SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ टिप्पणानि । नाणी कम्म खट्ठमुडिओतो य हिंसाए । जय असढं अहिंसत्थमुट्ठिओ अवहओ सो उ ॥ ७५० ॥ तस्स असंओ संचेपतो य जाई सत्ताइं । जोगं पप्प विणस्संति नत्थि हिंसाफलं तस्स ॥ ७५१ ॥ जो य पमो पुरिसो तस्स य जोगं पहुच जे सत्ता । वावते नियमा तेसिं सो हिंसओ होई ।। ७५२ ॥ जेवि न वाविति नियमा तेतिं पहिंसओ सो उ । सावज उपओगेण सव्वभावेण सो जम्हा ॥ ७५३ ॥ आया चैव अहिंसा आया हिंस त्तिनिच्छओ एसो । जो होइ अप्पमत्तो अहिंतओ हिंसओ इयरो || ७५४ ॥ जो य पओं जुंज हिंसत्थं जो य अन्नभावेण । अमणो उ जो पउंजर इत्थ विसेसो महं वृत्तो ॥ ७५५ ॥ हिंसत्थं जुंजतो सुमहं दोसो अणंतरो इयरो । अमणो य अप्पदोसो जोगनिमित्तं च विनेओ ॥ ७५६ ॥ रतो वा दुट्ठो वा मूढो वा जं पउंजद पओगं । हिंसा वि तत्थ जाय तम्हा सो हिंमओ होइ ॥ ७५७ ॥ न य हिंसामित्तेणं सावज्रेणावि हिंसओ होइ । सुद्धस्स उ संपत्ती अफला भणिया जिणवरेहिं ॥ ७५८ ॥ जा जयमाणस्स भवे विराहणा गुत्तविहिसमग्गस्स । सा होइ निजरणफला अज्झत्थविसोहिजुत्तस्स ॥ ७५९ ॥ परमरहस्समिसीणं समत्तगणिपिडगझरितसाराणं । परिणामियं प्रमाणं निच्छयमवलंवमाणागं ॥ ७६० ॥ निच्छय वलंबन्ता निच्छयओ विच्छयं अयाणंता । नासंति वरणकरणं बाहिरकरणालसा केह || ७६१ ॥ एवमिणं वगरणं धारेमाणो विहीसुपरिसुद्धं । हवइ गुणाणायतणं अविहि असुद्धे अणाययणं । ७६२ ।।" औषनि• । " एवमहिंसाऽभावो जीवघणं ति न य तं जओऽभिहिअं । सत्थोवहयमजीवं न य जीवघ ं ति तो हिंसो । १७६२ ॥ नम्वेवं सति लोकस्यातीव प्रथिव्यादिजीव बनत्वात् अहिंसाऽभाषः । संयतैरपि अहिंसातमित्थं निर्वाहयितुमशक्यमिति भावः । तदेतद् न, यतोऽनन्तरमेवाभिहितमस्माभि - शोपहतं पृथिव्यादिकमजीवं भवति । तदजीवत्वे चाकृताकारिता विपरिभोगेन निर्षइत्येव यतीनां संयमः । न च 'जीवघनो लोकः' इत्येतावन्मात्रेणै। हिंसा संभवतीति ॥। १७६१ ॥ आह- ननु जीवाकुले लोकेऽवश्यमेव जीवघातः संभाव्यते जीवांश्च अन् कथं हिंसको न स्थात् । इत्याह १०२९ पं० ५.] Jain Education International न य घायउ ति हिंसो नाघातो चि निच्छियमहिंसो । न विरलजीवमहिंसो न य जीवघणं ति तो हिंसो ॥। १७६३ ॥ For Private & Personal Use Only ९१ 10 18 20 www.jainelibrary.org
SR No.005269
Book TitleGyanbindu
Original Sutra AuthorYashovijay Upadhyay
AuthorBhuvanbhanusuri
PublisherAndheri Jain Sangh
Publication Year
Total Pages350
LanguageGujarati
ClassificationBook_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy