SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ ७७ पृ०२९५० ४ ] टिप्पणानि । वत्थाईण अगहणं एवं पत्तं मुणीण अविसेसा । आणाचाए दोसो नण्णह वत्थाइगहणे वि ॥ १६३ ॥ एवं सति प्रन्थमात्रग्रहणनिषेधे मुनीनामविशेषाद्वस्त्रादीनामग्रहणं प्राप्तं । न हि स्वर्णादिक प्रन्यो वस्त्रादिकं च न प्रन्थ इति विशेषोऽस्ति । आज्ञात्यागे "जिणाण बारसरूवो " इत्यादिवचनोल्लाने वनादिग्रहणेऽपि दोषोऽतिरिक्तोपकरणस्याधिकरणरूपत्वात्, नान्यथा। आज्ञाया अत्यागे वस्त्रादिग्रहणेऽपि दोषः ॥ १६३ ॥ एयमगहणं भावा अहिगरणञ्चायओ मुणेअव्वं । एस महावकत्थो अइदंपजं तु पुव्वुत्तं ॥ १६४ ॥ यत एतद्वस्त्रादिग्रहणं भावात् तत्त्वतोऽधिकरणत्यागत आर्तध्यानादिपरिहारात् अग्रहणं मुणेअव्वंति ज्ञातव्यम् । अग्रहणपरिणामोपष्टम्भकं प्रहणमपि खलु अग्रहणमेव । एष महा- " वाक्यार्थः । ऐदम्पर्य तु पूर्वोक्तं आज्ञैव सर्वत्र धर्मे सार इति ॥ १६४ ॥ वाक्यान्तरमधिकृत्याह तवज्झाणाइ कुजा एत्थ पयत्थो उ सव्वहिं ओहा । छहुस्सग्गाईणं करणं सेयं सिवढं ति ॥ १६५ ॥ _ 'तपोध्यानादि कुर्यात्' अत्र वाक्ये पदार्थस्तु सर्वत्र ओघेन समर्थासमर्थादिपरिहारसामा-" न्येन शिवार्थ मोक्षार्थ षष्ठोत्सर्गादीनां करणं भेय इति ॥ १६५ ॥ तुच्छावत्ताईणं तकरणं अकरणं अओ पत्तं । बहुदोसपसंगाओ वकत्थो एस ददुवो ॥ १६६ ॥ तुच्छा असमर्थाः बालवृद्धादिलक्षणाः, अव्यक्ताश्च अगीतार्थाः, आदिनावश्यकहानियोग्याविग्रहस्तेषामतः पदार्थात् तत्करणं षष्टोत्सर्गादिकरणं प्राप्तं बहुदोषप्रसंगात् शक्त्यति- . क्रमेण तपोध्यानादिकष्टानुष्ठानस्यार्तध्यानमयत्वेन तिर्यगाथशुभजन्माद्यापत्तेः अकरणं वरकवोऽकरणमेव तत् , एष वाक्यार्थो द्रष्टव्यः ॥ १६६ ॥ एस महावकत्थो समयावाहेण एत्थ जमदोसो। सम्वत्थ समयणीई अइदंपजत्थओ इट्टा ॥ १६७ ॥ एष महावाक्यार्थः यत्समयावाधेनागमानुल्लबनेन, अत्रादोषः । आगमश्चायमत्रव्यवस्थित: "तो जह न देह पीडा न यावि विमंससोणियत्तं च । जह धम्मज्झाणबुड्ढी तहा इमं होह कायव्वं ॥" ऐदम्पर्थित ऐदम्पर्यार्थमाश्रित्य सर्वत्र समयनीतिरागमनीतिरेव, इष्टाऽभिमता । वसा एव सर्वत्राधिकार्यनधिकार्यादिविभागप्रदर्शनहेतुत्वात् ॥ १६७ ॥ पाक्यान्तरमप्यधिकृत्याह दाणपसंसणिसेहे पाणवहो तय च वित्तिपडिसेहो । एत्थ पयत्थो एसो जं एए दो महापावा ॥ १६८ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.005269
Book TitleGyanbindu
Original Sutra AuthorYashovijay Upadhyay
AuthorBhuvanbhanusuri
PublisherAndheri Jain Sangh
Publication Year
Total Pages350
LanguageGujarati
ClassificationBook_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy