताभ्यां युझ्यानिमित्ततः ॥ विरोधान्नोभयैकात्म्यं स्याद्वादन्यायविद्विषाम् । अवाच्यतैकान्तेप्युक्ति वाच्यमिति युज्यते ॥ विशुद्धिसंक्लेशाङ्गं चेत् खपरस्थं सुखासुखम् । पुण्यपापासवो युक्तो न चेद् व्यर्थस्तवाहतः ॥ " आप्तमी. 99-95 "अहिंसा भूतानां जगति विदितं ब्रह्म परमम् , न सा तत्रारम्भोऽस्त्यणुरपि च यत्राश्रमविधौ । ततस्तत्सिद्ध्यर्थ परमकरुणो ग्रन्थमुभयम् , भवानेवात्याक्षीन्न च विकृतवेषोपधिरतः ॥ " हत्य. 119 "अज्झप्पविसोहीए जीवनिकाएहि संथडे लोए। देसियमहिंसगत्तं जिणेहिं तेलोकदंसीहि ॥ 747 ॥ उच्चालियम्मि पाए ईरियासमियस्स संकमट्ठाए । वावजेज कुलिंगी मरिज तं जोगमासज ॥ 748 ॥ न य तस्स तन्निमित्तो बंधो सुहुमोवि देसिओ समए । अणवजो उ पओगेण सव्वभावेण सो जम्हा ॥ 749 ॥ Page #322 -------------------------------------------------------------------------- ________________ टिप्पणानि । नाणी कम्म खट्ठमुडिओतो य हिंसाए । जय असढं अहिंसत्थमुट्ठिओ अवहओ सो उ ॥ 750 ॥ तस्स असंओ संचेपतो य जाई सत्ताइं । जोगं पप्प विणस्संति नत्थि हिंसाफलं तस्स ॥ 751 ॥ जो य पमो पुरिसो तस्स य जोगं पहुच जे सत्ता । वावते नियमा तेसिं सो हिंसओ होई । / 752 ॥ जेवि न वाविति नियमा तेतिं पहिंसओ सो उ । सावज उपओगेण सव्वभावेण सो जम्हा ॥ 753 ॥ आया चैव अहिंसा आया हिंस त्तिनिच्छओ एसो । जो होइ अप्पमत्तो अहिंतओ हिंसओ इयरो ॥ 754 ॥ जो य पओं जुंज हिंसत्थं जो य अन्नभावेण । अमणो उ जो पौंजर इत्थ विसेसो महं वृत्तो ॥ 755 ॥ हिंसत्थं जुंजतो सुमहं दोसो अणंतरो इयरो । अमणो य अप्पदोसो जोगनिमित्तं च विनेओ ॥ 756 ॥ रतो वा दुट्ठो वा मूढो वा जं पौंजद पओगं । हिंसा वि तत्थ जाय तम्हा सो हिंमओ होइ ॥ 757 ॥ न य हिंसामित्तेणं सावज्रेणावि हिंसओ होइ । सुद्धस्स उ संपत्ती अफला भणिया जिणवरेहिं ॥ 758 ॥ जा जयमाणस्स भवे विराहणा गुत्तविहिसमग्गस्स । सा होइ निजरणफला अज्झत्थविसोहिजुत्तस्स ॥ 759 ॥ परमरहस्समिसीणं समत्तगणिपिडगझरितसाराणं । परिणामियं प्रमाणं निच्छयमवलंवमाणागं ॥ 760 ॥ निच्छय वलंबन्ता निच्छयओ विच्छयं अयाणंता । नासंति वरणकरणं बाहिरकरणालसा केह ॥ 761 ॥ एवमिणं वगरणं धारेमाणो विहीसुपरिसुद्धं । हवै गुणाणायतणं अविहि असुद्धे अणाययणं । 762 / / " औषनि* / " एवमहिंसाऽभावो जीवघणं ति न य तं जओऽभिहिअं । सत्थोवहयमजीवं न य जीवघ N ति तो हिंसो । 1762 ॥ नम्वेवं सति लोकस्यातीव प्रथिव्यादिजीव बनत्वात् अहिंसाऽभाषः । संयतैरपि अहिंसातमित्थं निर्वाहयितुमशक्यमिति भावः । तदेतद् न, यतोऽनन्तरमेवाभिहितमस्माभि - शोपहतं पृथिव्यादिकमजीवं भवति । तदजीवत्वे चाकृताकारिता विपरिभोगेन निर्षैत्येव यतीनां संयमः । न च 'जीवघनो लोकः' इत्येताव्न्मात्रेन्नै। हिंसा संभवतीति ॥ / 1761 ॥ आह- ननु जीवाकुले लोकेऽवश्यमेव जीवघातः संभाव्यते जीवांश्च अन् कथं हिंसको न स्थात् । इत्याह 1029 paM0 5.] न य घायौ ति हिंसो नाघातो चि निच्छियमहिंसो । न विरलजीवमहिंसो न य जीवघणं ति तो हिंसो ॥ / 1763 ॥ 91 10 18 20 Page #323 -------------------------------------------------------------------------- ________________ शानबिन्दुप्रकरणस्य [pR029 paM05 - अहणतो वि हु हिंसो दुहृत्तणओ मओ अभिमरो व्य । __ बाहिंतो न वि हिंसो सुद्धत्तणओ जहा विजो ॥ 1764 ॥ न हि 'घातकः' इत्येतावता हिंस्रः । न चानन्नपि nishcynymtenaahiNsrH| नापि 'विरलजीवम्' इत्येतावन्मात्रेणाहिंस्रः, न चापि 'जीवधनम्' इत्येतावता च हिंस्र इति । किं तर्हि, 'अभिमरो गजादिघातकः स इव दुष्टाध्यवसायोऽनन्नपि हिंस्रो मतः । बाधमानोऽपि च शुद्धपरिणामो न हिंस्रो यथा वैद्यः । इति नन्नप्यहिंस्रः, अनन्नपि च हिंस्र उक्तः ॥ 1763-1764 ॥ __ स इह कथं भूतो ग्राह्यः ? इत्याह - पंचसमिओ तिगुत्तो नाणी अविहिंसओ न विव्रीओ। हौ व संपत्ती से मा वा जीवोवरोहेणं ॥ 1765 ॥ पञ्चभिः समितिभिः समितः, तिसृभिर्गुप्तिभिश्च गुप्तो ज्ञानी जीवस्वरूप-तद्रक्षाक्रियाभिज्ञः सर्वथा जीवरक्षापरिणामपरिणतः तत्प्रयतश्च कथमपि हिंसन्नप्यविहिंसको मतः । एतद्विपरीवलक्षणस्तु नाहिंसकः, किन्तु हिंस्र एवायम्, अशुभपरिणामत्वात् बाह्मजीवहिंसायास्तु जीवोपरोधेन जीवस्य कीटादेरुपरोधेनोपघातेन संपत्तिर्भवतु, मा भूदू वा 'से' तस्य सावादे, ॥hiNsktve तस्या अनैकान्तिकत्वादिति ॥ 1765 / / कुतः तस्या अनैकान्तिकत्वमित्याह - असुभो जो परिणामो सा हिंसा सो उ बाहिरनिमित्तं । को वि अवेक्खेज न वा जम्हाऽणेगंतियं बझं ॥ 1766 ॥ यस्मादिह निश्वयनयतो योऽशुभपरिणामः स एव हिंसा इत्याख्यायते । स च बाथ* सत्त्वातिपातक्रियालक्षणं निमित्तं कोप्यपेक्षते कोपि पुनस्तन्निरपेक्षोऽपि भवेत्, यथा तन्दुलमत्स्यादीनाम् , तस्मादनैकान्तिकमेव बाह्यनिमित्तम् , तत्सद्भावेप्यहिंसकत्वात् , सदभावेऽपि च हिंसकत्वात् इति ॥ 1766 ॥ नन्वेवं बाह्यो जीवघातः किं सर्वथैव हिंसा न भवति । उच्यते कश्चिद् भवति, कश्चित्तु न । कथम् ? इत्याह - असुमपरिणामहेऊ जीवाबाहो त्ति तो मयं हिंसा । जस्स उ न सो निमित्तं संतो वि न तस्स सा हिंसा ॥ 1767 ॥ ततः- तस्मात् यो जीवाबाधोऽशुभपरिणामस्य हेतुः अथवा अशुभपरिणामो हेतुः कारणं यस्यासावशुभपरिणामहेतुर्जीवाबाधः जीवघातः स हिंसा इति मतं तीर्थकरगणधराणाम् । यस्य तु जीवाबाधस्य सोऽशुभपरिणामो न निमित्तं स जीवाबाध: सन्नपि तस्य साधोर्न * हिंसेति ॥ 1767 ॥ अमुमेवार्थ दृष्टान्तेन द्रढयन्नाह - सद्दादओ रैफला न वीयमोहस्स भाव्सुद्धीओ। जह, तह जीवाबाहो न सुद्धमणसो वि हिंसाए ॥ 1768 ॥ Page #324 -------------------------------------------------------------------------- ________________ pR029 paM0 5.] टिप्पणानि । __ यथेह वीतरागद्वेषमोहस्य भगवतः इष्टाः शब्दरूपादयो भावविशुद्धितो न कदाचिद् रतिफला रतिजनकाः संपद्यन्ते यथा वेह शुद्धात्मनो रूपवत्यामपि मातरि न विषयामिलाप: संजायते, तथा शुद्धपरिणामस्य यत्नवतः साधोः सस्वोपघातोऽपि न हिंसाय संपद्यते ततोऽशुभपरिणामजनकत्वे बाचं निमित्तमनैकान्तिकमेवेति ॥ 1768 ॥ " विशेषा0 "हिंसामि मुसं भासे हरामि परदारमाविसामि त्ति । चिंतेज कोइ नय चिंतियाण कोवाइसंभूई ॥ 3259 ॥ तहवि य धम्माधम्मोदयाइ संकप्पओ तहेहावि । वीयकसाए सवओऽधम्मो धम्मो य संथुणओ ॥ 3260 ॥ 'हिनस्मि हरिणादीन्' 'मृषां भाषेऽहम्' तद्भाषणाञ्च वञ्चयामि देवदत्तादीन् , 'धनमपहरामि' 'तेषामेव परदारानाविशामि-निषेवेऽहम्' इत्यादि कश्चित् चिंतयेत् । न च तेषां चिन्तितानां ॥ हिंसादिचिन्ताविषयभूतानां हरिणादीनां तत्कालं कोपादिसंमूतिः-कोपादिसंभवोऽस्ति । तथापि हिंसादिचिन्तकस्याधर्मः, दयादिसंकल्पतस्तु तद्वतो धर्मो भवति, इत्यावयोरविगानेन प्रसिद्धमेव । तथेहापि प्रस्तुते वीतकषायानप्यहत्सिद्धादीन् शपमानस्याधर्मः, संस्तुवतस्तु धर्म इति किं नेष्यते ? ॥ " विशेषा* "आया चेव अहिंसा आया हिंस त्ति निच्छओ एस । जो होह अप्पमत्तो अहिंसओ, हिंसओ इयरो ॥ 3536 ॥ इहात्मा मनःप्रभृतिना करणेन हननघातनाऽनुमतिलक्षणां हिंसां तन्निवृत्तिरूपामहिंसा करोतीति व्यवहारः, अस्यां च गाथायां निश्चयनयमतेन आत्मैव हननादिलक्षणा हिंसा स एव च तभिवृत्तिरूपाऽहिंसेत्युक्तम् । तदनेनात्मनः करणस्य योगलक्षणस्य कर्मणश्चैकत्वमुक्तं भवतीति । " विशेषा0 / ओघनि0 gA0 754 / "यत एव कर्मक्षयात् कर्मप्रकृतीनां विशिष्टतरोऽकरणनियमः क्षपकश्रेण्यामुपपन्नोऽतएव तज्जन्यगर्हितप्रवृत्तेरपि तत एव तथाऽकरणनियमाद् वीतरागः क्षीणमोहादिगुणस्थानवर्ती मुनिः नैव किश्चित् करोति गर्हणीयं जीवहिंसादि, देशोनपूर्वकोटिकालं जीवनपि, गईणीयव्यापारबीजभूतकर्मक्षये गर्हणीयप्रवृत्तेरयोगात् । " उपदेशरहस्य gA0 114 / / "ननु यदि सदा गर्हणीपाऽप्रवृत्तिर्वीतरागस्याऽभ्युपगता तदा तस्य गमनागमनशब्दादिव्यापारो न युक्तस्तस्यां ततोऽन्योन्यपुद्गलप्रेरकत्वेनापि परप्राणव्यपरोपणानुकूलत्वेन हिंसान्तर्भूततया गर्हणीयत्वात् , हिंसादयो दोषा एव हि गईणीया लोकानामित्याशय समाधत्ते ण य तस्स गरहणिजो चेट्टारंभोत्थि जोगमित्तेणं । जं अप्पमत्ताईणं सजोगिचरमाण णो हिंसा ॥ 115 ॥ न तस्य वीतरागस्य, चेष्टारंभो गमनागमनशब्दादिव्यापारः गर्हणीयोऽस्ति, यद् यस्माद् , योगमात्रेण रागद्वेषासहचरितेन केवलयोगेन, अप्रमत्तादीनां सयोगिचरमाणां जीवानाम् , नो नैव, हिंसा, तेषां योगस्य कदाचित् प्राण्युपमर्दोपहितत्वेपि तत्वतो हिंसारूपस्वाभावात् तस्वतो हिंसाया एव गर्हणीयत्वादिति भावः, व्यक्तीभविष्यति चेदमुपरिष्टात् । " - उपदेशरास्य gA0 115 / Page #325 -------------------------------------------------------------------------- ________________ 94 ज्ञानबिन्दुप्रकरणस्य [pR02950 5- "नन्विदं स्वमनीषिकामात्रविजृमितं केन प्रमाणीक्रियतामिति आशयाह भणियं च कप्पमासे व्त्थ्च्छेयाहिगार्मुहिस्स्। - एयं सुविसेसेउं पडिवजेगव्वमिय सम्मं ॥ 116 / / भणितं चैतदनुपदोक्तम् , कल्पभाष्ये वस्त्रच्छेदनविधानसमर्थनं हृदि निधाय सुविशेष्य 'सपूर्वोत्तरपक्षं वितत्य, इति हेतौ, सम्यक्प्रतिपत्तव्यमदः, कल्पभाष्यामिप्रायश्वायम् -" उपदेशरहस्य gA0 116 / "सद्दो तहिं मुच्छति छेदणा वा घावंति ते दो वि जाव लोगो । वत्थस्स देहस्स य जो विकंपो ततो वि वादादि भरिति लोग ॥ भो! आचार्य ! तत्र वस्ने छिद्यमाने शब्दः संमूर्च्छति छेदनका पा सूक्ष्मपक्ष्मावयवा ॥ उद्दीयन्ते । एते च द्वयेपि ततो निर्गता लोकान्तं यावत् प्राप्नुवन्ति । तथा वस्त्रस्य देहस्य च यो विकंपश्चलनं ततोपि विनिर्गता वातादयः प्रसरन्तः सकलमपि लोकमापूरगन्ति । अहिच्छसि जंति ण ते उ दरं संखोभिया teha'vare वयंति । उडे अहे यावि चउद्दिसि पि पूरिति लोगं तु खणेण सव्वं ॥ अथाचार्य त्वं इच्छसि मन्यसे, ते च वखच्छेदनसमुत्थाः शब्दपक्ष्मवातादिपुद्गला, न "दूर लोकान्तं यान्ति तर्हि तैः संक्षोभिताश्चालिताः सन्तोऽपरे ब्रजन्ति । एवमपरापरपुद्रलप्रेरिताः पुद्गलाः प्रसरन्तः क्षणेनोर्ध्वमस्तियश्चतसृष्वपि दिक्षु सर्वमपि लोकं आपूरयन्ति । यत एवमत: विनाय आरंभमिणं सदोसं तम्हा जहालद्धमहिहिहिजा । वृत्तं सएओ खलु जाव देही ण होइ सो अंतकरी तु ताव ॥ - इदमनन्तरोक्तं सर्वलोकपूरणात्मकमारंभ सदोषं सूक्ष्मजीवविराधनया सावधं विज्ञाय, तस्मात् कारणात् यथालब्धं वस्त्रं अधितिष्ठेत् न छेदनादि कुर्यात्, यत उक्तं भणितम् , व्याख्याप्रज्ञप्तौ-यावदयं देही जीवः, सैजः सकम्पः चेष्टावानित्यर्थः तावदसौ कर्मणो भवस्य वा अन्तकारी न भवति । तथा च तदालापक:-"जावणं एस जीवे सया समिळ एमै, वेअइ, चलै, फंदै, घट्टै, खुब्भइ, उदीरै, तं तं भावं परिणमह ताव णं वस्स जीवस्स अंते अंतकिरिया ण भवै । " . अर्थत्यं भणिष्यथ एवं तर्हि भिक्षादिनिमित्तमपि चेष्टा न विधेयेति । नैवम् , यतः जा यावि चिट्ठा इरियाइआओ संपस्सहेताहिं विणा ण देहो। संचिट्ठए नेवमच्छिन्नमाणे वत्थंमि संजायै देह्न्नासो॥ याश्चापि चेष्टा ईर्यादिकाः संपश्यत तोरणमीर्या भिक्षासंज्ञाभूम्यादौ गमनं, आदि" शब्दाद् भोजनशयनादयो गृह्यन्ते, एताभिर्विना देहः पौद्गलिकत्वात् न संतिष्ठते न निर्वहति, देहमन्तरेण च संयमस्यानि व्यवच्छेदः प्राप्नोति, वने पुनरच्छिद्यमाने नैवं देहनाशा संजायते अतो न तच्छेदनीयम् । किश्च, जहा जहा अप्पतरो से जोगो तहा तहा अप्पतरो से ब्ण्धो। निरुद्धजोगिस्स व से ण होइ अच्छिद्दपोतस्स व अंबुणाहे ॥ Page #326 -------------------------------------------------------------------------- ________________ 1029 paM0 5.] टिप्पणानि । - यथा यथा से' तस्य जीवस्याल्पतरो योगस्तथा 'से' वस्य अल्पतरो बंधो भवति, यो वा निरुद्धयोगी शैलेश्यवस्थायां सर्वथा मनोवाकायव्यापारविरहितः तस्य कर्मबन्धो व भवति । दृष्टान्तमाह - अच्छिद्रपोतस्येवाम्बुनाथे, यथा किल निश्छिद्रप्रवहणं सलिलसंचयसंपूर्णेपि जलधौ वर्तमानं स्वल्पमपि जलं नाश्रवति, एवं निरुद्धयोग्यपि जन्तुः कर्मवर्गणापुद्रलैरञ्जनचूर्णपूर्णसमुद्रकवनिरन्तरं निचितेपि लोके वर्तमानः स्वल्पीयोपि क्र्म्। नोपादतेऽतः कर्मबन्धस्य योगान्वयव्यतिरेकानुविधायितया तत्परिजिहीर्षुणा वनच्छेदनाविव्यापारो न विधेयः । इत्थं परेण स्वपक्षे स्थापिते सति सूरिराह आरंभमिट्ठो जै आसवाय गुत्ती य सेआय तहा नु साहू। मा फंद वारेहि व छिजमाणं पतिण्णहाणी व अतोण्णहा ते ॥ आरंभमिट्ठोत्ति मकारोऽलाक्षणिकः, हे नोदक यद्यारंभस्तवाश्रवाय कर्मोपादानाय इस्स्त्तो-॥ 'भिप्रेता, गुप्तिश्च तत्परिहाररूपा श्रेयसे- कर्मानुपादानाय अभिप्रेता तथा च सति हे साधो मा स्पंद, मा वा वस्त्रं छिद्यमानं वारय । किमुक्तं भवति । यदि वखच्छेदनं आरंभत्या भवता कर्मबन्धनिबन्धनमभ्युपगम्यते, ततो येयं वनच्छेदनप्रतिषेधाय हस्तस्पन्दमात्मिका चेष्टा क्रियते यो वा तत्प्रतिषेधको ध्वनिरुचार्यते तावप्यारम्भतया भवता न कर्तब्यौ, अतो मदुक्तोपदेशादन्यथा चेत् करोषि ततः ते प्रतिज्ञाहानिः । स्ववचनविरोध- ॥ लक्षणं दूषणमापद्यत इत्यर्थः । अथ ब्रवीथा योऽयं मया वषच्छेदनप्रतिषेधको ध्वनिरुवार्यते स आरम्भप्रतिषेधकत्वानिर्दोष इति । अत्रोच्यते अदोसवं ते जै एस सद्दो अण्णो वि कम्हा ण भवे अदोसो। __ अहिच्छया तुज्झ सदोस एको एवं सती कस्स भवे न सिद्धी ॥ ययेष त्वदीयः शब्दोऽदोषवान् ततोऽन्योऽपि वरच्छेदनादिसमुत्थः शब्दः कस्मादपोषो. न भवेत् । तस्यापि प्रमाणातिरिक्तपरिभोगविभूषादिदोषपरिहारहेतुत्वात् । अथेच्छया खाभिप्रायेण तवैको वस्त्रच्छेदनशब्दः सदोषोऽपरस्तु निर्दोषः, एवं सति कस्य न स्वपक्षसिद्धिर्भवेत् । सर्वस्यापि वागाडम्बरमात्रेण भवत इव स्वाभिप्रेतार्थसिद्धिर्भवेदिति भावः । ववचास्माभिरपि एवं वक्तुं शक्यम् - योयं वनच्छेदनसमुत्थः शब्दः स निर्दोषा, शब्दत्वात् , भवत्परिकल्पितनिर्दोषशब्दवदिति । किं च- . तं छिंदओ होज सई तु दोसो खोभाइ तं चेव जओ क्रे। ... जं पेहतो होति दिणे दिणे तु संपाउणंते य णिबुज्झ ते वि ॥ __ यतस्तदेव वस्त्र छिद्यमानं पुद्गलानां क्षोमादि करोति अतस्तद्वस्त्रं छिन्दतः सकदेकवार दोषो भवेत् , अच्छिद्यमाने तु वस्ने प्रमाणातिरिक्तं तत्प्रत्युपेक्षमाणस्य ये भूमिलोलनादयः अप्रत्युपेक्षणा दोषा दिने दिने भवन्ति, ये च तद्वतं संप्रावृण्वतो विभूषादयो बहवो दोषा- . खानपि निबुध्यख अक्षिणी निमील्य सम्यग् निरूपय इति भावः । आह-यदि ववच्छेदने , युष्मन्मतेनापि सकदोषः संभवति ततः परिहियतामसौ गृहस्थैः स्खयोगेनैव यशिमं वर्ष वदेव गृह्यताम् । उच्यते घेतव्वगं भिन्नमहिच्छियं ते जा मग्गते हाणि सुतादि ताव । अप्पेस दोसो गुणभूतिजुत्तो पमाणमेवं तु जतो करिति । / .. Page #327 -------------------------------------------------------------------------- ________________ ज्ञानविन्दुप्रकरणस्य [pR029505 - . अथ न तवेष्टं मतं यथा चिरमपि गवेष्य भिन्नं गृहीतव्यम्, तत उच्यते-यावत् तत् मिन्नं वस्त्रं मार्गयति तावत्तस्य श्रुतादौ सूत्रार्थपौरुष्यादौ हानिर्भवति । अपि च य एव वस्त्रच्छेदनलक्षणो दोषः स प्रत्युपेक्षणशुद्धिविभूषापरिहारप्रभृतीनां गुणानां भूत्या संपदा युक्तः बहुगुणकलित इति भावः । कुत इत्याह । यतः प्रमाणमेव वस्त्रस्य तदानीं साधवः कुर्वन्ति न पुनस्तत्राधिकं किमपि सूत्रार्थव्याघातादिकं दूषणमस्तीति । अथ 'जा यावि चिट्ठा इरियाइयाओं इत्यादि परोक्तं परिहरन्नाह - आहारणीहारविहीसु जोगो सब्यो अदोसाय जहा जतस्स । हियाय सस्संमिव सस्सियस्स भंडस्स एवं परिकम्मणं तु ॥ यथा यतस्य प्रयत्नपरस्य साधोराहारनीहारादिविधिविषयः सर्वोऽपि योगो भवन्मतेनापि ॥ अदोषाय भवति, तथा भाण्डस्योपकरणस्य परिकर्मणमपि छेदनादिकमेवमेव यतनया क्रियमाणं निर्दोषं द्रष्टव्यम् । दृष्टान्तमाह - 'हियाय सरसंमिव सस्सियस्स त्ति' - शस्येन परति शास्यिकः तस्य, यथा तद्विषयं परिकर्मणं निहिणनादिकं हिताय भवति तथेदमपि भाण्डपरिकर्मणम् । तथा चोक्तम् - "यद्वत्शस्यहितार्थ शस्याकीर्णेऽपि विचरतः क्षेत्रे । या भवति शस्यपीडा यत्नवतः साल्पदोषाय ॥ तद्वजीवहितार्थ जीवाकीर्णेऽपि विचरतो लोके । या भवति जीवपीडा यत्नवतः साल्पदोषाय ॥ " किञ्च अप्पेव सिद्धतमजाणमाणो तं हिंसगं भाससि योगवंतं । दव्वेण भावेण य संविभत्ता चत्तारि भंगा खलु हिंसगचे ॥ 'अपि' इत्यभ्युच्चये, अस्त्यन्यदपि वक्तव्यमिति भावः । यदेवं योगवन्तं वस्त्रच्छेदनादिव्यापारवन्तं जीवं हिंसकं त्वं भाषसे, तत् निश्चीयते सम्यकसिद्धान्तमजानान एवं प्रलपसि । न हि सिद्धान्ते योगमात्रप्रत्ययादेव हिंसोपवयेते, अप्रमत्तसंयतादीनां सयोगिकेवलिपर्यन्तानां योगवतामपि तदभावात् । कथं तर्हि सा प्रवचने प्ररूप्यते इत्याह । द्रव्येण " भावेन च संविभक्ताश्चत्वारो भङ्गाः खलु हिंसकत्वे भवन्ति । तथाहि । द्रव्यतो नामैका हिंसा न भावतः । भावतो नामैका हिंसा न द्रव्यतः । एका द्रव्यतोऽपि भावतोऽपि । एका न द्रव्यतो नापि भावतः । अथैषामेव यथाक्रमं भावनां कुर्वन्नाह - आहच्च हिंसा समियस्स जा तू सा दव्वओ होइ ण भावतो उ । भावेण हिंसा तु असंजतस्सा, जे वा वि सत्ते ण सदा वधेति ॥ संपत्ति तस्सेव जदा भविजा सा दव्वहिंसा खलु भावओ a। अज्झत्थसुद्धस्स जदा ण होजा वधेण जोगो दुहतो वहिंसा ॥ समितस्पेर्यासमितावुपयुक्तस्य याऽऽहच्च कदाचिदपि हिंसा भवेत् सा द्रव्यतो हिंसा । इयं च प्रमादयोगाभावात् तत्त्वतोऽहिंसैव मन्तव्या । 'प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा' इति वचनात्, न भावत इति । भावेन भावतो या हिंसा न तु द्रव्यतः सा असंयतस्य प्राणाति Page #328 -------------------------------------------------------------------------- ________________ pR030. paM0 2.] टिप्पणानि । पातादेरनिवृत्तस्य, उपलक्षणत्वात् संयतस्य वाऽनुपयुक्तगमनागमनादि कुर्वतः । यानपि सत्त्वान् असौ सदैव न हुन्ति तानप्याश्रित्य म्न्त्व्या। 'जे वि न वाविजन्ती नियमा तेसिं पि हिंसओ सो u|' [ओघनि0 753 ] इति वचनात् । यदा तु तस्यैव प्राणव्यपरोपणसंप्राप्तिर्भवति तदा सा द्रव्यतो भावतोपि हिंसा प्र्तिप्त्त्व्या। यः पुनरध्यात्मना चेतःप्रणिधानेन शुद्ध उपयुक्तगमनागमनादिक्रियाकारीत्यर्थः । तस्य यदा वधेन प्राणव्यपरोपणेन सह योगः संबन्धो न भवति, / तदा द्विधापि द्रव्यतो भावतोऽपि च हिंसा न भवतीति भावः । तदेवं भगवत्प्रणीतप्रवचने हिंसाविषयाश्चत्वारो भङ्गा उपवर्ण्यन्ते । अत्र चाधभङ्गे हिंसायां व्याप्रियमाणकाययोगोपि भावत उपयुक्ततया भगवद्भिरहिंसक एवोक्तः । ततो यदुक्तं भवता वस्त्रच्छेदनव्यापार कुर्वतो हिंसा भवतीति तत्प्रवचनरहस्यानभिज्ञतासूचकमिति । " बृहत्0 gA0 3922-3949 / उपदेशरहस्य gA0 116-118 / धर्मपरीक्षा. gA047-88 / पुरुषार्थ. 42-86 / अनगार04. 22-36 / / सागार0 2.8-19,4.7-33 / सुत्तनिपात 2.2.4,5,12,2.7.28,2.14.19,3.11.27 / धम्मपद गा. 129,130,405 / मज्झिमनिकाये जीवकसुत्त-55, उपालिसुत्त-56 / विनयपिटके महावग्ग 6.4.2;6.4.6; चुल्लवग्ग 7.2.7 / चतुःशतक 12.23 / बोधिचर्यावतार परि08. का. 90-108 / शिक्षासमुच्चय पृ. 131-135,357 / भगवद्गीता 18.17 / महाभारत शांतिपर्व a0 124. श्लो. 65,66, a0104 श्लो. 5; a. 313. श्लो. 16-20S. B.E. VOL. 50-अहिंसाशब्दोऽत्र द्रष्टव्यः । [ pR036. paM0 2]. 'गीतार्थ - "गीयत्थो जयणाए कडजोगी कारणंमि णिदोसो । एगेसिं गीयकडो अरत्तदुद्दो अजयणाए ॥ " बृहत्0 4946 / उपदेशरहस्य gA0 131 ॥ "इय दोसा उ अगीए गीयम्मि उ कालहीणकारिम्मि । गीयत्थस्स गुणा पुण होंति इमे कालकारिस्स ॥ 950 ॥ आयं कारणं गाढं वत्थु जुत्तं ससत्ति जयणं च । सव्वं च सपडिवखं फलं च विविधं वियाणाइ ॥ 951 ॥ सुंकादीपरिसुद्धे सइ लाभे कुणै वाणिओ चिढं । एमेव य गीयत्थो आयं दहें समायरै ॥ 952 ॥ असिवाईसुंकत्थाणिएसु किंचिखलियस्स तो प्च्छा। वायणवेयावच्चे लाभो तवसंजमज्झयणे ॥ 953 ॥ नाणाइतिगस्सट्टा कारण निकारणं तु तव्वजं । अहिडक विस विसूइय सजक्खयसूलमागाढं ॥ 954 ॥ आयरियाई वत्थु तेसिं चिय जुत्त होइ जं जोग्गं । गीय परिणामगा वा वत्थु इयरे पुण अवत्थु ॥ 955 ॥ धी सारीरा सत्ती आयपरगता उ तं न हावेति । जयणा खलु तिपरिरया अलंभे पच्छा पणगहाणी ॥ 956 ॥ इह परलोगे य फलं इह आहाराइ इक्कमेकःस्स । सिद्धी सम्ग सुकुलता फलं तु परलोइयं एयं ॥ 957 ॥ jJA0 13 Page #329 -------------------------------------------------------------------------- ________________ ज्ञानबिन्दुप्रकरणस्य [pR037. paM0 3 - खेत्तोऽयं कालोऽयं करणमिणं साहओ उवाओऽयं । कत्त ति य जोगि त्ति य, इय कडजेगी वियाणाहि ॥ 958 ॥ ओयभूतो खित्ते काले भावे य जं समायरै । कत्ता उ सो अकोप्पो जोगीव जहा महावेजो ॥ 959 ॥ अहवण कत्ता सत्था, न तेण कोविज्जती कयं किंचि । कत्ता इव सो कत्ता एवं जोगी वि नायव्वो ॥ 960 ॥ किं गीयत्थो केवलि चउबिहे जाणणे य गहणे य । तुल्ले रागद्दोसे अणंतकायस्स व्ज्ञ्न्या॥961॥ सव्वं नेयं चौहा तं वेइ जिणो जहा तहा गीतो। चित्तमचित्तं मीसं परित्तणंतं च लक्खणतो ॥ 962 ॥ कामं खलु सव्वन्नू नाणेणहिओ दुवाल्स्ण्गीतो। पन्नत्तीइ उ तुल्लो केवलनाणं जओ मूअं ॥ 963 ॥ " बृहत् । r pR030 paM0 3], 'स्वरूपहिंसा' - "हेतुतस्तावदयतनाऽपरपर्यायात् प्रमादात्, स्वरूप तश्च प्राणव्यपरोपणतः, अनुबन्धतश्वपापकर्मबन्धार्जितदुःखलक्षणात्-इह हिंसा प्रतीयते । / तथा च सूत्रं-अजयं चरमाणो य पाणभूयाई हिंसइ । बंधई पावयं कम्मं तं से होइ कडुरं फलं । " उपदेशरहस्य-gA0 4 / / [ pR030 paM07] 'सोयमिपोः' - zlo0 वाक्या0 222-231,340-343 / "वैयाकरणाः वाक्यस्य वाक्यार्थे शक्तिरिति वदन्ति । अन्ये तु मुक्तशरन्यायेन एकयैवाभिधया पदार्थस्मृतिः वाक्यार्थबोधश्च भवतीति वदन्ति । परे तु वाक्यस्य वाक्यार्थे तात्पर्यरूपं वृत्त्यन्तर* मिति स्वीकुर्वन्ति" - भाद्दचिं0 पृ. 27 / "ये त्वभिदधति सोयमिषोरिव दीर्घतरो व्यापार इति यत्परः शब्दः स शब्दार्थः" - काव्यप्र0 a0 5 / "भट्टमतोपजीविनां भट्टलोल्लटादीनामभिमतं पक्षमाशङ्कते- 'ये विति' / " काव्यप्र. TI. पृ. 225 ॥ .[ pR031 paM0 1] 'एतेन'-यद्यपि व्यापकतावच्छेदकत्वेन गृहीतधर्मावगाहिपरामर्शात् व्यापकतावच्छेदकतद्धर्मावच्छिन्नप्रकारिकैव अनुमितिर्जायते न पुनव्यापकतानवच्छेदकधर्मान्तरावच्छिन्नप्रकारिका इति न्यायमर्यादा तथापि एकविशेषबाधकालीनपरामर्शात् व्यापकवानवच्छेदकधर्मावच्छिन्नप्रकारिका अनुमितिः प्रामाणिकी यथा वह्नित्वावच्छिन्नव्यापकतावगाहिनः महानसीयेतरवहिबाधकालीनपरामर्शात् पर्वतो महानसीयवहिमाम् इत्येव व्याप* कतानवच्छेदकमहानसीयत्वावच्छिन्नप्रकारिका अनुमितिर्भवति एवं लाघवज्ञानसहकृतादपि परामर्शात् व्यापकतानवच्छेदकधर्मावच्छिन्नप्रकारा अनुमितिर्जायते यथा-वह्नित्वावच्छिन्नव्यापकतावगाहिनः महानसीयवह्नौ लाघवमितिबुद्धिसहकृतात् परामर्शात् पर्वतो महानसीय. वहिमान् इत्येव अनुमितिर्जायते । तद्धर्मावच्छिन्नविशेष्यकतत्पदनिरूपितशक्तिप्रकारकज्ञानजन्यथा तद्धर्मावच्छिन्नोपस्थित्या Page #330 -------------------------------------------------------------------------- ________________ pR0 36 paM0 10] टिप्पणानि । तद्धर्मावच्छिन्नविषयक एव शाब्दबोधो जायते इति न्यायनयः, यथा - घटत्वावच्छिन्नो घटपदशक्यः इति ज्ञानजन्यघटत्वावच्छिन्नोपस्थित्या जायमाने शाब्दबोघे घटत्वावछिन्नस्यैव विषयता तथापि क्वचित् बाधप्रतिसंधाने बाधितेतरत्वेन वृत्त्यनवच्छेदकरूपेणापि तस्य शाब्दबोधविषयता यथा घटेन जलमानय इत्यत्र जलानयने सच्छिद्रघटकरणकत्वं बाधितमिति प्रतिसंधाने वृत्त्यनवच्छेदकसच्छिद्रेतरत्वरूपेणैव घटस्य शाब्दबोधविषयता । भवति, तत्र हि सच्छिद्रेतरघटकरणकं जलानयनमिति शाब्दबोधात् । एवं मा हिंस्यात् सर्वा भूतानि इत्यत्र हिंसात्वसामान्यावच्छेदेन अनिष्टसाधनत्वबोधजनकादपि विधिवाक्यात् अभिषोमीयं पशुमालभेत इत्यादिविशेषहिंसाविषयकेष्टसाधनत्वबोधकापवादसहकृतात् तत्तदपवादेतरहिंसामात्र एव अनिष्टसाधनत्वविषयकः शाब्दबोधस्संपद्यते इति सापवादोत्सर्गविधिवाक्यस्थले एकेनैव शाब्दबोधेन कार्यसिद्धौ न औत्सर्गिकाप- 10 वादिकवाक्यजन्यानां विभिन्नानां शाब्दबोधानां कल्पना समुचितेति मीमांसकादिसंमतशाब्दबोधप्रक्रियानुगामिनः । [ 503450 5] 'षट्स्थानपतितत्वं' - "जं चोदसव्वधरा छट्टाणगया परोप्परं होंति । ते उ अणन्तभागो पण्णवणिआण जं सुत्तं ॥ 142 ॥ 99 "यद् यस्मात् कारणात् 'चतुर्दशपूर्वधराः षट्स्थानपतिताः परस्परं भवन्ति, हीनाधिक्येनेति शेषः । तथा हि-सकलाभिलाप्यवस्तुवेदितया य उत्कृष्टश्चतुर्दशपूर्वधरः, ततोऽन्यो तततरादिः आगमे इत्थं प्रतिपादितः - तद्यथा - 'अनंतभागहीणे वा, असंखेज्जभागहीणे बा, संखेज्जभागहीणे वा, संखेज्जगुणहीणे वा, असंखेज्जगुणहीणे वा, अनंतगुणहीणे वा । यस्तु सर्वस्तोकाभिलाप्यवस्तुज्ञापकतया सर्वजघन्यः ततोऽन्य उत्कृष्ट उत्कृष्टतराविरप्येवं 24 प्रोक्तः । तद्यथा - 'अनंतभागन्भहिए वा, असंखेज्जभागग्भहिए वा, संखेज्जभागन्भहिए बा, संखेजगुणग्भहिए था, असंखेज्जगुणब्भहिए वा, अनंतगुणन्भहिए वा' / तदेवं यतः परस्परं षट्स्थानपतिताश्चतुर्दशपूर्वविदः, तस्मात् कारणात् यत् सूत्रं चतुर्दशपूर्वलक्षणं तत् प्रज्ञापनीयानां भावानामनन्तभाग एवेति । यदि पुनर्यावन्तः प्रज्ञापनीया भावास्तावन्तः सर्वेऽपि सूत्रे निबद्धा भवेयुः, तदा तद्वेदिनां तुल्यतैव स्यात्, न षट्स्थानपतितत्वमिति 2 भावः ॥ " - विशेषा * TI0 / [ 40 35paM0 4 ] 'शब्दसंस्पृष्टार्थः ' - " शृणोति वाच्यवाचकभावपुरस्सरं श्रवणविषयेन शब्देन सह संस्पृष्टमर्थ परिच्छिनत्यात्मा येन परिणामविशेषेण स परिणामविशेषः श्रुतम् । " मन्दी0 ma0 pR0 140 / [ 5035 paM0 6 ] 'नन्दिवृत्यादौ - नन्दी0 ma0 pu065 / -- - [ 40 35 paM0 9] ' पूर्वगतगाथायाम् ' - "इतिपूर्वगतगाथासंक्षेपार्थः " - विशेषा 0 TI0 gA0 117 / नन्वी0 ma0 pR0 142 / [ 40 36 paM0 10]. 'अपवादमाह ' - " तदेवं सर्वस्याशेषेन्द्रियोपलब्धेः उत्सर्गेण मतिज्ञानत्वे प्राप्ते सति अपवादमाह - मोतृणं दव्वसुयं मुक्तत्वा द्रव्यश्रुतं । किमुक्तं भवति - 18 Page #331 -------------------------------------------------------------------------- ________________ 100 ज्ञानबिन्दुप्रकरणस्य [pR036 paM0 11मुक्त्वा पुस्तकपत्रकादिन्यस्ताक्षरद्रव्यश्रुतविषयां शब्दार्थपर्यालोचनात्मिकां शेषोपलब्धिम् , तस्याः श्रुतज्ञानरूपत्वात् । यच्च द्रव्यश्रुतव्यतिरेकेण अन्योऽपि शेषेन्द्रियेषु अक्षरलाभः शब्दार्थपर्यालोचनात्मकः सोऽपि श्रुतम् न तु केवलोऽक्षरलाभः । केवलो हि अक्षरलाभः मतावपि ईहादिरूपायां भवति न च सा श्रुतज्ञानम् । अत्राह - ननु यदि शेषेन्द्रियेष्वक्षरलाभः श्रुतम् तर्हि यदवधारणमुक्तम् - श्रोत्रेन्द्रियेण उपलब्धिरेव श्रुतमिति तद्विघटते शेषेन्द्रियोपलब्धेरपि संप्रति श्रुतत्वेन प्रतिपन्नत्वात् ; नैष दोषः, यतः शेषेन्द्रियाक्षरलाभः स इह गृह्यते यः शब्दार्थपर्यालोचनात्मकः, शब्दार्थपर्यालोचनानुसारी च अक्षरलाभ: श्रोत्रेन्द्रियोपलब्धिकल्प इति न kshcidossH|" नन्दी0 ma0 pR0 142 / विशेषा0 TI0 gA0 123 / [pR036 paM0 11]. 'अक्षरलाभश्च य "सो वि हु सुयक्खराणं जो लाभो तं सुयं मई सेसा । जै वा अक्खरचिय सा सव्वा न प्पवत्तेजा ॥ 126 ॥ सोपि च शेषेन्द्रियाक्षरलाभः स एव श्रुतम् । यः किमित्याह - यः श्रुताक्षराणां लाभः, न सर्वः,- यः संकेतविषयशब्दानुसारी, सर्वज्ञवचनकारणो वा विशिष्टः श्रुताक्षरलामा, स श्रुतम्, न त्वश्रुतानुसारी- ईहापायादिषु परिस्फुरदक्षरलाभमात्रनित्यर्थः । यदि punarakSara"lAbhasya सर्वस्यापि श्रुतेन क्रोडीकरणादनक्षरैव मतिरभ्युपगम्यते, तदा सा यथाऽवग्रहावायधारणारूपा सिद्धान्ते प्रोक्ता, तथा सर्वापि न प्रवर्तेत, सर्वापि मतित्वं नानुभवेदित्यर्थः, किन्तु अनक्षरत्वात् अवग्रहमात्रमेव मतिः स्याद् न त्वीहादयः, तेषामक्षरलाभात्मकत्वात् । तस्माच्छृतानुसार्येवाक्षरलाभः श्रुतम् , शेषं तु मतिज्ञानम् ॥ "- विशेषा0 TI0 / [pR037 paM0 1]. 'नन्वेवं शेषेन्द्रि' - "अथ परः पूर्वापरविरोधमुद्भावयन्नाह - जै सुयमक्खरलाभो न नाम सोओवलद्धिरेव सुयं । सोओवलद्धिरेवक्खराइं सुइ संभवाउ ति ॥ 125 ॥ ननु याक्तन्यायेन शेषेन्द्रियाक्षरलाभोपि श्रुतम् , तर्हि, 'श्रोत्रेन्द्रियोपलब्धिरेव श्रुतम्' इति यदवधारणं कृतं तदसंगतम् , शेषेन्द्रियाक्षरलाभस्यापि श्रुतत्वात्" इत्यादि - विशेषा* त्ती.| [ pR037 paM0 3]. 'श्रोत्रेन्द्रियोप0' - विशेषा* TI* gA0 127 / -[ pR037 paM0 3]. 'द्रव्यश्रुतपदेन' -विशेषा* gA0 467,468 / [pR037 paM067. 'त्रिविधाक्षरश्रुत' - "से किं तं अक्खरसुअं ? अक्खरसुअं तिविहं पन्नत्तं, तं जहा-सन्नक्खरं वंजणक्खरं लद्धिअक्खरं । "- नन्दी0 sU0 39 / विशेषा* गा. 464-466 / [ pR038. paM0 4] 'नानवगृहीत' -- "ईहिजइ नागहियं नजइ नाणीहियं न याऽनायं । धारिजइ जं वत्थु तेण कमोऽवग्गहाई उ ॥ " इत्यादि - विशेषा0 gA0 296-299 / [pR040. paM02]. 'तत्र व्यञ्जनेन' - विशेषा* gA0 194 / जैनतर्कभाषा* pR0 35 / Page #332 -------------------------------------------------------------------------- ________________ pR0 45. paM0 6 . ] टिप्पणानि । 101 [ pR0 40: paM0 3]. 'मल्लकप्रतिबोधक' - " एवं अट्ठावीसैविहस्स आभिणिर्बोहिअनाणस्स वंजणुग्गहस्स परूवणं करिस्सामि पडिबोहगदिट्टंतेण मल्लगदितेण यः । से किं तं पडिबोहगदिट्टंतेणं ? / पडिबोहगदिट्टंतेनं से जहानामए केइ पुरिसे कंचि पुरिसं मुक्तं पडिबोहिज्जा अमुगा अमुगन्ति, तत्थ चोयगे पन्नवगं एवं वयासी - किं एगसमयपविट्ठा पुग्गला गहणमागच्छंत दुसमयपविट्ठा पुग्गला गहणमागच्छंत जाव दससमयपविट्ठा पुग्गला 4 गहण मागच्छंति संखिज्जसमयपविट्ठा पुग्गला गहणमागच्छंति असंखिजसमयपविट्ठा पुग्गला गहणमागच्छति । एवं वदतं चोअगं पण्णवए एवं वयासी - तो एगसमयपविट्ठा पुग्गला गहणमागच्छन्ति नो दुसमयपविट्ठा पुग्गला गहणमागच्छन्ति जाव नो दससमयपविट्ठा पुग्गला गहमागच्छंति नो संखिज्जसमयपविट्ठा पुग्गला गहणमागच्छंति असंखिज्जसमयपविट्ठा पुग्गला हणमागच्छंति से तं पडिबोहगदितेणं । से किं तं मल्लगदितेणं 1 / मल्लगदिट्ठतेणं से भ जहानामए केइ पुरिसे अवागसीसाओ मल्लगं गहाय तत्थेगं उद्गबिंदु पक्खेविज्जा, से नहे, अणे विपक्तिं सेवि नट्टे, एवं पक्खिप्पमाणेसु पक्खिप्पमाणेसु होही से उदगबिंदू जे णं तं मल्लगं रावेहि त्ति, होही से उदगबिंदू जे णं तं मल्लगंसि ठाहि त्ति, होही से उद्गबिंदू जेणं तं मल्लगं भरहि त्ति, होही से उद्गबिंदू जे णं तं मल्लगं पवाहेहि त्ति । एवामेव पक्खिप्पमाणेहिं अणतेहिं पुग्गलेहिं जाहे तं वंजणं पूरिअं होइ ताहे हुं त्ति करेइ, नो चेव णं जाणइ के वि एस, सद्दाइ ? ततो ईहं पविसइ, तओ जाणइ अमुगे एस सद्दाइ, तओ अवायं पविसइ, तओ से उवयं हवई, तओ णं धारणं पविसइ, तओ णं धारेइ संखिज्जं वा कालं असंखिज्जं वा कालं........ से तं मल्लगदितेणं" / नन्दी0 sU0 36 / विशेषा0 gA0 250 / Bai [ pR0 40. paM0 4] . ' तस्यामप्यवस्थायां' - विशेषा0 gA0 200 / [ pR0 42. paM0 1]. 'अर्थावग्रहः ' - विशेषा0 gA0 252 | जैनतर्कभाषा pR0 40 / [ pR0 42. paM0 2] . स चैकसामयिक : ' - विशेषा0 gA0 333 / [ pR0 42. paM0] ' मलयगिरि' - नन्दी0 ma0 pR0 73 ॥ [ 40 45. paM02]. 'एकत्र वस्तुनि' - " व्यभिचरत्यवश्यमिति व्यभिचारिणी, सोच एकनय मतावलम्बिनी - सामान्यमेवास्ति न विशेषाः सन्ति, विशेषमात्रं वा समस्ति न सामाम्यमित्यादिका, यतः सा नयान्तरेणापक्षिप्यते असत्यत्वात्, अतो व्यभिचारिणी, न व्यभि - # चारिणी अव्यभिचारिणी । का ? या सर्वानयवादान् साकल्येन परिगृह्य प्रवृत्ता कथचित् सामान्यं द्रव्यास्तिकाज्ञाच्छन्दतः सत्यम्, विशेषाश्च पर्यायावलम्बनमात्रसत्या इत्यादिप्रपखेनाव्यभिचारिणी" तस्वार्थ0 TI0 pR0 31 / [ 40 45 paM0 6 ]. 'तत्वार्थवृत्त्यादि' "अपाय सद्रव्यतया मतिज्ञानं" - तत्त्वार्थ0 bhA0 1. 11. / "यन्मतिज्ञानं धर्मितयोपान्तं तत् कीदृशं परोक्षं प्रमाणं वा साध्यते ? उच्यते - अपायसद्रव्यतया मतिज्ञानम् धर्मित्वेन उपन्यस्तम्, अपायो निश्चय ईहानन्तरवर्ती । सद्रव्यमिति शोभनानि द्रव्याणि सम्यक्त्वदलिकानि, अपायश्च सद्रव्याणि च तेषां भावः स्वरूपादप्र च्युतिः तया इत्थंभूतया मतिज्ञानं धर्मि । एतदुक्तं भवति - मतिज्ञानस्य अवग्रहादिभेदस्य Page #333 -------------------------------------------------------------------------- ________________ 102 ज्ञान बिन्दुप्रकरणस्य [ 40 46. paM0 3 1 मध्ये yo'pAyoM'zaH तन्मतिज्ञानं परोक्षं प्रमाणमिति । अवग्रहेहयोरनिश्चितत्वान्न समस्ति प्रामाण्यम् । स चापायः सद्द्रव्यानुगतो यदि न भवति तन्मिथ्यादृष्टेरिव अशुद्धदलिककलुषितः, अतो थोऽपायः सद्द्रव्यानुवर्ती सप्रमाणं मतिभेदः । यदा तर्हि दर्शनसप्तकं क्षीणं भवति सदा द्रव्यभावे कथं प्रमाणता श्रेणिकाद्यपायांशस्य 1 / उच्यते - सद्रव्यतया इत्यनेन अर्थत इदं कथ्यते --- सम्यग्दृष्टेर्योऽपायांशः इति । भवति चाऽसौ सम्यग्दृष्टेरपायः । अथवा एकशेषोऽत्र दृष्टव्यः.... इदमुक्तं भवति - अपायसद्द्रव्यानुगतो यः अक्षीणदर्शन सप्तकस्य स परिगृहीतः एकेन अपायद्रव्यशब्देन, तथा द्वितीयेन अपायो यः सद्रव्यं शोभनं द्रव्यम्, कचपायः सव्यम् 1 यः क्षीणदर्शन सप्तकस्य भवति । एतेनैतदुक्तं भवति - सम्यग्दर्शननः क्षीणाक्षीणदर्शन सप्तकस्य योऽपायो मतिज्ञानं तत् परोक्षं प्रमाणम् । " तत्त्वार्थ0 TI0 111 / " तस्वार्थ0 यशो0 / J [ pR0 46. paM0 3] 'सम्यक्त्वानुगतत्वेन' - " सदसतोरविशेषाद् यदृच्छोरुपलब्धेरम्मतवत्" तत्त्वार्थ 1 / 33 ॥ " " अविसेसिया मै चिय सम्मद्दिट्ठिस्स सा महण्णाणं । अन्नाणं मिच्छद्दिट्ठिस्स सुयं पि एमेव ॥ सदसदविसेसणाओ भवहेउजदिच्छिओवलम्भाओ । नाणफलाभावाओ मिच्छद्दिट्ठिस्स अण्णाणं । / " विशेषा0 114,115,329,330 // [ 40 46. paM0 5 ]. 'संशयादीनामपि ' - " नाणं चिय संसयाईया ॥ 314 ॥ नास्माभिः 'समीहितवस्तुप्रापकं ज्ञानं, इतरदज्ञानम्' इत्येवं व्यवहारिणां प्रमाणाप्रमाण* भूते ज्ञानाऽज्ञाने विचारयितुमुपक्रान्ते, किन्तु ज्ञायते येन किमपि तत् सम्यग्दृष्टि संबन्धि ज्ञानम् इत्येतावन्मात्रकमेव व्याख्यातुमभिप्रेतम् ; वस्तुपरिज्ञानमात्रं तु संशयादिष्वपि विद्यते इति न तेषामपि समग्दृष्टिसंबन्धिनां ज्ञानत्वहानि: / त्स् 20 कथं पुनः संशयादयो ज्ञानम् 1 - इत्याह वत्थुस्स देसगमगत्तभावओ परमयप्यमाणं व । हि वत्थुदेसविण्णाणहेयवो, सुणसु तं वोच्छं ॥ 315 ॥ वस्त्वेकदेशगमकाच संशयादयः ततस्ते ज्ञानम् । अत्र हेतोरसिद्धतां मन्यमानः परः पृच्छति कथं बस्त्वेकदेशविज्ञानहेतवः संशयादय: ? / वस्तुनो निरंशत्वेन देशस्यैवाभावाद् न त एकदेशप्राहिणो घटन्त इति परस्याभिप्रायः । आचार्यः प्राह - शृणु । यथाप्रतिज्ञातमेवाह - इह वत्थुमत्थवयणाइपञ्जयाणंतसचिसंपन्नं । तस्सेगदेसविच्छेयकारिणो संसयाईया । / 316 / / इह षस्तुनो घटादेर्मृन्मयत्व - पृथुबुध्नत्व- वृत्तत्व-कुण्डलायतप्रीवायुक्तत्वादयोऽर्थरूपाः पर्यायाः अर्थपर्याया अनन्ता भवन्ति । घट- कुट-कुम्भ- कलशादयस्तु वचनरूपाः पर्याया 'पर्यायास्तेऽप्यनन्ता भवन्ति । आदिशब्दात् परव्यावृत्तिरूपा अप्यनन्ता गृह्यन्ते । न s वयं निरंशवस्तुवादिनः, किन्तु यथोक्तानन्तधर्मलक्षणवस्तुनोऽनन्ता एव देशाः Page #334 -------------------------------------------------------------------------- ________________ टिप्पणानि । 103 pR0 48 paM0 2 ] सन्तीति वयं मन्यामहे तन्मध्याचैकैकदेशग्राहिणः संशयादयोऽपि भवन्त्येव इति कथं न ते ज्ञानम् ? / जे संसयादिगम्मा धम्मा वत्थुस्स ते वि पजाया । तदहिगमणओ ते नाणं चिय संसयाईया ॥ 321 ॥ नन्वनन्तपर्यायं सर्वमपि वस्तु इति भवद्भिरुक्तम् । तस्य च घटादिवस्तुन एकस्मिन् काल एकमेव कचित् घटत्वादिपर्यायं सम्यग्दृष्टिरपि गृह्णाति । अतोऽनन्तपर्यायमपि वस्त्वेकपर्यायतया गृहृतस्तस्यापि कथं ज्ञानं स्यात्, अन्यथास्थितस्यान्यथाग्रहणात् इत्याशङ्कयाह - पजायमासयन्तो एक पि तओ पयोयणवसाओ । तत्तियपजायं चिअ तं गिण्हइ भावओ वत्युं ॥ 322 ॥ एतदुक्तं भवति - भाषत आगमप्रामाण्याभ्युपगमाभिप्रायतः सम्यग्दृष्टिना यथावस्थि- " तमनन्तपर्यायं वस्तु सदैव गृहीतमेवास्ते, केवलं प्रयोजनवशात् एकं पर्यायमाश्रयति । मिथ्यादृष्टेरपि एवं भविष्यतीति चेत् न, इत्याह - निण्णयकाले विजओ न तहारूवं विदंति ते वत्युं । मिच्छद्दिट्ठी तम्हा सव्वं चिय तेसिमण्णाणं ॥ 323 ॥ अथवा नाज्ञानमात्रमेव तेषाम्, किन्तु अद्याप्याधिक्यं किश्चित् इति दर्शयन्नाह - करं नाणं विवञ्जओ चैव मिच्छदिट्ठीण । मिच्छाभिणिवेसाओ सव्वत्थ घडे व्व पडबुद्धी ॥ 324 ॥ अथ प्रकारान्तरेणाऽपि तत् समर्थयन्नाह - अहवा जहिंदनाणोवओगओ तम्मयत्तणं होई । तह संसयाइभावे नाणं नाणोवओगाओ । / 325 / / " विशेषा0 / नन्दी 0 sU0 95 / म [4047. paM0 3 ] 'जीवाजीव । 0 ' - " तत्त्वार्थश्रद्धानम् सम्यग्दर्शनम् । " तत्त्वार्थ0 1.1 / [1047. paM04]. 'सत्संख्या' - "निर्देशस्वामित्वसाधनाधिकरणस्थितिविधानतः । सत्संख्याक्षेत्रस्पर्शनकालान्तरभावाल्पबहुत्वैश्च । " तत्त्वार्थं0 1,7,8 / [ 10 48 paM0 1. संमतौ महावादिना - "चरणकरण पहाणा ससमय-परसमयमुक्कवावारा । चरण- करणस्स सारं णिच्छयसुद्धं ण याणंति" ॥ सन्मति 0 3.67 / [pR0 48 paM0 2 ] 'तदेव सत्यं' - " से नूणं भंते तमेव सचं णीसंकं, जं जिणेहिं पवेश्यं ? / हंता गोयमा तमेव सर्व णीसंकं जं जिणेहिं पवेइयं ॥ " - भगवती za0 1303 sU0 30 / AcA0 a0 5. u05 sU0 161 / -D [1048 paM0 2 ]. 'मापतुप' - "ततः सूरिरशक्तं तं पाठे ज्ञात्वा तपोधनम् । सामायिकश्रुतस्यार्थं तं संक्षेपादपीपटत् ॥ Page #335 -------------------------------------------------------------------------- ________________ 104 ज्ञानबिन्दुप्रकरणस्य [pR018 paM05 -- यथा मा रुष्य मा तुष्येत्येवमेव स भ्क्तित्ः। घोषयामास तत्रापि विस्मृतिस्तस्य जायते ॥ ततो महाप्रयत्नेन संस्मृत्य किल किश्चन । तत्रासौ घोषयामास तुष्टो मापतुषेत्यलम् ॥ ततस्तद्घोषणान्नित्यं माषतुषेत्यभिख्यया । ख्यातिं नीतो महात्मासौ बालिशैः क्रीद्द्नाप्रैः॥ एवं सामायिकाद्यर्थेऽप्यशक्तो गुरुभ्क्तित्ः। .... ज्ञानकार्यमसौ लेभे कालतः केवलश्रियम् ॥ " उपदेशपदटीका gA0 193 / [ pR0 18. paM05]. 'खतो ग्राह्यत्व' - "स्वकीयेभ्य एष खजनकसामग्री-स्वजन्यस्वप्र" त्यक्षसामग्री-स्वजन्यज्ञाततालिङ्गकानुमितिसामग्र्यन्यतमेभ्य इति यावत् । अत्र स्वस्यैव स्वप्रामाण्यविषयकतया वजनकसामध्येव स्वनिष्ठप्रामाण्यनिश्चायिका इति गुरवः । खोत्तरवर्तिस्वविषयकलौकिकप्रत्यक्षस्य स्वनिष्ठप्रामाण्यविषयकतया स्वजन्यस्वविषयकप्रत्यक्षसामग्री स्वनिष्ठप्रामाण्यनिश्चायिका इति मिश्राः । ज्ञानस्यातीन्द्रियतया प्रत्यक्षासंभवेन स्वजन्यज्ञाततालिङ्गकानुमितिसामग्री खनिष्ठप्रामाण्यनिश्चायिका इति भाट्टाः । " तत्त्वचि0 pra0 pU0 126 / // तर्कवी. नीलकंठी pR0 364 / ... ... ... . . . .. . [ pR049: paM06]. "न्यायनयेपि - "तथापि तद्वति तत्प्रकारकज्ञानत्वं तद्वति तद्वैशिध्यज्ञानत्वं वा प्रामाण्यं तन्निश्चयादेव निष्कम्पव्यवहारात् लापवात् , नान्यद् गौरवात् । तब ज्ञानप्राहकसामग्रीमायमेव; तथाहि-विशेष्ये तद्धर्मवत्त्वं तद्धर्मप्रकारकत्वं च व्यवसायस्य अनुव्यवसायेन अनुमित्या स्वप्रकाशेन वा गृह्यते विषयनिरूप्यं हि ज्ञानम् अतो "ज्ञानवित्तिवेद्यो विषयः इति व्यवसाये भासमाने धर्मधर्मिवत् तद्वैशिष्ट्यमपि विषयव्यवसायरूपप्रत्यासत्तेः तुल्यत्वात् सम्बन्धितावच्छेदकरूपवत्तया ज्ञायमाने सम्बन्धिनि ससम्बन्धिकपदार्थनिरूपणम् इत्यनुव्यवसायस्य रजतत्वावच्छिन्नत्वेन पुरोवर्तिविषयत्वाच । अन्यथा पुरोवर्त्तिनं रजतं च जानामि इति तदाकारः स्यात्, न तु रजतत्वेन पुरोवर्तिनमिति । " -- तत्त्वन्धि0 pra0 pR0 170 / कुसुमा0 vi0 स्त. pR0 9 / "[ pR050 . paM04]. 'अत एवेदं रजतमिति' - "एतेनेदं रजतमिति तादात्म्यारोपण्या वर्त्तनाय प्रामाण्यशरीरे मुख्यविशेष्यता निवेश्या, मुख्यविशेष्यता च प्रकारतानवच्छिन्न.. विशेष्यता तत्र च प्रकारतानवच्छिन्नत्वं न स्वतो प्रायमिति" - प्रामाण्यवाद गादाधरी pR0 160 / [pR052 . paM05] 'प्रामाण्यमस्तु' - "वस्तुतस्तु विशेष्यितासम्बन्धेन तद्धर्मवदवच्छिन्नं प्रकारितासम्बन्धेन तद्धर्मवत्त्वमपि प्रामाण्यम्" तत्त्वचि0 pra0 माधुरी0 pR0 175 / [ pR053. paM01]. 'अप्रामाण्य - "तदभाववति तत्प्रकारकज्ञानत्वमप्रामाण्यं परतो शायते तदभाववत्त्वस्य भ्रमानुल्लिखितत्वेन अनुव्यवसायाविषयत्वात्" -- तत्त्वचि0 pra0 pR0 106 / "[pR053. paM0 4.] तात्रिकः' - "प्रमेत्येवेति एवशब्दस्तुल्यार्थे प्रमेत्याकारकज्ञानजन्यो योऽनुव्यवसायस्तद्विषय इत्यर्थः । तुल्यतामेवोपपादयति अनुव्यवसायस्येति-तथा च तज्शाने यथा विषयीभूतव्यवसायविशेष्ये तत्प्रकारीभूतधर्मवैशिष्टयं भासते तथा भ्रमानुव्यव Page #336 -------------------------------------------------------------------------- ________________ pR065. paM0 .] टिप्पणानि । सायेऽपि भ्रमविशेष्ये तत्प्रकारीभूतवैशिष्ट्यं भासत इति तुल्यतेति भावः । प्रावस्तु प्रमेयेव गृह्यते । प्रमात्वप्रकारेण गृह्यते इत्यर्थः इत्याहुः । तदसत् अनमानुव्यवसायेन प्रमात्वमहस्याशक्यत्वात् - तत्त्वचि0 pra0 माथुरी* pR0 174 / [pR054. paM0]. 'जे एगं जाणह' - तुलना-विशेषा0 gA0 320 / [pR061 : paM0 17. 'घट इत्यपायोत्तरमपि' -विशेषा0 गा* 282-288 / जैनतर्कभाषा । पृ.44,45| [pR0 6350 7 'अङ्गोपाङ्ग - "सुयनाणे दुविहे पण्णत्ते-तं जहा-अंगपविढं वेव अंगबाहिरं चेव ॥ " स्था0 2.1.71 / नन्दी0 sU0 44 / तत्त्वार्थ0 1.20 / [pR0 64 paM0 1], 'एकादीनि' - तत्त्वार्थसूत्रे तु इत्थं पाठः- "एकादीनि भाज्यानि युगपदेकस्मिन्ना चतुर्व्यः । " तत्त्वार्थ0 1.31. / __ "तद्यथा-कस्मिंश्चिज्जीवे मत्यादीनामेकं भवति कस्मिंश्चिज्जीवे द्वे भवतः । कस्मिंश्चित् त्रीणि भवन्ति । कस्मिंश्चित् चत्वारि भवन्ति । श्रुतज्ञानस्य मतिज्ञानेन नियतः सहभावः तत्पूर्वकत्वात् । यस्य श्रुतज्ञानं तस्य नियतं मतिज्ञानम् । यस्य तु मतिज्ञानं तस्य श्रुतज्ञानं स्याद् वा न वेति । " तत्त्वार्थ. भा0| ___ 'एकादीनि भाज्यानि' इत्यादिसूत्रीया सर्वार्थसिद्धिर्न भाष्यमनुधावति, / तत्र मतिश्रुतयोः । नियतसाहचर्यस्यैव प्रतिपादितत्वात् कदापि मतिज्ञानस्य श्रुतविरहिणोऽसंभवात् । [pR0 64 paM0 2]. 'शब्दसंस्पृष्टार्थमात्रग्राहित्वेन' - "अबे अणक्खरक्खरविसेसओ मै-सुयाई भिंदन्ति । जं मैनाणमणक्खरमक्खरमियरं च सुयनाणं ॥ 162 ॥ अत्राचार्यों दूषणमाह - जै मैरणक्खरचिय भवेज नेहादओ निरभिलप्पे । थाणुपुरिसाइपजायविवेगो किह णु होजाहि ॥ 163 ॥ ___ यदि मतिरनक्षरैव स्यात् -अक्षराभिलापरहितैव भवताऽभ्युपगम्यते, तर्हि निरभिलाप्येऽप्रतिभासमानाऽभिलापे स्थाण्वादिके वस्तुनि ईहादयो न प्रवर्तेरन् । ततः किम् ? इत्युच्यते-तस्यां मतावनक्षरत्वेन स्थाण्वादिविकल्पाभावात् - 'स्थाणुरयं पुरुषो वा' इत्यादिपर्यायाणां वस्तुधर्माणां विवेको वितर्कोऽन्वयव्यतिरेकादिना परिच्छेदो न स्यात् । तथाहि यदनक्षरं ज्ञानं न तत्र स्थाणुपुरुषपर्यायादिविवेकः यथाऽवग्रहे, तथा चेहादयः, तस्मात् तेष्वपि नासौ प्राप्नोति ॥ " - विशेषा0 TI0 / [pR065 paM08]. 'अर्धजरतीयन्याय' - "न चेदानीमर्धजरतीयं लभ्यम्... / त्द्य्था। अर्ध जरत्याः कामयतेऽध नेति । " पात* महा0 4.1.78 / / "न चार्धजरतीयमुचितम् । न हि कुक्कुट्या एको भागः पाकायापरो भागः प्रसवाय क्ल्प्य्तामिति|" सर्वद0 बौद्ध0 पृ. 14 / लौकिकन्या. 1 पृ.8 jJA0 14 .. * Page #337 -------------------------------------------------------------------------- ________________ शानबिन्दुप्रकरणस्य [pR0 66. paM06pR066. paM06] 'यद्वाचक:'-"निसर्गः परिणामः स्वभावः अपरोपदेश इत्यनान्तरम्.. अधिगमः अभिगम आगमो निमित्तं श्रवणं शिक्षा उपदेश इत्यनर्थान्तरम् |"त्त्त्वार्थ् bhA0 1.3 / [ pR066. paM0 9. गोबलीवर्दन्याय- "वलीवर्दस्य गोविशेषत्वेऽपि बलीवर्दस्य झटिति गोत्वेन बोधनार्थं यथा प्रयोगस्तथान्ययोः सामान्यविशेषरूपयोझटिति बोधनार्थ यत्र प्रयोगस्तत्रास्य प्र्वृत्तिः|" लौकिकन्या0 1 pR0 25 / [ pR066. paM01] 'वैयर्थ्य' - वैयर्थ्यातिप्रसंगाभ्यां न मत्यभ्यधिकं श्रुतम् । सर्वेभ्यः केवलं चक्षुः तमः क्रमविवेकवत् ॥ 12 ॥ निश्चयद्वात्रिं019. * [ pR067. paM0 4]. 'रूवगयं लहै सव्यम्' - "परमोहि असंखेजा लोगमित्ता समा अस्ण्खिजा॥ रूवगयं लहै सव्वं खेत्तोवमियं अगणिजीवा ॥ 44 ॥ " आव. नि. / विशेषा0 gA0 685 / [pR0688. paM07]. 'एतेनासद्भाव' - "सव्वबहुअगणिजीवा निरन्तरं जत्तियं भरिजासु । खित्तं सव्वादिसागं परमोही खित्त निवित्त्त्थो|" आध ni031॥ न्न्दी-gaa049| "अयमिह सम्प्रदायः सर्वबह्वग्मिजीवाः प्रायोऽजितस्वामितीर्थकृत्काले प्राप्यन्ते, तदारम्भकमनुष्यबाहुल्यसंभवात् , सूक्ष्माश्चोत्कृष्टपदवर्तिनः तत्रैव विवक्ष्यन्ते ततश्च सर्वबहवोस्नलजीवा भवन्ति, तेषां स्वबुद्ध्या षोढावस्थानं परिकल्प्यते - एकैकक्षेत्रप्रदेशे एकैकजीवाव* गाहनया सर्वतश्चतुरस्रो घन इति प्रथम, स एव घनो जीवैः स्वावगाहनादिभिरिति द्वितीयम् , एवं प्रतरोऽपि द्विभेदः, श्रेणिरपि द्विधा, तत्राद्याः पञ्चप्रकारा अनादेशाः तेषु क्षेत्रस्याल्पीयस्तया प्राप्यमाणत्वात् , षष्ठस्तु प्रकारः सूत्रादेशः |...स्वाव्गाह्नास्ण्स्थापित्स्क्लान्ल्जीवाब्लीरूपा अवधिज्ञानिनः सर्वासु दिक्षु शरीरपर्यन्तेन भ्राम्यते, सा च भ्राम्यमाणा असंख्येयान् लोकमात्रान् विभागानलोके व्याप्नोति, एतावत्क्षेत्रमवधेरत्कृष्टमिति,...इदं च सामर्थ्यमात्रमुपवर्ण्यते, एतावति क्षेत्रे यदि द्रष्टव्यं भवति तर्हि पश्यति, यावता तन्न विद्यते, अलोके रूपिद्रव्याणामसंभवात् , रूपिद्रव्यविषयश्वावधिः, केवलमयं विशेषो-यावश्चापि परिपूर्णमपि लोकं पश्यति तावदिह स्कन्धानेव पश्यति, यदा पुनरलोके प्रसरमवधिरधिरोहति तदा यथा यथाऽभिवृद्धिमासादयति तथा तथा लोके सूक्ष्मान् सूक्ष्मतरान् स्कन्धान् पश्यति, यावदन्ते परमाणुमपि, . . परमावधिकलितश्व नियमादन्तर्मुहूर्तमात्रेण केवलालोकलक्ष्मी" मालिङ्गति-" नन्दी* म* gA0 49 / [ pR062. paM010] 'वडंतो' - "अन्यकर्तृकेयं प्रक्षेपगाथा सोपयोगेति व्याख्याता । " विशेषा0 त्ती0606| [ pR071 . paM04] 'बाह्यमप्यर्थम्' - Page #338 -------------------------------------------------------------------------- ________________ pR0 72 paM0 2.] टिप्पणानि । "मणपजवनाणं पुण जणमणपरिचिन्तियत्थपायडणं । माणुसखित्तनिबद्धं गुणपच्चैयं च्रित्त्वो॥" Ava0 vi076 / / "तदनन्तभागे मनःपर्यायस्य ॥ " तत्त्वार्थ0 1. 29 / "यानि रूपीणि द्रव्याणि अवधिज्ञानी जानीते ततोऽनन्तभागे मनःपर्यायस्य निबन्धो भवति । अवधिज्ञानविषयस्य अनन्तभागं मनःपर्यायज्ञानी जानीते रूपिद्रव्याणि मनोरहस्य-' विचारगतानि च मानुषक्षेत्रपर्यापन्नानि विशुद्धतराणि चेति । " तत्त्वार्थ0 bhA0 1.29 / अत्रार्थे सर्वार्थसिद्ध्यादिगतासर्वापि दिगम्बरपरम्परा भाष्यतुल्यैव । [pR071 . paM07]. 'जाणइ बज्झे' - "दव्यमणोपज्जाए जाणइ पासइ य तग्गएणते । तेणावभासिए उण जाणइ बज्झेणुमाणेणं " विशेषा0 gA0 814 / . . "मुणियत्थं पुण पञ्चक्खओ न पेक्खइ, जेण मणोदव्वालंबणं मुत्तममुत्तं वा, सोय छउमत्थो तं अणुमाणओ पेक्नै अतो पासणिया भणिया । " नंदी0 ma0 pR0 109 आ । [pR072. paM0 1]. 'मानसमचक्षु "सो य किर अचक्खुदंसणेण पासइ जहा सुयनाणी । जुत्तं सुए परोक्खे पञ्चक्खे न उ मणोनाणे ॥ 815 ॥ परस्य घाटादिकमर्थं चिन्तयतः साक्षादेव मनःपर्यायज्ञानी मनोद्रव्याणि सावानाति तान्येव च मानसेनाचक्षुदर्शनेन विकल्पयति, अत: तदपेक्षया pshytiityucyte। . अत्र कश्चित् प्रेरकः प्राह-'मतिश्रुते परोक्षम्' इति वचनात् परोक्षार्थविषयं श्रुतज्ञानम् , अचक्षुर्दर्शनमपि मतिभेदत्वात् परोक्षार्थविषयमेव इत्यतो युक्तं श्रुतज्ञानविषयमूते मेस्वर्गादिके परोक्षेर्थे ऽचक्षुर्दर्शनम् , तस्यापि सदालम्बनत्वेन समानविषयत्वात् । किं पुनः ॥ सर्हि न युक्तम् , इत्याह - 'अवधिमनःपर्यायकेवलानि प्रत्यक्षम्' इति वचनात् पुनः प्रत्यक्षार्थविषयं मनःपर्यायज्ञानं, अतः परोक्षार्थविषयस्याचक्षुर्दर्शनस्य कथं सब प्रवृचिरभ्युपगम्यते, मिनविषयत्वात् ? / अत्र सूरिराह - जै जुञ्जए परोक्खे पचक्खे नणु विसेसओ घडै । / नाणं जह पञ्चक्खं न दंसणं तस्स को दोसो ॥ 816 ॥ यदि परोक्षेऽर्थेऽचक्षुर्दर्शनस्य प्रवृत्तिरभ्युपगम्यते तर्हि प्रत्यक्षे सुतरामस्येयमङ्गीकर्तव्या विशेषेण तस्य तदनुप्राहकत्वात् , चक्षुःप्रत्यक्षोपलब्धघटादिवदिति । न हि अवधिज्ञानिनश्चशुरचक्षुर्दर्शनाभ्यां परोक्षमथं पश्यतः प्रत्यक्षज्ञानितायाः कोऽपि विरोधः समापयते, तद्वदिहापि । " विशेषा0 TI0 / नन्दी0 ma0 pR0 109 / / [pR072. paM0 1]. 'सूत्रे' - "तत्थ दव्वओ णं उजुमई णं अणंते अणंतपएसिए वषे . जाणइ पासइ । " नन्दी0 sU0 18 / pR072. paM0 27. 'एकरूपेऽपि' - "तथा पाह-चूर्णिकृत् - अहवा छउमत्थस्स एगविहखओवसमलंभेवि विविहोवओगसंभवो भवै, जहा एत्थेव ऋजुमैविपुलमईणं Page #339 -------------------------------------------------------------------------- ________________ ज्ञानबिन्दुप्रकरणस्य [pR074. paM02उपओगो अओ विसेससामन्नत्थेसु उवजुजै जाणइ पासइत्ति भणियं न दोसो iti"nandI0 ma0पृ. 109 / / [ pR074. paM0 21 सर्वविषयम्' - आव. नि. 76 / विशेषा0 gA0 823-828,1341-45 / [pR074. paM0 5'प्रतीत्यसमुत्पाद' - "तत्र कतमः प्रतीत्यसमुत्पादो नाम । yadida'mavidyApratyayAH संस्काराः, संस्कारप्रत्ययं विज्ञानम् , विज्ञानप्रत्ययं नामरूपम्, नामरूपप्रत्यय षडायतनम् , षडायतनप्रत्ययः स्पर्शः, स्पर्शप्रत्यया वेदना, वेदनाप्रत्यया तृष्णा, तृष्णाप्रत्ययमुपादानम् , उपादानप्रत्ययो भवः, भवप्रत्यया जाति:, जातिप्रत्ययाः जरामरणशोकपरिदेवदुःखदौर्मनस्यादयः । तत्राविद्या कतमा-एतेषामेव षण्णां धातूनाम् यैकसंज्ञा पिण्डसंज्ञा नित्यसंज्ञा ध्रुवसंज्ञा शाश्वतसंज्ञा सुखसंज्ञा आत्मसंज्ञा सत्त्वसंज्ञा जीवसंज्ञा जन्तुसंज्ञा मनुज" संज्ञा मानवसंज्ञा अहङ्कारममकारसंज्ञा एवमादिविविधमज्ञानमियमुच्यते अविद्या । एवमविद्यायां सत्यां विषयेषु रागद्वेषमोहाः प्रवर्त्तन्ते, तत्र ये रागद्वेषमोहा विषयेषु अमी अविद्याप्रत्यया संस्कारा इत्युच्यन्ते । वस्तुप्रतिविज्ञप्तिर्विज्ञानम् , चत्वारि महाभूतानि च उपादानानि रूपम् ऐकध्यरूपम् , विज्ञानसंभूताश्चत्वारोऽरूपिणः स्कन्धा नाम, तन्नामरूपम् । नामरूपसनिश्रितानि इन्द्रियाणि पडायतनम् । त्रयाणां धर्माणां सन्निपातः स्पर्शः । स्पर्शानुभवो ॥ वेद्ना। वेदनाध्यवसानं तृष्णा । तृष्णावैपुल्यमुपादानम् । उपादाननिर्जातं पुनर्भवजनकं कर्म भवः । भवहेतुकः स्कन्धप्रादुर्भावो जातिः । जात्यमिनिवृत्तानां स्कन्धानां परिपाको जरा । स्कन्धविनाशो मरणमिति । " बोधिच0 paM0 पृ. 386 / शिक्षा0 pR0 222 / मूलमध्य0 pR0 594 / मध्यान्त. पृ. 42 / अभिधर्मकोष 3.20-24 / [pR0766. paM04] 'प्रमाणं च तत्र' - "यदिदमतीतानागतप्रत्युत्पन्नप्रत्येकसमुच्चया" तीन्द्रियग्रहणमल्पं बहिति सर्वज्ञवीजम् , एतद्धि वर्धमानं यत्र निरतिशयं स सर्वज्ञः । अस्ति काष्ठाप्राप्तिः सर्वज्ञवीजस्य सातिशयत्वात् परिमाणवदिति, यत्र काष्ठाप्राप्तिआनस्य स सर्वज्ञः । स च पुरुषविशेष इति" / योगभाष्य0 1.25 / तत्त्ववै0 1.25 / तत्त्वसं0 paM0 kA0 3160 / [pR0 77. paM0 2 ] 'शास्त्रभावना' - "मनःकरणकं ज्ञानं भावनाभ्याससम्भवम् । भवति ध्यायतां धर्मे कान्तादाविव कामिनाम् ॥ ___ मनो हि सर्वविषयम्', न तस्याऽविषयः कश्चिदस्ति, अभ्यासवशाचातीन्द्रियेष्वप्यर्थेषु परिस्फुटाः प्रतिभासाः प्रादुर्भवन्तो दृश्यन्ते" इत्यादि । न्यायम* प्रमाण* पृ. 97 / न्यायवा. pR0 25 / न्यायवा0 ता. pR0 70 / नैष्कर्म्यसिद्धि pR0 38 / [ pR077. paM037 'सामर्थ्ययोग "shaastrsNdrshitopaaystdtikraantgocrH| शक्त्युद्रेकाद्विशेषेण सामर्थ्याख्योऽयमुत्तमः ॥ " योगदृष्टि* kA0 5 / [pR077.. paM09 ] 'प्रातिभनामधेये' - "आम्नायविधातृणामृषीणामतीतानागतवर्तमानेष्वतीन्द्रियेष्वथेषु धर्मादिषु ग्रन्थोपनिबद्धेष्वनुपनिबद्धेषु चात्ममनसोः संयोगाद् धर्मविशे च यत् प्रातिभं यथार्थनिवेदनं ज्ञानमुत्पद्यते तदार्पमित्याचक्षते । तत् तु प्रस्तारेण - "शास्त्रसदा Page #340 -------------------------------------------------------------------------- ________________ pR0 86 paM0 9.] टिप्पणानि । 109 देवर्षीणां कदाचिदेव लौकिकानां यथा कन्यका ब्रवीति श्वो मे भ्राता आगन्तेति हृदयं मे कथयतीति ॥ " प्रशस्त0 pR0 258 | योगद0 3.33 / 3.36 / न्यायम0 प्रमाण0 pR0 98 / अत्रोच्यते - नैतच्छ्रुतं न केवलं न च ज्ञानान्तरमिति, रात्रिन्दिवाऽरुणोदयवत् । अरुणोदयो हि न रात्रिंदिवातिरिक्तो, न च तयोरेकोपि वक्तुं पार्यते । एवं प्रातिभमप्येतत् न च तदतिरिक्तं न च तयोरेकमपि वक्तुं शक्यते । " योगदृष्टि0 का 0 8 / ज्ञानसार - 26. 1 / & [ pR0 77. paM0 6] 'नन्वेवं भावना' - 'तत्त्वमसि' इत्यादिमहावाक्यजन्ये ब्रह्मज्ञाने अपरोक्षत्वं साधयितुकामेन श्रीमता मधुसूदनेन स्वकीयवेदान्तकल्पलतिकायां पूर्वपक्षरूपतया या चर्चा सविस्तरमारचिता सैव प्रन्थकारेण प्रस्तुतकेवलज्ञानचर्चायां पूर्वपक्षरूपेण अक्षरशः अवतारिता - वेदान्तक0 pR0 67-71 / [ 4079. paM05]. 'अभ्यस्यमानं ज्ञानं' - योगिज्ञानस्य भावनाप्रकर्षजन्यत्वं धर्मकीर्तिना सूत्रितम्, तदेव च शान्तिरक्षितेन तत्त्वसंप्रहे शङ्कासमाधानपुरस्सरं प्रपचय समर्थितम् । श्रीधरेण कन्दल्यां स एवार्थः संक्षिप्य प्रदर्शितः । सम्मतिटीकाकृता अभयदेवेन सर्वोपि सपूर्वोत्तरपक्षः अभ्युपगमवादेन गृहीतः पर्यवसाने च जैनसरण्यैव केवलरूपस्य योगिज्ञानस्य पूर्णत्वं व्यवस्थापितम् । तथाहि - न्यायबिन्दु 1.11 / प्रमाणवा0 1. 122-133 ॥ तत्वसं0 kA0 3411-3443 / कन्दली pR0 196 / सन्मति0 TI0 pR0 60 / [ pR0 80. paM0 5]. 'मनो यदसाधारणमिति' - " तदेव हि प्रमाणान्तरं यत् असाधारण सहकारि समासाद्य मनो बहिर्गोचरां प्रमां जनयति यथेन्द्रियादि, संशयस्वप्नौ तु न प्रमे इति न निद्रादेः प्रमाणान्तरत्वम् । " तत्त्वचि 0 परामर्श pR0 463 / [ गो. Cg. paM0 ]. 'अभ्युपगमवादेनैव' - 'अपरीक्षिताभ्युपगमात्तद्विशेषपरीक्षणमभ्युपगमसिद्धान्तः । " न्याय0 1.1.31 / [ pR0 85. paM0 4]. 'योगजधर्म' - " आत्मनि आत्ममनसोः संयोगविशेषादात्मप्रत्यक्षम् । " वैशे0 9.1.11 / "योगजधर्मानुग्रहः आत्ममनसोः सन्निकर्षे विशेषः । वैशे upa0 9.1.11 / [ 40 82. paM0 4 ] 'केवलम् ' - विशेषा * gA0 84 / [ pR0 83. paM0 7]. 'रागाद्यावरणापायें' - सन्मति pR0 51. paM0 36 - pR0 60. paM0 22 // [pR0 84. paM0 7] 'बार्हस्पत्यास्तु' - प्रमाणवा0 1.150 - 159 / तत्त्वसं 0 का 0 1960,1961 / [pR0 85. paM0 6] 'अभ्यास' - तत्त्वसं 0 का 0 1948,1950 / [10. paM08 ] एतेन शुक्रोपचय' - तत्त्वसं0 paM0 pR0 528 / नन्दी0 ma0 pR0 33 ॥ [pR0 86. paM0 5]. 'पृथिव्यम्बुभूयस्त्वे' - [pR0 " . paM0 9]. 'नैरात्म्यादि' - "शुन्यतावासनाधानाद्धीयते भाववासना । किंचिन्नास्तीति चाभ्यासात् सापि पश्चात्प्रहीयते ॥ 33 ॥ यदा न लभ्यते भावो यो नास्तीति प्रकल्प्यते । तदा निराश्रयोऽभावः कथं तिष्ठेन्मतेः पुरः ॥ 34 ॥ - प्रमाणवा0 1.160,161 / नन्दी0 ma0 pR0 34 / 20 28 Page #341 -------------------------------------------------------------------------- ________________ ज्ञानबिन्दुप्रकरणस्य pR087.507 - यदा न भावो नाभावो मतेः संतिष्ठते पुर्ः। तदान्यगत्यभावेन निरालम्बा प्रशाम्यति ॥ 35 ॥ क्लेशज्ञेयावृतितमःप्रतिपक्षो हि शून्यता । शीघं सर्वज्ञताकामो न भावयति तां कथम् ॥ 55 ॥ यदुःखजननं वस्तु वासस्तस्मात्प्रजायताम् । शून्यता दुःखशमनी ततः किं जायते भयम् ॥ 56 ॥ थतस्ततो वास्तु भयं यद्यहं नाम किंचन । अहमेव न किंचिचेद्भयं कस्य भविष्यति ॥ 57 ॥ यथैव कदलीस्तम्भो न कश्चिद्भागशः कृत्ः। तथाहमप्यसद्भूतो मृग्यमाणो विचारतः ॥ 75 ॥ यदि सत्त्वो न विद्येत कस्योपरि कृपेति चेत् । कार्यार्थमभ्युपेतेन यो मोहेन प्रकल्पितः ॥ 75 / / कार्य कस्य न चेत् सत्त्वः सत्यमीहा तु मोहतः । दुःखव्युपशमार्थ तु कार्यमोहो न वार्यते ॥ 77 / / दुःखहेतुरहङ्कार आत्ममोहात् तु वर्धते । ततोऽपि न निवर्त्यश्चेत् वरं नैरात्म्यभावना ॥ 78 ॥ " बोधिच0 प्रज्ञा0 pri09| मूलमध्य. आत्म0 kA0 18 ॥ तत्त्वसं0 3338,3488-3492 / तात्पर्य0 pR0 84 / नन्दी0 म.पृ. 34-1 ॥ [पृ. 27 paM07]. 'ननु यद्येवं' - श्लोक0 आत्म0 32-52 / तस्वस* का. 476- न्यायम. 3. 15-16 / तत्त्वार्थश्लो. pR0 21-23 / स्याद्वादर0 pR0 / 1117 / स्याद्वादम0 kA0 18 / " [pR05. paM0 4]. 'पूर्वाहितकृपाविशेष' - प्रमाणवा0 1.196-200 / [.024. paM07]. 'सन्तानापेक्षया' - कर्तृत्वादिव्यवस्था तु सन्तानक्यविवक्षया । कल्पनारोपितैवेष्टा नाङ्गं सा तत्त्वसंस्थितेः ॥ 504 ॥ मानसानां गुणानां तु चित्तसन्ततिराश्रयः । साऽऽधारयोगतो वृत्तान्न कथंचिन्न वर्तते ॥ 3433 ॥ तत्त्वसं. [pR0 89. paM01]. 'अथाक्लिष्टक्षणेऽक्लिष्ट' - तुलना- "वृत्तयः पश्चतय्यः लिष्टास्लियाः" - योगद0 1.5 / लेशहेतुकाः कर्माशयप्रचयक्षेत्रीभूताः क्लिष्टाः, ख्यातिविषया गुणाधिकारविरोधिन्योऽलिष्टार, लिष्टप्रवाहपतिता अप्यक्छिष्टाः, क्लिष्टच्छिद्रेष्वप्यक्लिष्टा भवन्ति, अक्लिष्टच्छिद्रेषु लिष्टा इति । . तथाजातीयकाः संस्काराः वृत्तिभिरेव क्रियन्ते, संस्कारैश्च वृत्तय इत्येवं धृत्तिसंस्कारपक्रमनिशमावर्तते, तदेवंभूतं चित्तमवसिताधिकार आत्मकल्पेन, व्यवतिष्ठते प्रलयं वा गच्छतीति । "- योगमा0 1.5 / . Page #342 -------------------------------------------------------------------------- ________________ 111 pR0 92. paM0 2.] टिप्पणानि । [pR0 89. paM06] 'शक्तिविशेषेण - "यद्याश्रयविनाशेऽपि शक्त्यनाशोऽभ्युपेयते ॥ 195 ॥ क्षणिकत्वं च हीयेत न चारम्भोऽन्यथा भवेत् । " श्लोक0 आत्म्0| ' [pR0 10. paM0 1]. 'कार्यकारणभावः' - भङ्गुरे पूर्वसादृश्याद् भिन्नत्वाचास्ति वासना ॥ 186 ॥ नैतदस्त्यनुरूपं तु क्षणिकत्वे धियां तव । / पूर्वज्ञानं त्वनुत्पन्न कार्य नारभते क्वचित् ॥ 187 ॥ .. न विनष्टं न तस्याऽस्ति निष्पन्नस्य क्षणं स्थितिः। .. तेनोत्पन्नविनष्टत्वान्नास्त्यारम्भक्षणोऽपि हि ॥ 188 ॥ निरन्वयविशिष्टत्वादानुरूप्यं कुतः पुन्ः॥ न तदीयोऽस्ति कश्चिच धर्म उत्तरबुद्धिषु ॥ 189 ॥ निरन्वयविनाशिन्यः कुर्युः कार्य कथं क्रमात् । विनाशे कारणस्येप्टः कार्यारम्भश्च नान्यथा ॥ 193 ॥ तत्रैव ज्ञाननाशेन विनष्टाः स्र्व्वास्नाः। तेन सर्वाभ्य एताभ्यः सर्वाकारं यदुत्थितम् ॥ 194 ॥ ज्ञानमेकक्षणेनैव विनाशं गन्तुमर्हति । श्लोक0 आत्म0 / श्लोक0 शब्दनि0 428441 / तत्त्वसं0 482-500 / तत्त्वार्थश्लो0 77-79 / [pR090. paM0 2] 'वास्यवासकभावात्' - "क्षणिकेपु च चित्तेषु विनाशे च निरन्वये ॥ 181 ॥ वास्यवासकयोश्चैवमसाहित्यान्न वासना । पूर्वक्षणैरनुत्पन्नो वास्यते नोत्तरः क्षणः ॥ 182 ॥ उत्तरेण विनष्टत्वान्न च पूर्वस्य वासना । साहित्येऽपि तयो व सम्बन्धोऽस्तीत्यवासना ॥ 183 ॥ क्षणिकत्वाद् द्वयस्यापि व्यापारो न परस्परम् । विनश्यच्च कथं वस्तु वास्यतेऽन्येन नश्यता ॥ 184 ॥ अवस्थिता हि वास्यन्ते भावाभावैरवस्थितैः । . अवस्थितो हि पूर्वस्माद्भिद्यते नोत्तरो यदि ॥ 185 ॥ पूर्ववद्वासना तत्र न स्यादेवाऽविशेषतः । श्लोक0 आत्म* / स्याद्वादम0 10-15 / [ pR090. paM0 87. 'लतायाम् - शास्त्रवा0 यशो0 pR0 29-39 / / [pR090. paM0 27. 'एतेन अखण्डा-' इतः प्रभृति पृ. 33 यावत् प्रन्थकारेण . वेदान्तमतनिरासाय या चर्चा कृता तत्रत्यं खण्डनमण्डनं वेदान्तकल्पलतिकातः एव स्वानुकूल्येन गृहीतम् - वेदान्तक0 पृ. 6-52 / [pR0 92. paM0 2] 'अन्यथासिद्धत्वेन' - "यत् कार्य प्रति कारणस्य पूर्ववृत्तिता येन रूपेण गृह्यते तत्कार्य प्रति तद्रूपमन्यथासिद्धम् - यथा घटं प्रति daNDatvamiti"muktA. प्रत्य. का. 19 / Page #343 -------------------------------------------------------------------------- ________________ 112 ज्ञानबिन्दुप्रकरणस्य [pR092 . paM06[pR092 paM0 6] 'मीमांसकैश्च "न च स्थूलत्वसूक्ष्मत्वे लक्ष्येते शब्दवृत्तिनी । धुद्धितीव्रत्वमन्दत्वे महत्त्वाल्पत्वकल्पना ॥ 219 ॥ सा च पट्वी भवत्येव महातेजःप्रकाशिते । भन्दप्रकाशिते मन्दा घटादावपि सर्वदा ॥ 220 ॥ एवं दीर्घादयः सर्वे ध्वनिधर्मा इति स्थितम् । " श्लोक शब्दनि । मीमांसाद. 1.1.17 / शाबर0 1.1.17 / "व्यभिचारिणापि लिङ्गेन साध्यवति पक्षे अनुमितिप्रभादर्शनात् । ध्वनिधर्महस्वत्वदीर्घत्वादिविशिष्टत्वेन मिथ्याभूतैरपि नित्यैर्विभुभिर्वर्णैः सत्या शाब्दप्रमितिः क्रियत इति 'मीमांसकैरभ्युपगमात् गन्धप्रागभावावच्छिन्ने घटे तात्त्विकव्यात्यादिमतापि पृथिवीत्वेन अतात्त्विकगन्धानुमितिदर्शनात् प्रतिबिम्बेन च बिम्बानुमितिदर्शनात्" अद्वैत* pR0 365 / [pR0 13. paM0 5. संमतिवृत्तौ- पृ. 272-80 / pR0 285-96 / [40 95. paM0 ]. 'एतेन' - चित्सुखाचार्य-मधुसूदनसरखतीप्रभृतिभिर्वर्णितायाः मक्ष मानस्य अविद्यानाशकत्वप्रक्रियायाः ग्रन्थकारेण निरसनमितः प्रारब्धम् । .' "एवं हि न्यायसुधायामाराध्यपादैरुपपादितं संसारमूलकारणभूताऽविद्या यद्यप्येकैव तथापि तस्याः सन्त्येव बहव आकाराः । तत्रैकः प्रपञ्चस्य परमार्थसत्त्वभ्रमहेतुः, द्वितीया अर्थक्रियासमर्थवस्तुकल्पकः, तृतीयस्त्वपरोक्षप्रतिमासविषयाकारकल्पकः । तत्राद्वैतसत्यत्वाध्यवसायेन समस्तद्वैतसत्यत्वकल्पकाकारो निवर्तते । अर्थक्रियासमर्थप्रपञ्चोपादानमायाकार: तत्त्वसाक्षात्कारेण विनीयते अपरोक्षप्रतिभासयोग्यार्थाभासजनकस्तु मायालेशो जीवन्मुक्त" स्याऽनिवृत्तः समाध्यवस्थायां तिरोहितः अन्यदा देहाभासजगदाभासहेतुतयानुवर्तते प्रारब्धकर्मफलोपभोगावसाने तु निवर्त्तते...." चित्सुखी pR0 393 / "तुच्छाऽनिर्वचनीया च वास्तवी चेत्यसौ त्रिधा । ज्ञेया माया त्रिभिर्योधैः श्रौतगौक्तिकलौकिकैः ॥ 130 ॥ " पञ्चदशी चित्र. .. 130 / अद्वैत. pR0 612, 891 / अद्वैतरत्नरक्षण पृ. 45 / [ pR096. paM0] 'तस्याभिध्यानाद्' - "क्षरं प्रधानममृताक्षरं हरः क्षरात्मानावीशते देव एकः । तस्याभिध्यानाद् योजनात्तत्त्वभावाद् भूयश्चान्ते विश्वमायानिवृत्तिः । " श्वेता. 1.1. / __ "तस्य परगात्मनोऽभिध्यानात् कथं योजनान्जीवानां परमात्मसंयोजनात् तस्वभावाद् .. अहं ब्रह्मास्मि इति भूयश्च असकृदन्ते प्रारब्धकर्मान्ते यद्वा स्वात्मज्ञाननिष्पत्तिः अन्तः ॥ तस्मिन् स्वात्मज्ञानोदयवेलायां विश्वमायानिवृत्तिः सुखदुःखमोहात्मकाशेषप्रपश्वरूपमायानिवृत्तिः" - शाङ्करभाष्य । संक्षेपशा0 4.46 / / [ 5098.. paM01] 'दृष्टिसृष्टि' -. "अज्ञानोपहितं बिम्बचैतन्यमीश्वरः, अज्ञानप्रतिबिम्बचैतन्यं जीव इति वा अज्ञानानुपहितं शुद्धचैतन्यमीश्वरः अज्ञानोपहितं जीव इति वा मुख्यो वेदान्तसिद्धान्तः एकजीववादाख्यः । इभमेव दृष्टिसृष्टिवादमाचक्षते अस्मिंश्च पक्षे Page #344 -------------------------------------------------------------------------- ________________ pR0116. paM0 8.] टिप्पणानि । 113 जीव एव स्वाज्ञानवशात् जगदुपादानं निमित्तं च । दृश्यं सर्व प्रातीतिकम् । देहभेदाच जीवभेदभ्रान्तिः । एकस्यैव च स्वकल्पितगुरुशास्त्राद्युपबृंहितश्रवणमननादिदाआत् आत्मसाक्षात्कारे सति मोक्षः । शुकादीनां च मोक्षश्रवणं अर्थवादः । महावाक्ये च तत्पदं अनन्तसत्यादिवद् अज्ञानानुपहितचैतन्यस्य लक्षणयोपस्थापकम् इत्याद्यवान्तरभेदाः स्वयमूहनीयाः" - सिद्धान्तबिन्दु pR0 232 / अद्वैत. pR0 533 / सिद्धान्तलेश pR0 350-356 / / pR0100. paM08]. 'किं च सप्रकारम्' - 'किश्च सप्रकारम्' इत्यारभ्य 'अनुद्भावनाहः' इति यावत् पाठः 'ta'pratAveva न 'अ-ba'pratyoH । अप्रेतनश्च 'किश्च निष्प्रकारकज्ञानस्य' इत्यारभ्य 'अज्ञाननिवृत्तिः' इति यावत् पाठः 'अ-ba'pratyoreva न 'ta'pratau । तथापि अर्थदृष्ट्या द्वयोरपि समुचितत्वं भाति इति द्वयोरपि ग्रहणं कृतम् । पौर्वापर्यगपि अनयोस्तथैव समुचितं भाति यथा अस्माभिरुपन्यस्तम् - वेदान्तक0 pR0 29 / सिद्धान्तलेश pR0 470 / . अद्वैतसिद्धि pR0 678 / [ pR0108. paM0 6] 'फलव्याप्यत्वमेव' - व्याख्या - "फलव्याप्यत्वमिति - फलं वृत्तिप्रतिबिम्बितचिदाभासः तद्व्याप्यत्वमेव अस्य प्रत्यगात्मनो निराकृतं स्वस्यैव स्फुरणरूप. त्वादिति भावः ॥ 90 ॥ इदानीमात्मनि ततो वैलक्षण्यं दर्शयति ब्रह्मणीति प्रत्यग्ब्रह्मणोरेकत्वस्य अज्ञानेन आवृतत्वात्तस्य अज्ञानस्य निवृत्तये वाक्यजन्यया अहं ब्र्ह्मास्मीत्येव्मा-॥ कारया धीवृत्त्या व्याप्तिरपेक्ष्यते ॥ 92 ॥ " पञ्चदशी टीका । अद्वैत. पृ. 239 / [pR0109.507]. 'वियद्वस्तु' - व्याख्या -- "प्रामस्य चैत्रेण व्याप्ती व्याप्तुश्चैत्रस्य स्वगतविकारवद् बुद्ध्यादेश्चिदात्मव्याप्तौ आत्मनोपि विकारप्रसङ्गात् न वेदान्तवेद्यस्य कूटस्थता इत्याशङ्कयाह - वियदिति । यथा कुम्भस्योत्पत्तौ वियता पूर्णता वियतः सर्वगतत्वस्वरूपानुरोधादेव न क्रियावत्वात् तथा धियां तद्वृत्तीनां तद्धर्माणां च हगात्मना व्याप्तिः तद्गतक्रियां । विना पूर्णचित्स्वरूपावेशादेव अतो युक्ता वेदान्तवेद्यस्य कूटस्थता इत्यर्थः । " -- संबंधवा0 543 / [pR0109. paM07]. 'घटदुःखादि' - व्याख्या - "आत्मनो विकारादृते बुद्ध्यादिव्याप्तौ बुद्ध्यादेरपि विना विकारं बाह्यान्तरविषयाकारभजनं स्यात् बोद्धृत्वाविशेषात् अन्यथा आत्मनोऽपि विकारद्वारैव बुद्ध्यादिव्याप्तेरकूटस्थता इति चेन्नेत्याह - घटेति । बुद्धे डाकारभजनम् अदृष्टकृतं न वारसिकं बुद्धिबोध्ययोरुभयोरपि परिच्छिन्नत्वात् धर्मादेश्व साभासबुद्धिविक्रियात्वात् युक्तं बुद्धेर्विकारद्वारा विस्स्याकार्त्व्मित्य्र्थ्ः|" बृहदा0 संबंध0 542 / [pR0116. paM08'एकजीवमुक्ति' - "अथायं जीव एकः, उतानेकः ? / अनुपदोक्तपक्षावलम्बिनः केचिदाहुः - 'एको जीवः, तेन चैकमेव शरीरं सजीवम् । अन्यानि स्वप्नदृष्टशरीराणीव निर्जीवानि । तदज्ञानकल्पितं सर्व जगत्, तस्य स्वप्नदर्शनवद्यावदविद्यु सर्वो व्यवहारः । बद्धमुक्तव्यवस्थापि नास्ति, जीवस्यैकत्वात् । शुकमुक्त्यादिकमपि स्वानपुरुषान्तरमुक्त्यादिकमिव कल्पितम् । अत्र च संभावितसकलशङ्कापङ्कप्रक्षालनं स्वप्नदृष्टान्तसलिलधारयैव कर्तव्यम्' इति । ___ अन्ये त्वस्मिन्नेकशरीरकजीववादे मनःप्रत्ययमलभमानाः 'अधिकं तु भेदनिर्देशात्' 'लोकवत्तु लीलाकैवल्यम्' इत्यादिसूत्रैर्जीवाधिक ईश्वर एव जगतः स्रष्टा न जीवः । तस्याप्त jJA0 15 Page #345 -------------------------------------------------------------------------- ________________ 5 114 ज्ञान बिन्दुप्रकरणस्य [ pR0122. paM0 2कामत्वेन प्रयोजनाभावेन केवलं लीलयैव जगतः सृष्टिरित्यादि प्रतिपादयद्भिर्विरोधं च मन्यमाना हिरण्यगर्भ एको ब्रह्मप्रतिबिम्बो मुख्यो जीवः । अन्ये तु तत्प्रतिबिम्बभूताश्चित्रपटलिखितमनुष्यदेहार्पितपटाभासकल्पाः जीवाभासाः संसारादिभाज इति सविशेषानेकशरीरैकजीववादमातिष्ठन्ते । अपरे तु हिरण्यगर्भस्य प्रतिकल्पं भेदेन कस्य हिरण्यगर्भस्य मुख्यं जीवत्वमित्यत्र नियामकं नास्तीति मन्यमाना एक एव जीवोऽविशेषेण सर्वं शरीरमधितिष्ठति । न चैवं शरीरावयवभेद इव शरीरभेदेऽपि परस्परसुखाद्यनुसन्धानप्रसङ्गः । जन्मान्तरीयसुखाद्यनुसन्धानादर्शनेन शरीरभेदस्य तदननुसन्धानप्रयोजकत्व कॢप्तेः । योगिनस्तु कायव्यूहसुखाद्यनुसन्धानं व्यवहितार्थप्रणवद्योगप्रभावनिबन्धनमिति न " तदुदाहरणमिति अविशेषाने कशरीरैकजीववादं रोचयन्ते । " सिद्धान्तलेश pR0 123-127 / अद्वैतसिद्धि0 pR0 412 | सिद्धान्तबिन्दु - pR0 227,234 / [ pR0 122. paM0 2. ] 'शब्दस्य त्वपरोक्ष' - " यद्यपि मिथ्यारूपो बन्धो ज्ञानबाध्यः, तथापि बन्धस्यापरोक्षत्वात् न परोक्षरूपेण वाक्यार्थज्ञानेन स बाध्यते, रजवादावपरोक्षसर्पप्रतीत वर्तमानायां 'नायं सर्पो रज्जुरेषा' इत्याप्तोपदेशजनितपरोक्षसर्पविपरीतज्ञानमात्रेण " भयानिवृत्तिदर्शनात् । आप्तोपदेशस्य तु भयनिवृत्तिहेतुत्वं वस्तुयाथात्म्यापरोक्ष निमित्तप्रवृत्तिहेतुत्वेन । तथाहि - रज्जुसर्पदर्शनभयात् परावृत्तः पुरुषो 'नायं सर्पो रज्जुरेषा' इत्याप्तोपदेशेन तद्वस्तुयाथात्म्यदर्शने प्रवृत्तस्तदेव प्रत्यक्षेण दृष्ट्वा भयान्निवर्तते । न च शब्द एव प्रत्यक्षज्ञानं जनयतीति वक्तुं युक्तम् तस्य अनिन्द्रियत्वात् । ज्ञानसामग्रीष्विन्द्रियाण्येव परोक्षसाधनानि । न चास्यानभिसंहितफल कर्मानुष्ठान मृदितकषायस्य श्रवणमनननिदिध्यासन विमुखीकृत" बाह्यविषयस्य पुरुषस्य वाक्यमेत्रापरोक्षज्ञानं जनयति, निवृत्त प्रतिबन्धे तत्परेऽपि पुरुषे ज्ञानसामग्री विशेषाणामिन्द्रियादीनां स्वविषयनियमातिक्रमादर्शनेन तदयोगात् । " श्रीभाष्य pR0 147 / [ pR0 125 paM0 2 ]. 'एतच्च दशमस्त्वमसि' - नैष्क0 pR0 148 / पचदशी pra0 7 kA0 22 तः । " [ pR0133. paM0 2] 'इदमिदानीं निरूप्यते' - अस्मिन् विषये सन्मतिटीकागतं विस्तृतं [pR0 597 Ti0 2] टिप्पणं द्रष्टव्यम् । - [ 40933. paM0 6 '. 'नन्दिवृत्तौ ' - ' ' केचन सिद्धसेनाचार्यादयो 'भणति' ब्रुवते किमित्याह - 'युगपद्' एकस्मिन्काले 'केवली' केवलज्ञानवान् न त्वन्यश्छद्मस्थो जानाति पश्यति च 'नियमात् ' नियमेन " - नन्दी0 ma0 pR0 134 B [ 40135. paM0 2 . 'सम्मतिगाथा' - एता गाथा प्रन्थकारोऽभयदेववृत्तिमनुसृत्यैव प्रायशो व्याख्यातवानिति तुलनां जिज्ञासुभिरभयदेवीया वृत्तिर्द्रष्टव्या । [ pR0 137 paM0 5] 'केचिञ्जिनभद्रानुयायिनः' - " भणियं पिय पन्नत्ती - पनवणाईसु जह जिणो समयं । जाइन विपास तं अणुरयणप्पभाईणि । / 3112 ॥ Page #346 -------------------------------------------------------------------------- ________________ pR0149. paM0 3 .] टिप्पणानि । 125 ननु प्रज्ञायां भगवत्याम् प्रज्ञापनायां च स्फुटं भणितमेव उक्तमेव यथा जिनः फेवली परमाणुरमप्रभादीनि वस्तूनि 'जं समयं जाणइत्ति' यस्मिन् समये जानाति 'न वि पासइ तंति' तस्मिन् समये नैव पश्यति किन्तु अन्यस्मिन् समये जानाति अन्यस्मिंस्तु पश्यति । इयमत्र भावना-इह भगवत्यां तावदष्टादशशतस्य अष्टमोद्देशके स्फुटमेवोक्तम् ; तद्यथा- छउमत्थे णं भंते ! मणुस्से परमाणुपोग्गलं किं जाणइ न पासइ उताहो न जाणइ न पासइ । गोयमा,' अत्यंगइए जाणइ न पासइ, अत्थेगइए न जाणइ न पासइ एवं जाव असंखिजपएसिए खंभे (इह छप्रस्थो निरतिशयो गृह्यते तत्र श्रुतज्ञानी श्रुतज्ञानेन परमाणुं जानाति न तु पश्यति भुते दर्शनाभावात् अपरस्तु न जानाति न पश्यति) एवं ओहिए वि । परमोहिए णं भंते ! मणूसे परमाणुपोग्गलं जं समयं जाणइ तं समयं पासइ, जं समयं पासइ तं समयं जाणइ ? नो इणढे स्म्हे। से केणटेणं भंते ! एवं वुच्चै । गोयमा ! सागारे से नाणं भवै अणागारे । से दंसणं भवै, तेणटेणं एवं वुच्चै इत्यादि । एवं प्रज्ञापनोक्तमपि द्रष्टव्यम् । तदेवं सिद्धान्ते स्फुटाक्षरैर्युगपदुपयोगे निषिद्धेऽपि किमिति सर्वानर्थमूलं तदभिमानमुत्सृज्य क्रमोपयोगो नेष्यते इति ? ॥ 3112 ॥ " विशेषा0 TI0 / [pR0139. paM03. 'सुषुप्तौ' - "अथ ज्ञानमात्रे त्वक्मनःसंयोगस्य यदि कारणत्वं तदा रासनचाक्षुषादिप्रत्यक्षकाले त्वाचप्रत्यक्षं स्यात् विषयत्वसंयोगस्य त्वमनासंयोगस्य c। सस्थात् परस्परप्रतिबन्धादेकमपि वा न स्यादिति" - मुक्तावली kA0 57 / [ 0142. paM0 4 . 'असतो णत्थि' - "असओ नत्थि निसेहो संजोगाइपडिसेहओ सिद्धं । ' संजोगाइचउक्कं पि सिद्धमत्थंतरे निययं ॥ " विशेषा0 gA0 1574 / pR0943. paM06. 'स्वभावहेतुक'-"केवलज्ञानदर्शनविषये सत्यपि तदावरणक्षये न" युगपत्तदुपयोगसम्भवः, तथाजीवस्वाभाव्यात्" - नन्दी0 ma0 pR0 136 / विशेषा* gA0 3134 / "क्षयोपशमाविशेषेऽपि मत्यादीनामिव जीवस्वाभाव्यादेव केवलज्ञानावरणकेवलदर्शना. परणक्षयेपि सततं तयोरप्रादुर्भावाविरोधात्" - नन्दी0 ma0 पृ. 138 / [ 0144 paM0 1. 'पृथगेवावरण' - विशेषा0 gA0 3055 / तत्त्वार्थ0 TI0 pR0 111 / [10146. paM08 . 'साद्यपर्यवसिते' - ___"जमपजंताई केवलाई तेणोभओवओगोत्ति । सायपर्यवसितत्वाद् यस्मादपर्यन्ते अविनाशिनी सदावस्थिते केवलज्ञानदर्शने तेन तस्माद् युगपदुपयोग इष्यते अस्माभिः । इह हि यद् बोधस्वभावं सदावस्थितं च तस्योपयोगेनापि सदा भवितव्यमेव, अन्यथा उपलशकलकल्पत्वेन बोधखभावत्वानुपपत्तेः । सदोपयोगे च द्वयोः युगपदुपयोगः सिद्ध एवेति परस्याभिप्रायः" - विशेषा0 TI0 गा* 31.. / [pR0149. paM03 . 'नवविधोपचारमध्ये - "असद्भूतव्यवहारो द्रव्यादेरुपचारतः । परपरिणतिश्लेषजन्यो भेदो नवात्मकः ॥ 4 ॥ Page #347 -------------------------------------------------------------------------- ________________ 116 ज्ञानविन्दुप्रकरणस्य असद्भूतव्यवहारः स कथ्यते यः परद्रव्यस्य परिणत्या मिश्रितः । अर्थात् द्रव्यादेर्धर्माधर्मादेरुपचारत: उपचरणात् परपरिणतिश्लेषजन्यः परस्य वस्तुनः परिणतिः परिणमनं तस्य श्लेषः संसर्गस्तेन जन्यः परपरिणतिश्लेषजन्योऽसद्भूतव्यवहारः कथ्यते । स नवधा नवप्रकारो भवति । तथाहि - द्रव्ये द्रव्योपचारः 1, गुणे गुणोपचारः 2, पर्याये पर्यायोपचारः 3, द्रव्ये गुणोपचारः 4, द्रव्ये पर्यायोपचारः 5, गुणे द्रव्योपचारः 6, गुणे पर्यायोपचारः 7, पर्याये द्रव्योपचारः 8, पर्याये गुणोपचारः 9 / [ 40149. paM0 3 18 द्रव्ये द्रव्योपचारो हि यथा पुद्गलजीवयोः । गुणे गुणोपचारश्च भावद्रव्याख्यलेश्ययोः ॥ 5 ॥ श्री जिनस्यागमे पुद्गलजीवयोरैक्यं - जीवः पुद्गलरूपः पुद्गलात्मकः । अत्र जीवोऽपि " द्रव्यम्, पुद्गलोऽपि द्रव्यम् । उपचारेण जीवः पुद्गलमय एवासद्भूतव्यवहारेण मन्यते । न तु परमार्थतः । - गुणे गुणोपचारो यथा -: - भावलेश्याद्रव्य लेश्ययोरुपचारः । भावलेश्या हि आत्मनोऽरूपी गुणः, तस्य हि यत् कृष्णनीलादिकथनं वर्तते तद्धि पुगलद्रव्यजगुणस्योपचारोऽस्ति । पर्याये कि पर्यायोपचारश्च यथा भवेत् । स्कन्धा यथात्मद्रव्यस्य गजवाजिमुखाः समे ॥ 6 ॥ पर्याये पर्यायस्य यथा - आत्मद्रव्यपर्यायस्य गजवाजिमुखाः पर्यायस्कन्धा उपचारादात्मद्रव्यस्य समानजातीयद्रव्यपर्यायास्तेषां स्कन्धाः कथ्यन्ते । ते चात्मपर्यायस्योपरि पुद्रलपर्यायस्योपचरणात् स्कन्धा व्यपदिश्यन्ते व्यवहारात् । द्रव्ये गुणोपचारच गौरोऽहमिति द्रव्यके । पर्यायस्योपचारश्च ह्यहं देहीति निर्णयः ॥ 7 ॥ 'अहं गौर:' इति ब्रुवता अहमिति आत्मद्रव्यम्, तत्र गौर इति पुद्गलस्य उज्जवलताख्यो गुण उपचरितः । अथ द्रव्ये पर्यायोपचारः - 'अहं देही' इत्यत्र अहमिति आत्मद्रव्यम्, तत्र आत्मद्रव्यविषये देहीति देहभस्य अस्तीति देही । देहमिति पुद्गलद्रव्यस्य समानजातीय द्रव्यपर्याय 2 उपचरितः । गुणे द्रव्योपचारश्च पर्यायेऽपि तथैव च । गौर आत्मा देहमात्मा दृष्टान्तौ हि क्रमात्तयोः ॥ 8 ॥ 'अयं गौरो दृश्यते स चात्मा' - अत्र गौरमुद्दिश्य आत्मनो विधानं क्रियते यत्तविह गौरतरूपपुद्गलगुणोपरि आत्मद्रव्यस्योपचारपठनमिति । 30 पर्याये द्रव्योपचारो यथा - 'देहमित्यात्मा' अत्र हि देहमिति देहाकारपरिणताना पुतलानां पर्यायेषु विषयभूतेषु चात्मद्रव्यस्योपचारः कृतः । गुणे पर्यायचारश्च मतिज्ञानं यथा तनुः । पर्याये गुणचारोस्पि शरीरं मतिरिष्यते ॥ 9 ॥ गुणे पर्यायोपचारः यथा - मतिज्ञानं तदेव शरीरं शरीरजन्यं वर्तते ततः कारणादत्र * मतिज्ञानरूपात्मक गुण विषये शरीररूपपुद्गलपर्यायस्योपचारः कृतः । Page #348 -------------------------------------------------------------------------- ________________ टिप्पणानि । 117 paM0] pR08~* पर्याये गुणोपचारो यथा हि पूर्वप्रयोगजमन्यथा क्रियते । यतः शरीरे तदेह मतिज्ञानरूपो गुणोस्स्ति । अत्र हि शरीररूपपुद्रलपर्यायविषये मतिज्ञानरूपाख्यस्य गुणस्योपचारः kriyate"dravyAnuyogatarkaNA - pR0 100-105 : द्रव्यगुणपर्यायनो रास pR0 63-65 / [ pR0 151 paM0 5. 'सव्वाओ' - " सव्वाओ लद्धीओ जं सागरोवओगलाभाओ । सेणेह सिद्धलद्धी उप्पाह तदुवउत्तस्स ॥" विशेषा0 3089 / [ 40154 paM0 2] 'अस्मिन्नेव वादे' - विशेषा0 3102,3103 / [40164 paM0 3] 'शक्तिसमन्वयात्' - विशेषा * gA0 3100,3101 / [pR0 169. paM0 7] 'परवत्तव्वय' - विशेषा0 3113 / [40170. paM0 4] 'परमावधिक' - विशेषा0 3114-3118 / [ 40170. paM0 4] 'स्नातकादि' - विशेषा0 3110-11 / [40178: paM0 3] ' मतिज्ञानस्याष्टाविंशति' - "सोदिया मेण छविहाऽवग्गहादओऽभिहिआ । ते होंति चउव्वीसं चउव्विहं वंजणोग्गहणं" ॥ 300 ॥ विशेषा0 / [4017 paM0. 'अनागतातीतविषयेषु' - "स्मृत्या लिङ्गदर्शनेन चाऽप्रत्यक्षोऽर्थोऽनुमीयते । पूर्ववदिति यत्र कारणेन कार्यमनुमीयते यथा मेघोन्नत्या भविष्यति वृष्टिरिति । शेषवत्तत्-यत्र कार्येण कारणमनुमीयते पूर्वोदकविपरीतमुदकं नद्याः पूर्णत्वं शीघ्रत्वच est स्त्रोतसोऽनुमीयते भूता वृष्टिरिति " - न्यायभा0 1.1.5 / माठर0 pR0 13 ॥ 1 [ 40 18309 ' प्रत्यक्षपदस्य ' - " तद् द्विप्रकारम्- सांव्यवहारिकं पारमार्थिकं प्रमाणनय0 2.4 / 10 16 [ 40185 paM0 1 'अत्र यट्टीकाकृता' - "छद्मस्थावस्थायां तु प्रमाणप्रमेययोः सामान्य विशेषात्मकत्वेऽप्यनपगतावरणस्यात्मनो दर्शनोपयोगसमये ज्ञानोपयोगस्यासंभवाद् अप्राप्यकारिनयनमनःप्रभवार्थाषमहादिमतिज्ञानोपयोगप्राक्तनी अवस्था अस्पृष्टावभासिप्राह्मप्राहकत्वपरिणत्यवस्था व्यवस्थितात्मप्रबोधरूपा चक्षुरचक्षुर्दर्शन व्यपदेशमासादयति । द्रव्यभावेन्द्रियालोक मतिज्ञानावरणकर्मक्षयोपशमादिसामग्रीप्रभवरूपादिविषयग्रहणपरिणति - " वात्मनोऽवप्रहादिरूपा मतिज्ञानशब्दवाच्यतामक्षुते । श्रुतज्ञानावरणकर्मक्षयोपशमवाक्यश्रवणादिसामग्रीविशेषनिमित्तप्रादुर्भूतो वाक्यार्थग्रहणपरिणतिस्वभावो वाक्यश्रवणानिमित्तो या आत्मनः श्रुतज्ञानमिति शब्दाभिधेयतामाप्नोति । रूपिद्रव्यग्रहणपरिणतिविशेषस्तु जीवस्य भवगुणप्रत्ययावधिज्ञानावरणकर्मक्षयोपशमप्रादुर्भूतो लोचनादिबाह्य निमित्त निरपेक्षः अवधिज्ञानमिति व्यपदिश्यते तज्ज्ञैः अवधिदर्शनावरणकर्मक्षयोपशमप्रादुर्भूतस्तु स एव तद्द्रव्य- 10 सामान्यपर्यालोचनस्वभावोऽवधिदर्शनव्यपदेशभाक् भवति " - सन्मविटी का 0 pR0 620 / [017 paM0 4 'अर्थेनैव' - 'स्यादेतत् - अनुभवसिद्धमेव प्राकट्यम् । तथा हि, ज्ञातोऽयमर्थ इति सामान्यतः, साक्षात्कृतोऽयमर्थं इति विशेषतो विषयविशेषणमेव किचित् परिस्फुरति इति चेत् । तदसत् । यथा हि - अर्थेनैव विशेषो हि निराकारतया धियाम् । " न्यायकुलु0 4.4 / 20 Page #349 -------------------------------------------------------------------------- ________________ पू. महामहोपाध्याय - न्यायविशारद - श्रीमद् यशोविजय- स्तुत्यष्टकं ( वसन्ततिलकाच्छन्द: ) . ( रचयिता- पू. कर्नाटक केशरी A. श्री. भद्रंकरसूरिजी म. ) वन्दे यशोविजयवाचकवर्यधुर्यम्, विद्या- सुधाव्यसनिनं शमिनं सुचर्यम् । श्रीमत्क्रियोद्धृति-कृतौ विधृतंक्य- धयम्, वादीभकुम्भदलने धृतसिह - शौर्यम् वाल्येऽपि बुद्धिबलतो निजमातरं यः, भक्तामरस्तवन-संश्रवणे व्रतस्थां । पार्श्वे गुरोरधिकवृष्टि - कृतोपवास, तद् श्रावणाद् विहितपारणकां चकार ॥2॥ एण्कारजापमसकृत् सुकृताढ्य - साध्यम्, गाङ्गे तटेऽतिशुचिमानसमानसेन । यो विश्वसारममितोदृति - मुख्यमूल्यम् श्री जैनवाक्- परमविस्तृतये चकार पाठेऽतितीव्ररसमक्ष्य गुरोः सुभक्तः, ॥ / 1 ॥ f ॥ 3 // प्रोचे गुरु गुणगुरु च भवान् सुशक्तः । श्रीहेमचन्द्र सदृशं निज-शिष्यमेनं, काशी विहृत्य नवतर्कयुतं विधत्तांम् ॥ 4 ॥ काश गतो गुरुवरः सहशिष्य केण, तर्फे नवेऽध्ययनपारगतेरनु द्राग् । वादेऽथ वादिजयतो निपुणत्वपूर्वम्, स्याद्वाद - नीति- नयमण्डन - सत्यपुष्ट्या ॥ 5 ॥ न्याये विशारदपदं समबुद्धवगैः, काश्यास्तदा जयभृते समदायि यस्मै । वाण्या वरं जयपदं नवतर्क - सिद्धि, काश्याः प्रपद्य स यशोविजयो यशस्वी ॥ 6 ॥ (त्रिभिविशेषकम् ) अष्टोत्तरं शतमही नवतर्कमिश्रान्. ग्रन्थास्ततोऽधिकगुणान् रचयाञ्चकार । योऽध्यात्मयोगनय काव्यमयान् समुच्चान् जीयाद् यशोविजय वाचकपुङ्गवः सः ॥ 7 ॥ विद्वद्यशोविजयवाचक - पुङ्गवाय, न्यायप्रसाधकगणेऽतुल- रङ्गदाय । निर्मानिने वरमनस्विनृपूजिताय तस्मै नमः प्रतिदिनं कृत- भूहिताय ॥ 8 ॥ ( प्रशस्तिः, अनुष्टुभ् ) भुवनतिलकाचार्य-वर्य - पट्टभृता मया । कृतं भद्रं करेणेदं श्री - यशोविजयाष्टकम् ॥ 9 ॥ Page #350 -------------------------------------------------------------------------- ________________