SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ पृ०२९ पं० ५ . ] टिप्पणानि । णोय तस्स तनिमित्तो बन्धो सुमो वि देसिओ समए । tear उपयोगेण सव्वभावेण सो जम्हा ||" [ ओघनि० ७४८,७४९ ] स्वप्नान्तिकेऽप्यशुद्धचित्तसद्भावादीषद्बन्धो भवत्येव । स च भवताप्यभ्युपगत एव 'अव्यक्तं तत्साधम्' इत्यनेन । तदेवं मनसोऽपि विष्टस्यैकस्यैव व्यापारे बन्धसद्भावात् यदुक्तं भवता प्राणी प्राणिज्ञानमित्यादि तत्सर्वं प्रवत इति । यदप्युक्तम् - 'पुत्रं पिता समा- ' रभ्य' इत्यादि तदप्यनालोचिताभिधानम् । यतो मारयामीत्येवं यावन्न चित्तपरिणामोऽभूत् तावन कश्चिद्व्यापादयति । एवंभूतचित्तपरिणतेश्च कथमसंक्लिष्टता ? । चित्तसंकेशे चावश्यं - भावी कर्मबन्ध इत्युभयोः संवादोऽत्रेति । यदपि च तैः क्वचिदुच्यते यथा - 'परव्यापादितपिशितभक्षणे परहस्ताकृष्टाङ्गारदाहाभाववन दोष:' इति - तदपि उन्मत्तप्रलपितवदनाकर्णनीयम् । यतः परव्यापादिते पिशित- 10 भक्षणेऽनुमतिरप्रतिहता, तस्याश्च कर्मबन्ध इति । तथा चान्यैरपि अभिहितम् - "अनुमन्ता विशसिता संहर्ता क्रयविक्रयी । संस्कर्ता चोपभोक्ता च घातकचाष्ट घातकाः ।। " यच कृतकारितानुमतिरूपमादानत्रयं तैरभिहितं तज्जैनेन्द्रमतलवास्वादनमेव तैरकारीति । तदेवं कर्मचतुष्टयं नोपचयं यातीत्येवं तदभिदधानाः कर्मचिन्तातो नष्टा इति सुप्रतिष्ठितमिदम् ” – सूत्रकृ० १.१.२.२४-३२ । २.४ । - "ज्ञाक्यपुत्रीया भिक्षव इदमूचुः - Jain Education International पिभागपिंडीमवि विद्ध सूले केइ परजा पुरिसे इमे ति । अलाउयं वावि कुमारएत्ति स लिप्पति पाणिवहेण अम्हं || अवावि विद्धूण मिलक्खु सूले पिन्नागबुद्धीइ नरं पजा । कुमारगं वावि अलाबुयंति न लिप्पह पाणिवहेण अम्हं ॥ पुरिसं च विद्धूण कुमारगं वा सूलंमि के पए जायतेए । पिनायपिण्डं सतिमारुहेत्ता बुद्धाण तं कप्पति पारणाए ।।" " हस्तितापसाः परिवृत्य तस्थुरिदं च प्रोचुरित्याह - सूत्रकृ० २.६.२६-२८ । संवच्छरेणावि य एगमेगं बाणेण मारेउ महागयं तु । सेसाण जीवाण दययाए वासं वयं वित्ति पकप्पयामो ॥" सूत्रक० २.६.५२ । "अजयं चरमाणो य पाणभूयाइ हिंसइ । बन्ध पावयं कम्मं तं से होइ कडुअं फलं ॥ १ ॥ कचरे, कहं चिट्ठे, कहनासे, कहं सए । कहं भुंजन्तो भासन्तो, पावकम्मं न बन्धइ १ ॥ ७ ॥ जयं चरे जयं चिट्टे जयमासे जयं सए । जयं भुंजतो मासंतो पावकम्मं न बन्धइ ॥ ८ ॥ For Private & Personal Use Only 18 20 28 www.jainelibrary.org
SR No.005269
Book TitleGyanbindu
Original Sutra AuthorYashovijay Upadhyay
AuthorBhuvanbhanusuri
PublisherAndheri Jain Sangh
Publication Year
Total Pages350
LanguageGujarati
ClassificationBook_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy