Book Title: Agam 15 Upang 04 Pragnapana Sutra Part 05 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
aan
-
-
-
-
प्रमेयबोधिनी टीका पद २२ सू. १ ४ कर्मबन्धहेतुक्रियाविशेषनिरूपणम्
५७ प्रज्ञप्ताः? भगवानाह-गोयमा! हे गौतम ! 'तिकिरिया वि चउकिरिया वि पंचकिरिया वि अकिरिया वि' जीवाः जीवान् अपेक्ष्य त्रिक्रिया, अपि, चतुष्क्रिया अपि,पञ्चक्रिया अपि,प्रक्रिया अपि प्रज्ञप्ताः प्रागुक्तयुक्तः कस्यापि जीवस्य कमपि जीवम्प्रति त्रिक्रियत्वात् कस्यापि कमपि प्रति चतुष्क्रियत्वात् कस्यापि कमपि प्रति पञ्चक्रियत्वात्, कस्यापि सत्तिमचारित्रिणो मनुष्यस्य सिद्धस्य वा शेषस्य अक्रियत्वात्, श्रीगौतमस्वामिपृच्छति'जीवाणं भंते ! नेरइएहितो का किरिया?' हे भदन्त ! जीवाः खलु नरयिकेभ्यः नैरयिकान् अपेक्ष्य कति क्रियाः प्रज्ञप्ताः? भगवानाह 'गोयमा!' हे गौतम तिकिरिया चउकिरिया अकिरिया' जीवाः नैरयिकान् अपेक्ष्य त्रिक्रियाः कदाचित् चतुष्क्रियाः कदाचिद् अक्रिया प्रज्ञप्ताः 'अमुरकुमारेहिं तो वि एवं चेव जाव वैमाणिएहिं तो' असुरकुमारेभ्योऽपि-असुरकुमारानपेक्ष्यापीत्यर्थः एवञ्चैव-नैरयिकेभ्य इव जीवास्त्रिक्रिया अपि चतुष्क्रिया अपि अक्रिया अपि प्रज्ञप्ताः यावद्नागकुमारादिभवनपतिभ्यः पृथिवीकायिकाश्री गौतमस्वामी-हे भगवन् ! जीव जीवों की अपेक्षा कितनी क्रियावाले कहे गए हैं?
श्री भगवान्-हे गौतम! जीव जीवों की अपेक्षा तीन क्रिया वाले भी होते हैं, चार क्रिया वाले भी होते हैं, पांच क्रिया वाले भी होते हैं और अक्रिय भी होते हैं। इस विषयमें युक्ति पूर्ववत् ही समझ लेनी चाहिए । कोई जीव किसी जीव के प्रति तीन क्रियावाला होता है, कोई किसी के प्रति चार क्रिया वाला होता है, कोई किसी के प्रति पांच क्रियावाला होता है. काई सर्वोत्तम चारित्रवाला मनुष्य अथवा सिद्ध सभी अक्रिय ही होते हैं।
श्री गौतमस्वामी-हे भगवन् ! बहुत जीव बहुत नरकों की अपेक्षा कितनी क्रिया वाले होते हैं?
श्री भगवान्-हे गौतम ! जीव नारकजीवों की अपेक्षा कदाचित् तीन क्रिया वाले, कदाचित् चार क्रियावाले और कदाचित् क्रिया रहित होते हैं । असुरकुमारोंकी अपेक्षा से भी जीव पूर्ववत् तीन या चार क्रिया वाले अथवा अक्रियभी
શ્રી ભગવાન-હે ગૌતમ! જીવ જીવોની અપેક્ષાએ ત્રણ ક્રિયાવાળા પણ હોય છે, ચાર કિયાવાળા પણ હોય છે, પાંચ કિયાવાળા પણ હોય છે અને અક્રિય પણ હેાય છે. યુક્તિ પ્રર્ષની જેમજ સમજી લેવી જોઈએ. કેઈ જીવ કે જીવન પ્રત્યે ત્રણ કિયાવાળા થાય છે. કોઈ કોઈના પ્રત્યે ચાર ક્રિયાવાળા થાય છે, કઈ કેઈના પ્રત્યે પાંચ કિયાવાળા થાય છે, કેઈ સર્વોત્તમ ચારિત્રવાળા મનુષ્ય અથવા સિદ્ધ બધા અકિય જ હોય છે. શ્રી ગૌતમસ્વામી-હે ભગવન! ઘણાજીવ ઘણા નારકની અપેક્ષાએ કેટલી કિયાવાળા હોય છે ?
શ્રી ભગવાન-હે ગૌતમ! જીવ નારકની અપેક્ષાએ કદાચિત ત્રણ ક્રિયાવાળા, કદાચિત ચાર કિયાવાળા અને કદાચિત્ ક્રિયા રહિત હોય છે. અસુરકુમાર દેવેની અપેક્ષાએ પણ જીવ પૂર્વવત ત્રણ અગર ચાર કિયાવાળા અથવા અક્રિય હોય છે. યાવત-તરગમાર આદિ ભવન
શ્રી પ્રજ્ઞાપના સૂત્ર : ૫