SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ पृ० २९ पं० ५ ] कुत एतदित्यत आह [ ४०२९ पं० ५ ] 'सव्वे पाणा' एवं सम्मन्नाणं दिट्ठेट्ठविरोहनाणविरहेण । अण्णयरगमा कासह सुअमिहरा कासह अनाणं ॥ १७२ ॥ एवं प्रतिसूत्रमुक्तक्रमेण व्याख्याने सम्यग्ज्ञानं व्युत्पन्नस्य निराकांक्षप्रतीतिरूपं स्यात् । इत्थमेव खल्वेतत् श्रुतचिन्ताभावनात्मकत्वेन परिपूर्णतामास्कन्दति । इतरथा एवं व्याख्याना । भावे अन्यतरगमादेकतरमर्थ मार्ग मनन्तगमश्रुतमध्य पतितमाश्रित्य कस्यचिद्विपरीताभिनिवेशरहितस्य श्रोतुः दृष्टेष्टविरोधज्ञानविरहेण शाखेतरमानशास्त्रान्यतरविरुद्धत्वज्ञानाभावेन श्रुतं अप्रामाण्यज्ञानानास्कंदितश्रुतज्ञानमात्रं भवति, न तु चिन्ताभावनाभ्यां परिपूर्णम्, कस्यचित्तु विपरीताभिनिवेशवतः श्रोतुः अज्ञानं विरुद्धत्वेन अप्रामाण्यज्ञानास्कंदितत्वात् तत्त्वतोऽज्ञानमेव तत् स्यात् ॥ १७२ ॥।” – उपदेशरहस्य । टिप्पणानि । "उरालं जगतो जोगं विवजासं पलिंति य । सव्वे अकंतदुक्खा य अओ सव्वे अहिंसिता || एयं खुनाणिणो सारं जन्म हिंसह किंचण । अहिंसा समयं चैव एतावन्तं वियाणिया ।। " सूत्रकृ० १.१.४.९-१० । सूत्रकृ० १.१.१५ । २.२.४१ । Jain Education International १.११.९-१० । " प्रमायं कम्ममासु अप्पमायं तहाध्वरं " - सूत्रकृ० १.८.३ । " से जहा नाम मम अस्सायं दंडेण वा. हम्ममाणस्स जाव लोमुक्खणणमायमवि हिंसाकारगं दुक्खं भयं पडिसंवेदेमि इश्वेवं जाण सव्वे जीवा सव्वे भूता सव्वे पाणा सब्बे सत्ता दंडेण वा... हम्ममाणा जाव लोमुक्खणणमायमवि हिंसाकारगं दुक्खं भयं पडिर्स - 20 वेदेन्ति, एवं नया सव्वे पाणा जाव सत्ता ण हंतव्वा ण अज्जावेयव्वा ण परिघेतव्वा ण परितावेयव्वा ण उद्दवेयव्वा । से बेमि जे य अतीता जे य पडुपन्ना जे य आगमिस्सा अरिहंता भगवन्ता सब्वे ते एवमाइक्खन्ति जाव परूर्वेति – सब्वे पाणा जाव सत्ता ण इंतव्वा जाव ण उद्दवेयव्वा - एस धम्मे धुवे णीतिए सासए समिच्च लोगं खेयनेहिं पवेइए... - ิ "जे के खुदगा पाणा अहवा संति महालया । सरिसं तेहि वेरंति असरिसंति य नो वए ।" सूत्रकृ० २.५.६ ॥ 15 “ये केचन क्षुद्रा एकेन्द्रियादयोऽल्पकाया वा प्राणिनोऽथवा महालया महाकायास्तेषां व्यापादने सदृशं बं कर्म वैरं वा विरोधलक्षणं समानतुल्य प्रदेशत्वादित्येवं न वदेत् । तथा विसदृशं तदिन्द्रियज्ञानकानां विसदृशत्वादिति अपि न वदेत् । यतः आभ्यां द्वाभ्यां 20 स्थानाभ्यां व्यवहारो न विद्यते । यतो न वध्यानुरोधी कर्मबन्धविशेषोऽस्ति । अपि तु वधकस्य तीव्रभावो मन्दभावो ज्ञानभावोऽज्ञानभावो महावीर्यत्वमल्पवीर्यत्वं च तत्र तत्रमिति सदनयोः स्थानयोः प्रवृत्तस्यानाचारं विजानीयात्, भावसव्यपेक्षस्यैव कर्मबन्धविशेषस्याभ्युपगमौचित्यात् । नहि वैद्यस्यागमसव्यपेक्षस्य सम्यक् क्रियां कुर्वत आतुर विपत्तावपि वैरानुषङ्गः । सर्पबुद्ध्या रज्जुमपि नतो भावदोषात् कर्मबन्धश्चेति ।” उपदेशरहस्य पृ० ४९ । For Private & Personal Use Only www.jainelibrary.org
SR No.005269
Book TitleGyanbindu
Original Sutra AuthorYashovijay Upadhyay
AuthorBhuvanbhanusuri
PublisherAndheri Jain Sangh
Publication Year
Total Pages350
LanguageGujarati
ClassificationBook_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy