Book Title: Anuyogdwar Sutram Part 01
Author(s): Kanhaiyalal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनुयोगचन्द्रिका टीका, सू० २ ... इदमत्राबधेयम्-श्रुतज्ञानमेव हि वाचनादिना साक्षात् प्रवर्तकं च । अन्यानि तु यद्यपि पदार्थानों स्वरूपमवबोधयन्ति, तथापि श्रुतज्ञानमनाश्रित्य साक्षात् प्रवर्तयितुं निवर्त्तयितु वा न समर्थानि, तस्मादिह तेषां नाधिकार इति । उक्तमेवार्थ विशदयन्नाह-णो उदिस्संति' इत्यादि । नो उद्दिश्यन्ते शिष्येभ्यो नोपदिश्यन्ते । नो समुद्दि ते-एतानि स्थिरपरिचितानि कुरु इत्येवंरूपेण एतानि चत्वारि ज्ञानानि गुरुभिः शिष्ान् प्रति नोपदिश् न्ते, अत एव एतानि नो अनुज्ञाप्यन्ते-'एतानि सम्म गधारय, अन्य वापि अध्यापय' इत्येवं रूपेण एतानि शिष्यान् प्रति नानुमोद्यन्ते ।
अथः-आभिन्बिोधिकज्ञानम्. अवधादीनि च ज्ञानानि स्थाप्यानि गुर्वनधीनत्वेनी देशाद्यविषयाणि, अतः स्थापनीयानि-अव्याख्येयानि। श्रुतज्ञानं तु साक्षात् प्रवर्तक होता हैं। यद्यपि अन्य ज्ञान भी पदार्थों के स्वरूप का बोध कराते हैं, परन्तु वे श्रुतज्ञान का आश्रय लिये विना अपने विषयभूत हेयोपादेय विषय से न साक्षात् रूप में निवर्तक होते हैं, और न उसमें प्रवर्तक होते हैं । इसलिये उन ज्ञानों का यहां उदेश समुद्देश आदि में विचार नहीं किया गया है। इसी अर्थ को सूत्रमार विशद रूप से विवेचन करने के लिये कहते हैं कि (णो रदिसंति णो समुदिसंति) ये चार ज्ञान गुरुजनों द्वाग शिष्यों के लिये उपदिष्ट नहीं होते हैं और न गुरुजन उसे ऐसा कहते हैं। कि तुम इनका स्थिररूप से परिचय करों (णो अणुण्ण विज्जति) इन्हें अच्छी तरह से निश्चित कर हृदय में धारण करो तथा दूसरों को भी इन्हें पढाओ' अथवा-ये आभिनिवोधिक और अवधि आदि ज्ञान स्थाप्य है-गुरुजनों के ये आधीन नहीं हैं इस कारण उद्देश आदि विषयभूत नहीं हैं इसलिये स्थापनीय વિષયભૂત પદાર્થોમાં સાક્ષાત પ્રવર્તાક અને નિવર્નાક હોય છે. જો કે અન્ય જ્ઞાન પણ પદાર્થોના સ્વરૂપને બોધ કરાવે છે ખરાં, પરંતુ તેઓ થતજ્ઞાનનો આધાર લીધા વિના પિતાના વિષયભૂત પાદેય વિષયથી સાક્ષાત્ રૂપે નિવત્તક પણ હતાં નથી. અને તેમાં પ્રવર્તક પણ હતાં નથી. તેથી તે જ્ઞાનેને અહીં ઉદેશ સમદેશ આદિમાં વિચાર કરવામાં આવ્યો નથી. એજ વિષયનું વિશદરૂપે વિવેચન કરવા નિમિત્તે સૂત્રકાર કહે છે કે
(णो उदिसंति णो समुद्दिसंति) ते यार शान गुरु वा शिष्योन ઉપઢિષ્ટ થતાં નથી, અને ગુરુજન તેમને એવું પણ કહેતા નથી કે તમે તેમને स्थि२ ३५ ५६न्यय ४२।, (णो अणुष्णविज्जति) तेभने सारी रात निश्चय ४शन હૃદયમાં ધારણ કરે તથા અન્યને પણ તેનું અધ્યયન કરાવે. અથવા-આભિનિધિ, અવધિજ્ઞાન અને કેવળજ્ઞાન થાય છે, તે ચાર સાને ગુરૂજનોને
For Private and Personal Use Only