Page #1
--------------------------------------------------------------------------
________________ श्रेष्ठि देवचन्द्र लालभाई-जैनपुस्तकोद्धारे-ग्रन्थाङ्कः 54. श्रीमदकब्बरसुरत्राणप्रदत्ताभयदानशत्रुञ्जयादिकरमोचनस्फुरन्मानश्रीमद्धीरसूरीश्वरपदपद्मपरागषट्पदमहोपाध्यायश्रीसकलचन्द्रगणिशिष्योपाध्यायश्रीशान्तिचन्द्रगणिविरचितया प्रमेयरत्नमञ्जूषानाम्न्या वृत्त्या युतं श्रीमज्जम्बूद्वीपप्रज्ञप्तिनामकमुपाङ्गम् । (द्वितीयभागः) प्रसिद्धिकर्ता-श्रेष्ठि नगीनभाई घेलाभाई जह्वेरी, अस्यैकः कार्य्वाह्क्ः। इदं पुस्तकं मोहमय्यां शाह नगीनभाई घेलाभाई जह्वेरी बाजार इत्यनेन निर्णयसागरमुद्रणागारे कोलभाटवीभ्यां 23 तमे निलये रामचंद्र येसू शेडगेद्वारा मुद्रयित्वा प्रकाशितम् । श्रीवीरसंवत् 2446. विक्रमसंवत् 1976. क्राइष्टसन् 1920. प्रथमसंस्कारे प्रतयः 10..] वेतनं रूप्यकद्वयम्. [Rs 2-0-0] For Private & Personel Use Only
Page #2
--------------------------------------------------------------------------
________________ आ अस्य पुनर्मुद्रणाद्याः सर्वेऽधिकारा एतद्भाण्डागारकार्यवाहकाणामायत्ताः स्थापिताः| [ All Rights Reserved by the Trustees of the Fund. ] Printed by Ramchandra Yesu Shedge, at the "Nirnaya-Sagar" Press, No 23, Kolbhat Lane, Bombay. Published by Shah Naginbhai Ghelabhai Javeri, for Sheth Devchand Lalbhai Jain Pustakoddhar Fund, No. 426 Javeri Bazar, Bombay. For Private & Personel Use Only
Page #3
--------------------------------------------------------------------------
________________ Prasharaman aummmmmmss. Semiummmmarw-ons श्रेष्ठी देवचंद लालभाई जबेरी. अन्म 1909 वैक्रमादे कार्तिक शुक्लकादश्या, सूर्यपुरे. निर्याणम् 1962 वैक्रमाब्दे पौषकृष्णतृतीयायाम , मुम्बय्याम्, pornwww-08-03-Parwari The Late Sheth Devchand Lalbhai Javeri. Born 1853 A. D. Surat. Died 13th January 1906 A.D. Bombay. 9- IraummarAmrses Sesamummmmwered The Bombay Art Printing Work Fort
Page #4
--------------------------------------------------------------------------
________________
Page #5
--------------------------------------------------------------------------
________________ Jain Education Inter atha पञ्चमो जिनजन्माभिषेकाख्यो वक्षस्कारः । 10 सम्प्रति यदुकं पाण्डुकम्बलाशिलादौ सिंहासनवर्णनाधिकारे 'अत्र जिना अभिषिच्यन्ते' तत्सिंहावलोकनन्यायेनानु। स्मरन् जिनजन्माभिषेकोत्सवर्णनार्थ प्रस्तावनासूत्रमाह जया णं एकमेके चक्कवट्टिविजए भगवन्तों तित्थयरा समुप्पज्जन्ति तेणं कालेणं तेणं समएणं अहेलोगवत्थब्बाओ अठ्ठ दिसा - कुमारीओ महत्तरिआओ सएहिं 2 कूडेहिं सएहिं 2 भवणेहिं सएहिं 2 पासायवडेंसएहिं पत्ते 2 चाहिं सामाणिअसाहस्सीहिं चौहिं महत्तरिआहिं सपरिवाराहिं सत्तहिं अणिएहिं सत्तहिं अणिआहिवईहिं सोलसएहिं आयरक्खदेव साहस्सीहिं अण्णेहि अ बहूहिं भवणवद्दवाणमन्तरेहिं देवेहिं देवीहि अ सद्धिं संपरिवुडाओ महया हयणट्टगीयवाइअ जाव भोगभोगाई भुंजमाणीओ विहरति, तंजा - भोगंकरा 1 भोगवई 2, सुभोगा 3 भोगमालिनी 4 / तोयधारा 5 विचित्ता य 6, पुप्फमाला 7 अणिदि 8 ॥ 1 ॥ तए णं तासिं अहेलोगवत्थव्त्राणं अट्ठण्हं दिसाकुमारीणं मयहरिआणं पत्तेयं पत्ते आसणाई चलंति, तए णं ताओ अहेलोगवत्थव्वाओ अट्ठ दिसाकुमारीओ महत्तरिआओ पत्तेयं 2 आसणाई चलिआई पासन्ति 2 त्ता ओहिं पडजति परंजित्ता भगवं तित्थयरं ओहिणा आभोएंति 2 ता अण्णमण्णं सद्दाविति 2 त्ता एवं वयासी उप्पण्णे खलु भो । जम्बुद्दीवे दीवे भयवं ! तित्थयरे तं जीयमेअं तीअपचुप्पण्णमणागयाणं अहेलोगवत्थवाणं अट्ठण्हं दिसाकुमारीमहत्तरिआणं भगवओ - Jainelibrary.org
Page #6
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 383 // Jain Education In tthagarassa जम्मणमहिमं करेत्तए, तं गच्छाम णं अम्देवि भगवओं जन्मणमहिमं करैमोत्तिकट्टु एवं वर्यति 2 ता पत्ते पत्ते आओ गए देवे सहावेति 2 त्ता एवं क्यासी- खिप्पामेव भ देवाणुप्पिआ ! अणेगखम्भसयसण्णिविट्ठे लीलट्ठिअ एवं र्विमारविओ भाणिअव्वों जाव जोअणविच्छिण्णे दिव्वे जाणविमाणे विउद्वित्ता एअमाणत्तिअं पञ्चप्पिणहत्ति । तए णं तें आभिओगा देवा अणेगखम्भसय जाव पञ्चप्पिणंति, तए णं ताओ अहेलोगवत्थव्वाओं अट्ठ दिसाकुमारी महत्तरिआओ हदुतुङ0 पत्तेयं पत्तेयं सामाणिअसाहस्सीहिं चौहिं महत्तरिआर्हि जाव अण्णेहिं बहूहिं देवेहिं देवीहि अ सद्धिं संपरिवुडाओं ते दिव्वे जाणविमाणे दुरुहंति दुरूहित्ता सव्विड्डीए सब्वजुईए घणमुइंगपणवपवाइअरवेणं ताए उक्किट्ठाए जाव देवगईए जेणेव भगवओ तित्थगरस्स जम्मणणगरे जेणेव तित्थयरस्स जम्मणभवणे तेणेव उवागच्छन्ति 2 त्ता भगवओ तित्थयस्स जम्मणभवणं तेहिं दिव्वेहि जाणविमाणेहिं तिखुत्तो आयाहिणपयाहिणं करेंति करिता उत्तरपुरत्थिमे दिखीभाए ईसिं चौरंगुलमसंपत्ते धरणिअले ते दिव्वे जाणविमाणे ठविंति ठवित्ता पत्तेअं 2 चौर्हि सामाणिअसहस्सेहिं जाव सद्धिं संपरिवुडाओ दिव्वेहिंतों जाणविमाणेहिंतो पचोरुति 2 त्ता सव्विद्धीए जाव णाइएणं जेणेव भगवं तित्थयरे तित्थयरमाया य तेणेव उवागच्छन्ति 2 त्ता भगवं तित्थयरं तित्थयरमायरं च तिखुत्तो आग्राहिणपयाहिणं करेंति 2 ता पत्ते 2 करयलपरिग्गहिअं सिरसावत्तं मत्थए अंजलि कट्टु एवं क्यासीणमो ते रणकुच्छधारिए जगप्पईवदाईए सव्वजगमंगलस्स चक्खुणो अ मुत्तस्स सव्वजगजीववच्छलस्स हिअकारगमग्गदेसियपागिद्धिविभुपभुस्स जिणस्स णाणिस्स नायगस्स बुहस्स बोहगस्स सव्वलोगनाहस्स निम्ममस्स पवरकुलसमुब्भवस्स जाईए 1 सब्वजगमंगलस्खेति प्राग्वत्, न चात्र पौनरुत्यं शङ्कनीयं, स्तुतौ तदभावात् यदुकं - 'सज्झाय.' 5 वक्षस्कारे दिकुमार्युत्सवः mU. 112 ॥ 383 // v.jainelibrary.org
Page #7
--------------------------------------------------------------------------
________________ Jain Education Inte khattiassa जंसि लोगुत्तमस्स जणणी घण्णासि तं पुष्णासि कयत्थासि अम्हे णं देबाणुप्पिए! अहेलोगवत्थव्वाओं अट्ठ दिसाकुमारी महत्तरिआओं भगवओ तित्थगरस्स जम्मणमहिमं करिस्सामो तष्णं तुम्भेहिं ण भाइव्वं इतिकट्टु उत्तरपुरत्थिमं दिसीभागं अवकमन्ति 2 त्ता वेडव्विअसमुग्धाएणं सम्मोहति 2 चा संखिज्जाई जोयणाई दंडं निसरंति, तंजहा - रयणाणं जाव संवट्टगवाए विउव्वंति 2 त्ता तेणं सिवेणं मउएणं मारएणं अणुजुएणं भूमितलविमलकरणेणं मणहरेणं सौअसुर हिकुसुमगन्धाणुवासिणं पिण्डिमणिहारिमेणं गन्धुद्धुएणं तिरिअं पवाइएणं भगवओ तित्थयरस्स जम्मणभवणस्स सव्वओ समन्ता जोअपरिमण्डलं से जहा णामए कम्मगरदारए सिआ जाव तहेव जं तत्थ तणं वा पत्तं वा कटुं वा कयवरं वा असुइमचोक्खं पूइअं दुब्भिगन्धं तं सव्वं आहुणिअ 2 एगन्ते एडेंति 2 जेणेव भगवं तित्थयरे तित्थयरमाया य तेणेव उवागच्छन्ति 2 त्ता भगवओ तित्थयरस्स तित्थयरमायाए अ अदूरसामन्ते आगायमाणीओ परिगायमाणीओ चिट्ठति । (सूत्रं 112 ) यदा-यस्मिन् काले एकैकस्मिन् चक्रवर्त्तिविजेतव्ये क्षेत्रखण्डे भरतैरावतादौ भगवन्तस्तीर्थकराः समुत्पद्यन्ते - जाय. | न्ते तदाऽयं जन्ममहोत्सवः प्रवर्त्तते इति शेषः, अत्र च चक्रवर्त्तिविजये इत्यनेनाकर्मभूमिषु देवकुर्वादिषु जिनजन्मासम्भव इत्युक्तं भवति, एकैकस्मिन्नित्यत्र वीप्साकरणेन च सर्वत्रापि कर्मभूमौ जिनजन्मसम्भवश्च यथाकालमभिहित इति, तत्र चादौ पट्पञ्चाशतो दिकुमारीणामितिकर्त्तव्यता वक्तव्या, तत्राप्यधोलोकवासिनीनामष्टानामिति तासां स्वरूपमाह - 'तेणं कालेण' मित्यादि, तस्मिन् काले सम्भवज्जिनजन्मके भरतैरावतेषु तृतीयचतुर्थारकलक्षणे महावि jainelibrary.org
Page #8
--------------------------------------------------------------------------
________________ श्रीजम्बू द्वीपशान्तिचन्द्रीया वृत्ति: 5वक्षस्कारे दिकुमायुत्सवः सू. 112 ॥ 384॥ देहेषु चतुर्थारकप्रतिभागलक्षणे, तत्र सर्वदापि तदाद्यसमयसदृशकालस्य विद्यमानत्वात् तस्मिन् समये-सर्वत्राप्यर्द्ध- रात्रलक्षणे, तीर्थकराणा हि मध्यरात्र एव जन्मसम्भवात् , अधोलोकवास्तव्या:-चतुर्णा गजदन्तानामधः समभूतला-1 नवशतयोजनरूपां तिर्यग्लोकव्यवस्थां विमुच्य प्रतिगजदन्तं द्विद्विभावेन, तत्र भवनेषु वसनशीलाः, यत्तु गजदन्तानां षष्ठपश्चमकूटेषु पूर्वं गजदन्तसूत्रे आसां वासः प्ररूपितस्तत्र क्रीडार्थमागमनं हेतुरिति, अन्यथा आसामपि चतुःशतयोजनादिपञ्चशतयोजनपर्यन्तोच्चत्वगजदन्तगिरिगतपञ्चशतिककूटगतप्रासादावतंसकवासित्वेन न्न्द्न्व्न्कूत्त्ग्त्मेघ्न्ग्क्रादिदिक्कुमारीन्नामिवोर्ध्व्लोक्वासित्वाप्त्तिः। अथ प्रकृतं प्रस्तुमः, अष्टौ दिक्कुमार्यो-दिकुमारभवनपतिजातीया महत्तरिकाः-स्ववर्येषु प्रधानतरिकाः स्वकेषु स्वकेषु कूटषु-गजदन्तादिगिरिवर्तिषु स्वकेषु 2 भवनेषु-भवनपतिदेवावासेषु स्वकेषु 2 प्रासादावतंसकेषु-स्वस्वकूटवर्तिक्रीडावासेषु, सूत्रे च सप्तम्यर्थे तृतीया प्राकृतत्वात्, प्रत्येकं 2 चतुर्भिः सामानिकानां-दिक्कुमारीसदृशातिविभवादिकदेवानां सहस्रः चतसृभिश्च महत्तरिकादिभिः-दिवमारिकातुल्यविभवा-1 भिस्ताभिरनतिक्रमणीयवचनाभिश्च स्वस्वपरिवारसहिताभिः सप्तभिरनीकैः-हस्त्यश्वरथपदातिमहिषगन्धर्वनाव्यरूपैः सप्तभिरनीकाधिपतिभिः षोडशभिरात्मरक्षकदेवसहरित्यादिकं सर्व विजयदेवाधिकार इव व्याख्येयं, ननु कासाश्चित् दिक्कुमारीणां व्यत्त्या स्थानाङ्गे पल्योपमस्थितेर्भणनात् समानजातीयत्वेनासामपि तथाभूतायुषः सम्भाव्यमानत्वाद् भवनपतिजातीयत्वं सिद्धं तेन भवनपतिजातीयानां वानमन्तरजातीयपरिकरः कथं सङ्गच्छते', उच्यते, एतासां maharddhi ॥ 384 // For Private & Personel Use Only
Page #9
--------------------------------------------------------------------------
________________ श्रीजम्य 65 % | कत्वेन ये आज्ञाकारिणो व्यन्तरास्ते ग्राह्या इति, अथवा वानमन्तरशब्देनात्र वनानामन्तरेषु चरन्तीति योगिकार्थसंश्रयणात् भवनपतयोऽपि वानमन्तरा इत्युच्यन्ते, उभयेषामपि प्रायो वनकूटादिषु विहरणशीलत्वादिति सम्भाव्यते, तत्त्वं तु बहुश्रुतगम्यमिति सर्वं सुस्थम्, आसां नामान्याह - 'तंजहा' इत्यादि, तद्यथा - भोगंकरेत्यादिरूपकमेतत् कण्ठ्यं ॥ अथैतास्वेवं विहरन्तीषु सतीषु किं जातमित्याह - 'तए ण' मित्यादि, ततस्तासामधोलोकवास्तव्या। नामष्टानां दिकुमारीणां महत्तरिकाणां प्रत्येकश्मासनानि चलन्तीति, अथैताः किं किमकार्षुरित्याह- 'तए ण'| मित्यादि, ततः - आसनप्रकम्पानन्तरं ताः - अधोलोकवास्तव्या अष्टौ दिकुमार्यो महत्तरिकाः प्रत्येकं 2 आसनानि । चलितानि पश्यन्ति दृष्ट्वा चावधिं प्रयुञ्जन्ति प्रयुज्य च भगवन्तं तीर्थकरमवधिना आभोगयन्ति आभोग्य च अन्यमन्यं शब्दयन्ति शब्दयित्वा च एवमवादिपुः, यदवादिषुस्तदाह-- ' उप्पण्णे' इत्यादि, उत्पन्नः खलु भो ! जम्बूद्वीपे द्वीपे भगवांस्तीर्थकर तज्जीतमेतत्-कल्प एषोऽतीत प्रत्युत्पन्नानागतानामधोलोकवास्तव्यानामष्टानां दिक्कुमारी महत्तरिकाणां भगवतो जन्ममहिमां कर्त्तुं तद् गच्छामो वयमपि भगवतो जन्ममहिमां कुर्म्म इतिकृत्वा धातूनामनेकार्थत्वान्निश्चित्य । मनसा एवं - अनन्तरोक्तं वदन्ति, उदित्वा च प्रत्येकं 2 आभियोगिकान् देवान् शब्दयन्ति शब्दयित्वा च एवमवादिषुः किमवादिषुरित्याह - ' खिप्पामेव ' इत्यादि, भो देवानुप्रियाः ! क्षिप्रमेव अनेकस्तम्भशतसन्निविष्टानि लीलास्थितशालभञ्जिकाकानीत्येवमनेन क्रमेण विमानवर्णको भणितव्यः, स चायं - ' ईहा मिगौसभतुरगणरमगर विहगवा लग किन्नर jainelibrary.org
Page #10
--------------------------------------------------------------------------
________________ या वृत्तिः श्रीजम्बू-॥ रुरुसरभचमरकुञ्जरवणलयपउमलयभत्तिचित्ते खंभुग्गयवैरवेइआपरिगयाभिरामे विजाहरजमलजुअलजन्तजुत्ते विव ॥5वक्षस्कारे द्वीपशान्तिचन्द्री । अच्चीसहस्समालिणीए रूवगसहस्सकलिए भिसमाणे भिब्भिसमाणे चक्खुल्लोअणलेसे सुहफासे सस्सिरीअरूवे घंटावलि- दिक्कुमायुअमहुरमणहरसरे सुभे कंते दरिसणिजे निउणोविअमिसिमिसेंतमणिरयणघंटिआजालपरिक्खित्तेऽत्ति, कियत्पर्यन्त-18 त्सवः सू. 112 मित्याह-यावद्योजनविस्तीर्णानि दिव्यानि यानाय-इष्टस्थाने गमनाय विमानानि अथवा यानरूपाणि-वाहनरूपाणि ॥ 385 ॥ | विमानानि यानविमानानि विकुर्वत-वैक्रियशक्त्या सम्पादयत विकुर्वित्वा च एनामाज्ञप्तिं प्रत्यर्पयत, अथ यानविमा-18| |नवर्णकव्याख्या प्राग्वद् ज्ञेया, तोरणादिवर्णकेषु एतद्विशेषणगणस्य व्याख्यातत्वात् , ततस्ते किं चक्रुरित्याह-'तए ण'-18 |मित्यादि ततस्ते आभियोगिका देवा अनेकस्तम्भशतसन्निविष्टानि यावदाज्ञां प्रत्यर्पयन्ति, अर्थताः किं कुर्वन्तीत्याह॥ 'तए णं ताओऽइत्यादि, ततस्ता अधोलोकवास्तव्या अष्टौ दिक्कुमारीमहत्तरिकाः हट्टतुढेत्यायेकदेशदर्शनेन सम्पूर्णे ॥ |आलापको ग्राह्यः, स चाय-हहतुडचित्तमाणंदिआ पीअमणा परमसोमणस्सिआ हरिसवसविसप्पमाणहिअया विअसिअ-| वरकमलनयणा पचलिअवरकडगतुडिअकेऊरमउडकुण्डलहारविरायंतरइअवच्छा पालंबपलंबमाणघोलंतभूसणधरा ससंभमं तुरिअंचवलं सीहासणाओ अब्भुट्ठन्ति 2त्ता पायपीढाओ पच्चोरुहन्ति 2त्ता' इति प्रत्येक 2 चतुर्मिः सामानिक-1 ॥ 385 ॥ सहस्रः चतसृभिश्च महत्तरिकाभिर्यावदन्यै बहुभिर्देवैर्देवीभिश्च साई संपरिवृताः तानि दिव्यानि यानविमानान्यारो। हन्ति, आरोहणोत्तरकालं येन प्रकारेण सूतिकागृहमुपतिष्ठन्ते तथाऽऽह-'दुरुहित्ता' इत्यादि, आरुह्य च सर्वद्धयों cieseserceeeeeeeeeeeeeee en Education in For Private Personal Use Only
Page #11
--------------------------------------------------------------------------
________________ सर्वद्युत्या घनमृदङ्ग-मेघवद् गम्भीरध्वनिकं मृदङ्गं पणवो-मृत्पटहः, उपलक्षणमेतत् तेनान्येषामपि तूर्याणा संग्रहः, एतेषां प्रवादितानां यो रवस्तेन, तया उत्कृष्टया यावत्करणात् 'तुरिआए चवलाए' इत्यादिपदसंग्रहः प्राग्वत् देवगत्या 18 यत्रैव भगवतस्तीर्थकरस्य जन्मनगरं यत्रैव च तीर्थकरस्य जन्मभवनं तत्रैवोपागच्छन्ति उपागत्य च भगवतस्तीर्थकरस्य 9 जन्मभवनं तैर्दिव्यैर्यानविमानस्त्रिकृत्वः आदक्षिणप्रदक्षिणं कुर्वन्ति, त्रीन् वारान् प्रदक्षिणयन्तीत्यर्थः, त्रिः प्रदक्षि18णीकृत्य च उत्तरपौरस्त्ये दिग्भागे-ईशानकोणे ईषञ्चतुरङ्गुलमसम्प्राप्तानि धरणितले तानि दिव्यानि यानविमानानि । 8) स्थापयन्तीति, अथ यच्चक्रुस्तदाह--'ठबित्ता' इत्यादि, स्थापयित्वा च प्रत्येक 2 अष्टावपीत्यर्थः चतुर्भिः सामानिकसहस्र-1 वित् सार्द्ध सम्परिवृता दिव्येभ्यो यानविमानेभ्यः प्रत्यवरोहन्ति प्रत्यवरुह्य च सर्वा यावच्छब्दात् सर्वद्युत्यादिपरिग्रहः कियत्पर्यन्तमित्याह--'saMkhapaNavabherijhallarikharamuhiDukkamurajamuiMgadaMdahinigghosanAieNa'ti, यत्रैव भगवास्तीर्थकरमाता च तत्रैवोपागच्छन्ति, उपागत्य च भगवन्तं तीर्थकर तीर्थकरमातरं च त्रिः प्रदक्षिणयन्ति त्रिः प्रदक्षि-18 णीकृत्य च प्रत्येकं करतलपरिगृहीतं शिरस्यावर्त मस्तके अञ्जलिं कृत्वा एवं-वक्ष्यमाणमवादिषुः, yadavAdiSustadAha'namo'tthu तेऽइत्यादि, नमोऽस्तु ते-तुभ्यं रत्नं-भगवल्लक्षणं कुक्षौधरतीति रत्नकुक्षिधारिके अथवा रत्नगर्भावद् गर्भधारकत्वेनापरस्त्रीकुक्षिभ्योऽतिशायित्वेन रत्नरूपां कुक्षिं धरतीति. शेषं तथैव. तथा जगतो-जगद्वतिजनानां सर्वभावानां प्रकाशकत्वेन प्रदीप इव प्रदीपो भगवान् तस्य दीपिके, सर्वजगन्मङ्गलभूतस्य चक्षुरिव चक्षुः सकलजगद्भावदर्शकत्वेन eeseceaeeeeeeeeeeeeseaestra Jain Education Inte (O jainelibrary.org
Page #12
--------------------------------------------------------------------------
________________ षेएएएएएर् श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः 5वक्षस्कारे दिकुमायुत्सवः भू. 112 ॥ 386 ॥ तस्य, चःसमुच्चये, चक्षुश्च द्रव्यभावभेदाभ्या द्विधा, तत्राद्यं भावचक्षुरसहकृतं नार्थ(सर्व)प्रकाशकं तेन भावचक्षुषा भगवानुपमीयते, तच्चामूर्तमिति ततो विशेषमाह-मूर्तस्य-मूर्तिमतः चक्षुर्याह्यस्येत्यर्थः, सर्वजगजीवाना वत्सलस्य-उपकारकस्य, उक्कार्थे विशेषणद्वारा हेतुमाह-हितकारको मार्गो-मुक्तिमार्गः सम्यग्ज्ञानदर्शनचारित्ररूपस्तस्य देशिका। उपदेशिका उपदेशदर्शिकेत्यर्थः, तथा विभ्वी-सर्वभाषानुगमनेन परिणमनात् सर्वव्यापिनी सकलश्रोतृजनहृदयसकान्ततात्पर्यार्थी एवंविधा वागृद्धिः-बाकूसम्पत्तस्याः प्रभुः-स्वामी सातिशयवचनलब्धिक इत्यर्थः, तस्य तथा. अत्र विशेषणस्य परनिपातः प्राकृतत्वात् , जिनस्य-रागद्वेषजेतुः ज्ञानिनः-सातिशयज्ञानयुक्तस्य नायकस्य-धर्मवरचक्रवतिनः बुद्धस्य-विदिततत्त्वस्य बोधकस्य-परेषामावेदिततत्त्वस्य सकललोकनाथस्य-सर्वप्राणिवर्गस्य बोधिवीजाधानसंरक्षणाभ्यां योगक्षेमकारित्वात् निर्ममस्य-ममत्वरहितस्य प्रवरकुलसमुद्भवस्य जात्या क्षत्रियस्य एवं विधविख्यातगुणस्य लोकोत्तमस्य यत्त्वमसि जननी तत्त्वं धन्याऽसि पुण्यवत्यसि कृतार्थाऽसि, वयं हे देवानुप्रिये! अधोलोकवास्तव्या अष्टौ दिक्कुमारीमहत्तरिकाः भगवतो जन्ममहिमां करिष्यामस्तेन युष्माभिन भेतव्यं, असम्भाव्यमानपरजनापातेऽस्मिन् रहःस्थाने इमा विसदृशजातीयाः किमितिशङ्काकुलं चेतो न कार्यमित्यर्थः, अर्थतासामितिकर्तव्यतामाह--'इतिकट्ट उत्तरपुरस्थिमं disIbhAga'mityAdi, इतिकृत्वा-प्रस्तावादित्युक्त्वा ता एवोत्तरपौरस्त्यं दिग्भागमपक्रामन्ति, अपक्रम्य च वैक्रियसमुद्घातेन समवघ्नन्ति समवहत्य च सङ्ख्यातानि योजनानि दण्डं निसृजन्ति, निसृज्य ॥ 386 ॥ JainEducation intil For Private Personal use only Alainelibrary.org
Page #13
--------------------------------------------------------------------------
________________ च किं ताः कुर्वन्ति ?, तदेवाह-तद्यथा रत्नानां यावत्पदात् 'वैराणं वेरुलिआणं लोहिअक्खाणं मसारगल्लाणं हंसगभाणं पुलयाणं सोगंधियाणं जोईरसाणं अंजणाणं पुलयाणं रयणाणं जायरूवाणं अंकाणं फलिहाणं रिहाणं अहाबायरे पुग्गले परिसाडेइ, अहासुहुमे पुग्गले परिआएइ, दुच्चंपि वेउबिअसमुग्घाएणं समोहणइ 2 त्ता' इति पदसंग्रहः, एतत्सविस्तरव्याख्या पूर्व भरताभियोगिकदेवानां वैक्रियकरणाधिकारे कृता तेन ततो ग्राह्या, वाक्ययोजनार्थ तु किञ्चिलिख्यते, एषां रत्नानां बादरान् पुद्गलान् परिशाट्य सूक्ष्मान् पुद्गलान् गृह्णन्ति, पुनर्वैक्रियसमुद्घातपूर्वकं संवर्त्तकवातान् विकुर्वन्ति, बहुवचनं चात्र चिकीर्षितकार्यस्य सम्यसिद्ध्यर्थं पुनःपुनर्वातविकुर्वणाज्ञापनार्थ, विकुर्व्य च तेनतत्कालविकुर्वितेन शिवेन-उपद्रवरहितेन मृदुकेन-भूमिसर्पिणा मारुतेन अनुद्धतेन-अनुवंचारिणा भूमितलविमलकर णेन मनोहरेण सर्वर्तुकानां-पऋतुसम्भवानां सुरभिकुसुमानां गन्धेनानुवासितेन पिण्डिमः-पिण्डितः सन् निर्हारिमो-दूरं 18 विनिर्गमनशीलो यो गन्धस्तेन उद्धरेण बलिष्ठेनेत्यर्थः तिर्यप्रवातेन-तिर्यक् वातुमारब्धेन भगवतस्तीर्थकरस्य जन्मभवनस्य ॥ सर्वतो दिक्षु समन्ताद्विदिक्षु योजनपरिमण्डलं से जहाणामए कम्मारदारए सिआ जाव' इत्येतत्सूत्रैकदेशसूचित दृष्टान्तसूत्रान्तर्गतेन तहेवेति दान्तिकसूत्रबलादायातेन सम्मार्जतीतिपदेन सहान्वययोजना कार्या, तच्चेदं दृष्टान्तसूत्रंसे जहाणामए कम्मयरदारए सिआ तरुणे बलवं जुग जुवाणे अप्पायंके थिरग्गहत्थे दढपाणिपाए पिटुंतरोरुपरिणए । घणनिचिअववलिअखंधे चम्मेठगदुहणमुठिअसमाह्यनिचिअगत्ते उरस्सबलसमण्णागए तलजमलजुअलपरिघवाहू लंघ Jain Education in For Private & Personel Use Only |% ainelibrary.org
Page #14
--------------------------------------------------------------------------
________________ 112 shriijmbuu-||nnpvnnjinnpmddnnsmtthe chee dakkhe पट्टे कुसले मेहावी निउणसिप्पोवगए एग महंतं सिलागहत्थगं वा दंडसंपुच्छणिं । S। वक्षस्कारे द्वीपशा- वा वेणुसिलागिगं वा गहाय रायंगणं वा रायंतेउरं वा देवकुलं वा सभं वा पवं वा आरामं वा उज्जाणं वा अतुरिअमचवल-18 | दिकुमायुन्तिचन्द्री मसंभंतं निरन्तरं सनिउणं सबओ समन्ता संपमज्जति' स यथानामको यत्प्रकारनामकः कर्मदारकः स्याद्-भवेत् , आस- त्सवः सू. या वृत्तिः नमृत्युर्हि दारको न विशिष्टसामर्थ्यभाग् भवतीत्यत आह-तरुणः-प्रवर्द्धमानवयाः, स च बलहीनोऽपि स्यादित्यत आः॥387॥ | बलवान् , कालोपद्रवोऽपि विशिष्टसामर्थ्य विघ्नहेतुरित्यत आह-युगं-सुषमदुष्षमादिकालः सोऽदुष्टो-निरुपद्रवो विशिष्ट बलहेतुर्यस्यास्त्यसौ युगवान् , एवंविधश्च को भवति?-युवा-यौवनवयस्थः, ईदृशोऽपि ग्लानः सन् निर्बलो भवत्यतः । अल्पातङ्कः, अल्पशब्दोऽत्राभाववचनः, तेन निरातङ्क इत्यर्थः, तथा स्थिरः-प्रस्तुतकार्यकरणेऽकम्पोऽग्रहस्तो-हस्ताग्रं य। स्यासौ तथा, तथा दृढं-निबिडितरचयमापन्नं पाणिपादं यस्य स तथा, पृष्ठ-प्रतीतं अन्तरे-पार्श्वरूपे ऊरू-सक्थिनी एतानि परिणतानि-परिनिष्ठिततां गतानि यस्य स तथा, सुखादिदर्शनात् पाक्षिकः क्तान्तस्य परनिपातः अहीनाङ्ग इत्यर्थः, घननिचितौ-निविडतरचयमापन्नौ वलिताविव वलितौ हृदयाभिमुखौ जातावित्यर्थः वृत्तौ स्कन्धौ यस्य स तथा, तथा चर्मेष्टकेनचर्मपरिणद्धकुट्टनोपगरणविशेषेण द्रुघणेन-घनेन मुष्टिकया च-मुष्ट्या समाहताःसमाहताः सन्तस्ताडितास्ताडिताः सन्तो ॥ 387 ॥ ये निचिता-निबिडीकृताः प्रवहणप्रेष्यमाणवस्त्रग्रन्थकादयस्तद्वद् गात्रं यस्य स तथा, उरसि भवमुरस्यं ईदृशेन बलेन समन्वागतः-आन्तरोत्साहवीर्ययुक्तः तलौ-तालवृक्षौ तयोर्यमलं-समश्रेणीकं ययुगलं-द्वयं परिघश्च-अर्गला tannibhe sesesedeoesesesekseseseseaesese Jain Education I Q I For Private Personal use only rainelibrary.org
Page #15
--------------------------------------------------------------------------
________________ Jain Education Inter तत्सदृशे दीर्घसरलपीनत्वादिना बाहू यस्य स तथा लंघने गर्त्तादेरतिक्रमे लवने-मनाकू विक्रमवति गमने जवने। अतिशीघ्रगमने प्रमर्दने - कठिनस्यापि वस्तुनचूर्णने समर्थः, छेकः - कलापण्डितः दक्षः - कार्याणामविलम्बितकारी । प्रष्ठो - वाग्मी कुशलः - सम्यक्रियापरिज्ञानवान् मेधावी - सकृत् श्रुतदृष्टकर्मज्ञः 'निपुणशिल्पोपगतः' निपुणं यथा भवत्येवं शिल्पक्रियासु कौशलं उपगतः - प्राप्तः, एकं महान्तं शलाकहस्तकं - सरित्पर्णादिशलाकासमुदायं सरित्पर्णादि। शलाकामयीं सम्मार्जनीमित्यर्थः वाशब्दा विकल्पार्थाः दण्डसंपुंछनीं - दण्डयुक्तां सम्मार्जनीं वेणुशलाकिकीं वंशश। लानिर्वृत्तां सम्मार्जनीं गृहीत्वा राजाङ्गणं वा राजान्तःपुरं वा देवकुलं वा सभां वा, पुरप्रधानानां सुखनिवेशनहेतुमण्डपिकामित्यर्थः, प्रपां वा-पानीयशालां आरामं वा दम्पत्योर्नगरासन्नरतिस्थानं उद्यानं वा-क्रीडार्थागत जनानां । प्रयोजनाभावेनोर्ध्वावलम्बितयानवाहनाद्याश्रयभूतं तरुखण्डं अत्वरितमचपलमसम्भ्रान्तं, त्वरायां चापल्ये सम्भ्रमे । वा सम्यक्कवचराद्यपगमासम्भवात्, तत्र त्वरा - मानसौत्सुक्यं चापल्यं - कायइअउत्सुक्यं सम्भ्रमश्च-गतिस्खलनमिति निरन्तरं न तु अपान्तरालमोचनेन सुनिपुणमल्पस्याप्यचोक्षस्यापसारणेन सम्प्रमार्जयेदिति, अथोक्तदृष्टान्तस्य दार्शन्तिकयोजनायाह - तथैवैता अपि योजनपरिमण्डलं-योजनप्रमाणं वृत्तक्षेत्रं सम्मार्जयन्तीति-यत्तत्र योजनपरिमण्डले तृणं वा पत्रं वा काष्ठं वा कचवरं वा अशुचि - अपवित्रं अचोक्षं - मलिनं पूतिकं - दुरभिगन्धं तत्सर्वमाधूय 2 - सञ्चाल्य 2 एकान्ते - योजनमण्डलादन्यत्र एडयन्ति - अपनयन्ति, अपनीयार्थात् संवर्त्तकवातोपशमं विधाय च यत्रैव भगवांस्ती jainelibrary.org
Page #16
--------------------------------------------------------------------------
________________ श्रीजम्बूद्वीपशान्तचन्द्रीया वृत्तिः । 5वक्षस्कारे ऊर्ध्वलोकदिक्कुमायुत्सवः सू. 113 ॥ 388 ॥ र्थकरस्तीर्थकरमाता च तत्रैवोपागच्छन्ति उपागत्य च भगवतस्तीर्थकरस्य तीर्थकरमातुश्च नातिदरासन्ने आगायन्त्य A-ईपतस्वरेण गायन्त्यः प्रारम्भकाले मन्दरस्वरेण गायमानत्वात् परिगायन्त्यो-गीतप्रवृत्तिकालानन्तरं तारस्वरेण गायन्त्यस्तिष्ठन्ति । अथोलोकवासिनीनामवसरः तेणं कालेणं तेणं समएणं उद्धलोगवत्थवाओ अट्ट दिसाकुमारीमहत्तरिआओ सएहिं 2 कूडेहिं सएहिं 2 भवणेहिं सएहिं 2 पासायवडेंसएहिं पत्तेअं 2 चाहिं सामाणिअसाहस्सीहिं एवं तं चेव पुव्ववणि जाव विहरंति, तंजहा-मेहंकरा 1 मेहबई 2, सुमेहा 3 मेहमालिनी 4 / सुवच्छा 5 वच्छमित्ता य 6, वारिसेणा 7 वलाहगा ॥ 1 ॥ तए णं तासिं उद्धलोगवत्थव्वाणं अट्ठण्हं दिसाकुमारीमहत्तरिआणं पत्ते 2 आसणाई चलन्ति, एवं तं चेव पुववण्णि आणिअबं जाव अम्हे णं देवाणुप्पिए! उद्धलोगवस्थवाओ अट्ठ दिसाकुमारीमहत्तरिआओ जेणं भगवओ तित्थगरस्स जम्मणमहिमं करिस्सामो तेणं तुम्भेहिं ण भाइअवंतिकट्ट उत्तरपुरस्थिमं दिसीभागं अवकमन्ति 2 त्ता जाव अब्भवद्दलए विउबन्ति 2 ता जाव तं नियरयं णट्ठरयं भट्टरयं पसंतरयं उवसंतरयं करेंति 2 खिप्पामेव पञ्चवसमन्ति, एवं पुष्फवद्दलंसि पुप्फवासं वासंति वासित्ता जाव कालागुरुपवर जाव सुरवराभिगमणजोगं करेंति 2त्ता जेणेव भयवं तित्थयरे तित्थयरमाया य तेणेव उवागच्छन्ति 2 त्ता जाव आगायमाणीओ परिगायमाणीओ चिट्ठति ( सूत्रं 193) "तेणं kAleNa'mityAdi, व्यक्तं, नवरं ऊर्वलोकवासित्वं चासां समभूतलात् पञ्चशतयोजनोच्चनन्दनवनगतपञ्चशतिकाष्टकूटवासित्वेन ज्ञेयं, नन्वधोलोकवासिनीनां गजदन्तगिरिगतकूटाष्टके यथा क्रीडानिमित्तको वासस्तथैव तासामप्यत्र Seeeeeeeeeeeeeeeeeeeeeeeeeees // 388 // Jain Education inO M For Private & Personel Use Only R ainelibrary.org
Page #17
--------------------------------------------------------------------------
________________ भविष्यतीति चेत्, मैवं, यथाऽधोलोकवासिनीनां गजदन्तगिरीणामधो भवनेषु वासः श्रूयते तथैतासामथ्रयमाणत्वेन तत्र निरन्तरं वासस्ततश्चोर्ध्वलोकवासित्वं, ताश्चेमा नामतः पद्यबन्धेनाह-"मेघङ्करा 1 मेघवती 2 सुमेघा 3 मेघमा-1 लिनी 4 सुबत्सा 5 वत्समित्रा 6 चः समुच्चये वारिषेणा 7 वहालका 8 ॥ 1 ॥ अथ यत्तासां वक्तव्यं तदाह-'तए णं तासिं uddhalogavatthavANa'mityAdi, व्यक्तं, नवरं तदेव पूर्ववर्णितं भणितव्यं, कियत्पर्यन्तमित्याह-जाव अम्हे ण' मित्यादि, अत्र यावच्छब्दोऽवधिवाचको नतु संग्राहकः, 'अवक्कमित्ता jAva'tti अत्र यावत्पदात् 'वेउविअसमुग्याएणं 18 समोहणंति 2 त्ता जाव दोच्चंपि वेउबिअसमुग्घाएणं समोहणंति 2 त्ता' इति बोध्यम् , 'अभ्रवादलकानि विकुर्वन्ति' अभ्रे-आकाशे वाः-पानीयं तस्य दलकानि अभ्रवादलकानि मेघानित्यर्थः, विउवित्ता jAva'tti अत्र यावत्करणादिदं । दृश्यम्-'से जहाणामए कम्मारदारए जाव सिप्पोवगए एगं महंतं दगवारगं वा दगकुंभयं वा दगथालगं वा दगक-18 लसंवा दगभिंगारं वा गहाय रायंगणं वा pa0सभंता जाव समन्ता आवरिसिज्जा, एवमेव ताओवि उद्धलोगवत्थबाओ अट्ठ॥ | दिसाकुमारीमहत्तरिआओ अब्भवद्दलए विउबित्ता खिप्पामेव पतणतणायंति 2त्ता खिप्पामेव विजआयंति 2त्ता भगवओ|8 तित्थगरस्स जम्मणभवणस्स सबओ समन्ता जोअणपरिमंडलं णिच्चोअगं नाइमट्टि पविरलपफुसि रयरेणुविणासणं 8 दिवं सुरभिगन्धोदयवासं वासंति 2,' अत्र व्याख्या-स यथा कर्मदारक इत्यादि प्राग्वत् व्याख्येयं, एक महान्तं 8 |दकवारकं वा-मृत्तिकामयजलभाजनविशेष दककुम्भकं वा-जल घटं दकस्थालकं वा-कांस्यादिमयं जलपात्रं दककलशं 2999999909002090805000 Jain Eduent an in ( O jainelibrary.org
Page #18
--------------------------------------------------------------------------
________________ द्वीपशा-18 श्रीजम्बू-18वा जलभृगारं वा गृहीत्वा राजाङ्गणं वा यावदुद्यानं वा आवर्षेत्-समन्तात् सिञ्चेत् एवमेता अपि उद्धलोगवत्थवाओ5वक्षस्कारे इत्यादि प्राग्वत् , क्षिप्रमेव 'pataNataNAyanti'tti, अत्यन्तं गर्जन्तीत्यर्थः, गर्जित्वा च 'pavijaAyanti'tti प्रकर्षण ऊर्ध्वलोकन्तिचन्द्री । विद्युतं कुर्वन्ति, कृत्वा च भगवतस्तीर्थकरस्य जन्मभवनस्य सर्वतः समन्ताद्योजनपरिमण्डलं क्षेत्रं यावत् , अत्र नैरन्तर्ये दिकुमायुया वृत्तिः त्सवः सू. द्वितीया, निरन्तरं योजनपरिमण्डलक्षेत्रे इत्यर्थः, नात्युदकं नातिमृत्तिकं यथा स्यात्तथा प्रकर्षेण यावता रेणवः स्थगिता 113 ॥ 389॥ भवन्ति तावन्मात्रेणोत्कर्षेणेति भावः, उक्तप्रकारेण विरलोनि-सान्तराणि घनभावे कर्दमसम्भवात् प्रस्पृष्टानि-प्रकर्ष वन्ति स्पर्शनानि मन्दस्पर्शनसम्भवे रेणुस्थगनासम्भवात् यस्मिन् वर्षे तत् प्रविरलप्रस्पृष्टं, अत्र एव रजसां-श्लक्ष्णरे|णुपुद्गलानां रेणूनां च-स्थूलतमतत्पुद्गलानां विनाशनं दिव्यं-अतिमनोहरं सुरभिगन्धोदकवर्ष वर्षन्ति वर्षित्वा च, अथ प्रस्तुतसूत्रमनुश्रियते-तद् योजनपरिमण्डलं क्षेत्रं निहतरजः कुर्वन्तीति योगः, निहतं-भूय उत्थानाभावेन मन्दीकृतं । / रजो यत्र तत्तथा, तत्र निहतत्वं रजसः क्षणमात्रमुत्थानाभावेनापि सम्भवति तत आह-नष्टरजः-नष्टं सर्वथा अदृश्यी-1 भूतं रजो यत्र तत्तथा, तथा भ्रष्टं वातोद्भुततया योजनमात्रात् दूरतः क्षिप्तं रजो यत्र तत्तथा, अत एव प्रशान्तं-18 सर्वधाऽसदिव रजो यत्र तत्तथा, अस्यैवात्यन्तिकताख्यापनार्थमाह-उपशान्तं रजो यत्र तत्तथा, कृत्वा च क्षिप्रमेव प्रत्युपशाम्यन्ति, गन्धोदकवर्षणान्निवर्तन्त इत्यर्थः, अथासां तृतीयकर्त्तव्यकरणावसरः-एवं गन्धोदकवर्षणानुसारेण ॥ 389 ॥ पुष्पवादलकेन-पुष्पवर्षकवादलकेन प्राकृतत्वात् तृतीयार्थे सप्तमी पुष्पवर्ष वर्षन्तीति, अत्रैवमित्यादिवाक्यसूचित Jain Education in For Private Personal Use Only IAI ninelibrary.org
Page #19
--------------------------------------------------------------------------
________________ मिदं सूत्रं ज्ञेयम् , 'तच्चंपि वेउविअसमुग्धाएणं समोहणंति 2त्ता पुष्फवद्दलए विउबन्ति, से जहाणामए मालागारदारए सिआ जाव सिप्पोवगए एगं महं पुप्फछजिअं वा पुप्फपडलगं वा पुप्फचंगेरीअं वा गहाय रायंगणं वा जाव । समन्ता कयग्गहगहिअकरयलपन्भट्ठविप्पमुक्केणं दसद्धवण्णेणं कुसुमेणं पुष्फपुंजोवयारकलिअं करेति एवमेव ताओवि उद्धलोगवत्थवाओ जाव पुप्फवद्दलए विउबित्ता खिप्पामेव पतणतणायन्ति जाव जोअणपरिमण्डलं जलयथलयभासुरप्पभूयस्स बिटट्ठाइस्स दसद्धवण्णस्स कुसुमस्स जाणुस्सेहपमाणमित्तं वासं vAsaMti'tti, अत्र व्याख्या-तृतीयवारं वैक्रियसमुद्घातेन समवघ्नन्ति, कोऽर्थः?-संवर्तकवातविकुर्वणार्थ हि यत् वेलाद्वयमपि वैक्रियसमुद्घातेन समवहननं तत्किलैक एवमभ्रवादलकविकुर्वणार्थ द्वितीयं इदं तु पुष्पवादलकविकुर्वणार्थ तृतीयं, समवहत्य च पुष्पवादलकानि विकुर्वन्ति, स यथानामको मालाकारदारको-मालिकपुत्रः अस्यैव प्रस्तुतकार्ये व्युत्पन्नत्वात् स्याद्यावन्निपुणशिल्पोपगतः एका महतीं 'पुष्पच्छाद्यिकां वा' छाद्यते-उपरि स्थग्यते इति छाद्या छायैव छाधिका पुष्पै ता छाधिका पुष्पछाधिका तां पुष्पपटलकं वा-पुष्पाधारभाजनविशेष पुष्पचङ्गेरिकां वा प्रतीतां यावत् समन्तात् रतकलहे या पराङ्मुखी सुमुखी तत्संमुखीकरणाय केशेषु ग्रहणं कचग्रहस्तत्प्रकारेण गृहीतं तथा करतलाद्विप्रमुक्तं सत् प्रभ्रष्टं करतलप्रभ्रष्टविप्रमुक्तं प्राकृतत्वात् पदव्यत्ययस्ततो विशेषणसमासः तेन कचग्रहगृहीतकरतलप्रभ्रष्टविप्रमुक्तेन दशार्द्धवर्णेन-पञ्चवर्णेन कुसुमेन-जात्यपेक्षया एकवचनं कुसुमजातेन पुष्पपुञ्जोपचारो-बलिप्रकारस्तेन कलितं करोति, एवमेता Jain Education in SMSrjainelibrary.org
Page #20
--------------------------------------------------------------------------
________________ श्रीजम्बू-1॥ अपि ऊर्ध्वलोकवास्तव्या अष्टौ दिक्कुमारीमहत्तरिकाः पुष्पबद्दलए विउवित्ता इत्यादिकं योजनपरिमण्डलान्तं प्राग्वद् । / 5वक्षस्कारे द्वीपशा- व्याख्येयं, वाक्ययोजना तु योजनपरिमण्डलं यावत् दशार्द्धवर्णस्य कुसुमस्य वर्ष वर्षन्तीति, कथंभूतस्य कुसुमस्य ?-11 ऊर्ध्वलोकन्तिचन्द्री 'जलजस्थलजभासुरप्रभूतस्य' जलजं-पद्मादि स्थलज-विचकिलादि भास्वरं-दीप्यमानं प्रभूतं च-अतिप्रचुरं ततः कर्म-15 या वृत्तिः दिक्कुमायु त्सवः सू. धारयः भास्वरं च तत् प्रभूतं च भास्वरप्रभूतं जलस्थलजं च तत् भास्वरप्रभूतं च तत्तथा, तथा 'वृन्तस्थायिनः' 113 ॥ 390 ॥ | वृन्तेन-अधोभागवर्तिना तिष्ठतीत्येवंशीलस्य, तथा, वृन्तमधोभागे पत्राण्युपरीत्येवं स्थानशीलस्येत्यर्थः, कथंभूतं वर्ष ?| जान्ववधिक उत्सेधो जानूत्सेधस्तस्य प्रमाणं-द्वात्रिंशदंगुललक्षणं तेन सदृशी मात्रा यस्य स तथा तं, द्वात्रिंशदंगुलानि । चैवं-चरणस्य चत्वारि जंघायाश्चतुर्विंशतिः जानुनश्चत्वारीति, एवमेव सामुद्रिके चरणादिमानस्य भणनात्, वर्षित्वा च, |कियत्पर्यन्तोऽयं 'eva'mityAdivAkyasUcitasUtrasaMgraha इत्याह-यावत् 'kAlAgurupavara'tti अत्र यावच्छब्दोऽवधिवाची 'जाव suravarAbhigamaNajoggaM'ti अत्र यावत्करणात् कुंदुरुक्कतुरुक्कडझंतधूवमघमघन्तगंधु आभिरामं सुगंधवरगन्धि । गन्धवट्टिभूअं divaM'ti पर्यन्तं सूत्रं ज्ञेयं, तत्कालागुरुप्रभृतिधूपधूपितं धूपालापकव्याख्या प्राग्वत् , अत एव 'सुरवराभिगमनयोग्य' सुरवरस्य-इन्द्रस्याभिगमनाय-अवतरणाय योग्यं कुर्वन्ति, कृत्वा च यत्रैव भगवांस्तीर्थकरस्तीर्थकरमाता च ॥ 39 ॥ तत्रैवोपागच्छन्ति, उपागत्य च यावच्छब्दात् 'भगवओ तित्धयरस्स तित्थयरमायाए य अदूरसामंते' इति ग्राह्यं, AgA10 यन्त्यः परिगायन्त्यस्तिष्ठन्तीति । अथ रुचकवासिनीदिक्कुमारीवक्तव्ये प्रथमं पूर्वरुचकस्थानामष्टानां वक्तव्यमाह eceaeeeeeeeeeeeee Jan Education Intemato For Private Personel Use Only
Page #21
--------------------------------------------------------------------------
________________ zrIjambU, 66 Jain Education तेणं कालेणं तेणं समएणं पुरत्थिमरुभगवत्थद्वाओ अट्ठ दिसाकुमारीमहत्तरिआओ सएहिं 2 कूडेहिं तहेव जाव विहरंति, तंजहा दुत्तरा य 1 जन्दा 2, आणन्दा 3 नंदिवद्धणा 4 / विजया य 5 वेजयन्ती 6, जयन्ती 7 अपराजिआ 8 ॥ 1 ॥ सेसं तं चैव जाव तुब्भाहिं ण भाइअव्वंतिकट्टु भगवओ तित्थयरस्स तित्थयरमायाए अ पुरत्थिमेणं आयंसहत्थगयाओ आगायमाणीओ परिगायमाणीओ चिट्ठन्ति । तेणं कालेणं तेणं समएणं दाहिणरुअवगत्थव्वाओ अट्ठ दिसाकुमारी महत्तरिआओ तहेव जाव विहरति, तंजा - समाहारा 1 सुप्पइण्णा 2, सुप्पबुद्धा 3 जसोहरा 4 / लच्छिमई 5 सेसवई 6, चित्तगुत्ता 7 वसुंधरा 8 ॥ 1 ॥ तव जाव तुम्भाहिं न भाइअव्वंतिकट्टु भगवओ तित्थयरस्स तित्थयरमाऊए अ दाहिणेणं भिंगारहत्थगयाओ आगायमाणीओ परिगायमाणीओ चिट्ठन्ति । तेणं कालेणं तेणं समएणं पञ्चत्थिमरुअगवत्थव्वाओ अट्ठ दिसाकुमारी महत्तरिआओ सएहिं 2 जाव विहरंति, taM0 इलादेवी 1 सुरादेवी 2, पुहवी 3 पउमावई 4 / एगणासा 5 णवमिआ 6, भद्दा 7 सीआ य 8 अट्ठमा ॥ 1 ॥ तव जाव तुम्भाहिं ण भाइअवंतिकट्टु जाव भगवओ तित्थयरस्स तित्थयरमाऊए अ पञ्चत्थिमेणं तालिअंटहत्थगयाओ आगायमाणीओ परिगायमाणीओ चिट्ठन्ति । तेणं कालेणं तेणं समएणं उत्तरिल्लरुभगवत्थव्वाओ, जाव विहरंति, तंजाअलंबुसा 1 मिस्सकेसी 2, पुण्डरीआ य 3 वारुणी 4 / हासा 5 सब्वप्पभा 6 चेव, सिरि 7 हिरि 8 चैव उत्तरओ ॥ 1 ॥ तव जाव वन्दित्ता भगवओ तित्थयरस्स तित्थयरमाऊए अ उत्तरेणं चामरहत्थगयाओ आगायमाणीओ परिगायमाणीओ चिट्ठन्ति । तेणं कालेणं तेणं समएणं विदिसिरुभगवत्थव्वाओ चत्तारि दिसाकुमारीमहत्तरिआओ जाव विहरंति, तंजहा चित्ता य 1 चित्तकणगा 2, सतेरा 3 य सोदामिणी 4 / तहेव जाव ण भाइअव्वंतिकट्टु भगवओ तित्थयरस्स वित्थयरमाऊए अ चउसु विदिसासु w.jainelibrary.org
Page #22
--------------------------------------------------------------------------
________________ श्रीजम्बू द्वीपशान्तिचन्द्रीया वृत्तिः एसेसेसेसेर् 5वक्षस्कारे रुचकवासिकुमायुत्सवः सू. 114 ॥ 39 ॥ दीविआहत्थगयाओ आगायमाणीओ परिगायमाणीओ चिट्ठन्तित्ति । तेणं कालेणं तेणं समएणं मज्झिमरुअगवत्थव्याओ चत्तारि दिसाकुमारीमहत्तरिआओ सएहिं 2 कूडेहिं तहेव जाव विहरंति, तंजहा-रूआ रूआसिआ, सुरुआ रूअगावी। तहेब जाव तुब्भाहिं ण भाइयव्वंतिकट्ठ भगवओ तित्थयरस्स चौरंगुलवज णाभिणालं कप्पन्ति कप्पेत्ता विअरगं खणन्ति खणित्ता विअरगे णाभिं णिहर्णति णिहणित्ता रयणाण य वैराण य पूरेंति 2त्ता हरिआलिआए पेढं वन्धंति 2त्ता तिदिसिं तओ कयलीहरए विउव्वंति, तए णं तेसिं कयलीहरगाणं बहुमज्झदेसभाए तओ चाउस्सालए विउव्वन्ति, तए णं तेसिं चाउस्सउलगाणं बहुमज्झदेसभाए तओ सीहासणे विउचन्ति, तेसि णं सीहासणाणं अयमेयारूवे वण्णावासे पण्णत्ते सव्वो वण्णगो भाणिअब्बो । तए णं ताओ रुअगमज्झवत्थव्वाओ चत्तारि दिसाकुमारीओ महत्तराओ जेणेव भयवं तित्थयरे तित्थयरमाया य तेणेव उवागच्छन्ति 2त्ता भगवं तित्थयरं करयलसंपुडेणं गिण्हन्ति तित्थयरमायरं च बाहाहिं गिण्हन्ति 2 त्ता जेणेव दाहिणिल्ले कयलीहरए जेणेव चाउसालए जेणेव सीहासणे तेणेव उवागच्छन्ति 2 त्ता भगवं तित्थयरं तित्थयरमायरं च सीहासणे णिसीयाति 2 ता सयपागसहस्सपागेहिं तिल्लेहिं अन्भंगेंति 2 त्ता सुरभिणा गन्धवट्टएणं उबट्टेति 2त्ता भगवं तित्थयरं करयलपुडेण तित्थयरमायरं च , बाहासु गिण्हन्ति 2 ता जेणेव पुरथिमिल्ले कयलीहरए जेणेव चउसालए जेणेव सीहासणे तेणेव उवागच्छन्ति उवागच्छित्ता भगवं तित्थयर तित्थयरमायरं च सीहासणे णिसीआवेति 2 ता तिहिं उदएहिं मज्जावेंति, तंजहा-गन्धोदएणं 1 पुष्फोदएणं 2 सुद्धोदएणं, मज्जावित्ता सव्वालंकारविभूसि करेंति 2 त्ता भगवं तित्थयरं करयलपुडेणं तित्थयरमायरं व वाहाहिं गिण्हन्ति 2त्ता जेणेव उत्तरिल्ले कयलीहरए जेणेव चउसालए जेणेव सीहासणे तेणेव उवागच्छन्ति 2 त्ता भगवं तित्थयरं तित्थयरमायरं ca ॥ 391 ॥ Jan Education Intem For Private Personal use only
Page #23
--------------------------------------------------------------------------
________________ सीहासणे णिसीआविंति 2 त्ता आमिओगे देवे सद्दाविन्ति 2 ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! चुल्लहिमवन्ताओ वासहरपव्वयाओ गोसीसचंदणकट्ठाई साहरह, तए णं ते आमिओगा देवा ताहिं रुअगमज्झवत्थव्वाहिं चौहिं दिसाकुमारीमहत्तरिआहिं एवं वुत्ता समाणा हतुट्ठा जाव विणएणं वयणं पडिच्छन्ति 2 ता खिप्पामेव 'चुल्लहिमवन्ताओ वासहरपव्वयाओ सरसाई गोसीसचन्दणकट्ठाई साहरन्ति, तए णं ताओ मज्झिमरुअगवत्थव्वाओ चत्तारि दिसाकुमारीमहत्तरिआओ सरगं करेन्ति 2 त्ता अरणि घडेंति अरणिं घडित्ता सरएणं अरणिं महिंति 2 त्ता अग्गि पाडेंति 2 अग्गि संधुक्खंति 2 त्ता गोसीसचन्दणकटे पक्खिवन्ति 2त्ता अग्गि उज्जालंति 2 समिहाकट्ठाई पक्खिविन्ति 2त्ता अग्गिहोमं करेंति 2 ता भूतिकम्मं करेंति 2 ता रक्खापोट्टलिअं बंधन्ति बन्धेत्ता णाणामणिरयणभत्तिचित्ते दुविहे पाहाणवट्टगे गहाय भगवओ तित्थयरस्स कण्णमूलंमि टिटिआविन्ति भवौ भयवं पव्वयाउए 2 / तए णं ताओ रुअगमज्झवत्थव्वाओ चत्तारि दिसाकुमारीमहत्तरिआओ भयवं तित्थयरं करयलपुडेणं तित्थयरमायरं च बाहाहिं गिण्हन्ति गिण्हित्ता जेणेव भगवओ तित्थयरस्स जम्मणभवणे तेणेव उवागच्छन्ति 2 ता तित्थयरमायरं सयणिज्जसि णिसीआविति णिसीआवित्ता भयवं तित्थयरं माउए पासे ठवेंति ठवित्ता आगायमाणीओ परिगायमाणीओ चिट्ठन्तीति । (सूत्रं 114) 'तेणं कालेणं तेणं samaeNa'mityAdi, तस्मिन् काले तस्मिन् समये पौरस्त्यरुचकवास्तव्याः-पूर्वदिग्भागवर्तिरुचककूटवासिन्योऽष्टौ दिक्कुमारीमहत्तरिकाः स्वकेषु स्वकेषु कूटेषु तथैव यावद् विहरन्ति, तद्यथा-नन्दोत्तरा 1 चः samuccaye Jain Education Intel For Private & Personel Use Only @ ainelibrary.org
Page #24
--------------------------------------------------------------------------
________________ श्रीजम्बूद्वीपशा- न्तिचन्द्रीया वृत्तिः ॥ 392 ॥ 114 नन्दा 2 आनन्दा 3 नन्दिवर्धना 4 विजया 5 चः पूर्ववत् वैजयन्ती 6 जयन्ती 7 अपराजिता 8 इत्येता नामतः 5वक्षस्कारे कथिताः, शेष आसनप्रकम्पावधिप्रयोगभगवद्दर्शनपरस्पराह्वानस्वस्वाभियोगिककृतयानविमानविकुर्विणादिकं तथैव रुचकवायावद्यमाभिर्न भेतव्यमिति कृत्वा भगवतः तीर्थकरस्य तीर्थकरमातुश्च पूर्वरुचकसमागतत्वात् पूर्वतो हस्तगत आद-11 सिकुमायुशों-दर्पणो जिनजनन्योः शृङ्गारादिविलोकनाथुपयोगी यासां तास्तथा, विशेषणपरनिपातः प्राकृतत्वात् , आगायन्त्यः त्सव: मू. परिगायन्त्यस्तिष्ठन्तीति । अत्र च रुचकादिस्वरूपप्ररूपणेयं-एकादेशेन एकादशे द्वितीयादेशेन त्रयोदशे तृतीयादेशेन एकषिशे रुचकद्वीपे बहुमध्ये वलयाकारो रुचकशैलश्चतुरशीतियोजनसहस्राण्युच्चः मूले 10022 मध्ये 7023 शिखरे 4024 योजनानि विस्तीर्णः, तस्य शिरसि चतुर्थे सहस्रे पूर्वदिशि मध्ये सिद्धायतनकूट, उभयोः पार्श्वयोश्चत्वारि 2 दिक्कुमारीणां कूटानि, नन्दोत्तराद्यास्तेषु वसन्तीति । सम्प्रति दक्षिणरुचकस्थानां वक्तव्यमुपक्रम्यते-'तेणं kAleNa'mityAdi, तस्मिन् काले तस्मिन् समये दक्षिणरुचकवास्तव्या इति पूर्ववद्रूचकशिरसि दक्षिणदिशि मध्ये सिद्धायतनकूटं उभयतश्चत्वारि 2 कूटानि, तत्र वासिन्य इत्यर्थः, अष्टौ दिक्कुमारीमहत्तरिकाः तथैव यावद् विहरन्ति, तद्यथासमाहारा 1 सुप्रदत्ता 2 सुप्रबुद्धा 3 यशोधरा 4 लक्ष्मीवती 5 शेषवती 6 चित्रगुप्ता 7 वसुन्धरा 8 तथैव यावद्यु-1 ॥ 392 ॥ माभिन भेतव्यमितिकृत्वा जिनजनन्योर्दक्षिणदिग्गतत्वादक्षिणदिग्भागे जिनजननीनपनोपयोगिजलपूर्णकलशहस्ता भागायन्त्यः परिगायन्त्यस्तिष्ठन्तीति । साम्प्रतं पश्चिमरुचकस्थानां वक्तव्यतामाह-'तेणं kAleNa'mityAdi, sarva tathaiva toeseeeeeeeeeeeeeeeeeeeeeeee Jain Education in For Private & Personel Use Only Vijainelibrary.org
Page #25
--------------------------------------------------------------------------
________________ नवरं पश्चिमरुचकवास्तव्या:-पश्चिमदिग्भागवतिरुचकवासिन्य इति, नामान्यासां पद्येनाह-इलादेवी 1 सुरादेवी 29 पृथिवी 3 पद्मावती 4 एकनासा 5 नवमिका 6 भद्रा 7 सीता 8 चः समुच्चये, अष्टमी चेति, कूटव्यवस्था तथैव, पश्चिमरुचकागतत्वान्जिनजनन्योः पश्चिमदिग्भागे तालवृन्तं-व्यजनं तहस्तगतास्तिष्ठन्तीति, उदीच्या अप्येवमेवेति तत्सूत्रमाह-'तेणं kAleNa'mityAdi, व्यक्तं, नवरमुत्तररुचकवास्तव्या-उत्तरदिग्भागवतिरुचकवासिन्य इति, नामान्यासां पद्येनाह-अलंबुसा 1 मिश्रकेसी 2 पुण्डरीका 3 चः प्राग्वत् वारुणी4 हासा 5 सर्वप्रभा 6 चैवेति प्राग्वत् |श्रीः 7 ही 8 श्चोत्तरतः, कूटव्यवस्था तथैव, उत्तररुचकागतत्वाजिनजनन्योरुत्तरदिग्भागे चामरहस्तगता आगायन्त्यः परिगायन्त्यस्तिष्ठन्ति । अथ विदिगुरुचकवासिनीनामागमनावसरः-'तेणं kAleNa'mityAdi, व्यक्तं, नवरं विदिग्रुचकवास्तव्यास्तस्यैव रुचकपर्वतस्य शिरसि चतुर्थे सहस्र चतसृषु विदिक्षु एकैकं कूटं तत्र वासिन्यश्चतस्रो विदिक्कुमार्यों यावद् विहरन्ति, इमाश्च स्थानाने विद्युत्कुमारीमहत्तरिका इत्युक्ता इति, एतासां चैशान्यादिक्रमेण नामान्येवंचित्रा1चः समुच्चये चित्रकनका 2 शतेरा 3 सौदामिनी4 तथैव यावन्न भेतव्यमितिकृत्वा, विदिगागतत्वात् भगवतस्ती र्थकरस्य तीर्थकरमातुश्च चतसृषु विदिक्षु दीपिकाहस्तगता आगायन्त्यः परिगायन्त्यस्तिष्ठन्तीति । अथ मध्यरुचकवासिन्य 18 आगमितव्याः-'तेणं kAleNa'mityAdi, तस्मिन्काले तस्मिन् समये मध्यरुचकवास्तव्या-मध्यभागवर्तिरुचकवासिन्यः, 4 कोऽर्थः-चतुर्विशत्यधिकचतुःसहस्रप्रमाणे रुचकशिरोविस्तारे द्वितीयसहने चतुर्दिग्वतिषु चतुर्यु कूटेषु पूर्वादिक्रमेण Jan Education Intel For Private Personal Use Only Jane brary.org
Page #26
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 393 // Jain Education Inter चतस्रस्ता वसन्तीत्यर्थः, श्री अभयदेवसूरयस्तु षष्ठाङ्गवृत्तौ मल्यध्ययने 'मज्झिमरुअगवत्थबा' इत्यत्र रुचकद्वीपस्याभ्यन्तरार्द्धवासिन्य इत्याहुः, अत्र तत्त्वं बहुश्रुतगम्यं चतस्रो दिक्कुमारिका यावद् विहरन्ति तद्यथा - रूपा 1 रूपासिका 2 सुरूपा 3 रूपकावती 4, तथैव युष्माभिर्न भेतव्यमिति कृत्वा भगवतस्तीर्थकरस्य चतुरंगुलवजं नाभिनालं कल्पयन्ति । कल्पयित्वा च विदरकं गर्त्ता खनन्ति खनित्वा च विदरके कल्पितां तां नाभिं निधानयन्ति, निधानयित्वा च रलैश्च वत्रैश्च प्राकृतत्वाद् विभक्तिव्यत्ययः पूरयन्ति पूरयित्वा च हरितालिकाभिः - दूर्वाभिः पीठं बनन्ति, कोऽर्थः 1 - पीठं बध्वा तदुपरि हरितालिका वपन्तीत्यर्थः, वितरकखननादिकं च सर्वं भगवदवयवस्याशातनानिवृत्त्यर्थ, पीठं बध्वा च त्रिदिशि पश्चिमावर्जदिकत्रये त्रीणि कदलीगृहाणि विकुर्वन्ति, ततस्तेषां कदलीगृहाणां बहुमध्यदेशभागे त्रीणि चतुःशा|लकानि-भवनविशेषान् विकुर्वन्ति, ततस्तेषा चतुःशालकानां बहुमध्यदेशभागे त्रीणि सिंहासनानि विकुर्वन्ति तेषां सिंहासनानामयमेतादृशो वर्णव्यासः प्रज्ञप्तः, सिंहासनानां सर्वो वर्णकः पूर्ववद् भणितव्यः । सम्प्रति सिंहासनविकुर्वणानन्तरीयकृत्यमाह --- 'तए णं ताओ रुअगमज्झवत्थब्बाओ चत्तारि दिसाकुमारीओ' इत्यादि, ततस्ता रुचकमध्यवास्तव्याः चतस्रो दिक्कुमारीमहत्तरिका यत्रैव भगवांस्तीर्थकरस्तीर्थकर माता च तत्रैवोपागच्छन्ति उपागत्य च भगवन्तं । तीर्थकरं करतलसम्पुटेन तीर्थकरमातरं च वाहाभिर्गृह्णन्ति गृहीत्वा च यत्रैव कदलीगृहं यत्रैव चतुःशालकं यत्रैव च सिंहासनं तत्रैवोपागच्छन्ति, उपागत्य च भगवन्तं तीर्थकरं तीर्थकरमातरं च सिंहासने निषादयन्ति - उपवेशयन्ति निषाद्य 5 वक्षस्कारे रुचकवा - सिकुमायुत्सवः सू. 114 ॥ 393 ॥
Page #27
--------------------------------------------------------------------------
________________ च शतपाकैः सहस्रपाकैः-शतकृत्वोऽपरापरौषधिरसेन कार्षापणानां शतेन वा यत्पक्कं तच्छतपाकमेवं सहस्रपाकमपि बहुवचनं तथाविधसुरभितैलसंग्रहार्थं तैलैरभ्यङ्गयंति तैलमभ्यंजयंतीत्यर्थः, अभ्यङ्गयित्वा च सुरभिणा गन्धवर्त्तकेन गन्धद्रव्याणां-उत्पलकुष्ठादीनामुर्तकेन-चूर्णपिण्डेन गन्धयुक्तगोधूमचूर्णपिण्डेन वा उद्वर्त्तयन्ति प्रक्षिततेलापनयनं कुर्वन्ति उद्वर्त्य च भगवन्तं तीर्थकरं करतलपुटेन तीर्थकरमातरं च बाह्वोर्गृह्णन्ति गृहीत्वा च यत्रैव पौरस्त्यं कदलीगृहं यत्रैव चतुःशालं यत्रैव च सिंहासनं तत्रैवोपागच्छन्ति उपागत्य च भगवन्तं तीर्थकरं तीर्थकरमातरं च सिंहासने निषादयन्ति निषाद्य च त्रिभिरुदकैर्मजयंति-स्नपयंति, तान्येव त्रीणि दर्शयति-तद्यथे' त्यादिना, गंधोदकेन-कुंकुमा-1 दिमिश्रितेन पुष्पोदकेन-जात्यादिमिश्रितेन शुद्धोदकेन-केवलोदकेन, मजयित्वा सर्वालङ्कारविभूषितौ कुर्वन्ति, मातृपुत्राविति शेषः, कृत्वा च भगवन्तं तीर्थकरं करतलपुटेन तीर्थकरमातरं च बाहाभिर्गृहन्ति गृहीत्वा च यत्रैवोत्तराह॥ कदलीगृहं यत्रैव च चतुःशालकं यत्रैव च सिंहासनं तत्रैव उपागच्छन्ति उपागत्य च भगवन्तं तीर्थकर तीर्थकरमातरं 4 च सिंहासने निषादयन्ति निषाद्य च आभियोगान् देवान् शब्दयन्ति शब्दयित्वा च एवमवादिषुः-क्षिप्रमेव भो 8 देवानुप्रियाः! क्षुद्रहिमवतो वर्षधरपर्वताद् गोशीर्षचन्दनकाष्ठानि संहरत-समानयत, ततस्ते आभियोगा देवास्ताभी रुच-18 | कमध्यवास्तव्याभिश्चतसृभिर्दिकुमारीमहत्तरिकाभिरेवं-अनन्तरोक्तमुक्ता:-आज्ञप्ताः सन्तः हृष्टतुष्ट इत्यादि यावद् विन18| येन वचनं प्रतीच्छन्ति-अङ्गीकुर्वन्ति प्रतीष्य च क्षिप्रमेव क्षुद्रहिमवतो वर्षधरपर्वतात् सरसानि गोशीर्षचन्दनकाष्ठानि Jain Education Intel For Private & Personel Use Only MOMainelibrary.org
Page #28
--------------------------------------------------------------------------
________________ श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः ॥ 394 ॥ संहरन्ति, ततस्ते मध्यरुचकवास्तव्याश्चतस्रो दिकुमारीमहत्तरिकाः शरकं - शरप्रतिकृतितीक्ष्णमुखमभ्युत्पादकं काष्ठ विशेषं । कुर्वन्ति कृत्वा च तेनैव शरकेन सह अरणिं-लोकप्रसिद्धं काष्ठविशेषं घटयन्ति - संयोजयन्ति, घटयित्वा च शरकेनाग्निं मनन्ति, मथित्वा च अग्निं पातयन्ति, पातयित्वा च अग्निं सन्धुक्षन्ति - सन्दीपयन्ति, सन्धुक्ष्य च गोशीर्षचन्दनकाष्ठानि प्रस्तावात् खण्डशः कृतानीति बोध्यं यादृशैश्चन्दनकाष्ठैरग्निरूद्दीपितः स्यात् तादृशानीतिभावः, प्रक्षिपन्ति प्रक्षिप्य च अग्निमुज्वालयन्ति उज्ज्वाल्य च प्रदेशप्रमाणानि हवनोपयोगीनीन्धनानि समिधस्तद्रूपाणि काष्ठानि प्रक्षिपन्ति, पूर्वो हि काष्ठप्रक्षेपोऽयुद्दीपनाय अयं च रक्षाकरणायेति विशेषः, प्रक्षिप्य च अग्निहोमं । कुर्वन्ति कृत्वा च भूतेः - भस्मनः कर्म - क्रिया तां कुर्वन्ति, येन प्रयोगेणेन्धनानि भस्मरूपाणि भवन्ति तथा कुर्वन्तीत्यर्थः, कृत्वा च जिनजनन्योः शाकिन्यादिदुष्टदेवताभ्यो दृग्दोषादिभ्यश्च रक्षाकरीं पोट्टलिकां बध्नन्ति, बद्धा च नानामणिरलानां भक्ती -रचना तया विचित्रौ द्वौ पाषाणवृत्तगोलको पाषाणगोलकावित्यर्थः गृह्णन्ति गृहीत्वा च भगवतस्तीर्थकरस्य कर्णमूले टिट्टिआवेंतीत्यनुकरणशब्दोऽयं तेन टिट्टिआवेंति - परस्परं ताडनेन टिट्टीतिशब्दोत्पादनपूर्वकं वादयन्तीत्यर्थः, अनेन हि बाललीलावशादन्यत्र व्यासक्तं भगवन्तं वक्ष्यमाणाशीर्वचनश्रवणे पहुं कुर्वन्तीति भावः, तथा कृत्वा च भवतु । भगवान् पर्वतायुः 2 इत्याशीर्वचनं ददतीति, ततः - उक्तसकल कार्यकरणानन्तरं ता रुचकमध्यवास्तव्याश्चतस्त्रो दिकुमारीमहत्तरिका भगवन्तं तीर्थकरं करतलपुटेन तीर्थकरमातरं च बाहाभिर्गृह्णन्ति गृहीत्वा च यत्रैव भगवतस्तीर्थकरस्य Jain Education Internation पवक्षस्कारे रुचकवा - सिकुमार्यु त्सवः सू. 114 ॥ 394 ॥
Page #29
--------------------------------------------------------------------------
________________ जन्मभवनं तत्रैवोपागच्छन्ति उपागत्य च तीर्थकरमातरं शय्यायां निषादयन्ति निषाद्य च भगवन्तं तीर्थकरं मातुः पार्षे स्थापयन्ति, स्थापयित्वा च नातिदूरासनगा आगायन्त्यः परिगायन्त्यस्तिष्ठन्ति, एतासां च मध्येऽष्टावधोलोक-18 वासिम्यो गजदन्तगिरीणामधोभवनवासिन्यः, यत्त्वेतदधिकारसूत्रे 'सएहिं 2 कूडेहि' इति पदं तदपरसकलदिकुमार्यधिकारसूत्रपाठसंरक्षणार्थ, साधारणसूत्रपाठे हि यथासम्भवं विधिनिषेधौ समाश्रयणीयाविति, ऊर्ध्वलोकवासिन्योऽष्टौ । नन्दनवने योजनपञ्चशतिककूटवासिन्यः अन्याश्च सर्वा अपि रुचकसत्ककूटेषु योजनसहस्रोच्चेषु मूले सहस्रयोजनविस्तारेषु शिरसि पञ्चशतविस्तारेषु वसन्ति, उक्तं षट्पञ्चाशदिक्कुमारीकृत्यमिति । अथेन्द्रकृत्यावसरः तेणं कालेणं तेणं समएणं सके णाम देविदे देवराया वज्जपाणी पुरंदरे सयकेऊ सहस्सक्खे मघवं पागसासणे दाहिणवलोकाहिवई बत्तीसविमाणावाससयसहस्साहिबई एरावणवाहणे सुरिंदे भरयंबरवत्थधरे आलैयमालमौडे नवहेमचारुचिचचंचलकुण्डलवि. लिहिनमाणगंडे भासुरबोंदी पलम्बवणमाले महिद्धीए महज्जुईए महाबले महायसे महाणुभागे महासोक्खे सोहम्मे कप्पे सोहम्मबर्दिसए विमाणे सभाए सुहम्माए सकसि सीहासणंसि से णं तत्थ बत्तीसाए विमाणावाससयसाहस्सीणं चौरासीए सामाणिअसाहस्सीणं तायतीसाए तायत्तीसगाणं चक्षण्हं लोगपालाणं अट्ठण्हं भग्गमहिसीणं सपरिवाराणं तिण्डं परिसाणं सचण्हं अणिआण सत्तण्हं भणिआहिवईणं चउण्डं चौरासीणं भायरक्खदेवसाहस्सीणं अन्नसिं च बहणं सोहम्मकप्पवासीणं वेमाणियाणं देवाण य देवीण य माहेवच्चं पोरेवचं सामित्तं भट्टित्तं महत्तरगतं आणाईसरसेणावच्चं कारेमाणे पालेमाणे महयाहयणट्टगीयवाइयतंतीत Jain Education inte Gmainelibrary.org
Page #30
--------------------------------------------------------------------------
________________ श्रीजम्बू द्वीपशान्तिचन्द्री ॥ 5वक्षस्कारे । इन्द्रकृत्ये पालकविमानं मू. या वृत्तिः 115 ॥ 395 ॥ लतालतुडिअघणमुइंगपडुपडवाइअरवेणं दिव्वाई भोगभोगाई भुंजमाणे विहरै । तए णं तस्स सकस्स देविंदस्स देवरण्णो आसणं चलै, तए णं से सके जाव आसणं चलिअं पासइ 2 त्ता ओहिं पउंजइ पौंजित्ता भगवं तित्थयरं ओहिणा आभोएइ 2 ता हतुट्ठचित्ते आनंदिए पीइमणे परमसोमणस्सिए हरिसवसविसप्पमाणहिअए धाराहयकयंबकुसुमचंचुमालइअऊसविअरोमकूवे विअसिअवरकमलनयणवयणे पचलिअवरकडगतुडिअकेऊरमौडे कुण्डलहारविरायंतवच्छे पालम्बपलम्बमाणघोलंतभूसणधरे ससंभमं तुरिअं चवलं सुरिंदे सीहासणाओ अब्भुढेइ 2 त्ता पायपीढाओ पच्चोरुहै 2 त्ता वेरुलिअवरिट्ठरिटुअंजणनि उणोविअमिसिमिसिंतमणिरयणमंडिआओ पाउआओ ओमुऐ 2 त्ता एगसाडिअं उत्तरासंगं करेइ 2 त्ता अंज लिमौलियग्गहत्थे तित्थयराभिमुहे सत्तट्ठ पयाई अणुगच्छइ 2 त्ता वामं जा' अंचेइ 2 त्ता दाहिणं जाणुं धरणीअलंसि साहट्ट तिक्खुत्तो मुद्धाणं धरणियलंसि निवेसेइ 2 त्ता इंसिं पक्षुण्णमै 2 त्ता कडगतुडिअर्थमिआओ भुआओ साहरै 2 त्ता करयलपरिग्गहि सिरसावत्तं मत्थए अंजलिं कट्ट एवं वयासी-णमोत्थु णं अरहताणं भगवन्ताणं, आइगराणं तित्थयराणं सयंसंबुद्धाणं, पुरिसुत्तमाणं पुरिससीहाणं पुरिसवरपुण्डरीआणं पुरिसवरगन्धहत्थीणं, लोगुत्तमाणं लोगणाहाणं लोगहियाणं लोगपईवाणं लोगपज्जोअगराणं, अभययाणं चक्खुयाणं मग्गदयाणं सरणदयाणं जीवदयाणं बोहिदयाणं, धम्मदयाणं धम्मदेसयाणं धम्मनायगाणं धम्मसारहीणं धम्मवरचाउरन्तचक्कवट्टीण, दीवो ताणं सरणं गई पइट्ठा अप्पडिहयवरनाणदंसणधराणं विअट्टछउमाणं, जिणाणं जावयाणं तिण्णाणं तारयाण बुद्धाणं बोहयाणं मुत्ताणं मोअगाणं, सब्वन्नूणं सव्वदरिसीणं सिवमयलमरुअमणन्तमक्खयमव्वाबाहमपुणरावित्तिसिद्धिगइणामधेयं ठाणं संपत्ताणं णमो जिणाणं जिअभयाणं, णमोऽत्थु णं भगवओ तित्थगरस्स आइगरस्स जाव संपाविउकामस्स, वंदामि णं भगवन्तं तत्थगयं ॥ 395 ॥ SSC Jain Education in For Private Personal use only inbrary.org
Page #31
--------------------------------------------------------------------------
________________ केएएएएएएएएएएएएएएएए इहगए, पासौ मे भय ! तत्थगए इहगयंतिकट्ट वन्दै णमंसइ 2 त्ता सीहासणवरंसि पुरत्थाभिमुहे सण्णिसण्णे, तए णं तस्स सक्कस्स देविंदस्स देवरण्णो अयमेआरूवे जाव संकप्पे समुप्पज्जित्था-उप्पण्णे खलु भो जम्बुद्दीवे दीवे भगवं तित्थयरे तं जीयमेयं तीअपचुप्पण्णमणागयाणं सक्काणं देविंदाणं देवराईणं तित्थयराणं जम्मणमहिमं करेत्तए, तं गच्छामि णं अहंपि भगवओ तित्थगरस्स जम्मणमहिमं करेमित्तिकट्ठ एवं संपेहेइ 2 त्ता हरिणेगमेसिं पायत्ताणीयाहिवई देवं सद्दावेन्ति 2 त्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिआ ! सभाए सुहम्माए मेघोघरसिअंगंभीरमहुरयरसई जोयणपरिमण्डलं सुघोसं सूसरं घंटं तिक्खुत्तो उल्लालेमाणे 2 मया मया सद्देणं उग्धोसेमाणे 2 एवं वयाहि-आणवेइ णं भो सक्के देविंदे देवराया गच्छइ णं भो सक्के देविंदे देवराया जम्बुद्दीवे 2 भगवओ तित्थयरस्स जम्मणमहिमं करित्तए, तं तुम्भेविणं देवाणुप्पिआ! सव्विद्धीए सबजुईए सव्वबलेणं सव्वसमुदएणं सव्वायरेणं सव्वविभूईए सव्वविभूसाए सबसंभमेणं सव्वणाडएहिं सबोवरोहेहिं सव्वपुष्फगन्धमल्लालंकारविभूसाए सव्वदिव्वतुडिअसैसण्णिणाएणं महया इद्धीए जाव रवेणं णिअयपरिआलसंपरिवुडा सयाइं 2 जाणविमाणवाहणाई दुरूढा समाणा अकालपरिहीणं चेव सक्कस्स जाव अंतिअं पाउन्भवह, तए णं से हरिणेगमेसी देवे पायत्ताणीयाहिवई सक्केणं 3 जाव एवं वुत्ते समाणे हद्वतुट्ठ जाव एवं देवोत्ति आणाए विणएणं वयणं पडिसुणेइ 2 ता सक्कस्स 3 अंतिआओ पडिणिक्खमै 2 त्ता जेणेव सभाए सुहम्माए मेघोघरसिअगम्भीरमहुरयरसदा जोअणपरिमण्डला सुघोसा घण्टा तेणेव उवागच्छइ 2 त्ता तं मेघोघरसिअगम्भीरमहुरयरसई जोअणपरिमण्डलं सुघोसं घण्टं तिक्खुत्तो उल्लालेइ, तए णं तीसे मेघोघरसिअगम्भीरमहुरयरसदाए जोअणपरिमण्डलाए सुघोसाए घण्टाए तिक्खुत्तो उल्लालिआए समाणीए सोहम्मे कप्पे अण्णेहिं एगणेहिं बत्तीसविमाणावाससयसहस्सेहिं अण्णाई एगूणाई बत्तीसं घण्टासयसह Jain Education Intel For Private & Personel Use Only OUrainelibrary.org
Page #32
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 396 // Jain Education Int स्साई जमगसमगं कणकणारावं काउं पयत्ताई हुत्था इति, तए णं सोहम्मे कप्पे पासायविमाणनिक्खुडाव डिभसहसमुट्ठिअघण्टापढेंसुआसयसहस्ससंकुले जाए आवि होत्था इति, तए णं तेसिं सोहम्मकप्पवासीणं बहूणं वेमाणियाणं देवाण म देवीण य एगन्तरहपसत्तणिश्च मत्तविसयसुहमुच्छिआणं सूसरघण्टा रसिअ विडलबोलपूरिअचवलपडिबोहणे कए समाणे घोसणकोऊहलदिण्णकण्णएगग्गचित्तवत्समाणसाणं से पायत्ताणीआहिवई देवे तंसि घण्टारवंसि निसंतपडिसंतंसि समाणंसि तत्थ तत्थ तहिं 2 देसे महया महया सद्देणं उग्घोसेमाणे 2 एवं वयासीति - हन्त ! सुणंतु भवंतो बहवे सोहम्मकप्पवासी वैमाणिअदेवा देवीओ अ सोहम्म कप्पवणो इणमो वयणं हिअसुहत्थं - भाणावर णं भो सके तं चैव जान अंतिभं पाउन्भवहत्ति, तए णं ते देवा देवीओ भ एअमहं सोचा हट्ट जाव हिमआ अप्पेगइआ वन्दणवत्तिअं एवं पूणवत्तिअं सकारवत्तिअं सम्माणपत्तिअं दंसणवत्तिअं जिणभत्तिरागेणं अप्पेगैमा तं जीअमेअ एवमादित्तिकट्टु जाव पाउब्भवंतित्ति । तए णं से सके देविंदे देवराया ते विमाणिए देवे देवीओ अ अकालपरिहीणं चेव अंतिअं पाठब्भवमाणे पासइ 2 त्ता हट्ठे पालयं णामं आमिओगिभं देवं सद्दावेइ 2 ता एवं वयासी - खिप्पामेव भो देवाणुप्पिया! अणेगखम्भसयसण्णिविद्धं लीलट्ठियसालभंजिआकलिअं ईहामिअउसभतुरगणर मगर विहगवालगकिण्णरशृङ्सरभचमरकुंजरवणलयपरमलयभत्तिचित्तं खंभुग्गयवहरवे आपरिगयामिरामं विबाहरजमलजुअलजंतजुत्तंपिव अबीसहस्समाहिणी रूवगसहस्सकलिभं मिसमाणं मिन्भिसमाणं चक्खुझोभणलेसं सुहफासं सस्सिरीअरूवं घण्टावलिभमहुरमणहरसरं सुहं कन्तं दरिसणिज्जं णिउणोविजमिसिमिसितमणिरयणघंटिआजालपरिक्खित्तं जोयणसहस्सविच्छिण्णं पञ्चजोभणसयमुन्विद्धं सिग्धं तुरिअं जणणिव्बाहि दिव्वं जाणविमाणं विउब्वाहि 2 ता एअमाणत्तिभं पञ्चप्पिणाहि ( सूत्रं 115 ) 5 वक्षस्कारे इन्द्रकृत्ये पालक विमानं सू. 115 ॥396 ॥
Page #33
--------------------------------------------------------------------------
________________ 'तेणं kAleNa'mityAdi, तस्मिन् काले तस्मिन् समये इत्यत्र समयो दिक्कुमारीकृत्यानन्तरीयत्वेन विशेषणीयः शको नाम सौधर्माधिपतिरित्यादिव्याख्यानं कल्पसूत्रटीकादौ प्रसिद्धत्वान्नात्र लिख्यते, अथ वन्दननमस्करणानन्तरं शक्रस्य सिंहासनोपवेशने यदभूत्तदाह-'तए णं तस्स सकस्स इत्यादि, 'ततः' सिंहासनोपवेशनानन्तरं तस्य शक्रस्य देवे न्द्रस्य देवराज्ञः अयमेतादृशो यावत्सङ्कल्पः समुदपद्यत, कोऽसावित्याह-उत्पन्नः खलु भो! जम्बूद्वीपे द्वीपे भगवां1स्तीर्थकरः तस्माज्जीतमेतदतीतप्रत्युत्पन्नानागतानां शक्राणां देवेन्द्राणां देवराज्ञां तीर्थकराणां जन्ममहिमा कर्तुं तद् गच्छामि णमिति प्राग्वत् अहमपि भगवतस्तीर्थकरस्य जन्ममहिमा करोमीतिकृत्वा-इतिहेतुमुद्भाव्यैवं-वक्ष्यमाणं सम्प्रेक्षते सम्प्रेक्ष्य च हरे:-इन्द्रस्य निगम-आदेशमिच्छतीति हरिनिगमेषी तं अथवा इन्द्रस्य नैगमेपी नामा देवस्त । | पदात्यनीकाधिपतिं देवं शब्दयति शब्दयित्वा चैवमवादीत्, किमवादीदित्याह-खिप्पामेव भो' इत्यादि, क्षिप्रमेव । भो देवानुप्रिया! सभायां सुधर्मायां मेघानामोघः-संघातो मेघौघस्तस्य रसितं-गर्जितं तद्वद् गम्भीरो मधुरतरश्च |शब्दो यस्याः सा तथा तां योजनप्रमाणं परिमण्डलं-भावप्रधानत्वान्निर्देशस्य पारिमाण्डल्यं-वृत्तत्वं यस्याः सा तथा तां सुघोपां नाम सुस्वरां घण्टा त्रिकृत्त्व:-त्रीन् वारान् उल्लालयन् 2-ताडयन् 2 महता 2 शब्देनोद्घोषयन् 2 एवं वद-1 आज्ञापयति भो देवाः! शक्रो देवेन्द्रो देवराजा, किमित्याह-गच्छति भोः! शक्रो देवेन्द्रो देवराजा जम्बूद्वीपे द्वीपे । श्रीजम्बू. 67 भगवतस्तीर्थकरस्य जन्ममहिमा कर्तुं, सामान्यतो जिनवर्णके प्रक्रान्तेऽपि यजम्बूद्वीपनामग्रहणं तज्जम्बूद्वीपप्रज्ञप्त्यधि 102929098888888oces Jain Education For Private Personal use only jainelibrary.org
Page #34
--------------------------------------------------------------------------
________________ 115 श्रीजम्बू- कारात् , तद्यूयमपि देवानुप्रियाः! सर्वा सर्वद्युत्या सर्वबलेन सर्वसमुदायेन सर्वादरेण सर्वविभूषया सर्वदिव्यत्रुटित-15| वक्षस्कारे द्वीपशा-1 शब्दसन्निनादेन महत्या ऋद्ध्या यावद्रवेण अत्राव्याख्यातपदानि यावत्पदसंग्राह्यं च प्राग्वत् निजकपरिवारस- इन्द्रकृत्ये न्तिचन्द्री म्परिवृताः स्वकानि स्वकानि यानविमानानि प्राग्वत् वाहनानि-शिबिकादीन्यारूढाः सन्तोऽकालपरिहीणं-निर्वि- पालकविया वृत्तिः लम्वं यथा स्यात्तथा चैवोऽवधारणे शक्रस्य यावत्करणात् देवेन्द्रस्य देवराज्ञः इति पदद्वयं ग्राह्यं अन्तिक-समीपं । मानं सू. प्रादुर्भवत, अथ स्वाम्यादेशानन्तरं हरिणेगमेषी यदकरोत् तदाह-'तए णं से hariNegamesI'ityAdi, ततः स हरिणेगमेषी देवः पदात्यनीकाधिपतिः शक्रेण देवेन्द्रेण देवराज्ञा एवमुक्तः सन् हृष्ट इत्यादि यावदेवं देव इति आज्ञया विनयेन वचनं प्रतिशृणोति प्रतिश्रुत्य च शक्रान्तिकात् प्रतिनिष्कामति प्रतिनिष्क्रम्य च यत्रैव सभायां सुधर्मायां । मेघौघरसितगम्भीरमधुरतरशब्दा योजनपरिमण्डला सुघोषा घण्टा तत्रैवोपागच्छति उपागत्य च तां मेघौघरसितगम्भीरमधुरतरशब्दां योजनपरिमण्डला सुघोषां घण्टां त्रिकृत्व उल्लालयतीति, उल्लालनानन्तरं यदजायत तदाह-'तए णं तीसे meghogharasiagambhIramahurayara'ityAdi, तत:-उल्लालनानन्तरं तस्यां मेघौघरसितगम्भीरमधुरतरशब्दायां योजनपरिमण्डलायां सुघोषायां घण्टायां त्रिकृत्व उल्लालितायां सत्यां सौधर्मे कल्पे अन्येषु एकोनेषु द्वात्रिंशविमानरूपा ये ॥ 397 ॥ | आवासा-देववासस्थानानि तेषां शतसहस्रेषु, अत्र सप्तम्यर्थे तृतीया, अन्यान्येकोनानि द्वात्रिंशद् घण्टाशतसहस्राणि । यमकसमकं-युगपत् कणकणारावं कर्तुं प्रवृत्तान्यप्यभवन् , अत्रापिशब्दो भिन्नक्रमत्वात् घण्टाशतसहस्राण्यपि इत्येवं in Education into For Private Personal Use Only
Page #35
--------------------------------------------------------------------------
________________ योजनीयः, अथ घण्टानादतो यत् प्रवृत्तं तदाह-'तए Na'mityAdi, 'ततो' घण्टानां कणकणारावप्रवृत्तेरनन्तरं सौधर्मः कल्पः प्रासादानां विमानानां वा ये निष्कुटा-गम्भीरप्रदेशास्तेषु ये आपतिताः-सम्प्राप्ताः शब्दाः-शब्दवर्गणापुद्गलास्तेभ्यः समुत्थितानि यानि घण्टाप्रतिश्रुतां-घण्टासम्बन्धिप्रतिशब्दानां शतसहस्राणि तैः संकुलो जातश्चाप्यभूत् , किमुक्तं भवति ?-घण्टायां महता प्रयत्नेन ताडितायां ये विनिर्गताः शब्दपुद्गलास्तत्प्रतिघातवशतः सर्वासु दिक्षु ॥ विदिक्षु च दिव्यानुभावतः समुच्छलितैः प्रतिशब्दैः सकलोऽपि सौधर्मः कल्पो बधिर उपजायत इति, एतेन द्वादशयोजनेभ्यः समागतः शब्दः श्रोत्रग्राह्यो भवति न परतः ततः कथमेकत्र ताडितायां घण्टायां सर्वत्र तच्छब्दश्रुतिरुपजायत इति यदुच्यते तदपाकृतमवसेयं, सर्वत्र दिव्यानुभावतस्तथारूपप्रतिरूपशब्दोच्छलने यथोक्तदोषासम्भवात् , एवं। शब्दमये सौधर्मे कल्पे सञ्जाते पदातिपतिर्यदकरोत् तदाह-'तए Na'mityAdi, ततः-शब्दव्यायनन्तरं तेषां सौध. मैकल्पवासिनां बहूनां वैमानिकानां देवानां देवीनां च एकान्तेन रतौ-रमणे प्रसक्ता-आसक्ता अत एव नित्यप्रमत्ता विषयसुखेषु मूच्छिता-अध्युपपन्नास्ततः पदत्रयस्य पदद्वय 2 मीलनेन कर्मधारयस्तेषां सुस्वरा या पंक्तिरथन्यायेन सुघोषा। घण्टा तस्याः रसितं तस्माद् विपुल:-सकलसौधर्मदेवलोककुक्षिम्भरियों बोल:-कोलाहलस्तेन, अत्र तृतीयालोपः प्राकृतत्वात् , त्वरितं-शीघ्रं चपले-ससम्भ्रमे प्रतिबोधने कृते सति आगामिकालसम्भाव्यमाने घोषणे कुतूहलेन-किमिदानीमुद्घोषणं भविष्यतीत्यात्मकेन दत्तौ करें यैस्ते तथा, एकाग्रं-घोषणश्रवणैकविषयं चित्तं येषां ते तथा, एकाग्र RECReeeeeeeeeeeeeeeeee Jan Education inte For Private Personel Use Only Hiainelibrary.org
Page #36
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 398 // Jain Education cittatve'pi कदाचिन्नोपयोगः स्याच्छाद्मस्थ्यवशादत आह- उपयुक्तमानसाः-शुश्रूषितवस्तुग्रहणपटुमनसस्ततो विशेषणसमासस्तेषां स पदात्यनीकाधिपतिर्देवस्तस्मिन् घण्टारवे नितरां शान्तः - अत्यन्तमन्दभूतः ततः प्रकर्षेण - सर्वात्मना । शान्तः प्रशान्तः ततश्छिन्नप्ररूढ इत्यादाविव विशेषणसमासस्तस्मिन् सति, तत्र तत्र - महति देशे तस्मिन् 2- देशैकदेशे महता महता शब्देन - तारतारस्वरेण उद्घोषयन् 2 एवमवादीत् किमवादीदित्याह -- 'हंत सुण' मित्यादि, हन्त ! | इति हर्षे स च स्वस्वस्वामिनाऽऽदिष्टत्वात् जगद्गुरुजन्ममहकरणार्थकप्रस्थान समारम्भाच्च, शृण्वन्तु भवन्तो बहवः सौधमकल्पवासिनो वैमानिका देवा देव्यश्च सौधर्मकल्पपतेरिदं वचनं हितं -जन्मान्तरकल्याणावहं सुखं तद्भवसम्बन्धि । तदर्थमाज्ञापयति, भो देवाः ! शक्रः तदेव ज्ञेयं यत्प्राक्सूत्रे शक्रेण हरिनैगमेषिपुर उद्घोषयितव्यमादिष्टं यावत्प्रा। दुर्भवत । अथ शक्रादेशानन्तरं यद्देवविधेयं तदाह - ततस्ते देवा देव्यश्च एनं अनन्तरोदितमर्थं श्रुत्वा हृष्टतुष्टयावद् । हर्षवशविसर्पहृदयाः अपिः सम्भावनायामेककाः - केचन वन्दनं - अभिवादनं प्रशस्तकाय वाङ्मनः प्रवृत्तिरूपं तत्प्रत्ययं तदस्माभिस्त्रिभुवनभट्टारकस्य कर्त्तव्यमित्येवंनिमित्तं एवं 'पूजनप्रत्ययं' पूजनं - गन्धमाल्यादिभिः समभ्यर्चनं एवं 'सत्कारप्रत्ययं' सत्कार:- स्तुत्यादिभिर्गुणोन्नतिकरणं सन्मानो - मानसप्रीतिविशे पस्तत्प्रत्ययं दर्शनं - अदृष्टपूर्वस्य जिनस्य विलो - | कनं तत्प्रत्ययं कुतूहलं - तत्र गतेनास्मत्प्रभुणा किं कर्त्तव्यमित्यात्मकं तत्प्रत्ययं, अध्येककाः शक्रस्य वचनमनुवर्त्तमानाः न हि प्रभुवचनमुपेक्षणीयमिति भृत्यधर्ममनुश्रयन्तः अप्येककाः अन्यमन्यं मित्रमनुवर्त्तमाना मित्रगमनानुप्रवृत्ता इत्यर्थः । 5वक्षस्कारे इन्द्रकृत्ये पालकवि मानं sU. 115 ॥ 398 // w.jainelibrary.org
Page #37
--------------------------------------------------------------------------
________________ Jain Education अप्येकका जीतमेतद् यत् सम्यग्दृष्टिदेवैर्जिनजन्ममहे यतनीयं, 'एवमादी' त्यादिकमागमननिमित्तमितिकृत्वा - चित्ते। वधार्थ यावच्छन्दात् 'अकालपरिहीणं चैव सक्कस्स देविंदस्स देवरण्णो ऽइति ग्राह्यं, अन्तिकं प्रादुर्भवन्ति, अथ शक्रस्येतिकर्त्तव्यमाह - 'तए Na'mityAdi, ततः शक्रो देवेन्द्रो देवराजा तान् बहून् वैमानिकान् देवान् उपतिष्ठमानान् पश्यति । दृष्ट्वा च हट्टतुट्ट इत्येकदेशेन सर्वोऽपि हर्षालापको ग्राह्यः, पालकनामविमान विकुर्वणाधिकारिणमाभियोगिकं देवं शब्दयन्ति, शब्दयित्वा च एवमवादीत्, यदवादीत्तदाह - 'खिप्पामेव 'त्ति, इदं यानविमानवर्णकं प्राग्वत्, नवरं योजनशतसहस्रविस्तीर्णमित्यत्र प्रमाणांगुलनिष्पन्नं योजनलक्षं ज्ञेयं, ननु वैक्रियप्रयोगजनितत्वेनोत्सेधांगुलनिष्पन्नत्वमप्यस्य कुतो नेति चेन्न 'नगपुढविविमाणाई मिणसु पमाणंगुलेणं तु' इति वचनात् अस्य प्रमाणांगुलनिष्पन्नत्वं युक्तिमत् न च 'नगपुढ vivimANAI'ti वचनं शाश्वतविमानापेक्षया न यानविमानापेक्षयेत्ति ज्ञेयं, अस्योत्सेधांगुलप्रमाणनिष्पन्नत्वे जम्बूद्वीपान्तः सुखप्रवेशनीयत्वेन नन्दीश्वरे विमानसंकोचनस्य वैयर्थ्यापत्तेः तथा श्रीस्थानाङ्गे चतुर्थाध्ययने ऽचत्तारि लोगे समा पण्णत्ता, तंजहा - अपैडाणे णरए 1 जम्बुद्दीवे दीवे 2 पालए जाणविमाणे 3 सबट्टसिद्धे महाविमाणे 4' | इत्यत्रापि पालकविमानस्य जम्बूद्वीपादिभिः प्रमाणतः समत्वं प्रमाणांगुलनिष्पन्नत्वेनैव सम्भवतीति दिक्, तथा पश्च। शतयोजनोच्चं शीघ्रं त्वरितजवनं, अतिशयेन वेगवदित्यर्थः, निर्वाहि प्रस्तुतकार्यनिर्वहणशीलं पश्चात् पूर्वपदेन कर्मधा jainelibrary.org
Page #38
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 399 // Jain Education In | रयः, एवंविधं दिव्यं यानविमानं विकुर्वस्व विकुर्व्य च एतामाज्ञप्तिं प्रत्यर्पय, कृतकृत्यो निवेदय इत्यर्थः । तदनु यदनुतिष्ठति स्म पालकस्तदाह तए णं से पालयदेवे सक्केणं देविंदेणं देवरण्णा एवं वृत्ते समाणे हट्ठतुट्ट जाव वेउब्विअसमुग्धाएणं समोहणित्ता तहेव करेइ इति, तस्स णं दिव्वस्स जाणविमाणस्स तिदिसेइं तओ तिसोवाणपडिरूवगा वण्णओ, तेसि णं पडिरूवगाणं पुरओ पत्ते 2 तोरणा वणओ जाव पडिवा 1, तरस णं जाणविमाणस्स अंतो बहुसमरमणिज्जे भूमिभागे, से जहा नामए आलिंगपुक्खरेइ वा जाव दीविअचम्मेइ वा अणेगसंकु कीलकसहस्सवितते आवडपचावडसेढिप से ढिसुत्थि असोवत्थिअवद्धमाणपूस माणवमच्छंडगमगरंडगजार मारफुल्लावली पडमपत्तसागरत रंगव संतलयप उमंलयभत्तिचित्तेहिं सच्छाएहिं सप्तमेहिं समरीइएहिं सौज्जोएहिं णाणाविहपञ्चवण्णेहिं मणीहिं उवसोभिए 2, तेसि णं मणीणं वण्णे गन्धे फासे अ भाणिअवे जहा रायप्पसेणइज्जे, तस्स णं भूमिभागस्स बहुमज्झदेसभाए पिच्छाघर मण्डवे अणेगखम्भसयसणिविद्वे वण्णओ जाव पडिरूवे, तस्स उल्लोए पउमलयभत्तिचित्ते जाव सम्व जमाव पडिवे, तस्स णं मण्डवस्स बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदे सभागंसि महं एगा मणिपेढिआ अट्ठ जोअणाई आयाम विक्खम्भेणं चत्तारि जोअणाई बाहल्लेणं सव्वमणिमयी वण्णओ, तीए उबरिं महं एगे सीहासणे वण्णओ, तस्सुवरिं महं एगे विजयसे सव्वरयणामए वण्णओ, तस्स मज्झदेसभाए एगे वैरामए अंकुसे, एत्थ णं महं एगे कुम्भिके मुत्तादामे, सेणं अन्नेहिं तदद्भुतत्तप्पमाणमित्तेहिं चौहिं अद्धकुम्भिकेहिं मुत्तादामेहिं सव्वओ समन्ता संपरिक्खित्ते, ते णं दामा तव एबेसेर् 5 वक्षस्कारे जन्ममहे यानविमानं सू. 196 ॥ 399 ॥ jainelibrary.org
Page #39
--------------------------------------------------------------------------
________________ - णिजलंबूसगा सुवण्णपयरगमण्डिआ णाणामणिरयणविविहहारद्धहारौवसोभिआ समुदया ईसिं अण्णमण्णमसंपत्ता पुवाइएहिं वाएहिं मन्दं एइज्जमाणा 2 जाव निव्वुइकरेणं सद्देणं ते पएसे आपूरेमाणा 2 जाव अईव उवसोभेमाणा 2 चिट्ठतित्ति, तस्स णं सीहासणस्स अवरुत्तरेणं उत्तरेणं उत्तरपुरथिमेणं एत्थ णं सक्कस्स चौरासीए सामाणिअसाहस्सीणं चौरासीइ भद्दासणसाहस्सीओ पुरथिमेणं अट्ठण्हं अग्गमहिसीणं एवं दाहिणपुरथिमेणं अभितरपरिसाए दुवालसण्हं देवसाहस्सीणं दाहिणेणं मज्झिमाए चौदसण्हं देवसाहस्सीणं दाहिणपञ्चत्थिमेणं बाहिरपरिसाए सोलसहं देवसाहस्सीणं पञ्चत्थिमेणं सत्तण्हं अणिआहिवईणंति, तए णं तस्स सीहासणस्स चउद्दिसिं चउण्डं चौरासीणं आयरक्खदेवसाहस्सीणं एवमाई विभासिअव्वं सूरिआभगमेणं जाव पञ्चप्पिणन्तित्ति (सूत्रं 116) 'तए णं से पालए देवे sakeNa'mityAdi, ततः स पालको देवः शक्रेण देवेन्द्रेण देवराज्ञा एवमुक्तः सन् हृष्टतुष्ट 8 यावद् वैक्रियसमुद्घातेन समवहत्य तथैव करोति, पालकविमानं रचयतीत्यर्थः । अथ विमानस्वरूपवर्णनायाह-8 'तस्स Na'mityAdi इति सुत्रद्वयी व्यक्ता, अथ तद्विभागं वर्णयन्नाह-'तस्स NaM'ityAdi, इदं प्राग्वद् ज्ञेयम् , नवरं मणीनां वर्णो गन्धः स्पर्शश्च भणितव्यो यथा राजप्रश्नीये द्वितीयोपाङ्गे, अत्रापि जगतीपद्मवरवेदिकावर्णने मणिवर्णादयो व्याख्यातास्ततोऽपि वा बोद्धव्याः, अत्र प्रेक्षागृहमण्डपवर्णनायाह--'तस्स णमित्यादि, यावच्छब्दग्राह्यं व्याख्या च यमकराजधानीगतसुधर्मासभाधिकारतो ज्ञेये, उपरिभागवर्णनायाह--'तस्स उल्लोएऽइत्यादि, तस्योल्लोकः Jain Education Inter KEHainelibrary.org
Page #40
--------------------------------------------------------------------------
________________ उपरिभागः पद्मलताभक्तिचित्रः यावत्सर्वात्मना तपनीयमयः प्रथमयावच्छब्देन अशोकलताभक्तिचित्र इत्यादिपरिग्रहः ह: 5वक्षस्कारे द्वीपशा- द्वितीययावच्छब्दाद् अच्छे सण्हे इत्यादिविशेषणग्रहः, अत्र च राजप्रश्नीये सूर्याभयानविमानवर्णकेऽक्षपाटकसूत्र जन्ममहे न्तिचन्द्राश्य ते परं बहुप्वेतत्सूत्रादर्शेषु अदृष्टत्वान्न लिखितं, अथात्र मणिपीठिकावर्णनायाह-'तस्स Na'mityAdi, व्यक्तं, यानविमानं या वृत्तिः 'तीए uvariM'ityAdi, एतद्व्याख्या विज्य्द्वार्स्थ्प्र्क्न्न्त्थ्क्प्रासाद्ग्त्सिण्हास्न्सूत्र्व्द्व्सेया। 'ते Na'mityAdi, इदसू. 116 ॥ 40 ॥ सूत्रं प्राक् पद्मवरवेदिकाजालवर्णके व्याख्यातमिति ततो वोध्यं, अत्र प्रथमयावत्पदात् 'वेइज्जमाणा 2 पलम्बमाणा 2 पझंझमाणा 2 ओरालेणं मणुण्णेणं मणहरेणं kaNNamaNa'iti संग्रहः, द्वितीययावत्पदात् 'ससिरीए' इति ग्राह्यं, सम्प्रति अत्रास्थाननिवेशनप्रक्रियामाह--'तस्स Na'mityAdi, 'तस्य' सिंहासनस्य पालकविमानमध्यभागवर्तिनोऽपरोत्तरायां-वायव्यामुत्तरस्यां उत्तरपूर्वायां-ऐशान्यां अत्रान्तरे शक्रस्य चतुरशीतेः सामानिकसहस्राणां चतुरशीतिभद्रासनसहस्राणि, उक्कदिक्त्रये चतुरशीतिभद्रासनसहस्राणीत्यर्थः, पूर्वस्यां दिश्यष्टानामग्रमहिषीणामष्ट भद्रासनानि, एवं दक्षिणपू यां-अग्निकोणेऽभ्यन्तरपर्षदः सम्बन्धिनां द्वादशानां देवसहस्राणां द्वादश भद्रासनसहस्राणि दक्षिणस्यां मध्यमायाः पर्ष. दश्चतुर्दशानां देवसहस्राणां चतुर्दश भद्रासनसहस्राणि दक्षिणपश्चिमायां-नैरृतकोणे बाह्यपर्षदः षोडशानां देवसहस्राणां ॥ 40 ॥ पोडश भद्रासनसहस्राणि पश्चिमायां सप्तानामनीकाधिपतीनां सप्त भद्रासनानीति, 'तए णमित्यादि, 'ततः' प्रथमवलयस्थापनानन्तरं द्वितीये वलये तस्य सिंहासनस्य चतुर्दिशि चतसृणां चतुरशीतानां-चतुर्गुणीकृतचतुरशीतिसंख्याकानां। Jain Education intene For Private Personal use only Jainelibrary.org
Page #41
--------------------------------------------------------------------------
________________ Jain Education Inte आत्मरक्षकदेवसहस्राणां पत्रिंशत्सहस्राधिकलक्षत्रय मितानामात्मरक्षकदेवानामित्यर्थः, तावन्ति भद्रासनानि विकुर्वि - तानीत्यर्थः, एवमादि विभाषितव्यं - इत्यादि वक्तव्यं सूर्याभगमेन यावत्प्रत्यर्पयन्ति, यावत्पदसंग्रहश्चायम्- 'तस्स णं दिवस जाणविमाणस्स इमे एआरूवे वण्णावासे पण्णत्ते, से जहा णामए ऐरुग्गयस्स हेमंतिअबालसूरिअस्स खाइलिंगालाण वा रत्तिं पज्जलिआणं जासुमणवणस्स वा केसुअवणस्स वा पलिजायवणस्स वा सबओ समन्ता संकुसुमिअ। स्स, भवे एआरूवे सिआ ?, णो इण्डे समट्ठे, तस्स णं दिवस्स जाणविमाणस्स इत्तो इट्ठतराए चेव 4 वण्णे पण्णत्ते, गन्धो फासो अ जहा मणीणं, तए णं से पालए देवे तं दिवं जाणविमाणं विबित्ता जेणेव सके 3 तेणेव उवागच्छइ 2 त्ता सकं 3 करयलपरिग्गहिअं सिरसावत्तं मत्थए अंजलिं कट्टु जपणं विजएणं वद्वावेइ 2 ता तमाणत्तिअ' मिति, अत्र व्याख्या - तस्य दिव्यस्य यानविमानस्यायमेतद्रूपो वर्णव्यासः प्रज्ञप्तः, स यथानाम कोऽचिरोद्गतस्य - तत्कालमुदितस्य । हैमन्तिकस्य- शिशिरकालसम्बन्धिनो वालसूर्यस्य खादिराङ्गाराणां वा 'रत्ति' मिति सप्तम्यर्थे द्वितीया रात्रौ प्रज्वालि तानां जपावनस्य वा किंशुकवनस्य वा पारिजाताः - कल्पद्रुमास्तेषां वनस्य वा सर्वतः समन्तात् सम्यक् कुसुमितस्य, | अत्र शिष्यः पृच्छति - भवेदेतद्रूपः स्यात् - कथञ्चित् ?, सूरिराह - नायमर्थः समर्थः, तस्य दिव्यस्य यानविमानस्य इत । इष्टतरक एवं कान्ततरक एवेत्यादि प्राग्वद्, गन्धः स्पर्शश्च यथा प्रामणीनामुक्तस्तथेति, ननु अत्रैव पालक विमा|नवर्णके प्राग्मणीनां वर्णादय उक्ताः पुनर्विमानवर्णकादिकथनेन पुनरुक्तिरिति चेत्, मैवं, पूर्व हि अवयवभूतानां jainelibrary.org
Page #42
--------------------------------------------------------------------------
________________ 5वक्षस्कारे जन्ममहे शकेन्द्रागमः . 117 श्रीजम्यू-18 मणीना मणीनां वर्णादयः प्रोक्ताः सम्प्रति अवयविनो विमानस्येति नोक्तदोषः, 'तओ णं से पालए देवे' इत्यादिकमाज्ञाद्वीपशा- प्रत्यर्पणसूत्रं स्वतोऽभ्यूह्यम् । अथ शक्रकृत्यमाहन्तिचन्द्रीया वृत्तिः तए णं से सके जाव हट्ठहिअए दिव्वं जिणेदाभिगमणजुग्गं सव्वालंकारविभूसिअं उत्तरवेउविरूवं विउच्चै 2 त्ता अट्ठहिं अग्ग महिसीहिं सपरिवाराहिं णट्टाणीएणं गन्धवाणीएण य सद्धिं तं विमाणं अणुप्पयाहिणीकरेमाणे 2 पुविल्लेणं तिसोवाणेणं दुरू॥40॥ है 2 त्ता जाव सीहासणंसि पुरत्याभिमुहे सण्णिसण्णेत्ति, एवं चेव सामाणिआवि उत्तरेणं तिसोवाणेणं दुरुहित्ता पत्तेअं 2 पुठवण्णत्थेसु भदासणेसु णिसीति अवसेसा य देवा देवीओ अ दाहिणिल्लेणं तिसोवाणेणं दुरूहित्ता तहेव जाव णिसीअंति, तए णं तस्स सकस्स तंसि दुरूढस्स इमे अट्ठमंगलगा पुरओ अहाणुपुबीए संपढिआ, तयणंतरं च णं पुण्णकलसभिंगारं दिव्वा य छत्तपडागा सचामरा य दंसणरइअआलोअदरिसणिज्जा वाउ अविजयवेजयन्ती अ समूसिआ गगणतलमणुलिहंती पुरओ अहाणुपुवीए संपत्थिआ, तयणन्तरं छत्तभिंगारं, तयणंतरं च णं वैरामयवट्टलहसंठिअसुसिलिट्ठपरिघट्ठपट्टसुपैट्ठिए विसिट्टे अणेगवरपञ्चवण्णकुडभीसहस्सपरिमण्डिआभिरामे वाउडुअविजयवेजयन्तीपडागाछत्ताइच्छत्सकलिए तुंगे गयणतलमणुलिहंतसिहरे जोअणसहस्समूसिए महैमहालए महिंदज्झए पुरओ अहाणुपुवीए संपत्थिएत्ति, तयणन्तरं च णं सरूवनेवत्थपरिअच्छिअसुसज्जा सव्वालंकारविभूसिआ पञ्च अणिआ पच अणिआहिवईणो जाव संपढिआ, तयणन्तरं च णं बहवे आभिओगिआ देवा य देवीओ असएहिं सएहिं रूवेहिं जाव णिओगेहिं सकं देविंदं देवरायं पुरओ अ मग्गओ अ ahA0, तयणन्तरं च णं बहवे सोहम्मकप्पवासी ॥ 401 ॥ in Education inte For Private & Personal use only jainelibrary.org
Page #43
--------------------------------------------------------------------------
________________ किएदेचेअएएएएएएएसेसेसेकेसे देवा य देवीओ अ सव्विद्धीए जाव दुरूढा सम्माणा मग्गओ अ जाव संपढिआ, तए णं से सके तेणं पञ्चाणिअपरिक्खित्तेणं जाव महिंदज्झएणं पुरओ पकडिजमाणेणं चौरासीए सामाणि जाव परिबुडे सव्विद्धीए जाव रवेणं सोहम्मस्स कप्पस्स मज्झंमज्झेणं तं दिव्वं देवद्धिं जाव उवदंसेमाणे 2 जेणेव सोहम्मस्स कप्पस्स उत्तरिल्ले निजाणमग्गे तेणेव उवागच्छइ उवागच्छित्ता जोअणसयसाहस्सीएहिं विग्गहेहि ओवयमाणे 2 ताए उक्किट्ठाए जाव देवगईए वीईवयमाणे 2 तिरियमसंखिजाणं दीवसमुदाणं मझंमज्झेणं जेणेव णन्दीसरवरे दीवे जेणेव दाहिणपुरथिमिल्ले रैकरगपवए तेणेव उवागच्छइ 2त्ता एवं जा चेव सूरिआभस्स वत्तव्यया णवरं सका हिगारो वत्तव्बो इति जाव तं दिव्वं देविद्धि जाव दिव्वं जाणविमाणं पडिसाहरमाणे 2 जाव जेणेव भगवओ तित्थयरस्स जम्मणनगरे जेणेव भगवओ तित्थयरस्स जम्मणभवणे तेणेव उवागच्छति 2 ता भगवओ तित्थयरस्स जम्मणभवणं तेणं दिव्वेणं जाणविमाणेणं तिक्खुत्तो आयाहिणपयाहिणं करेइ 2त्ता भगवओ तित्थयरस्स जम्मणभवणस्स उत्तरपुत्थिमे दिसीभागे चतुरंगुलमसंपत्तं धरणियले तं दिव्वं जाणविमाणं ठवेइ 2 त्ता अट्टहिं अग्गमहिसीहिं दोहिं अणीएहिं गन्धव्वाणीएण य गट्टाणीएण य सार्द्ध ताओ दिव्वाओ जाणविमाणाओ पुरथिमिल्लेणं तिसोवाणपडिरूवएणं पञ्चोरुहै, तए णं सक्कस्स देविंदस्स देवरण्णो चौरासीइ सामाणिअसाहस्सीओ दिव्वाओ जाणविमाणाओ उत्तरिल्लेणं तिसोवाणपडिरूवएणं पच्चोरुहंति, अवसेसा देवा य देवीओ अ ताओ दिव्वाओ जाणविमाणाओ दाहिणिल्लेणं तिसोवाणपडिरूवएणं पञ्चोरहं तित्ति । तए णं से सके देविन्दे देवराया चौरासीए सामाणिअसाहस्सीएहिं जाव सद्धिं संपरिबुडे सम्बिद्धीए जाय दुंदुभिणिग्योसणाइयरवेणं जेणेव भगवं तित्थयरे तित्थयरमाया य तेणेव उवागच्छइ 2त्ता आलोए चेव पणामं करेइ 2 त्ता भगवं तित्थयरं तित्थयरमायरं च तिक्खुत्तो आयाहिणपयाहिणं करेइ 2 त्ता karayala Eeeeeeeeeeeeeeeeeeeeeeeee Jain Education Inten For Private & Personel Use Only L a inelibrary.org
Page #44
--------------------------------------------------------------------------
________________ श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः ॥ 402 ॥ जाव एवं वयासी-णमोत्थु ते रयणकुच्छिधारए एवं जहा दिसाकुमारीओ जाव धण्णासि पुण्णासि तं कयत्थाऽसि, अहण्यं देवाणु- वक्षस्कारे प्पिए! सके णाम देविन्दे देवराया भगवओ तित्थयरस्स जम्मणमहिमं करिस्सामि, तं गं तुम्भाहिं ण भाइब्वंतिकटु ओसोवणिं जन्ममहे दलयै 2 ता तित्थयरपडिरूवर्ग विउव्वै तित्थयरमाउआए पासे ठवै 2 त्ता पञ्च सके विउब्बइ विउब्विचा एगे सके भगवं शक्रेन्द्रागतित्थयरं करयलपुडेणं गिण्हइ एगे सके पिट्ठओ आयवत्तं धरेइ दुवे सक्का उभओ पासिं चामरुक्खेवं करेन्ति एगे सक्के पुरओ मामू. वजपाणी पकड्डइत्ति, तए णं से सके देविन्दे देवराया अण्णेहिं बहूहिं भवणवैवाणमन्तरजोइसवेमाणिएहिं देवेहि देवीहि अ 117 सद्धिं संपरिबुडे सब्बिद्धीए जाव णाइएणं ताए उक्किट्ठाए जाव वीईवयमाणे जेणेव मन्दरे पब्बए जेणेव पंडगवणे जेणेव अभिसे* असिला जेणेव अभिसेअसीहासणे तेणेव उवागच्छइ 2 ता सीहासणवरगए पुरत्याभिमुहे सणिसण्णेत्ति (सूत्रं 117) __'तए Na'mityAdi, ततः स शक्र इत्यादि व्यक्तं, दिव्यं-प्रधानं जिनेन्द्रस्य भगवतोऽभिगमनाय-अभिमुखगमनाय योग्यं-उचितं यादृशेन वपुषा सुरसमुदायसर्वातिशायिश्रीर्भवति तादृशेनेत्यर्थः 'सर्वालङ्कारविभूषितं' सर्वेः। शिरःश्रवणाचलङ्कारविभूषितं, उत्तरवैक्रियशरीरत्वात् , स्वाभाविकवैक्रियशरीरस्य तु आगमने निरलङ्कारतयैवोत्पा|दश्रवणात् , उत्तरं-भवधारणीयशरीरापेक्षया कार्योत्पत्तिकालापेक्षया चोत्तरकालभावि वैक्रियरूपं विकुर्वति, विकुळ चाष्टाभिरग्रमहिषीभिः सपरिवाराभिः प्रत्येकं 2 षोडशदेवीसहस्रपरिवारपरिवृताभिर्नाट्यानीकेन गन्धर्वानीकेन च सार्द्ध 14 ॥ 402 ॥ |तं विमानमनुप्रदक्षिणीकुर्वन् 2 पूर्वदिक्स्थेन त्रिसोपानेनारोहति, आरुह्य च यावच्छब्दात् 'जेणेव सीहासणे तेणेव 20200090982909200000 Jain Education inte arjainelibrary.org
Page #45
--------------------------------------------------------------------------
________________ 18 उवागच्छइ 2 त्ता' इति ग्राह्य, सिंहासने पूर्वाभिमुखः सन्निषण्ण इति । अथास्थानं सामानिकादिभिः यथा 8 पूर्यते तथाऽऽह-एवं ceva'ityAdi, व्यक्तं, नवरं avshessaashc-आभ्य्न्त्र्पार्स्स्द्याद्य्ः। अथ प्रतिष्ठासोः शक्रस्य पुरः 18 प्रस्थायिनां क्रममाह-'तए णं tassa'ityAdi, एतद्व्याख्या भरतचक्रिणोऽयोध्याप्रवेशाधिकारतो ज्ञेया, 'तए ण'-181 मित्यादि, तदनन्तरं छत्रं च भृङ्गारं च छत्रभृङ्गारं समाहारादेकवद्भावः, छत्रं च 'veruliabhisaMtavimaladaNDa'mityAdivarNakayuktaM भरतस्यायोध्याप्रवेशाधिकारतो ज्ञेयं, भृङ्गारश्च विशिष्टवर्णकचित्रोपेतः, पूर्व च भृङ्गारस्य जलपूर्णत्वेन कथनात् अयं च जलरिक्तत्वेन विवक्षित इति न पौनरुक्त्यं, तदनन्तरं वज्रमयो-रत्नमयः तथा वृत्तं-वर्तुलं लष्टं-मनोज्ञं । संस्थितं-संस्थानं आकारो यस्य स तथा, तथा सुश्लिष्टः-सुश्लेषापन्नावयवो मसृण इत्यर्थः परिघृष्ट इव परिघृष्टः खरशाणया पाषाणप्रतिमावत् मृष्ट इव मृष्टः सुकुमारशाणया पाषाणप्रतिमेव सुप्रतिष्ठितो न तु तिर्यपतितया । वक्रस्तत एतेषां पदद्वयश्मीलनेन कर्मधारयः, अत एव शेषध्वजेभ्यो विशिष्टः-अतिशायी, तथाऽनेकानि वराणि पञ्चवर्णानि कुडभीनां-लघुपताकानां सहस्राणि तैः परिमण्डितः-अलंकृतः स चासावभिरामश्चेति, वातोद्भूतेत्यादि। विशेषणद्वयं व्यक्तं, तथा गगनतलं-अम्बरतलमनुलिखत्-संस्पृशत् शिखरं-अग्रभागो यस्य स तथा, योजनसहस्रमुत्सृतोऽत एवाह--'महैमहालएऽइति अतिशयेन महान महेन्द्रध्वजः पुरतो यथानुपूआ सम्पस्थित इति, 'तए Na'mityAdi, तदनन्तरं स्वरूपं-स्वकर्मानुसारि नेपथ्यं-वेषः परिकच्छितः-परिगृहीतो यैस्तानि तथा, सुसज्जानि Macbook Messeye zrIjambU. 68 JainEducation For Private Personal use only jainelibrary.org
Page #46
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 403 // Jain Education In | पूर्ण सामग्रीकतया प्रगुणानि सर्वालङ्कारविभूषितानि पञ्चानीकानि पञ्चानीकाधिपतयश्च पुरतो यथानुपूर्व्या सम्प्रस्थितानि, 'तयणन्तरं च ण' मित्यादि, तदनन्तरं बहवः आभियोगिका देवाश्च देव्यश्च स्वकैः स्वकैः रूपैः- यथास्वकर्मो|पस्थितैरुत्तरवै क्रियस्वरूपैर्यावच्छन्दात्स्वकैः स्वकैः विभवैः - यथास्वकम्मोपस्थितैर्विभवैः - सम्पत्तिभिः स्वकैर्नियोगैः - उपकरणैः शक्रं देवेन्द्रं देवराजं पुरतश्च मार्गतश्च - पृष्ठतः पार्श्वतश्च उभयोः यथानुपूर्व्या यथावृद्धक्रमेण सम्प्रस्थिताः, ' तयणन्तरं च Na'mityAdi, तदनन्तरं बहवः सौधर्मकल्पवासिनो देवाश्च देव्यश्च सर्व यावत्करणादिन्द्रस्य हरिनि - गमेषिणं पुरः स्वाज्ञतिविषयकः प्रागुक्त आलापको ग्राह्यः तेन स्वानि 2 यानविमानवाहनानि आरूढाः सन्तो मार्गतश्च यावच्छब्दात् पुरतः पार्श्वतश्च शक्रस्य सम्प्रस्थिताः । अथ यथा शक्रः सौधर्मकल्पान्निर्याति तथा cAha'tae ण' मित्यादि, ततः स शक्रस्तेन - प्रागुक्तस्वरूपेण पञ्चभिः संग्रामिकैरनीकैः परिक्षिप्तेन - सर्वतः परिवृतेन यावत् पूर्वोक्तः सर्वो महेन्द्रध्वजवर्णको ग्राह्यः, महेन्द्रध्वजेन पुरतः प्रकृष्यमाणेन - निर्गम्यमानेन चतुरशीत्या सामानिकस। हसैर्यावत्करणात् 'चौहिं चौरासीहिं आयरक्खदेवसाहस्सीहिं' इत्यादि ग्राह्यं, परिवृतः सर्वर्ज्या यावद्रवेण याव - त्करणात् 'सब्वज्जुईए' इत्यादि प्रागुक्तं ग्राह्यं, सौधर्मस्य कल्पस्य मध्यंमध्येन तां दिव्यां देवद्धि यावच्छन्दाद् 'दिवं देवजुइं दिवं देवाणुभाव' इति ग्रहः, सौधर्मकल्पवासिनं देवानामुपदर्शयन् 2 यत्रैव सौधर्मकल्पस्योत्तराहो निर्याणमार्गो-निर्गमनसम्बन्धी पन्थास्तत्रैवोपागच्छति, यथा वरयिता नागराणां विवाहोत्सवस्फातिदर्शनार्थ राजपथे CocaColacataes वक्षरकारे जन्ममहे शक्रेन्द्राग मः सू. 117 ॥ 403 ॥ jainelibrary.org
Page #47
--------------------------------------------------------------------------
________________ याति नतु नष्टरथ्यादौ तथाऽयमपि, एतेन समग्रदेवलोकाधारभूतपृथिवीप्रतिष्ठितविमाननिरुद्धमार्गत्वेनेतस्ततः सञ्चरणाभावेन मध्यंमध्येनेति उत्तरिल्ले णिजाणमग्गे इत्युक्तमिति ये आहुस्ते आगमसाम्मत्यं युक्तिसाङ्गत्यं च प्रष्टव्याः, उपागत्य च योजनशतसाहनिकैः-योजनलक्षप्रमाणैर्विग्रहै:-क्रमैरिव गन्तव्यक्षेत्रातिक्रमरूपैः, एतेन स्थावरस्वरूपस्य विमानस्य पदन्यासरूपाः क्रमाः कथं भवेयुरिति शङ्का निरस्ता, अवपतन् अवपतन् तयोत्कृष्टया यावत्करणात् 'तुरिआए' इत्यादिग्रहः, देवगत्या व्यतिव्रजन् 2 तिर्यगसंख्येयानां द्वीपसमुद्राणां मध्यंमध्येन यत्रैव नन्दीश्वरवरद्वीपो यत्रैव तस्यैव पृथुत्वमध्यभागे दक्षिणपूर्वः-आग्नेयकोणवी रतिकरपर्वतस्तत्रैवोपागच्छति, इदं च स्थानांगाद्याशयेनोक्तं, अन्यथा प्रवचनसारोद्धारादिषु पठ्यमानानां पूर्वाद्यञ्जनगिरिविदिग्व्यवस्थितवापीद्वयद्वयान्तराले बहिःकोणयोः प्रत्यासत्तौ प्रत्येक द्वयरभावेन तिष्ठतामष्टानां रतिकरपर्वतानां मध्ये विनिगमनाविरहात् कतरो र्तिक्र्प्र्व्तो। दक्षिणपूर्वः स्यादिति, ननु सौधर्मादवतरतः शक्रस्य नन्दीश्वरद्वीप एवावतरणं युक्तिमत्, न पुनरसंख्येयद्वीपसमुद्रा18| तिक्रमेण तत्रागमन मिति, उच्यते, निर्याणमार्गस्यासंख्याततमस्य द्वीपस्य वा समुद्रस्य वा उपरिस्थितत्वेन सम्भाव्य-18 मानत्वात् तत्रावतरणं, ततश्च नन्दीश्वराभिगमनेऽसंख्यातद्वीपसमुद्रातिक्रमणं युक्तिमदेवेति, अत्र दृष्टान्ताय सूत्रं 'एवं जा ceva'tti एवमुक्तरीत्या यैव सूर्याभस्य वक्तव्यता यथा सूर्याभः सौधर्मकल्पादवतीर्णस्तथाऽयमपीत्यर्थः, नवरं । अयं भेदः-शक्राधिकारो वक्तव्यः-सौधर्मेन्द्रनाना सर्व वाच्यम् 'जाव तं divya'ityAdi, प्रायो व्यक्तं, navaramatra 9002999999960900992906 Jain Education OUjainelibrary.org
Page #48
--------------------------------------------------------------------------
________________ श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः ॥ 404 ॥ प्रथमयावच्छब्दो दृष्टान्तविषयीकृतसूर्याभाधिकारस्यावधिसूचनार्थः, स चावधिर्विमानप्रतिसंहरणपर्यन्तो वाच्यः, द्विती-1 पाहता- 5वक्षस्कारे ययावच्छब्दो 'दिवं देवजुई दिवं दिवाणुभावं' इति पदद्वयग्राही, अस्य चायमर्थः-दिव्यां देवद्धि-परिवारसम्पदं स्ववि-॥ जन्ममहे मानवर्जसौधर्मकल्पवासिदेवविमानानां मेरी प्रेषणात् , तथा दिव्यां देवद्युतिं शरीराभरणादिहासेन तथा दिव्यं देवा-हा नुभावं देवगतिहस्वताऽऽपादनेन, तथा दिव्यं यानविमानं पालकनामकं जम्बूद्वीपपरिमाणन्यूनविस्तरायामकरणेन प्रति|संहरन् 2-संक्षिपन् संक्षिपन्निति, तृतीययावच्छब्दो 'जेणेव जम्बुद्दीवे दीवे जेणेव भरहे वासे' इति ग्राहकः, ननु । 117 4 पूर्वत्रिसोपानप्रतिरूपकेणोत्तारः शक्रस्योक्तोऽपराभ्यां केषामुत्तार इत्याह-'तए णं सक्कस्स देविन्दस्स देवरण्णो' इत्यादि व्यक्तम् । अथ शक्रः किमकार्षीदित्याह-तए णं से सके देविन्दे देवराया चौरासीएऽइत्यादि, कण्ठ्यं, यावत्पदसंग्राह्यं तु पूर्वसूत्रानुसारेण बोध्यं, यदवादीत्तदाह-'णमुत्थु तेऽइत्यादि, नमोऽस्तु तुभ्यं रत्नकुक्षिधारिके ! एवंप्रकार सूत्रं यथा दिकुमार्य आहुस्तथाऽवादीदित्यर्थः, यावच्छब्दादिदं ग्राह्यम्-जगप्पईवदाईए चक्खुणो अमुत्तस्स सबजग-1 जीववच्छलस्स हिअकारगमग्गदेसिअवागिद्धिविभुप्पभुस्स जिणस्स णाणिस्स नायगस्स बुद्धस्स बोहगस्स सबलोगणाहस्स सबजगमङ्गलस्स णिम्ममस्स पवरकुलसमुप्पभवस्स जाईए खत्तियस्स जंसि लोगुत्तमस्स jaNaNI'ti, कियत्पर्य ॥ 404 ॥ न्तमित्याह-धन्याऽसि पुण्याऽसि त्वं कृतार्थाऽसि, अहं देवानुप्रिये! शक्रो नाम देवेन्द्रो देवराजा भगवतस्तीर्थकरस्य जन्ममहिमां करिष्यामि, तन युष्माभिर्न भेतव्यमितिकृत्वा अवस्वापिनीं ददाति-सुते मेरुं नीते सुतविरहार्ता mA Jan Education For Private Personel Use Only Trjainelibrary.org
Page #49
--------------------------------------------------------------------------
________________ दुःखभागभूदिति दिव्यनिद्रया निद्राणां करोतीत्यर्थः, दत्त्वा च तीर्थकरस्य मेरुं नेतव्यस्य भगवतः प्रतिरूपक-जिनसदृशं रूपं विकुर्वन्ति, अस्मासु मेरं गतेषु जन्ममहव्यापृतिव्यग्रेषु आसन्नदुष्टदेवतया कुतूहलादिनाऽपहृतनिद्रा सती मा इयं तथा भवत्विति भगवद्रूपानिर्विशेष रूपं विकुर्वतीत्यर्थः, विकुळ च तीर्थकरमातुः पार्थे स्थापयति स्थापयित्वा च पञ्च शक्रान् विकुर्वति, आत्मना पञ्चरूपो भवतीत्यर्थः, विकुयं च तेषां पञ्चानां मध्ये एकः शक्रो भगवन्तं तीर्थकरं परमशुचिना सरसगोशीर्षचन्दनलिप्तेन धूपवासितेनेति शेषः करतलयोः-ऊर्ध्वाधोव्यवस्थितयोः पुटं-सम्पुटं । शुक्तिकासम्पुटमिवेत्यर्थः तेन गृह्णाति एकः शक्रः पृष्ठत आतपत्रं-छत्रं धरति द्वौ शक्रावुभयोः पार्श्वयोश्चामरोत्क्षेपं कुरुतः एकः शक्रः पुरतो वज्रपाणिः सन् प्रकर्षति-निर्गमयति, आत्मानमिति शेषः, अग्रतः प्रवर्तत इत्यर्थः, अत्र च सत्यपि सामानिकादिदेवपरिवारे यदिन्द्रस्य स्वयमेव पञ्चरूपविकुर्वणं तत् त्रिजगद्गुरोः परिपूर्णसेवालिप्सुत्वेनेति । अथ यथा शक्रो विवक्षितस्थानमामोति तथा आह-तए णं से सकेऽइत्यादि, ततः स शक्रो देवेन्द्रो देवराजा अन्यैबहुभिर्भवनपतिवानमन्तरज्योतिष्कवैमानिकैर्देवैर्देवीभिश्च सार्द्ध सम्परिवृतः सर्वा यावत्करणात् 'सबज्जुईए' इत्यादि पदसग्रहः पूर्वोक्तो ज्ञेयः, तयोत्कृष्टया यावत्करणात् 'तुरिआए' इत्यादिग्रहः व्यतिव्रजन् 2 यत्रैव मन्दरपर्वतो यत्रैव च पण्डकवनं यत्रैव चाभिषेकशिला यत्रैव चाभिषेकसिंहासनं तत्रैवोपागच्छति उपागत्य च सिंहासन aaaaaaaaa Jain Education in For Private Personel Use Only Vol.jainelibrary.org
Page #50
--------------------------------------------------------------------------
________________ श्रीजम्बूद्वीपशा न्तिचन्द्रीया वृत्तिः ॥ 405 ॥ वरगतः पूर्वाभिमुखः सन्निषण्ण इति, पालकविमानं च गृहीतस्वामिकस्य स्वस्वामिनः पादचारित्वेन तमनुव्रजतां ॥ 5वक्षस्कारे देवानामप्यनुपयोगित्वादभिषेकशिलायां यावदनुव्रजदभूदिति सम्भाव्यते । अथेशानेन्द्रावसरः जन्ममहे तेणं कालेणं तेणं समएणं ईसाणे देविन्दे देवराया सूलपाणी वसभवाहणे सुरिन्दे उत्तरद्धलोगाहिवई अट्ठावीसविमाणवाससयसहस्सा ईशानेन्द्राहिवई अरयंबरवत्थधरे एवं जहा सके इमं णाणत्तं-महाघोसा घण्टा लहुपरक्कमो पायत्ताणियाहिवई पुप्फओ विमाणकारी दक्खिणे द्यागमः सू. 118 निजाणमग्गे उत्तरपुरथिमिल्लो रैकरपवओ मन्दरे समोसरिओ जाव पज्जुवासइत्ति, एवं अवसिट्ठावि इंदा भाणिअव्वा जाव अच्चुओत्ति, इमंणाणतं-चौरासीइ असीइ बावत्तरि सत्तरी अ सट्ठी अ । पण्णा चत्तालीसा तीसा वीसा दस सहस्सा ॥ 1 ॥ एए सामाणिआणं, बत्तीसट्ठावीसा बारसह चौरो सयसहस्सा । पण्णा चत्तालीसा छच्च shssaare॥1॥ आणयपाणयकप्पे चत्तारि सया. 'ऽरणच्चुए तिण्णि । एए विमाणाणं, इमे जाणविमाणकारी देवा, तंजहा-पालय 1 पुष्फे य 2 सोमणसे 3 सिरिवच्छे a4 गंदिआवत्ते 5 / कामगमे 6 पीइगमे 7 मणोरमे 8 विमल 9 सव्वओभद्दे 10 ॥ 1 ॥ सोहम्मगाणं सणंकुमारगाणं बंभलोअगाणं महासुकयाणं पाणयगाणं इंदाणं सुघोसा घण्टा हरिणेगमेसी पायत्ताणीआहिवई उत्तरिल्ला णिजाणभूमी दाहिणपुरथिमिल्ले रैकरगपब्वए, ईसाणगाणं माहिंदलंतगसहस्साराच्चुअगाण य इंदाण महाघोसा घण्टा लहुपरकमो पायत्ताणीआहिवई दक्खिणिल्ले । ॥ 405 ॥ णिज्जाणमग्गे उत्तरपुरथिमिल्ले रैकरगपव्वए, परिसा 'णं जहा जीवाभिगमे आयरक्खा सामाणिअचउग्गुणा सव्वेसिं जाणविमाणा सव्वेसिं जोअणसयसहस्सविच्छिण्णा उच्चत्तेणं सविमाणप्पमाणा महिंदज्झया सव्वेसिं जोअणसाहस्सिआ, सक्कवज्जा मन्दरे समोअरंति जाव पज्जुवासंतित्ति (सूत्रं 118) Reeeee Jain Education in a For Private & Personel Use Only w .jainelibrary.org
Page #51
--------------------------------------------------------------------------
________________ तेणं kAleNa'mityAdi, तस्मिन् काले सम्भवन्जिनजन्मके तस्मिन् समये-दिक्कुमारीकृत्यानन्तरीये न तु शक्रागमनानन्तरीये सर्वेषामिन्द्राणां जिनकल्याणकेषु युगपदेव समागमनारम्भस्य जायमानत्वात् , यत्तु सूत्रे शक्रागमना. नन्तरीयमीशानेन्द्रागमनमुक्तं तत्क्रमेणैव सूत्रबन्धस्य सम्भवात् , ईशानो देवेन्द्रो देवराजा शूलपाणिवृषभवाहनः सुरेन्द्र उत्तरार्द्धलोकाधिपतिः, मेरोरुत्तरतोऽस्यैवाधिपत्यात्, अष्टाविंशतिविमानावासशतसहस्राधिपतिः अरजांसि-निर्मलानि अम्बरवस्त्राणि-स्वच्छतयाऽऽकाशकल्पानि वसनानि धरति यः स तथा, एवं यथा शक्रः सौधर्मेन्द्रस्तथाऽयमपि, इदमत्र नानात्वं-विशेषः महाघोषा घण्टा लघुपराक्रमनामा पदात्यनीकाधिपतिः पुष्पकनामा विमानकारी दक्षिणा निर्याणभूमिः उत्तरपौरस्त्यो रतिकरपर्वतः मन्दरे समवसृतः-समागतः यावत्पदात् 'भगवन्तं तित्थयरं तिक्खुत्तो आयाहिणपयाहिणं करेइ 2 त्ता वन्दै णमंसइ वंदित्ता णमंसित्ता णच्चासण्णे णाइदूरे सुस्सूसमाणे णमंसमाणे अभिमुहे । विणएणं पंजलिउडे' इति, पर्युपास्ते । अथातिदेशेनावशिष्टानां सनत्कुमारादीन्द्राणां वक्तव्यमाह-एवं अवसिट्टावि इत्यादि, एवं-सौधर्मेशानेन्द्ररीत्या अवशिष्टा अपि इन्द्रा वैमानिकानां भणितव्याः यावदच्युतेन्द्रः-एकादशद्वादशक-| ल्पाधिपतिरिति, अत्र यो विशेषस्तमाह-इदं नानात्वं-भेदः, चतुरशीतिः सहस्राणि शक्रस्य अशीतिः सहस्राणीशाने8न्द्रस्य द्विसप्ततिः सहस्राणि सनत्कुमारेन्द्रस्य एवं सप्ततिर्माहेन्द्रस्य चः समुच्चये षष्टिब्रह्मेन्द्रस्य चः प्राग्वत् पञ्चाशल्ला न्तकेन्द्रस्य चत्वारिंशच्छुकेद्रस्य त्रिंशत्सहस्रारेन्द्रस्य विंशतिरानतप्राणतकल्पद्विकेन्द्रस्य दशारणाच्युतकल्पद्विकेन्द्रस्य, Jain Education in For Private & Personel Use Only jainelibrary.org
Page #52
--------------------------------------------------------------------------
________________ श्रीजम्ब- एते संख्याप्रकाराः सामानिकाना देवानां क्रमेण दशकल्पेन्द्रसम्बन्धिनामिति, तेन 'चौरासीए सामाणिअसाहस्सीण'-18|5वक्षम्कारे द्वीपशा-मित्येतद्विशेषणस्थाने प्रतीन्द्रालापकं असीइए सामाणिअसाहस्सीणमित्यादिअभिलापो ग्राह्यः, तथा सौधर्मेन्द्रकल्पे । जन्ममहे न्तिचन्द्री-18 द्वात्रिंशलक्षाणि ईशाने अष्टाविंशतिर्लक्षाणि एवं सनत्कुमारे द्वादश माहेन्द्रे अष्ट ब्रह्मलोके चत्वारि तथा लान्तके 181 | ईशानेन्द्राया वृत्तिः पञ्चाशत्सहस्राणि एवं शुक्रे चत्वारिंशत्सहस्राणि चः समुच्चये सहस्रारे षट् सहस्राणि आनतप्राणतकल्पयोर्द्वयोः समु-18 द्यागमः मू. 118 ॥ 406 ॥ दितयोश्चत्वारि शतानि आरणाच्युतयोस्त्रीणि शतानि एते विमानानां संख्याप्रकाराः, यानविमानविकुर्वकाश्च देवा इमे ॥ वक्ष्यमाणाः शक्रादिक्रमेण, तद्यथा-पालकः 1 पुष्पकः 2 सौमनसः 3 श्रीवत्सः 4 चः समुच्चये नन्दावर्त्तः 5 कामगमः 6 प्रीतिगमः 7 मनोरमः 8 विमलः 9 सर्वतोभद्र 10 इति, अथ दशसु कल्पेन्द्रेषु केनचित्प्रकारेण पञ्चानां 2 साम्यमाह-सौधर्मकानां-सौधर्मदेवलोकोत्पन्नानां एवमग्रेऽपि ज्ञेयं, तथा सनत्कुमारकाणां ब्रह्मलोककानां महाशुक्रकानां प्राणतकानामिन्द्राणां, बहुवचनं सर्वकालवर्तीन्द्रापेक्षया, सुघोषा घण्टा हरिनेगमेषी पदात्यनीकाधिपतिः इति औत्तराहा निर्याणभूमिः दक्षिणपौरस्त्यो रतिकरपर्वतः, तथा ईशानकानां माहेन्द्रलान्तकसहस्राराच्युतकानां च इन्द्राणां IS महाघोषा घण्टा लघुपराक्रमः पदात्यनीकाधिपतिः दक्षिणो निर्याणमार्गः उत्तरपौरस्त्यो रतिकरपर्वतः, णमिति वाक्या-12 ॥ 406 ॥ लङ्कारे, पर्षदः-अभ्यन्तरमध्यवाह्यरूपाः यस्य यावद्देवदेवीप्रमाणा भवन्ति तस्य तावत्प्रमाणा यथा जीवाभिगमे तथा ज्ञेयाः; ताश्चैवं शक्रस्याभ्यन्तरिकायां पर्षदि 12 सहस्राणि देवानां मध्यमायां 14 सहस्राणि बाह्यायां 16 सहस्राणि । Jain Education Interna For Private Personel Use Only
Page #53
--------------------------------------------------------------------------
________________ ईशानेन्द्रस्याद्यायो 10 सहस्राणि द्वितीयायां 12 सहस्राणि तृतीयायां 14 सहस्राणि, सनत्कुमारेन्द्रस्याद्यायां 8 सहस्राणि द्वितीयस्यां 10 सहस्राणि तृतीयायां 12 सहस्राणि एवं माहेन्द्रस्य क्रमेण 6 सहस्राणि 8 सहस्राणि 10 सहस्राणि ब्रह्मेन्द्रस्य 4-6-8 सहस्राणि लान्तकेन्द्रस्य 2-4-6 सहस्राणि शुक्रेन्द्रस्य 1-2-4 सहस्राणि सहस्रारेन्द्रस्य 500 शतानि 10 शतानि 20 शतानि आनतप्राणतेन्द्रस्य 2 शते साढे 5 शतानि 10 शतानि आरणाच्युतेन्द्रस्य 1 शतं 2 शते साढे 500 शतानि, इमाश्च तत्तदिन्द्रवर्णके तिण्हं parisANa'mityAdyAlApake यथासंद्य-चं भाव्याः, शक्रेशानयोर्देवीपर्षप्रयं जीवाभिगमादिषूक्तमपि श्रीमलयगिरिपादैः खावश्यकवृत्ती जम्बूद्वीपप्रज्ञप्तिमध्यगतोऽयमितिलिख्यमानजिनजन्माभिषेकमहग्रन्थे नोक्तमिति मया तदनुयायित्वेन नालेखि, आत्मरक्षाः-अङ्गरक्षका देवाः सर्वेषामिन्द्राणां स्वस्वसामानिकेभ्यश्चतुर्गुणाः, एते चेत्थं वर्णके अभिलाप्याः 'चउण्हं चौरासीणं आयरक्खदेवसाहस्सीणं चउण्हं असीईणं आयरक्खदेवसाहस्सीणं चउण्हं बावत्तरीणं आयरक्खदेवसाहस्सीणं आहेवच्चं' इत्यादि, तथा यानविमानानि सर्वेषां योजनशतसहस्रविस्तीर्णानि उच्चत्वेन स्वविमानप्रमाणानि-इन्द्रस्य स्वस्वविमानं सौधर्मावतंसकादि तस्येव प्रमाणं पञ्च-18 शतयोजनादिकं येषां तानि तथा, अस्यायमर्थः-आद्यकल्पद्विकविमानानामुच्चत्वं पञ्चयोजनशतानि द्वितीये द्विके षट् योजनशतानि तथा तृतीये द्विके सप्त तथा चतुर्थे द्विकेऽष्टौ ततोऽग्रेतने कल्पचतुष्के विमानानामुच्चत्वं nava yojanaza-18 Jan Education inte For Private Personel Use Only
Page #54
--------------------------------------------------------------------------
________________ श्रीजम्बूद्वीपशा 1& तानि, तथा सर्वेषा महेन्द्रध्वजाः योजनसाहनिकाः-सहस्रयोजनविस्तीर्णा शक्रवर्जा मन्दरे समवसरन्ति यावत्पर्यु-18 वक्षस्कारे पासते यावत्पदसंग्रहः प्राग्वत् । अथ भवनवासिनः-- जन्ममहे न्तिचन्द्री चमराद्या. या वृत्तिः तेणं कालेणं तेणं समएणं चमरे असुरिन्दे असुरराया चमरचञ्चाए रायहाणीए सभाए सुहम्माए चमरंसि सीहासणंसि चउसडीए गमः सू. ॥ 407 ॥ सामाणिअसाहस्सीहिं तायत्तीसाए तायत्तीसेहिं चौहि~ लोगपालेहिं पञ्चहिं अग्गमहिसीहिं सपरिवाराहिं तिहिं परिसाहिं सत्तहिं अणिएहिं सत्तहिं अणियाहिवईहिं चौहिं चउसट्ठीहिं आयरक्खसाहस्सीहिं अण्णेहि अ जहा सके णवरं इमं णाणत्तं-दुमो पायत्ताणीआहिवई ओघस्सरा घण्टा विमाणं पण्णासं जोअणसहस्साई महिन्दज्झओ पञ्चजोअणसयाई विमाणकारी आभिओगिओ देवो अवसिहं तं चेव जाव मन्दरे समोसरै पज्जुवासईति । तेणं कालेणं तेणं समएणं बली असुरिन्दे असुरराया एवमेव णवरं सट्ठी सामाणीअसाहस्सीओ चउगुणा आयरक्खा महादुमो पायत्ताणीआहिबई महाओहस्सरा घण्टा सेसं तं चेव परिसाओ जहा जीवाभिगमे इति । तेणं कालेणं तेणं समएणं धरणे तहेव णाणत्तं छ सामाणिअसाहस्सीओ छ अग्गमहिओ चउग्गुणा आयरक्खा मेघस्सरा घण्टा भद्दसेणो पायत्ताणीयाहिवई विमाणं पणवीसं जोअणसहस्साई महिंदज्झओ अद्धाइजाई जोअणसयाई एवमसुरिन्दवजिआणं भवणवासींदाणं, णवरं असुराणं ओघस्सरा घण्टा णागाणं मेघस्सरा सुवण्णाणं हंसस्सरा विज्जूर्ण कोंचस्सरा अग्गीणं मंजुम्सरा दिसाणं मंजुघोसा उदहीणं सुस्सरा दीवाणं महुरस्सरा वाऊणं णंदिस्सरा थणिआणं णंदिघोसा, चउसट्ठी सट्ठी खलु छच्च सहस्सा उ असुरवजाणं । सामाणिआ उ एए चौरगुणा आयरक्खा उ ॥ 1 ॥ दाहिणिल्लाणं पायत्ताणीआहिवई ecemeRes eeeeeeeeeeeeeeee // 407 // Jain Education Inter For Private & Personel Use Only elainelibrary.org
Page #55
--------------------------------------------------------------------------
________________ भद्दसेणो उत्तरिल्लाणं दुक्खोत्ति । वाणमन्तरजोइसिआ अव्वा, एवं चेव, णवरं चत्तारि सामाणिअसाहस्सीओ चत्तारि अग्गमहिसीओ सोलस आयरक्खसहस्सा विमाणा सहस्सं महिन्दज्झया पणवीसं जोअणसयं घण्टा दाहिणाणं मंजुस्सरा उत्तराणं मंजुघोसा पायत्ताणीआहिवई विमाणकारी अ आभिओगा देवा जोइसिआणं सुस्सरा सुस्सरणिग्घोसाओ घण्टाओ मन्दरे समोसरणं जाव पज्जुवासंतित्ति (सूत्रं 119) 'तेणं कालेणं तेणं samaeNa'mityAdi प्राग्वत्, चमरोऽसुरेन्द्रोऽसुरराजा चमरचञ्चायां राजधान्यां सभायां सुधर्मायां चमरे सिंहासने चतुःषष्ट्या सामानिकसहस्रः त्रयस्त्रिंशता त्रायस्त्रिंशैः चतुर्भिः लोकपालैः पञ्चभिरग्रमहिषीभिः सपरिवारा-| शभिः तिसृभिः पर्षद्भिः सप्तभिरनीकैः सप्तभिरनीकाधिपतिभिः चतसृभिः चतुःषष्टिभिरात्मरक्षकसहनैः अन्यैश्चेत्यालापका शेन सम्पूर्ण आलापकस्त्वयं बोध्यः-'चमरचञ्चारायहाणीवत्थबेहिं बहूहिं असुरकुमारेहिं देवेहि अ देवीहि त्ति, | यथा शक्रस्तथाऽयमप्यवगम्यः, नवरमिदं नानात्वं-भेदः, दुमः पदात्यनीकाधिपतिः ओघस्वरा घण्टा यानविमानं पञ्चाशद् योजनसहस्राणि विस्तारायाम महेन्द्रध्वजः पञ्चयोजनशतान्युच्चः विमानकृदाभियोगिको देवो न पुनर्वैमानिकेन्द्राणां पालकादिरिव नियतनामकः अवशिष्टं तदेव-शक्राधिकारोक्तं वाच्यं नवरं दक्षिणपश्चिमो रतिकरपर्वतः, कियहर|मित्याह-यावन्मन्दरे समवसरति पर्युपास्त इति । अथ बलीन्द्रः-'तेणं kAleNa'mityAdi, तस्मिन् काले तस्मिन् K समये बलिरसुरेन्द्रोऽसुरराजा एवमेवेति-चमर इव नवरं षष्टिः सामानिकसहस्राणि चतुर्गुणा आत्मरक्षाः, सामानि दः, दुमः मानकृदाभियो ratikara Jain Education in For Private & Personel Use Only NHjainelibrary.org
Page #56
--------------------------------------------------------------------------
________________ श्रीजम्बू-कसंख्यातश्चतुर्गुणसंख्याङ्काः आत्मरक्षका इत्यर्थः, महाद्रुमः पदात्यनीकाधिपतिः महौघस्वरा घण्टा 'व्याख्यातोऽधिकं 12 5वक्षस्कारे द्वीपशा- प्रतिपद्यत' इति चमरचञ्चास्थाने बलिचञ्चा दाक्षिणात्यो निर्याणमार्गः उत्तरपश्चिमो रतिकरपर्वत इति, शेष-यानवि जन्ममहे न्तिचन्द्री चमराद्यामानविस्तारादिकं तदेव-चमरचञ्चाधिकारोक्तमेव, पर्षदो यथा जीवाभिगमे, इदं च सूत्रं देहलीप्रदीपन्यायेन सम्बन्धया वृत्तिः गमः सू. नीयं, यथा देहलीस्थो दीपोऽन्तःस्थदेहलीस्थबाह्यस्थवस्तुप्रकाशनोपयोगी तथेदमप्युक्ते चमराधिकारे उच्यमाने बली-॥ 119 ॥ 408 ॥ |न्द्राधिकारे वक्ष्यमाणेष्वष्टसु भवनपतिषूपयोगी भवति, त्रिष्वप्यधिकारेषु पर्षदो वाच्या इत्यर्थः, तथाहि--चमरस्याभ्य न्तरिकायां पर्षदि 24 सहस्राणि देवानां मध्यमायां 28 सहस्राणि बाह्यायां च 32 सहस्राणि, तथा बलीन्द्रस्याभ्यन्तरिकायां पर्षदि 20 सहस्राणि मध्यमायां 24 सहस्राणि बाह्यायां 28 सहस्राणि, तथा धरणेन्द्रस्याभ्यन्तरिकायां पर्षदि 60 सहस्राणि मध्यमायां 70 सहस्राणि बाह्यायां 80 सहस्राणि, भूतानन्दस्याभ्यन्तरिकायां पर्षदि 50 सहस्राणि मध्यमायां 60 सहस्राणि बाह्यायां 70 सहस्राणि, अवशिष्टानां भवनवासिषोडशेन्द्राणां मध्ये ये वेणुदेवादयो दक्षिणश्रेणिपतयस्तेषां पर्षत्रयं धरणेन्द्रस्येव उत्तरश्रेण्यधिपानां वेणुदालिप्रमुखाणां भूतानन्दस्येव ज्ञेयम् । अथ धरणः-18 'तेणं kAleNa'mityAdi, तस्मिन् काले तस्मिन् समये धरणस्तथैव-चमरवत् नवरमिदं नानात्वं-भेदः षट् सामानिक। सहस्राणां षडग्रमहिष्यः चतुर्गुणा आत्मरक्षकाः मेघस्वरा घण्टा भद्रसेनः पदात्यनीकाधिपतिः विमानं पञ्चविंशतियो- 8 ॥ 40 ॥ जनसहस्राणि महेन्द्रध्वजोऽर्द्धतृतीयानि योजनशतानि, अथावशिष्टभवनवासीन्द्रवक्तव्यतामस्यातिदेशेनाह--'evama Jain Education Intel For Private & Personel Use Only mainelibrary.org
Page #57
--------------------------------------------------------------------------
________________ surinda'ityAdi, एवं-धरणेन्द्रन्यायेनासुरेन्द्रौ-चमरबलीन्द्रौ ताभ्यां वर्जितानां भवनवासीन्द्राणां भूतानन्दादीनां वक्त-2 व्यं बोध्यं, नवरं असुराणां-असुरकुमाराणां ओघस्वरा घण्टा नागाना-नागकुमाराणां मेघस्वरा घण्टा सुपर्णानां-18 | गरुडकुमाराणां हंसस्वरा विद्युत्कुमाराणां क्रौञ्चस्वरा अग्निकुमाराणां मंजुस्वरा दिकुमाराणां मंजुघोषा उदधिकुमाराणां सुस्वरा द्वीपकुमाराणां मधुरस्वरा वायुकुमाराणां नन्दिस्वरा स्तनितकुमाराणां नन्दिघोषा, एषामेवोक्तानुक्कसामानिकसंअहार्थ गाथामाह-चतुष्पष्टिश्चमरेन्द्रस्य पष्टिवलीन्द्रस्य खलुनिश्चये षट् च सहस्राणि असुरवर्जानां धरणेन्द्रादीनामष्टा। दशभवनवासीन्द्राणां सामानिकाः चः समुच्चये तथा पुनरर्थे भिन्नक्रमे तेनैते सामानिकाः चतुर्गुणाः पुनरात्मरक्षका भवन्ति, दाक्षिणात्यानां चमरेन्द्रवर्जितानां भवनपतीन्द्राणां भद्रसेनः पदात्यनीकाधिपतिः औत्तराहाणां बलिवर्जितानां दक्षो नाम्ना पदातिपतिः, यच्चात्र घण्टादिकं पूर्व स्वस्वसूत्रे उक्तमप्युक्तं तत्समुदायवाक्ये सर्वसङ्ग्रहार्थमिति । अथ व्यन्तरेन्द्र-1 |ज्योतिष्केन्द्रा:-'वाणमंतर' इत्यादि, व्यन्तरेन्द्रा ज्योतिष्केन्द्राश्च नेतव्याः-शिष्यबुद्धिं प्रापणीयाः एवमेव, यथा भवन|वासिनस्तथैवेत्यर्थः, नवरं चत्वारि सामानिकानां सहस्राणि चतस्रोऽयमहिष्यः षोडश आत्मरक्षकसहस्रा विमानानि योजन। सहस्रमायामविष्कम्भाभ्यां महेन्द्रध्वजः पञ्चविंशत्यधिकयोजनशतं घण्टाश्च दाक्षिणात्यानां मञ्जुस्वरा औत्तराहाणां मञ्जुघोपाः, पदात्यनीकाधिपतयो विमानकारिणश्च आभियोगिका देवाः, कोऽर्थः-स्वाम्यादिष्टा हि आभियोगिका देवा घण्टावादनादिकर्मणि विमानविकुर्वणे च प्रवर्तन्ते न पुनहरिनिगमैषिवत्पालकवच्च निर्दिष्टनामका इति, 'व्याख्या विशेषप्रति 5000000000000000000सादग श्रीजम्बू. 69 Jain Education in NAjainelibrary.org
Page #58
--------------------------------------------------------------------------
________________ e % ecesesea श्रीजम्ब- pAdinI'tisatre'nuktamapIdaM बोध्यं-सर्वेषामभ्यन्तरिकायां पर्षदि देवानां 8 सहस्राणि मध्यमाया 10 सहस्राणि बाह्या-1 5वक्षस्कारे द्वीपशा- यां 12 सहस्राणीति. एतेषामुल्लेखस्त्वयम्-'तेणं कालेणं तेणं समएणं काले णामं पिसाइंदे पिसायराया चौहिं सामा-10 जन्ममहे न्तिचन्द्री-णिअसाहस्सीहिं चौहिं अग्गमहिसीहिं सपरिवाराहिं तिहिं परिसाहिं सत्तहिं अणीएहिं सत्तहिं अणीआहिवैहिं सोलसहिं । चमरायाया वृत्तिः आयरक्खदेवसाहस्सीहि' 'तं चेव, एवं savevI'ti, व्यन्तरा इव ज्योतिष्का अपि ज्ञेयाः, सेन सामानिकादिसङ्ख्यासु न ॥ गम: सू, | 119 ॥ 409 ॥ | विशेषः, घण्टासु चायं विशेषः-चन्द्राणां सुस्वरा सूर्याणां सुस्वरनि?SA, सर्वेषां च मंदरे समवरणं वाच्यं यावत्पर्युपा-II सते. यावच्छन्दग्राह्यं तु प्राग्दर्शितं ततो ज्ञेयं, एतदुल्लेखस्त्वयं-'तेणं कालेणं तेणं समएणं चंदा जोइसिंदा जोइसरायाणो 18 पत्तेअंपत्ते चौहिं सामाणिअसाहस्सीहिं चरहिं अग्गमहिसीहिं तिहिं परिसाहिं सत्तहिं अणिएहिं सत्तहिं अन्निआहिव्-1॥ 18 इहिं सोलसहिं आयरक्खदेवसाहस्सीहि, एवं जहा वाणमंतरा एवं सूरावि' नन्वत्रोल्लेखे चन्द्राः सूर्या इत्यत्र बहुवचनं ॥ 18 किमर्थम् ?, प्रस्तुतकर्मणि एकस्यैव सूर्यस्य चन्द्रस्य चाधिकृतत्वात् अन्यथेन्द्राणां चतुःषष्टिसयाकत्वव्याघातात् ?, उच्यते, जिनकल्याणकादिषु दश कल्पेन्द्रा विंशतिर्भवनवासीन्द्राः द्वात्रिंशब्यन्तरेन्द्राः एते व्यक्तितः चन्द्रसूर्यों तु 18/जात्यपेक्षया तेन चन्द्राः सूर्या असङ्ख्याता अपि समायान्ति, के नाम न कामयन्ते भुवनभट्टारकाणां दर्शनं स्वदर्शनं ॥ ॥ 409 / / पुपूषवः?, यदुक्तं शान्तिचरित्रे श्रीमुनिदेवसूरिकृते श्रीशान्तिदेवजन्ममहवर्णने-"ज्योतिष्कनायको पुष्पदन्तौ सङ्ख्यातिगाविति । हेमाद्रिमाद्रियन्ते स्म, चतुःषष्टिः sureshvraaH॥1॥" अथामीषां प्रस्तुतकर्मणीतिवक्तव्यतामाह raw.jainelibrary.org
Page #59
--------------------------------------------------------------------------
________________ Jain Education Int tae NaM se accue devinde देवराया महं देवाहिवे आभिओगे देवे सहावेइ 2 त्ता एवं वयासी - खिप्पामेव भो देवाणुप्पि ! महत्थं महग्धं महारिहं विडलं तित्थयराभिसे उबट्ठवेह, तए णं ते अभिओगा देवा हट्ठतुट्ठ जाव पडिणित्ता उत्तरपुरत्थिमं दिसीभागं अवक्कमन्ति 2 त्ता वेडव्विअसमुग्धाएणं जाव समोहणित्ता अट्ठसहस्सं सोवण्णिअकलसाणं एवं रुप्पमयाणं मणिमयाणं सुवण्णरुपमयाणं सुवण्णमणिमयाणं रुप्पमणिमयाणं सुवण्णरुप्पमणिमयाणं अट्ठसहस्सं भोमिज्जाणं अट्ठसहस्सं चन्दणकलसाणं एवं भिंगाराणं आसाण थालाणं पाईणं सुपईट्ठगाणं चित्ताणं रयणकरंडगाणं वायकरगाणं पुष्कचंगेरीणं, एवं जहा सूरिआभस्स सबचंगेरीओ सम्वपडलगाई विसेसिअतराई भाणिअव्वाई, सीहासणछत्तचामर तेल्लसमुग्ग जाव सरिसवसमुग्गा तालिअंटा जाव अट्ठसहस्सं कडुच्छुगाणं विउव्वंति विउव्वित्ता साहाविए विजव्विए अ कलसे जाव कडुच्छुए अ गिव्हित्ता जेणेव खीरोदए समुद्दे तेणेव आगम्म खीरोदगं गिण्हन्ति 2 ता जाई तत्थ उप्पलाई पउमाई जाव सहस्सपत्ताई ताई गिण्हंति, एवं पुक्खरोदाओ जाव भररवयाणं मागहाइतित्थाणं उदगं महिअं च गिण्हन्ति 2 त्ता एवं गंगाईणं महाणईणं जाब चुल्लहिमवन्ताओ सव्वतुरे सव्त्रपु सव्वगन्धे सव्वमल्ले जाव सव्वोसहीओ सिद्धत्थए य गिन्हन्ति 2 त्ता पउमद्दहाओ दहोअगं उप्पलादीणि a, एवं सव्वकुलपव्वसु वट्टवेअद्धेसु सवमहहहेतु सव्ववासेसु सव्वचकवट्टिविजएसु वक्खारपव्वएस अंतरणईसु विभासिज्जा जाव उत्तरकुरुसु जाव सुदंसणभद्दसालवणे सव्वतुभरे जाव सिद्धत्थए अ गिन्हन्ति, एवं णन्दणवणाओ सव्वतुअरे जाव सिद्धत्थए अ सरसं च गोसीसचन्दणं दिव्वं च सुमणदामं गेण्हन्ति, एवं सोमणसपंडगवणाओ अ सव्वतुअरे जाव सुमणसदामं daddaramalaya w.jainelibrary.org
Page #60
--------------------------------------------------------------------------
________________ श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः ॥ 410 ॥ excresce सुगन्धे य गिन्हन्ति 2 ता एगओ मिलति 2 त्ता जेणेव सामी तेणेव उवागच्छन्ति 2 ता महत्थं जाव तित्थयराभिसेअं उवट्टवेंतित्ति (सूत्रं 120 ) 'तर ण 'मित्यादि, ततः सोऽच्युतो यः प्रागभिहितो देवेन्द्रो देवराजा महान् देवाधिपो महेन्द्रः चतुःषष्टावपि इन्द्रेषु लब्धप्रतिष्ठोऽत एवास्य प्रथमोऽभिषेक इति, आभियोग्यान् देवान् शब्दयति शब्दयित्वा च एवमवादीत्, | यदवादीत्तदाह- क्षिप्रमेव भो देवानुप्रियाः ! महार्थ महार्हं विपुलं तीर्थकराभिषेकमुपस्थापयत, अत्र महार्थादिपदानि । प्राग्भरतराज्याधिकारे वर्णितानि, वाक्ययोजना तु सुलभा, अथ यथा ते चक्रुस्तथाऽऽह - 'तएण 'मित्यादि, ततस्ते आभियोगिका देवा हृष्टतुष्टयावत् प्रतिश्रुत्य उत्तरपौरस्त्यं दिग्भागमपक्रामन्ति अपक्रम्य च वैक्रियसमुद्घातेन यावत्पदात् 'samohaNaMti'tti ग्राह्यं समवहत्य चाष्टसहस्रं - अष्टोत्तरं सहस्रं सौवर्णिककलशानां विकुर्वन्तीति सम्बन्धः, एवं अष्टसहस्रं रूप्यमयानां मणिमयानां सुवर्णरूप्यमयानां सुवर्णमणिमयानां रूप्यमणिमयानां सुवर्णरूप्यमणिमयानां अष्टसहस्रं भौमेयकानां मृन्मयानामित्यर्थः अष्टसहस्रं वन्दनकलशानां - मङ्गल्यघटानां एवं भृङ्गाराणां आदर्शानां स्थालीनां पात्रीणां सुप्रतिष्ठ। कानां चित्राणां रत्नकरण्डकानां वातकरकाणां - बहिश्चित्रितानां मध्ये जलशून्यानां करकाणां पुष्पचङ्गेरीणामष्टसहस्रं, एवमुक्तन्यायेन यथा सूर्याभस्य राजप्रश्नीये इन्द्राभिषेकसमये सर्वचङ्गेर्यस्तथाऽत्र वाच्याः 'अट्टसहस्सं आभरणचङ्गेरीणं लोमहत्थचङ्गेरीण' मिति, तथा सर्वपटलकानि वाच्यानि, तथाहि - अष्टसहस्रं पुष्पपटलकानां इमानि वस्तूनि सूर्याभा 5वक्षस्कारे जिनजन्ममहे अच्यु ताभियोगः सू. 120 1182-11
Page #61
--------------------------------------------------------------------------
________________ भिषेकोपयोगवस्तुभिः सङ्ख्ययैव तुल्यानि नतु गुणेनेत्याह-विशेषिततराणि-अतिविशिष्टानि भणितव्यानि-वाच्यानि, प्रथमकल्पीयदेवविकुर्वणातोऽच्युतकल्पदेवविकुर्वणाया अधिकतरत्वात् , तथा सिंहासनच्छत्रचामरतिलसमुद्कयावत्सर्षपसमुद्गकः, अत्र यावत्पदात् कोष्ठसमुद्गकादयो वाच्याः, एषां च व्याख्या प्राग्वत् , तालवृन्तानि यावत्करणात् व्यजनानीति ग्रहः, तत्र व्यजनानीति सामान्यतो वातोपकरणानि तालवृतानि तद्विशेषरूपाणि, एषामष्टसहस्रमष्टसह-1 समिति, अष्टसहस्रं धूपकडुच्छुकानामिति । अथ विकुर्वणायाः सार्थकत्वमाह-विउचित्ता' इत्यादि, विकुर्वित्वा च स्वाभाविकान्-देवलोके देवलोकवत् स्वयंसिद्धान् शाश्वतान् वैक्रियांश्च-अनन्तरोक्तान् सौवर्णादिकान् यावच्छब्दात् भृङ्गारादयो व्यजनान्ता ग्राह्याः, धूपकडुच्छुकांश्च सूत्रे साक्षादुपात्तान्, गृहीत्वा च यत्रैव क्षीरोदः समुद्रः तत्रैवागत्य क्षीरोदक-क्षीररूपमुदकं गृह्णन्ति, ननु मेरुतोऽभिषेकाङ्गभूतवस्तुग्रहणाय चलन्तस्ते देवास्तद्ग्रहणोपयोगि वस्तुजातं कलशभृङ्गरादिकं गृह्णन्तु परं तदनुपयोगि यावच्छब्दोदरप्रविष्टं सिंहासनचामरादिकं तैलसमुद्गकादिकं च कथं गृह्ण-18 न्तीति चेदुच्यते, विकुर्वणासूत्रस्यातिदेशेन ग्रहणसूत्रस्यातिदिष्टत्वादेतत्सूत्रपाठस्यान्तर्गतत्वेऽपि ये ग्रहणोचितास्ते एव गृहीता इति बोध्यं, योग्यतावशादेवार्थप्रतिपत्तेः, यच्च धूपकडुच्छुकानां तत्र ग्रहणं तत्कलशभृङ्गारादिदेवहस्तधूपनार्थमिति, अन्यथा सूत्रे साक्षादुपदर्शितस्य धूपकडुच्छुकानां ग्रहणस्य नैरर्थक्यापत्तेः, अथ प्रस्तुतसूत्रं-गृहीत्वा च यानि तत्र क्षीरोदे उत्पलानि पद्मानि यावत्सहस्रपत्राणि तानि गृह्णन्ति यावत्पदात् कुमुदादिग्रहः, एवमनया रीत्या पुष्क-1 Jain Education Intel For Private & Personel Use Only hainelibrary.org
Page #62
--------------------------------------------------------------------------
________________ श्रीजम्बूद्वीपशान्तिचन्द्रीया वृचिः ॥ 411 ॥ रोदात्-तृतीयसमुद्रात् उदकादिकं गृह्णन्ति, यत्त क्षीरोदाद्विनिवृत्तैर्वारुणीवरमन्तरा मुक्त्वा पुष्करोदे जलं गृहीतं तद्वारुणी 5वक्षस्कारे वरवारिणोऽग्राह्यत्वादिति सम्भाव्यते, यावच्छब्दात् समयखित्ते इति ग्राह्यं, तेन समयक्षेत्रे-मनुष्यक्षेत्रे भरतैरावतयोः जिनजन्मप्रस्तावात् पुष्करवरद्वीपार्द्धसत्कयोः मागधादीनां तीर्थानामुदकं मृत्तिकां च गृह्णन्ति, 'eva'miti समयक्षेत्रस्थपुष्कर- | महे अच्युवरद्वीपार्द्धसत्कानां गङ्गादीनां महानदीनां आदिशब्दात् सर्वमहानदीग्रहः यावत्पदात् उदकमुभयतटमृत्तिकां गृह्णन्ति, ताभियोगः सू. 120 क्षुद्रहिमवतः सर्वान् तुबरान्-कषायद्रव्याणि आमलकादीनि सर्वाणि जातिभेदेन पुष्पाणि सर्वान् गन्धान्-वासादीन् सर्वाणि माल्यानि-ग्रथितादिभेदभिन्नानि सर्वा महौषधीः-राजहंसीप्रमुखाः सिद्धार्थकांश्च-सर्षपान् गृह्णन्ति 2 त्वा च । पद्मद्रहाद्द्रहोदकमुत्पलादीनि च गृहन्ति, एवं क्षुद्रहिमवन्यायेन सर्वक्षेत्रव्यवस्थाकारित्वेन कुलकल्पाः पर्वताः मध्यपदलोपे कुलपर्वता हिमाचलादयस्तेषु वृत्तवैताढ्येषु सर्वमहाद्रहेषु-पद्मद्रहादिषु सर्ववर्षेषु-भरतादिषु सर्वचक्रवर्तिविजयेषुकच्छादिषु वक्षस्कारपर्वतेषु-जदन्ताकृतिषु माल्यवदादिषु सरलाकृतिषु च चित्रकूटादिषु तथा अन्तरनदीषु-ग्राहाव। त्यादिषु विभाषेत-वदेत् , पर्वतेषु तु तुबरादीनां द्रहेषु उत्पलादीनां कर्मक्षेत्रेषु मागधादितीर्थोदकमृदां नदीषूदकोभयतटमृदां ग्रहणं वक्तव्यमित्यर्थः, यावत्पदात् देवकुरुपरिग्रहस्तेन कुरुद्वये चित्रविचित्रगिरियमकगिरिकाञ्चनगिरिहृददश-18| केषु यथासम्भवं वस्तुजातं गृह्णन्ति, यावत्पदात् पुष्करवरद्वीपार्द्धस्य पूर्वापरार्द्धयोर्भरतादिस्थानेषु वस्तुग्रहो वाच्यः,18 ततो जम्बूद्वीपेऽपि तद्महस्तथैव वाच्यः, कियत्पर्यन्तमित्याह-सुदर्शने पूर्वार्धमेरौ भद्रशालवने nandanavane saumanasavane 4 Jain Education Interior For Private Personal Use Only nelibrary.org
Page #63
--------------------------------------------------------------------------
________________ Jain Education Inter पण्डकवने च सर्वतुबरान् गृह्णन्ति तथा तस्यैवापरार्धे अनेनैव क्रमेण वस्तुजातं गृह्णन्ति, ततो धातकीखण्डजम्बूद्वीप। गतो मेरुस्तस्य भद्रशालवने सर्वतुबरान् यावत् सिद्धार्थकांश्च गृह्णन्ति, एवमस्यैव नन्दनवनात् सर्वतुबरान् यावत्सि। र्द्धाधिकांश्च सरसं च गोशीर्षचन्दनं दिव्यं च सुमनोदाम - प्रथितपुष्पाणि गृह्णन्ति, एवं सौमनसवनात् सूत्रपाठे पञ्चमीलोपः प्राकृतत्वात् पण्डकवनाच्च सर्वतुबरान् यावत् सुमनोदामदर्दरमलय सुगन्धिकान् गन्धान्, दर्दरमलयौ चन्दनो। त्पत्तिखानिभूतौ पर्वतौ तेन तदुद्भवं चन्दनमपि 'तात्त्स्थ्यात् तद्व्यपदेश' इति न्यायेन दर्दरमलयशब्दाभ्यामभिधीयते, ततो दर्दरमलयनामके चन्दने तयोः सुगन्धः - परमगन्धो यत्र तान् दर्दरमलयसुगन्धिकान् गन्धान्-वासान् गृह्णन्ति, गृहीत्वा च इतस्ततो विप्रकीर्णा आभियोग्यदेवा एकत्र मिलन्ति मिलित्वा च यत्रैव स्वामी तत्रैवोपागच्छन्ति उपागत्य च तं महार्थं यावच्छन्दात् महाघं महार्ह विपुलमिति पदत्रयी तीर्थकराभिषेकं तीर्थकराभिषेकयोग्यं क्षीरोदकाद्युपस्करमु|पस्थापयन्ति - उपनयन्ति, अच्युतेन्द्रस्य समीपस्थितं कुर्वन्तीत्यर्थः । अथाच्युतेन्द्रो यदकरोत्तदाह तसे अच्चु देविन्दे दसहिं सामाणिअसाहस्सीहिं तायन्त्तीसाए तायत्तीसएहिं चौहिं लोगपालेहिं तिहिं परिसाहिं सत्तहिं अति अणिआहिवईहिं चत्तालीसाए आयरक्खदेव साहस्सीहिं सद्धिं संपरिवुडें तेहिं साभाविएहिं विउव्विएहि अ वरकमलपद्दट्ठाणेहिं सुरभिवरवारिपडिपुण्णेहिं चन्दणकयचच्चाएहिं आविद्धकण्ठेगुणेहिं पउमुप्पलपिहाणेहिं करयलसुकुमारपरिग्गहिएहिं असहस्सेणं सोवण्णिआणं कलसाणं जाव अट्टसहस्सेणं भोमेज्जाणं जाव सव्वोदएहिं सव्वमट्टिआहिं सब्बतुअरेहिं जाव jainelibrary.org
Page #64
--------------------------------------------------------------------------
________________ श्रीजम्बूद्वीपशान्तिचन्द्रीया वृतिः 5वक्षस्कारे जन्ममहे अच्युताभियोगः सू.121 ॥ 412 ॥ सव्वोसहिसिद्धत्थएहिं सविड्डीए जाव रवेणं महया 2 तित्थयराभिसेएणं अभिसिंचंति, तए णं सामिस्स महया 2 अभिसेअंसि वट्टमाणसि इंदाईआ देवा छत्तचामरधूवकडुन्छुअपुप्फगन्धजावहत्थगया हद्वतुट्ठ जाव वजसूलपाणी पुरओ चिट्ठति पंजलिउडा इति, एवं विजयाणुसारेण जाव अप्पेगइआ देवा आसिअसंमजिओवलित्तसित्तसुइसम्मट्ठरत्यंतरावणवीहिअं करेन्ति जाव गन्धवट्टिभूअंति, अप्पेग0 हिरण्णवासं वासिंति एवं सुवण्णरयणवैरआभरणपत्तपुप्फफलबीअमल्लगन्धवण्ण जाव चुण्णवासं वासंति, अप्पेगइआ हिरण्णविहिं भाइंति एवं जाव चुण्णविधि भाइंति, अप्पेगइआ चउव्विहं वजं वाएन्ति तंजहा-ततं 1 विततं 2 घणं 3 झुसिरं 4, अप्पेगइआ चउम्विहं गेअं गायन्ति, तंजहा-उक्खित्तं 1 पायत्तं 2 मन्दायईयं 3 रोइआवसाणं 4, अप्पेगइआ चउव्विहं णटुं णञ्चन्ति, taM0-अंचिअं 1 दुअं 2 आरभडं 3 भसोलं 4, अप्पेगइआ चउव्विहं अभिणयं अभिणेति, taM0-दिहतिअं पाडिस्सुइ सामण्णोवणिवाइ लोगमज्झावसाणिअं, अप्पेग0 बत्तीसैविहं दिव्यं णट्टविहिं उबदंसेन्ति, अप्पेगइआ उप्पयनिवयं निवयउप्पयं संकुचिअपसारि# जाव भन्तसंभन्तणामं दिव्वं नट्टविहिं उवदंसन्तीति, अप्पेगइआ तंडवेंति appegaiA lAsenti appegaiA पीणेन्ति, एवं बुक्कारेन्ति अप्फोडेन्ति वग्गन्ति सीहणायं णदन्ति अप्पे0 सव्वाई करेन्ति अप्पे0 यहेसि एवं हत्थिगुलुगुलाइअं रहघणघणाइअं अप्पे0 तिण्णिवि, अप्पे0 उच्छोलन्ति अप्पे0 पच्छोलन्ति अप्पे0 तिवई छिंदन्ति पायदहरयं करेन्ति भूमिचवेडे दलयन्ति अप्पे0 महया सद्देणं राति एवं संजोगा विभासिअव्वा, अप्पे0 हक्कारेन्ति, एवं पुक्कारेन्ति वक्कारेन्ति ओवयंति उप्पयंति परिवयंति जलन्ति तवंति पयवंति गजति विज्जुआयंति वासिंति अप्पेगइआ देवुक्कलिअं करेंति एवं ॥ 412 ॥ Jan Education Interation For Private Personel Use Only
Page #65
--------------------------------------------------------------------------
________________ Jain Education Inter देवकहकहगं करेंति अप्पे0 दुहुदुहुगं करेंति अप्पे0 विकिअभूयाई रुवाई विउव्वित्ता पणचंति एवमाइ विभासेज्जा हा विजयस्स जाव सव्वओ समन्ता आहावेंति परिधावेंतित्ति । (सूत्रं 121 ) 'तए णं से अच्चुए' इत्यादि, ततः उपस्थितायामभिषेकसामग्र्यां सोऽच्युतो देवेन्द्रो दशभिः सामानिकसहस्रैः त्रयस्त्रिंशता त्रयस्त्रिंशकैः चतुर्भिर्लोकपालैः तिसृभिः पर्षद्भिः सप्तभिरनीकैः सप्तभिरनीकाधिपतिभिः चत्वारिंशता आत्म। रक्षक देवसहस्रैः सार्द्ध संपरिवृतस्तैस्तद्गत देवजनप्रसिद्धैः स्वाभाविकैर्वैक्रियैश्च वरकमलप्रतिष्ठानैरित्यादि सर्व प्राग्वत्, | सुकुमाल करतल परिगृहीतैरनेकसहस्रसङ्ख्याकैः कलशैरिति गम्यते, तानेव विभागतो दर्शयति-अष्टसहस्रेण सौवर्णिकानां कलशानां यावत्पदादष्टसह रौप्याणामष्टसहस्रेण मणिमयानामष्टसहस्रेण सुवर्णरूप्यमयानामष्टसहस्रेण सुवर्णम |णिमयानामष्टसहस्रेण रूप्यमणिमयानामष्टसहस्रेण सुवर्णरूप्यमणिमयानामिति अष्टसहस्रेण भौमेयानां सर्वसङ्ख्यया । अष्टभिः सहस्रैः चतुःषष्ट्यधिकैर्यावच्छब्दात् भृङ्गारादिपरिग्रहः सर्वोदकैः सर्वमृत्तिकाभिः सर्वतुर्वरैर्यावच्छन्दात् पुष्पा। दिग्रहः, सर्वोषधिसिद्धार्थकैः सर्वय यावद्रवेण यावच्छन्दात् 'सबजुईए इत्यारभ्य दुंदुहिनिग्घोसनाइअ' इत्यन्तं ग्राह्यं, महता 2 तीर्थकराभिषेकेण अत्र करणे तृतीया, कोऽर्थः ? - येनाभिषेकेण तीर्थकरा अभिषिच्यन्ते तेनेत्यर्थः, | अत्राभिषेकशब्देनाभिषेकोपयोगि क्षीरोदादिजलं ज्ञेयम्, अभिषिञ्चति - अभिषेकं करोतीत्यर्थः । सम्प्रत्यभिषेककारिण इन्द्रादपरे इन्द्रादयो यच्चस्तदाह - 'तए Na'mityAdi, ततः स्वामिनोऽतिशयेन महत्यभिषेके वर्त्तमाने इन्द्रादिका jainelibrary.org
Page #66
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 413 // Jain Education In | देवाः छत्रचामरकलशधूपकडुच्छुकपुष्पगन्धयावत्पदात् माल्यचूर्णादिपरिग्रहः, हस्तगताः हृष्टतुष्टयावत्पदादानन्दालापको । ग्राह्यः, वज्रशूलपाणयः उपलक्षणादन्यशस्त्रपाणयोऽपि भाव्याः पुरतस्तिष्ठन्ति, अयमर्थः केचन छत्रधारिणः केचन चामरोत्क्षेपकाः केचन कलशधारिण इत्यादि, सेवाधर्मसत्यापनार्थं न तु वैरिनिग्रहार्थं तत्र वैरिणामभावात्, केचन वज्रपाणयः, केचन शूलपाणय इति केचन छत्राद्यव्यग्रपाणयः प्राञ्जलिकृतास्तिष्ठन्ति, अत्रातिदेशमाह-' एवं विजया' | इत्यादि, एवमुक्तप्रकारमभिषेकसूत्रं विजयदेवाभिषेकसूत्रानुसारेण ज्ञेयं, यावत्पदात् 'अप्पेगइआ पंडगवणं णञ्च्चोअगं । णाइमट्टिअं पविरलपफुसियं रयरेणुविणासणं दिवं सुरहिगंधोदकवासं वासंति, अप्पेगइआ निहयरयं णट्टरयं भट्टरयं । पसंतरयं उवसंतरयं करेंति' इति ग्राह्यम्, अत्र व्याख्या प्राग्वत्, वाक्ययोजना त्वेवं-अपिबढार्थे, एककाः - केचन । देवाः पण्डकवने नात्युदकं नातिमृत्तिकं यथा स्यात्तथा प्रविरलप्रस्पृष्टं रजोरेणुविनाशनं दिव्यं सुरभिगन्धोदकवर्ष वर्षन्ति, | अप्येककाः पण्डकवनं निहतरजः नष्टरजः भ्रष्टरजः प्रशान्तरजः उपशान्तरजः कुर्वन्ति, अथ सूत्रं - अप्येककाः देवाः । पण्डकवनं आसिक्तसम्मार्जितोपलिप्तं तथा सिक्तानि जलेन अत एव शुचीनि सम्मृष्टानि कचवरापनयेन रथ्यान्तराणि - | आपणवीथय इवापणवीथयो रथ्याविशेषा यस्मिन् तत्तथा कुर्वन्ति, अयमर्थः- तत्र स्थानस्थानानीतचन्दनादिवस्तूनि । मार्गान्तरेषु तथा राशीकृतानि सन्ति यथा हट्टश्रेणिप्रतिरूपं दधति यावत्पदात् 'पंडगवणं मंचाइमंचकलिअं करेंति, अप्पेगइआ णाणाविहरागऊसि अज्झयपडागमंडिअं करेंति, अप्पेगइआ गोसीसचंदणदद्दर दिण्णपंचंगुलितलं करेंति, 5वक्षस्कारे जन्ममहे अच्युताभियोगः sU. 121 ॥ 413 // w.jainelibrary.org
Page #67
--------------------------------------------------------------------------
________________ cierceiverseeeeeeeeeseseo appegaiA उवचिअवंदणकलसं अप्पेगइआ चंदणघडसुकयतोरणपडिदुवारदेसभागं करेंति, अप्पेगइआ आंसत्तोसत्तविपुलवट्टवग्धारिअमल्लदामकलावं करेंति, अप्पेगइआ पंचवण्णसरससुरहिमुक्कपुंजोवयारकलिअं करेंति, अप्पेगइआ कालागुरुपवरकुंदुरुक्कतुरुक्कडझंतधूवमघमघंतगंधुदुआभिरामं सुगंधवरगंधियं' इति ग्राह्यं, पुनः प्रकारान्तरेण देवकृत्यमाह-'अप्पेगइआ hiraNNa'ityAdi, अप्येककाः हिरण्यस्य-रूप्यस्य वर्ष-वृष्टिं वर्षन्ति कुर्वन्तीत्यर्थः, एवं सर्वत्र योजना कार्या, नवरं सुवर्ण प्रतीतं, रत्नानि-कर्केतनादीनि वज्राणि-हीरकाः आभरणानि-हारादीनि पत्राणि-दमनकादीनि पुष्पाणि फलानि च प्रतीतानि बीजानि सिद्धार्थादीनि माल्यानि-ग्रथितपुष्पाणि गन्धाः-वासाः वर्णो-हिङ्गला-18 दिः यावच्छब्दाद्वस्त्रमिति चूर्णानि-सुगन्धद्रव्यशोदाः, तथा अप्येककाः हिरण्यविधि-हिरण्यरूपं मङ्गलप्रकारं भाजय-18| |न्ति शेषदेवेभ्यो ददतीत्यर्थः, एवं यावत्पदात् सुवर्णविधि रत्नविधि इत्यादिपदानि ग्राह्याणि चूर्णविधि भाजयन्ति । अथ सङ्गीतविधिरूपमुत्सवमाह-'अप्पेगइआ चउविहं वजं' इत्यादि, अप्येककाश्चतुर्विधं वाद्यं वादयन्ति, तद्यथा-ततं-वीणा-19 | दिकं विततं-पटहादिकं, श्रीहेमचन्द्रसूरिपादास्तु विततस्थाने आनद्धमाहुः, घनं-तालप्रभृतिकं शुषिरं-वंशादिकं, अप्येक-19 काः चतुर्विधं गेयं गायन्ति, तद्यथा-उत्क्षिप्तं-प्रथमतः समारभ्यमाणं पादात्तं-पादवृद्धं वृत्तादिचतुर्भागरूपपादबद्धमिति भावः मंदायमिति-मध्यभागे मूर्छनादिगुणोपेततया मन्दं मन्दं घोलनात्मकं, 'rocitAvasAna'miti रोचितं-यथोचितलक्षणोपेततया भावितं सत्यापितमितियावत् अवसानं यस्य तत्तथा, 'roiaga'miti पाठे रोचितकमित्यर्थः, sa eva, For Private Personel Use Only
Page #68
--------------------------------------------------------------------------
________________ श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः ॥ 414 ॥ अप्येककाः चतुर्विध नाट्यं नृत्यन्ति, तद्यथा-अश्चितं द्रुतं आरभदं भसोलमिति, अप्येककाश्चतुर्विधमभिनयमभिनयन्ति, 5वक्षस्कारे तद्यथा-दान्तिकं प्रातिश्रुतिकं सामान्यतो विनिपातिकं लोकमध्यावसानिकमिति, एते नाट्य विधयोऽभिनयविधयश्च । जन्ममहे भरतादिसङ्गीतशास्त्रज्ञेभ्योऽवसेयाः, अप्येकका द्वात्रिंशद्विधं अष्टमाङ्गलिक्यादिकं दिव्यं नाट्यविधिमुपदर्शयन्ति, स च अच्युता भियोगः येन क्रमेण भगवतो वर्द्धमानस्वामिनः पुरतः सूर्याभदेवेन भावितो-राजप्रश्नीयोपाङ्गे दर्शितस्तेन krameNopadaya'te, तत्र क्रमणापदश्यत, तत्र सू. 121 प्रारिप्सितमहानाट्यरूपमङ्गल्यवस्तुनिर्विघ्नसिद्ध्यर्थमादौमङ्गल्यनाट्यं, तथाहि-स्वस्तिकश्रीवत्सनन्द्यावर्त्तवर्द्धमानकभद्रासनकलशमत्स्यदर्पणरूपाष्टमाङ्गलिक्यभक्तिचित्रं, अत्राष्टपदानां व्याख्या प्राग्वत्, नवरं तेषां भत्त्या-विच्छित्त्या चित्रं-A-11 लेखनं तत्तदाकाराविर्भावना यत्र तत्तथा तदुपदर्शयन्तीत्यर्थः, अयमर्थः-यथा हि चित्रकर्मणि सर्वे जगद्वतिनो भावाश्चित्रयित्वा दर्यन्ते तथा तेऽभिनयविषयीकृत्य नाट्येऽपि,अभिनयः-चतुर्भिराङ्गिकवाचिकसात्त्विकाहार्यभेदैः समुदितैरसमुदितैर्वाऽभिनेतव्यवस्तुभावप्रकटनं, प्रस्तुते चाङ्गिकेन नाट्यकर्तृणां तत्तन्मङ्गलाकारतयाऽवस्थानं हस्तादिना तत्तदाकारदर्शनं । | वा वाचिकेन प्रबन्धादौ तत्तन्मङ्गलशब्दोच्चारणं सभासदां मनसि रक्तिपूर्वक तत्तन्मङ्गलस्वरूपाविर्भावनं मङ्गलनाव्यमिति 1, अथ द्वितीयं नाट्यं, आवर्तप्रत्यावर्त्तश्रेणिप्रश्रेणिस्वस्तिकपुष्यमाणवर्द्धमानकमत्स्याण्डकमकराण्डकजारमारपु ॥ 414 ॥ प्पावलिपद्मपत्रसागरतरङ्गवासन्तीलतापद्मलताभक्तिचित्रं, तत्र सृष्टिक्रमेण भ्रमभ्रमरिकादानैर्नर्त्तनमावर्तस्तद्विपरीतक्रमेण भ्रमरिकादानैर्नर्त्तनं प्रत्यावर्त्तः श्रेण्या-पवत्या स्वस्तिकाः श्रेणिस्वस्तिकाः, ते चैकपतिगता अपि स्युरिति reseseseeeeeeeeeeeeeeeeeeEEL Jain Education inte For Private & Personel Use Only jainelibrary.org
Page #69
--------------------------------------------------------------------------
________________ अनुवृत्ताः श्रेणिस्वस्तिकाः प्रश्रेणिस्वस्तिकाः, अत्र प्रशब्दोऽनुवृत्तार्थे यथा प्रशिष्यः प्रपुत्र इत्यादौ, अयमर्थः-मुख्यस्यैकस्य स्वस्तिकस्य प्रतिशाखं गता अन्ये स्वस्तिका इत्यर्थः, एतेन प्रथमनाट्यगतस्वस्तिकनाट्याद् भेदो दर्शितः, तदभि। नयेन नर्त्तनं, तथा पुष्यमाणः-पुष्टीभवन् तदभिनयेन नृत्यं, यथा हि पुष्टो गच्छन् जल्पन श्वसिति बहु बहु प्रस्विद्यति । दारुहस्तप्रायौ स्वहस्तावतिमेदस्विनौ चालयन 2 सभासदामुपहासपात्रं भवति तथाऽभिनयो यत्र नाव्ये तत्पुष्यमाण। नाट्यं, एतदेवोत्तरसूत्रकारो ऽअप्पेगइआ pINetI'ti सूत्रेण स्वयमेव वक्ष्यति, वर्द्धमानकः-स्कन्धाधिरूढः पुरुषस्तदभि-| | नयगर्भितं नाव्यं वर्द्धमानकनाय्यं, एतेन प्रथमनाव्यगतवर्द्धमाननाच्या दो दर्शितः, मत्स्यानामण्डकं मत्स्याण्डकं मत्स्या हि अण्डाजायन्ते तदाकारकरणेन यन्नर्तनं तन्मत्स्याण्डकनाट्यं, एवं मकराण्डकमपि, न हि यथाकामविकुविणां देवानां किञ्चिदसाध्यं नाट्येन चानभिनेतव्यं येन तदभिनयो न सम्भवतीति, मत्स्यकाण्डपाठे तु मत्स्यकाण्ड। मत्स्यवृन्दं, तद्धि सजातीयैः सह मिलितमेव जलाशये चलति, सङ्गचारित्वात् , तथा यत्र नटोऽन्यनटैः सह सङ्गतो रङ्गभूमों प्रविशति ततो वा नियोति तन्मत्स्यकाण्डनाट्यम, एवं मकरकाण्डपाठे मकरवृन्दं वाच्यं, तद्धि यथा विकृ-15 तरूपत्वेनातीव द्रष्ट्रणां त्रासकृद् भवति तथा यन्नाव्यं तदाकारदर्शनेन भयानकं स्यात् तद्भयानकरसप्रधानं मकरकाण्ड नाम नाटकं, तथा जारनाटकं जारः-उपपतिःस च यथा स्त्रीभिः अतिरहस्येव रक्ष्यते तद्वद्यत्र मूलवस्तुतिरोधानात्तत्तदिन्द्रजालाविभावनेन सभासदा मनस्यन्यदेवावतार्यते तज्जारनामक नाट्यं, तथा मारनाटकं मार:-कामस्तदुद्दीपक नाटक श्रीजम्बू. 70 Jain Educat nintent 19 ainelibrary.org
Page #70
--------------------------------------------------------------------------
________________ श्रीजम्ब-18॥मारनाटकं, शङ्गाररसप्रधानमित्यर्थः, तथा पुष्पावलिनाव्यं यत्र कुसुमापूर्णसच्छिद्रवंशशलाकादिदर्शनेनाभिनयस्तत्पुष्पा 5वक्षस्कारे वलिनाटकं, तथा पद्मपत्रनाव्यं यत्र पद्मपत्रेषु नृत्यन्नटस्तथाविधकरणप्रयत्नविशेषेण वायुरिव लघूभवन् न पद्मपत्रं क्लम-19 जन्ममहे यति नापि त्रोटयति न वक्रीकरोति तत्पद्मपत्रोपलक्षितं नाव्यं पद्मपत्रनाटकं, तथा सागरतरङ्गाभिनयं नाम नाट्यं यत्र अच्युताया वृत्तिः वर्णनीयवस्तुनो वचनचातुर्यवर्णनाद्यैः सागरतरङ्गा अभिनीयन्ते अथवा यत्र तकतक झें झें किटता किटता कुकु इत्या- भियोगः ॥ 415 ॥ दयस्तालोद्घट्टनार्थकवर्णा बहवोऽस्खलद्गत्या प्रोच्यन्ते तत्सागरतरङ्गनामनाटकं, एवं वसन्तादिऋतुवर्णने वासन्ती मू. 121 लतापद्मलतावर्णनाभिनय नाटकं, नन्वेवं सत्यभिनेतव्यवस्तूनामानन्त्येन नाट्यानामप्यानन्त्यप्रसङ्गस्तेन द्वात्रिंशत्सङ्ख्याकत्वविरोधः, उच्यते, एषा च सूत्रोक्ता सङ्ख्या, उपलक्षणाच्चान्येऽपि तत्तदभिनयकरणपूर्वकं नाट्यभेदा ज्ञेयाः, एवं सर्वनाट्येष्वपि ज्ञेयं 2, अथ तृतीयं-ईहामृगऋषभतुरगनरमकरविहगव्यालकिन्नररुरुसरभचमरकुञ्जरवनलतापद्मलताभक्ति। चित्रं, तत्र ईहामृगा-वृकाः ऋषभादयः प्रतीत नवरं रुरवश्चमराश्च मृगविशेषाः वनो-वृक्षविशेषस्तस्य लताः 3, अथ चतुर्थ-एकतोवक्रद्विधातोवक्रएकतश्चक्रवालद्विधातश्चक्रवालचक्रार्द्धचक्रवालाभिनयात्मकः, एकतोवक्रं नाम नटानां । | ॥ 415 ॥ एकस्यां दिशि धनुराकारश्रेण्या नर्तनं, अनेन श्रेणिनाघ्या दो दर्शितः, एवं द्विधातोंवत्रं द्वयोः परस्पराभिमुख। दिशोः धनुराकारश्रेण्या नर्तनं, तथा एकतश्चक्रवालं-एकस्यां दिशि नटानां मण्डलाकारेण नर्त्तनं, एवं Jain Education in For Private Personal use only
Page #71
--------------------------------------------------------------------------
________________ Jain Education Inter द्विधातश्चक्रवालं-द्वयोः परस्पराभिमुखदिशोज्ञेयं, तथा 'चक्रार्द्धचक्रवालं' चक्रस्य रथाङ्गस्यार्द्धं तद्रूपं यच्चक्रवालं - मण्डलं तदाकारेण नर्त्तनं अर्द्धमण्डलाकारेणेत्यर्थः, तदभि नयं नाम नाटकं, एकतोवक्रादीनां क्रमेण स्थापना यथा <<>***< इदं च नटानां नर्त्तने संस्थानविशेषप्रधानं नाम नाटकं 4, अथ पञ्चमं - चन्द्रावलिप्रविभक्तिसूर्यावलिप्रविभक्तिवलयतारा। हंसैकमुक्ताकनकरलावलिप्रविभक्त्यभिनयात्मकमावलिप्रविभक्तिनामकं तत्र चन्द्राणामावलिः - श्रेणिस्तस्याः प्रविभक्तिःविच्छित्ती रचना विशेषस्तदभिनयात्मकं, एवं सूर्यावलिप्रविभक्त्यभिनयात्मकं, तथा वलयादिरत्नान्तेषु पदेषु आवलि - | शब्दो योज्यस्तेन वलयावलिप्रविभक्त्यादि, अयमर्थः - पतिस्थितानां रजतस्थालहस्तानां भ्रमरपरायणानां नटानां नाट्यं, | एवं वलयहस्तानां वलयनाट्यं, एवं वर्त्तुलकहस्तगतानां तारावलिनाव्यं, अनयैव युक्त्या तत्सदृशवस्तुदर्शनेन अचिन्त्य - | त्वाद्वा वैक्रियशक्तेस्तद्वस्तुदर्शनेन तत्तदभिनयकरणं तत्तन्नामकं नाव्यं ज्ञेयं, एतच्चावलिकाबद्धमित्यावलिकाप्रविभक्तिनाम नाव्यं 5, अथ षष्ठं चन्द्रसूर्योद्गमनप्रविभक्तिकृतमुद्गमनप्रविभक्ति चन्द्रसूर्ययोरुद्गमनं - उदयनं तत्प्रविभक्ती - | रचना तदभिनयगर्भं यथा उदये सूर्यचन्द्रयोर्मण्डलमरुणं प्राच्यां चारुणः प्रकाशस्तथा यत्राभिनीयते तदुद्गमनप्रविभक्ति 6, अथ सप्तमं - चन्द्रसूर्यागमनप्रविभक्ति चन्द्रस्य सविमानस्यागमनं - आकाशादवतरणं तस्य प्रविभक्तिर्यत्र नाव्येऽभिनयेन दर्शनं, एवं सूर्यागमनप्रविभक्ति 7, अथाष्टमं - चन्द्रसूर्यावरणप्रविभक्तियुक्तमावरणप्रविभक्ति, यथा हि jalnelibrary.org
Page #72
--------------------------------------------------------------------------
________________ श्रीजम्बू चन्द्रो घनपटलादिना आब्रियते तथाऽभिनयदर्शनं चन्द्रावरणप्रविभक्ति, एवं सूर्यावरणप्रविभक्त्यपि 8, अथ नवम- 5वक्षस्कारे द्वीपशा- 18चन्द्रसूर्यास्तमयनप्रविभक्तियुक्तमस्तमयनप्रविभक्ति यत्र सर्वतः सन्ध्यारागप्रसरणतमःप्रसरणकुमुदसङ्कोचादिना चन्द्रा- जन्ममहे न्तिचन्द्री-18 स्तमयनमभिनीयते तच्चन्द्रास्तमयनप्रविभक्ति, एवं सूर्यास्तमयनप्रविभक्त्यपि, नवरं कमलसङ्कोचोऽत्र वक्तव्यः 9, अथ अच्युताया वृत्तिः भियोगः । दशमं-चन्द्रसूर्यनागयक्षभूतराक्षसगन्धर्वमहोरगमण्डलप्रविभक्तियुक्तं मण्डलप्रविभक्ति, तथा बहूनां चन्द्राणां मण्ड सू. 121 ॥ 416 ॥ लाकारेण-चक्रवालरूपेण निदर्शनं चन्द्रमण्डलप्रविभक्ति, एवं बहूनां सूर्यनागयक्षभूतराक्षसगन्धर्वमहोरगाणां मण्डलाकारेणाभिनयनं वाच्यं, अनेन चन्द्रमण्डलसूर्यमण्डलयोश्चन्द्रावलिसूर्यावलिनाव्यतो भेदो दर्शितस्तयोरावलिकाप्रविष्टत्वात्10, अथैकादश-ऋषभसिंहललितहयगजविलसितमत्तहयगजविलसिताभिनयरूपं द्रुतविलम्बितं नाम नाट्यं, तत्र ऋषभसिंहौ प्रतीतौ तयोर्ललितं-सलीलगतिः तथा हयगजयोविलसितं-मन्थरगतिः, एतेन विलम्बितगतिरुक्ता उत्तरत्र मत्तपदविशेपणेन द्रुतगतेर्वक्ष्यमाणत्वात् , तथा मत्तहयगजयोर्विलसितं-द्रुतगतिः तदभिनयरूपं गतिप्रधानं द्रुतविलम्बितं नाम । नाट्यं 11, अथ द्वादशं-शकटोद्धिसागरनागरप्रविभक्ति, शकटोद्धिः-प्रतीता तस्याः प्रविभक्तिः-तदाकारतया हस्तयोर्विधानं, एतत्तु नाट्ये प्रलम्बितभुजयोर्योजने प्रणामाद्यभिनये भवतीति, तथा सागरस्य-समुद्रस्य सर्वतः कल्लोलप्रसरणव ॥ 416 ॥ डवानलज्वालादर्शनतिमिशिलादिमत्स्यविवर्त्तनगम्भीरगर्जिताद्यभिनयनं सागरप्रविभक्ति, तथा नागराणां-नगरवासि-12 लोकानां सविवेकनेपथ्यकरणं क्रीडासञ्चरणं वचनचातुरीदर्शनमित्याद्यभिनयो नागरप्रविभक्ति तन्नामकं नाट्यं 12, Jain Education Intematon For Private & Personel Use Only Maljainelibrary.org
Page #73
--------------------------------------------------------------------------
________________ अथ त्रयोदशं-नन्दाचम्पाप्रविभक्तिनाम नाव्यं, नन्दा-नन्दाभिधानाः शाश्वत्यः पुष्करिण्यस्तासु देवानां जलक्रीडाजलजकुसुमावचयनमन्तरणमाप्लवनमित्याद्यभिनयनं नन्दाप्रविभक्ति तथा चम्पानाम महाराजधानी उपलक्षणं चैतत् तेन कोशलाविशालादिराजधानीपरिग्रहः तासां च परिखासौधप्रासादचतुष्पदाद्यभिनयनं चम्पाप्रविभक्ति 13, अथ चतुर्दशंमत्स्याण्डकमकराण्डकजारमारप्रविभक्तिनाम नाट्यं, एतत्तु पूर्व व्याख्यातमेव, अत्रैषां चतुर्णामभिनयनं पृथगुक्तं तत्र तु व्यामिश्रितमिति भेदः 14, अथ पञ्चदशं-कखगघड इति कवर्गप्रविभक्तिकं तत्र ककाराकारेणाभिनयदर्शनं ककार. प्रविभक्ति, कोऽर्थः-तथा नाम ते नटा नृत्यन्ति यथा ककाराकारोऽभिव्यज्यते एवं खकारगकारघकारङकारप्रविभक्तयो । वाच्याः, एतच्च कवर्गप्रविभक्तिकं नाट्यं, यद्यपि लिपीनां वैचित्र्येण ककाराद्याकारवैचित्र्यात प्रस्तुतनाख्यास्याप्यनैयत्यप्रसङ्गस्तथापि कवर्गीयजातीयत्वेन विशेषणान्नात्र दोषः, एवं चकारप्रविभक्तिजातीयमित्यादि बोध्यं, अथवा ककारशब्दोघट्टनेन चचपुटचाचपुटादौ कंकांकिकीं इत्यादिवाचिकाभिनयस्य प्रवृत्त्या नाट्यं ककारप्रविभक्ति, एवं कादिडन न्तानां शब्दानामादातृत्वेन ककारखकारगकारघकारडकारप्रविभक्तिकं नाट्यं, एवं चवर्गप्रविभक्त्यादिष्वपि वाच्यं 15, 18 अथ षोडशं-चछजझञप्रविभक्तिकं 16, अथ सप्तदशं-टठडढणप्रविभक्तिकं 17, अथाष्टादशं-तथदधनप्रविभक्तिकं 18, अथैकोनविंशतितम-पफवभमप्रविभक्तिकं 19 अथ विंशतितम-अशोकाम्रजम्बूकोशम्बपल्लवप्रविभक्तिकं अशोकादयो। वृक्षविशेषास्तेषां पल्लवा-नवकिसलयानि ततस्ते यथा मन्दमारुतेरिता नृत्यन्ति तदभिनयात्मकं पल्लवप्रविभक्तिकं नाम Jain Education Intel For Private & Personel Use Only ainelibrary.org
Page #74
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnvicandrI - yA vRttiH // 417 // Jain Education Int नाट्यं 20, अथैकविंशतितमं - पद्मनागाशोकचम्पकचूतवनवासन्ती कुन्दा तिमुक्तकश्यामलताप्रविभक्तिकं लताप्रविभक्तिकं नाम नाट्यं, इह येषां वनस्पतिकायिकानां स्कन्धप्रदेशविवक्षितोर्ध्वगतैकशाखा व्यतिरेकेणान्यत् शाखान्तरं परिस्थूरं न निर्गच्छति ते लता विज्ञेयास्ते च पद्मादय इति पद्मलतादिपदानामर्थः प्राग्वत्, एता यथा मारुतेरिता नृत्यन्ति तदभिनयात्मकं लताप्रविभक्तिकनाम नाट्यं 21, अथ द्वाविंशतितमं - द्रुतनाम नाव्यं तत्र द्रुतमिति - शीघ्रं गीतवाद्यशब्दयोर्यमकसमकप्रपातेन पादतलशब्दस्यापि समकालमेव निपातो यत्र तत् द्रुतं नाव्यं 22, अथ त्रयोविंशतितमं - विलम्बितं । नाम नाट्यं, यत्र विलम्बिते - गीतशब्दे स्त्ररघोलनाप्रकारेण यतिभेदेन विश्रान्ते तथैव वाद्यशब्देऽपि यतितालरूपेण वाद्यमाने तदनुयायिना पादसञ्चारेण नर्त्तनं तद्विलम्बितं नाम नाव्यं 23, अथ चतुर्विंशतितमं - द्रुतविलम्बितं नाम नाट्यं यथोक्तप्रकारद्वयेन नर्त्तनं 24, अथ पञ्चविंशतितमं - अञ्चितं नाट्यं, अञ्चितः - पुष्पाद्यलङ्कारैः पूजितस्तदीयं तदभिनय। पूर्वकं नाव्यमप्यश्चितमुच्यते अनेन कौशिकीवृत्तिप्रधानाहाय्र्य्याभिनयपूर्वकं नाव्यं सूचितं 25, अथ षडूविंशतितमं रिम्भितं नाम नाट्यं तच्च मृदुपदसञ्चाररूपमिति वृद्धाः, अथवा 'रेभृङ्ग शब्दे' इत्यस्य धातोः कप्रत्यये रेभितं -कलस्वरेण गीतोद्गातृत्वं अनेन वाचिकाभिनययुक्तं भारतीवृत्तिप्रधानं नाट्यमभाणि 26, अथ सप्तविंशतितमं अश्चितरिभितं नाम नाव्यं यत्रानन्तरोक्तमभिनयद्वय मवतरति तत् 27, अथाष्टाविंशतितममारभटं नाम नाट्यं, आरभटाः। सोत्साहाः सुभटास्तेषामिदमारभटं, अयमर्थः - महाभटानां स्कन्धास्फालन हृदयोल्वणनादिका या उद्धतवृत्तिस्तदभिनय 5 वक्षस्कारे जन्ममहे अच्युताभियोगः sU. 121 ॥ 417 // w.jainelibrary.org
Page #75
--------------------------------------------------------------------------
________________ मिति, अनेनारभटीवृत्तिप्रधानमाङ्गिकाभिनयपूर्वकं नाट्यमुक्तं 38, अथैकोनत्रिंशं भसोलं नाम नाव्यं, 'भस भर्त्सनदीप्त्योऽरित्यस्य हादिगणस्थस्य धातोर्वभस्ति-दीप्यते इति अचि प्रत्यये भसः-शृङ्गारः पतिरथन्यायेन शृङ्गाररस इत्यर्थः तं अवतीति भसोस्तं रतिभावाभिनयनेन लाति-गृह्णातीति भसोलो-नटस्ततो धर्मधर्मिणोरभेदोपचारात् भसोलं नाम नाट्यं, एतेन शृङ्गाररससात्त्विकभावः सूचितः, इदं च सर्व व्याख्यानमुपलक्षणपरं ज्ञेयं, तेनात्र सर्वे सात्त्विका 9 भावा अभिनय विषयीकार्याः, एतेन सात्वतीवृत्तिप्रधान सात्त्विकाभिनयगभितं भसोलं नाम नाट्यं 29, अथ त्रिंशत्तहै ममारभटभसोलं नाम नाट्यं, इदं चानन्तरोक्ताभिनयद्वयप्रधानं ज्ञेयं 30, अथैकत्रिंशत्तम उत्पातनिपातप्रवृत्तं सञ्कु-16 चितप्रसारितं रेचकरेचितं भ्रान्तसंभ्रान्तं नाम नाव्यं, उत्पातो-हस्तपादादीनामभिनयगत्योर्ध्वक्षेपणं तेषामेवाधःक्षेपणं निपातस्ताभ्यां यत्प्रवृत्तं प्रवृत्तिमज्जातमित्यर्थः एवं हस्तपादयोरङ्गाहारार्थं सकोचनेन सकुचितं प्रसारणेन च प्रसारितं, तथा रेचकैः-भ्रमरिकाभिः रेचितं-निष्पन्नं, भ्रान्तो-भ्रमप्राप्तः स इव यत्राद्भुतचरित्रदर्शनेन पर्षजनः सम्भ्रान्तःसाश्चर्यो भवति तत् भ्रान्तसम्भ्रान्तं तदुपचारान्नाव्यमपि भ्रान्तसम्भ्रान्तं 31, अथ द्वात्रिंशत्तमं चरमचरमनामनिबद्धनामकं, तच्च सूर्याभदेवेन भगवतो वर्द्धमानस्वामिनः पुरतो भगवतश्चरमपूर्वमनुष्यभवचरमदेवलोकभवचरमच्यवन-18 | चरमगर्भसंहरणचरमभरतक्षेत्रावसर्पिणीतीर्थकरजन्माभिषेकचरमबालभावचरमयौवनचरमकामभोगचरमनिष्क्रमणचरमतपश्चरणचरमज्ञानोत्पादचरमतीर्थप्रवर्तनचरमपरिनिर्वाणाभिनयात्मकं भावितं, इह तु यस्य तीर्थकृतो जन्ममहं 36 चानन्तरोक्ताभिनयत्वकाभिनयगम्भित भार शेयं, तेनात्र sarve Feeeeeeeeeeeeeeeeeeeeeeeee Jain Education into a For Private & Personel Use Only IONw.jainelibrary.org
Page #76
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 418 // Jain Education | kurvanti तच्चरिताभिनयात्मकमुपदर्शयन्ति, यद्यप्यत्राञ्चितरिभितारभटभसोलेषु चतुर्षु मूलभेदेषु गृहीतेषु साभिनयना। व्यमात्रसङ्ग्रहः स्यात् तथापि क्वचिदेकैकेनाभिनयेन क्वचिदभिनयसमुदायेन क्वचिच्चाभिनयविशेषेणान्तरकरणात् सर्व। प्रसिद्धद्वात्रिंशन्नाटकसङ्ख्या व्यवहारसंरक्षणार्थं द्वात्रिंशद्भेदा दर्शिताः । अथाभिनयशून्यमपि नाटकं भवतीति तत् दर्शयितु। माह-'अप्पेगइआ उप्पय' इत्यादि, अध्येकका उत्पातः - आकाशे उल्ललनं निपातः - तस्मादवपतनं उत्पातपूर्वी निपातो यस्मिन् तदुत्पातनिपातं, एवं निपातोत्पातं, सञ्कुचितप्रसारितं प्राग्वत्, यावत्पदात् 'riAria'miti ग्राह्यं, तत्र रिअं - | गमनं रङ्गभूमेर्निष्क्रमणं आरिअं - पुनस्तत्रागमनं भ्रान्तसम्भ्रान्तं तु अनन्तरोक्चैकत्रिंशत्तमनाटके व्याख्यातमिति ततो ग्राह्यं, इदं च पूर्वोक्तचतुर्विधद्वात्रिंशद्विधनाव्येभ्यो विलक्षणं सर्वाभिनयशून्यं गात्रविक्षेपमात्रं विवाहाभ्युदयादावुप। योगि सामान्यतो नर्त्तनं भरतादिसङ्गीतेषु नृत्तमित्युक्तं । अथोक्तमेव नाव्यं प्रकारद्वयेन सङ्ग्रहीतुमाह-'अप्पेगइआ तंडवेंति अप्पेगइआ lAseMti'tti, अप्येककास्ताण्डवं नाम नाटकं कुर्वन्ति, तच्चोद्धतैः करणैरङ्गहारैरभिनयैश्च निर्वयं, | अत एवारभटीवृत्तिप्रधानं नाव्यं, अथ यथा वालस्वामिपादानां देवाः कुतूहलमुपदर्शयन्ति तथाह - 'अप्पेगइआ पीर्णे। ति' इत्यादि, अप्येकका देवाः पीनयन्ति-स्वं स्थूलीकुर्वन्ति, 'एव' मित्यप्येकका बूत्कारयन्ति-वूत्कारं कुर्वन्ति आस्फोट। यन्ति - उपविशन्तः पुताभ्यां भूम्यादिकमाघ्नन्ति वल्गन्ति मल्लवद्वाहुभ्यां परस्परं संप्रलगन्ति सिंहनादं नदन्ति - कुर्व - | न्ति अप्येककाः सर्वाणि - पीनत्वादीनि क्रमेण कुर्वन्ति, अप्येकका हयहेषितं - हेषारवं कुर्वन्ति, 'एव' मित्यप्येककाः हस्तिगु 5वक्षस्कारे जन्ममहे अच्युता भियोगः सू. 121 ॥ 418 ॥
Page #77
--------------------------------------------------------------------------
________________ लुगुलायित-गजवद् गजि विदधाति रथघनघनायितं-रथवत् चीत्कुर्वन्ति, गुलुगुलुघनघन इत्यनुकरणशब्दौ, अप्येककाः हयहेषितादीनि त्रीण्यपि कुर्वन्ति, अप्येककाः उच्छोलंति-अग्रतोमुखा चपेटां ददति, अप्येककाः पच्छोलंति-पृष्ठतोमुखां। चपेटां ददति, अप्येककाः त्रिपदी मल्ल इव रङ्गभूमौ त्रिपदी छिन्दन्ति, पाददईरक-पादेन भूम्यास्फोटनरूपं कुर्वन्ति, भूमिचपेटां ददति-करेण भूमिमानन्ति, अप्येककाः महता 2 शब्देन रावयन्ति-शब्दं कुर्वन्ति, एवमुक्तप्रकारेण संयोगा अपि-द्वित्रिपदमेलका अपि विभाषितव्याः-भणितव्याः, कोऽर्थः?-केचित् उच्छोलनादिद्विकमपि कुर्वन्ति, तथा केचित् त्रिक चतुष्कं पञ्चकं पटुं च कुर्वन्ति, अप्येककाः हक्कारयन्ति-हक्कां ददति एवं पूत्कुर्वन्ति थक्कारयन्ति-थक्कथक्कमित्येवं शब्द कुर्वन्ति अवपतन्ति-नीचैः पतन्ति उत्पतन्ति-ऊर्चीभवन्ति तथा परिपतन्ति-तिर्यग्निपतन्ति ज्वलन्ति-ज्वालारूपा । भवन्ति भास्वराग्नितां प्रतिपद्यन्त इत्यर्थः, तपन्ति-मन्दाङ्गाररूपता प्रतिपद्यन्ते, प्रतपन्ति-दीप्ताङ्गारतां प्र्तिप्द्य्न्ते। गर्जन्ति-गर्जारवं कुर्वन्ति विद्युतं कुर्वन्ति वर्षन्ति च, अत्रापि संयोगा भणितव्याः, 'अप्पे0 देवानां वातस्येवोत्कलिका-भ्रमविशेषस्तां कुर्वन्ति, एवं देवानां कहकहक-प्रमोदभरजनितकोलाहलं कुर्वन्ति अप्पे0 दुहुदुहुगं कुर्वन्ति अनु-! करणमेतत् , अप्पे0 अधरलम्बनमुखव्यादाननेत्रस्फाटनादिना विकृतानि-भयानकानि भूतादिरूपाणि विकुर्वित्वा प्रनृ-18 त्यन्ति, एवमादि विभाषेत यथा विजयदेवस्य, कियत्पर्यन्तमित्याह-यावत् सर्वतः समन्तात् आधाति-ईषद्धावति परिधावन्ति-प्रकर्षेण धापन्ति, यावत्करणात अप्पेगइआ चेलुक्खेवं करेंति, अप्पेगइआ वंदणकलसहत्थगया appegai Jain Education Intel For Private & Personel Use Only IPLjainelibrary.org
Page #78
--------------------------------------------------------------------------
________________ शेषेन्द्राभिषेकश्च मू. 122 श्रीजम्बू- 18|A भिंगारहत्थगया एवं एएणं अभिलावेणं आयंसथालपाईवायकरगरयणकरंडगपुप्फचंगेरीजाव लोमहत्थचंगेरीपुप्फ-18 वक्षस्कारे द्वीपशा-18/पडलगजावलोमहत्थपडलगसीहासणछत्तचामरतिल्लसमुग्गय जाव अंजणसमुग्गयहत्थगया अप्पेगैया देवा धूवकडुच्छु-18 जन्ममहे न्तिचन्द्री अहत्धगया हतु जाव. हियया' इति ग्राह्य, अत्र व्याख्या-अप्येककाः चेलोत्क्षेप-ध्वजोच्छायं कुर्वन्ति, अप्ये- अच्युताया वृत्तिः ककाः वन्दनकलशहस्तगता-मङ्गल्यघटपाणयः अप्येककाः भृङ्गारहस्तगताः, एवमनन्तरोक्तस्वरूपेण एतेनानन्तरव- शीर्वादः ॥ 419 ॥ चित्वात् प्रत्यक्षेणाभिलापेन सूत्रपाठेन अप्येककाः आदर्शहस्तगताः स्थालहस्तगताः यावद्भपकडुच्छुकहस्तगताः आधावंति परिधावंतीत्यन्वयः शेष निगदसिद्धं प्रागुक्ताभिषेकाधिकारगतेन्द्रसूत्रसमानगमत्वात् । अथाभिषेकनिगमनपूर्षकमाशीर्वादसूत्रमाह तए णं से अच्चुइंदे सपरिवारे सामि तेणं महया महया अभिसेएणं अभिसिंचइ 2 त्ता करयलपरिग्गहिरं जाव मत्थए अंजलिं कटु जएणं विजएणं वद्धावेइ 2 ता ताहिं इट्ठाहिं जाव जयजयसई पौंजति पौंजित्ता जाव पम्हलसुकुमालाए सुरभीए गन्धकासाईए गायाई लहेइ 2त्ता एवं जाव कप्परुक्खगंपिव अलंकिय विभूसिअं करेइ 2 ता जाव णविहिं उवदंसेइ 2 त्ता अच्छेहिं सण्हेहिं रययामएहिं अच्छरसातण्डुलेहिं भगवओ सामिस्स पुरओ अट्ठमंगलगे आलिहै, तंजहा-"दप्पण 1 भद्दासणं 2 ॥ 419 ॥ वद्धमाण 3 वरकलस 4 मच्छ 5 सिरिवच्छा 6 / सोथिअ 7 णन्दावत्ता 8 लिहिआ अट्ठमंगलगा ॥ 1 ॥ " लिहिण करेइ उवयारं, किंते?, पाडलमल्लिअचंपगसोगपुन्नागचूअमंजरिणवमालिअबौल तिलयकणवीरकुंदकुज्जगकोरंटपत्तदमणगवरसुरभिगन्ध For Private & Personel Use Only Mainelibrary.org
Page #79
--------------------------------------------------------------------------
________________ षक्चेसेसेएएएएएएएएएएएएएएए गन्धिअस्स कयग्गहगहिअकरयलपभट्ठविप्पमुक्कस्स दसद्धवण्णस्स कुसुमणिअरस्स तत्थ चित्तं जण्णुस्सेहप्पमाणमित्तं ओहिनिकरं करेत्ता चन्दप्पभरयणवैरवेरु लिअविमलदण्डं कंचणमणिरयणभत्तिचित्तं कालागुरुपवरकुंदुरुक्कतुरुक्कधूवगंधुत्तमाणुविद्धं च धूमवहिं विणिम्मुअंतं वेरुलिअमयं कडुच्छों पग्गहित्तु पयएणं धूवं दाऊण जिणवरिंदस्स सत्तट्ठ पयाई ओसरित्ता दसंगुलिअं अंजलिं करिअ मत्थयंमि पयओ अट्ठसयविसुद्धगन्थजुत्तेहिं महावित्तेहिं अपुणरुत्तेहिं अत्थजुत्तेहिं संथुणै 2 त्ता वामं जाणुं अंचेइ 2 त्ता जाव करयलपरिग्गहि मत्थए अंजलिं कट्ठ एवं वयासी-णमोऽत्थु ते सिद्धबुद्धणीरयसमणसामाहिअसमत्तसमजोगिसलगत्तणणिब्भयणीरागदोसणिम्ममणिसंगणीसल्लमाणमूरणगुणरयणसीलसागरमणंतमप्पमेय भविअधम्मवरचाउरंतचक्कवट्टी णमोऽत्थु ते अरहओत्तिकट्ठ एवं वन्दै णमंसइ 2 त्ता पच्चासण्णे णाइदूरे सुस्सूसमाणे जाव पज्जुवासइ, एवं जहा अच्चुअस्स तहा जाव ईसाणस्स भाणिअव्वं, एवं भवणवैवाणमन्तर जोइसिआ य सूरपज्जवसाणा सएणं परिवारेणं पत्ते 2 अभिसिंचंति, तए णं से ईसाणे देविन्दे देवराया पञ्च ईसाणे विउब्वै 2 त्ता एगे ईसाणे भगवं तित्थयरं करयलसंपुडेणं गिण्हइ 2 'ता सीहासणवरगए पुरत्याभिमुहे सण्णिसण्णे एगे ईसाणे पिट्ठओ आयवत्तं धरेइ दुवे ईसाणा उभओ पासिं चामरुक्खेवं करेन्ति एगे ईसाणे पुरओ सूलपाणी चिट्ठा, तए णं से सक्के देविन्दे देवराया आभिओगे देवे सद्दावेइ 2 ता एसोवि तह चेव अभिसेआणत्तिं देइ तेऽवि तह चेव उवणेन्ति, तए णं से सके देविन्दे देवराया भगवओ तित्थयरस्स चउद्दिआस चत्तारि धवलवसमे बिउब्वेइ सेए संखदलविमलनिम्मलदधिधणगोखीरफेणरयणिगरप्पगासे पासाईए दरसणिज्जे अभिरूवे पडिरूवे, तए णं तेसिं चउण्हं धवलवसभाणं अट्ठहिं सिंगहितो अट्ठ तोअधाराओ णिग्गच्छन्ति, तए णं ताओ अह तोअधाराओ उद्धं वेहासं उप्पयन्ति 2 ता एगओ मिलायन्ति Jan Education For Private Personel Use Only
Page #80
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 420 // Jain Education Int 2 tA bhagavao titthayarasa मुद्धाणंसि निवयंति । तए णं से सक्के देविन्दे देवराया चौरासीईए सामाणिअसाहस्सीहिं एअस्स वि तद्देव अभिसेओ भाणिअब्बो जाव णमोऽत्थु ते अरहओत्ति कट्टु वन्दद्द णमंसइ जाब पज्जुवासह ( सूत्रं 122 ) 'तए Na'mityAdi, ततः सोऽच्युतेन्द्रः सपरिवारः स्वामिनं तेन अनन्तरोक्तस्वरूपेण महता 2- अतिशयेन महताऽभिषेकेणाभिषिञ्चति, निगमनसूत्रत्त्वान्न पौनरुक्त्यं, अभिषिच्य च करतलपरिगृहीतं यावत्पदसङ्ग्राह्यं प्राग्वत्, मस्तकेऽञ्जलिं कृत्वा जयेन विजयेन च प्रागुक्तस्वरूपेन वर्द्धयति - आशिषं प्रयुङ्क्ते वर्धयित्वा च ताभिर्विशिष्टगुणोपेताभिरि|ष्टाभिः - श्रोतॄणां वल्लभाभिर्यावत्करणात् 'कंताहिं पियाहिं मणुष्णाहिं मणामाहिं वग्गूहिं' इति ग्राह्यं, अत्र व्याख्या च प्राग्वत्, वाग्भिर्जय 2 शब्दं प्रयुङ्क्ते, सम्भ्रमे द्विर्वचनं जयशब्दस्य, अत्र जयेन विजयेन वर्द्धयित्वा पुनर्जय 2 शब्दप्रयोगो मंगलवचने पुनरुक्तिर्न दोषायेत्यभिहितः, अथाभिषेकोत्तरकालीनं कर्त्तव्यमाह - 'परंजित्ता' इत्यादि, प्रयुज्य च यावच्छब्दात् 'तप्पढमयाए' इति ग्राह्यं, अत्र व्याख्यातेष्वभिषेकोत्तरकालीन कर्त्तव्येषु प्रथमतया - आद्यत्वेन पक्ष्मल। सुकुमारया सुरभ्या गन्धकाषायिक्या - गन्धकषायद्रव्यपरिकर्मितया लघुशाटिकयेति गम्यं, गात्राणि रूक्षयति, एवमुक्त। प्रकारेण यावत्कल्पवृक्षमिवालङ्कृतं वस्त्रालङ्कारेण विभूषितं आभरणालङ्कारेण करोति यावत्करणात् 'लूहिचा सरसेणं । गोसीसचंदणेणं गायाई अणुलिंपइ 2 त्ता नासानीसासवायवोज्यं चक्खुहरं वण्णफरिसजुत्तं हयलालापेलवाइरेगधवलं कणगखचिअंतकम्मं देवदूतजुअलं निअंसावेइ 2 त्ता' इति ग्राह्यं, अत्र व्याख्या प्राग्वत्, नवरं देवदूष्ययुगलं परि 5 वक्षस्कारे जन्ममहे अच्युताशीर्वादः शेषेन्द्राभि Sekazca sU. 122 // 420 // w.jainelibrary.org
Page #81
--------------------------------------------------------------------------
________________ धानोत्तरीयरूपं निवासयति-परिधापयतीति कृत्वा च यावत्करणात् 'सुमिणदामं पिणद्धावेइ' इति ग्राह्य, नाव्यविधिमु। पदर्शयति उपदयं च अच्छैः श्लक्ष्णैः रजतमयैः अच्छरसतंडुलैः भगवतः स्वामिनः पुरतोऽष्ट अष्टमङ्गलकानि आलिखति, तद्यथा-दप्पणेति पद्यं सुगम, मङ्गलालेखनोत्तरकृत्यमाह-lihiUNa'tti, अनन्तरोक्तान्यष्टमङ्गलानि लिखित्वा करोत्युपचारमित्याद्यारभ्य कडुच्छुकग्रहणपर्यन्तं सूत्रं चक्ररत्नपूजाधिकारलिखितव्याख्यातो व्याख्येयं, ततः प्रयतः सन् यथा बालभट्टारकस्य धूपधूमाकुले अक्षिणी न भवतस्तथा प्रयत्नवान् धूपं दत्त्वा जिनवरेन्द्राय, सूत्रे षष्ठी आषत्वात्, अङ्गपूजार्थं प्रत्यासेदुषा मया निरुद्धो भगवदर्शनमार्गोऽतोऽहं मा परेषा दर्शनामृतपानविघ्नकारी स्यामिति सप्ताष्टानि पदान्यपसृत्य दशाङ्गुलिकं मस्तकेऽञ्जलिं कृत्वा प्रयतो-यथास्थानमुदात्तादिस्वरोच्चारेषु प्रयत्नवानष्टशतैः-अष्टोत्तरशतप्रमाविशुद्धेन ग्रन्थेन-पाठेन युक्तैर्महावृत्तः-महाकाव्यैर्यद्वा महाचरित्रैरपुनरुक्कैः अर्थयुक्तैः-चमत्कारिव्यङ्गययुक्तैः संस्तौति । संस्तुत्य च वामं जानु अञ्चति-उत्पाटयति, अञ्चित्वा च यावत्पदात् 'दाहिणं जाणुंधरणिअलंसि निवाडेई' इति ग्राह्यम् , अत्र व्याख्या प्राग्वत्, करतलपरिगृहीतं मस्तकेऽञ्जलिं कृत्वा एवं-वक्ष्यमाणमवादीत्, यदवादीत्तदाह- णमोऽत्थु ते सिद्धबुद्ध' इत्यादि, नमोऽस्तु ते-तुभ्यं हे सिद्ध एवं बुद्ध इत्यादिपदानि सम्बन्धनीयानि, तत्र हे बुद्ध!-ज्ञाततत्त्व! हे नीरजाः !-कर्मरजोरहित ! हे श्रमण !-तपस्विन् ! हे समाहित-अनाकुलचित्त ! हे समाप्त! कृतकृत्यत्वात् अथवा सम्यक् प्रकारेणाप्त! अविसंवादिवचनत्वात् हे समयोगिन् ! कुशलमनोवाकाययोगित्वात् शल्यकर्तन निर्भय नीरागद्वेष श्रीजम्बू. 1 Jan Educationa l For Private Personal Use Only
Page #82
--------------------------------------------------------------------------
________________ दीपशा श्रीजम्ब-18 निर्मम निस्सङ्ग-निर्लेप निःशल्य मानमूरण-मानमर्दन गुणेषु रत्न-उत्कृष्टं यच्छीलं-ब्रह्मचर्यं तस्य सागर अनन्त अनन्त-ISM कारे ज्ञानात्मकत्वात् मकारोऽलाक्षणिकः एवमग्रेऽपि अप्रमेय-प्राकृतज्ञानापरिच्छेद्य अशरीरजीवस्वरूपस्य छद्मस्थैः परिच्छेन्तिचन्द्री जन्ममहे तुमशक्यत्वादिति अथवाऽप्रमेय भगवद्गुणानामनन्तत्वेन सङ्ख्यातुमशक्यत्वात् भव्य-मुक्तिगमनयोग्य अत्यासन्नभव-19 या वृत्तिः अच्युतासिद्धित्वात् धर्मेण-धर्मरूपेण वरेण-प्रधानेन भावचक्रत्वात् चतुरन्तेन-चतुर्गत्यन्तकारिणा चक्रेण वर्तत इत्येवंशीलस्तस्य । शीर्वादः ॥ 421 ॥ सम्बोधनं हे धर्मवरचतुरन्तचक्रवर्त्तिन् ! नमोऽस्तु तुभ्यं अर्हते-जगत्पूज्याय इति कृत्वा-इति संस्तुत्य वन्दते नमस्यतीत्या शेषेन्द्राभि। दि सूत्रं प्राग्वत् , यच्चात्र विशेषणवर्णकस्यादौ नमोऽस्तु ते इत्युक्त्वा पुनरपि नमोऽस्तु ते इत्युक्तं तन्न पुनरुक्तये प्रत्युत ला-18 षेकश्च सू. 122 घवाय यतो जगत्रयप्रतिस्रोतश्चारिणो जगत्रयपतेस्तत्तदसाधारणैकैकविशेषणविभावनात् समुद्भूतप्रणामपरिणामेन हरिणा प्रतिविशेषणं नमोऽस्तु ते इति न प्रयुक्तमिति, इमानि च सर्वाणि विशेषणानि भव्यपदवर्जानि भाविनि भूतवदुपचारादन्य-10 थाऽभिषेकसमये jinaanaametaadRshvishessnnaanaamsmbhvaaditi| अथावशिष्टानामिन्द्राणां वक्तव्यं लाघवादाह-एवं झा। इत्यादि, एवमुक्तविधिना यथाऽच्युतेन्द्रस्याभिषेककृत्यं तथा प्राणतेन्द्रस्य यावदीशानेन्द्रस्यापि भणितव्यं, शक्राभिषेकस्य सर्वतश्चरमत्वात् , एवं भवनपतिव्यन्तरज्योतिष्काश्चन्द्राः सूर्यपर्यवसानाः स्वकेन स्वकेन परिवारेण सह प्रत्येकं 24 ॥ 421 ॥ | अभिषिञ्चन्ति । अथावशिष्टशकस्याभिषेकावसर:-'taeNa'mityAdi, ततः-त्रिषष्टीन्द्राभिषेकानन्तरमीशानो देवेन्द्रो देव। राजा पञ्चेशानान् विकुर्वति-एकः ईशानः पञ्चधा भवति, एतदेव विभजति-तत्र एक ईशानो भगवन्तं तीर्थकरं kara-% Jain Education Interational For Private Personal Use Only
Page #83
--------------------------------------------------------------------------
________________ | तलसम्पुटेन गृह्णाति गृहीत्वा च सिंहासनवरगतः पूर्वाभिमुखः सन्निषण्णः एक ईशानः पृष्ठतः आतपत्रं धरति ॥ द्वावीशानावुभयोः पार्श्वयोः चामरोत्क्षेपं कुरुतः एक ईशानः पुरतः शूलपाणिस्तिष्ठति-ऊर्ध्वस्थो भवति । सम्प्रत्यव्यग्रपाणिः शको यदकरोत्तदाह-'तए णमित्यादि, ततः-ईशानेन्द्रेण भगवतः करसम्पुटे ग्रहणानन्तरं स शक्रो देवेन्द्रो देवराजा 8 आभियोग्यान देवान् शब्दयति, शब्दयित्वा च एषोऽपि तथैव-अच्युतेन्द्रवदभिषेकविषयकामाज्ञप्तिं ददाति तेऽप्याभियोग्यास्तथैव-अच्युतेन्द्राभियोग्यदेवा इवाभिषेकवस्तूपनयन्ति, अथ शक्रः किं चकारेत्याह-'तए Na'mityAdi, ततः-18 अभिषेकसामग्र्युपनयनानन्तरं स शक्रो देवेन्द्रो देवराजा भगवतस्तीर्थकरस्य चतुर्दिशि चतुरो धवलवृषभान् विकुर्व-18 न्ति श्वेतान् श्वेतत्वमेव द्रढयति-शङ्खस्य दल-चूर्ण विमलनिर्मल:-अत्यन्तनिर्मलो यो दधिधनो-दधिपिण्डो बद्धं दधी-18 त्यर्थः गोक्षीरफेनः प्रतीतः रजतनिकरोऽपि एतेषामिव प्रकाशो येषां ते तथा तान् , 'पासाईएऽत्यादि प्राग्वत् , तदनन्तरं । किमित्याह-'तए Na'miti, ततस्तेषां चतुर्धवलवृषभानामष्टभ्यः शृङ्गेभ्योऽष्टौ तोयधारा निर्गच्छन्ति, ततस्ता अष्टौ तो-12 यधारा ऊर्ध्व विहायसि उत्पतन्ति-ऊर्ध्व चलन्ति, उत्पत्य च एकतो मिलन्ति मिलित्वा च भगवतस्तीर्थकरस्य मूर्ध्निर निपतन्ति । अथ शक्रः किं कृतवानित्याह-'तए ण' मित्यादि, ततः स शक्रो देवेन्द्रो देवराजा चतुरशीत्या सामानिकसहस्रेस्त्रयस्त्रिंशता त्रायस्त्रिंशकैर्यावत् सम्परिवृतस्तैः स्वाभाविकवैकुर्विककलशैर्महता तीर्थकराभिषेकेणाभिषिञ्चति इत्या। दिसूत्रोक्तोऽभिषेकविधिः शक्रस्याच्युतेन्द्रवदस्तीति लाघवमाह-एतस्यापि तथैवाभिषेको भणितव्यः, कियदन्त इत्याह Jain Education Intematy For Private Personal use only
Page #84
--------------------------------------------------------------------------
________________ श्रीजम्बूद्वीपशा 18| यावन्नमोऽस्तु तेऽर्हते इति कृत्वा वन्दते नमस्यति 2 त्वा यावत्पर्युपास्ते इति । अथ कृतकृत्यः शक्रो भगवतो ॥ 5वक्षस्कारे जन्मपुरप्रापणायोपक्रमते जिनजन्मन्तिचन्द्री- तए ण से सके देविदे देवराया पंच सके विउबै 2 त्ता एगे सके भयवं तित्थयरं करयलपुडेणं गिण्हइ एगे सके पिट्ठओ आयवत्तं महे कृता. या वृत्तिः धरेइ दुवे सक्का उभओ पासिं चामरुक्खेवं करेंति एगे सके वज्जपाणी पुरओ पगड्डइ, तए णं से सके चौरासीईए सामाणिअ भिषेकजिसाहस्सीहिं जाव अण्णेहि अ भवणवैवाणमंतरजोइसवेमाणिएहिं देवेहिं देवीहि अ सद्धिं संपरिबुडे सबिद्धीए जाव णाइ नानयनं सू. ॥ 422 ॥ 123 अरवेणं ताए उक्किट्ठाए जेणेव भगवओ तित्थयरस्स जम्मणणयरे जेणेव जम्मणभवणे जेणेव तित्थयरमाया तेणेव उवागच्छइ 2 त्ता भगवं तित्थयरं माऊए पासे ठवेइ 2 ता तित्थयरपडिरूवगं पडिसाहरै 2 त्ता ओसोवणिं पडिसाहरै 2 ता एगं महं खोमजुअलं कुंडलजुअलं च भगवओ तित्थयरस्स उस्सीसगमूले ठवेइ 2 त्ता एगं महं सिरिदामगंडं तवणिज्जलंबूसगं सुवण्णपयरगमंडिअं णाणामणिरयणविविहहारद्धहारौवसोहिअसमुदयं भगवओ तित्थयरस्स उल्लोअंसि निक्खिवै तण्णं भगवं तित्थयरे अणिमिसाए दिट्ठीए देहमाणे 2 सुहंसुहेणं अभिरममाणे चिट्ठइ, तए णं से सके देविंदे देवराया वेसमणं देवं सद्दावेइ 2त्ता एवं वदासीखिप्पामेव भो देवाणुप्पिआ! बत्तीसं हिरण्णकोडीओ बत्तीसं सुवण्णकोडीओ बत्तीसं गंदाई बत्तीसं भद्दाई सुभगे सुभगरूवजुबणलावण्णे अ भगवओ तित्थयरस्स जम्मणभवणंसि साहराहि 2 त्ता एअमाणत्तिओं पञ्चप्पिणाहि, तए णं से वेसमणे देवे सकेणं जाव वि- ॥ 422 ॥ णएणं वयणं पडिसुणेइ 2 ता जंभए देवे सद्दावेइ 2 ता एवं वदासि-खिप्पामेव भो देवाणुप्पिआ ! बत्तीसं हिरण्णकोडीओ जाव भगवओ तित्थयरस्स जम्मणभवणंसि साहरह साहरित्ता एअमाणत्ति पञ्चप्पिणह, तए ण ते जंभगा देवा वेसमणेणं देवेणं Jain Education in For Private & Personel Use Only HOMejainelibrary.org
Page #85
--------------------------------------------------------------------------
________________ एवं वुत्ता समाणा हट्टतुट्ट जाव खिप्पामेव बत्तीसं हिरण्णकोडीओ जाव च भगवओ तित्थगरस्स जम्मणभवणंसि साहरंति 2 त्ता जेणेव वेसमणे देवे तेणेव जाव पञ्चप्पिणंति, तए णं से वेसमणे देवे जेणेव सके देविंदे देवराया जाव पञ्चप्पिणइ । तए णं से सके देविंदे देवराया 3 अमिओगे देवे सदावेइ 2 त्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिआ ! भगवओ तित्थयरस्स जम्मणणयरंसि सिंघाडगजावमहापहपहेसु महया 2 सद्देणं उग्धोसेमाणा 2 एवं वदह-हंदि सुणंतु भवतो बहवे भवणवैवाणमंतरजोइसवेमाणिया देवा य देवीओ अ जे णं देवाणुप्पिआ! तित्थयरस्स तित्थयरमाऊए वा असुभं मणं पधारेइ तस्स णं अजगमंजरिआ इव सयधा मुद्धाणं फुट्टौत्तिकट्ठ घोसणं घोसेह 2 त्ता एअमाणत्ति पञ्चप्पिणहत्ति, तए णं ते आभिओगा देवा जाव एवं देवोत्ति आणाए पडिसुणंति 2 त्ता सकस्स देविंदस्स देवरण्णो अंतिआओ पडिणिक्खमंति 2 खिप्पामेव भगवओं तित्थगरस्स जम्मणणगरंसि सिंघाडग जाव एवं वयासी-हंदि सुणंतु भवंतो बहवे भवणवै जाव जे णं देवाणुप्पिआ! तित्थयरस्स जाव फुट्टिहीतित्तिकट्ट घोसणगं घोसंति 2 त्ता एमाणत्तिओं पच्चप्पिणंति, तए णं ते बहवे भवणवैवाणमंतरजोइसवेमाणिआ देवा भगवओ तित्थगरस्स जम्मणमहिमं करेंति 2 त्ता जेणेव गंदीसरदीवे तेणेव उवागच्छंति 2 त्ता अट्ठाहियाओ महामहिमाओ करेंति 2 जामेव दिसि पाउम्भूमा तामेव दिसिं पडिगया (सूत्रं 123) 'तए ण' मित्यादि प्राग्वत् । अथ जन्मनगरप्रापणाय सूत्रं-'तए Na'mityAdi, ततः स शक्रः पञ्चरूपविकुर्वणानन्तरं ॥ चतुरशीत्या सामानिकसहर्यावत् सम्परिवृतः सर्वा यावन्नादितरवेन तयोत्कृष्टया दिव्यया देवगत्या vyatitrajana 29 Jain Education Inter For Private & Personel Use Only K ainelibrary.org
Page #86
--------------------------------------------------------------------------
________________ 5वक्षस्कारे जिनजन्म। महे कृताभिषेकजिनानयनं मू. 123 श्रीजम्बु-18 यत्रैव भगवतस्तीर्थकरस्य जन्मनगरं यत्रैव च जन्मभवनं यत्रैव च तीर्थकरमात तत्रैवोपागच्छतीति उपागत्य च भग- द्वीपशा- वन्तं तीर्थकरं मातुः पार्थे स्थापयति स्थापयित्वा च तीर्थकरप्रतिबिम्ब प्रतिसाहरति प्रतिसंहृत्य चावस्वापिनी प्रति- न्तिचन्द्री संहरति प्रतिसंहृत्य चैकं महत् क्षोमयोः-दुकूलयोर्युगलं कुण्डलयुगलं (च) भगवतस्तीर्थकरस्योच्छीर्षकमूले स्थापयति, या वृत्ति: स्थापयित्वा च एकं महान्तं श्रीदाम्नां-शोभावद्विचित्ररत्नमालानां गण्ड-गोलं वृत्ताकारत्वात् काण्डं वा-समूहः shriidaam॥423॥ | गण्डं श्रीदामकाण्डं वा भगवतस्तीर्थकरस्योलोचे निक्षिपति-अवलम्बयतीति क्रियायोगः, 'तपनीयेऽत्यादि पदत्रयं प्रा । ग्वत् , नानामणिरत्नानां ये विविधहारार्द्धहारास्तैरुपशोभितः समुदायः-परिकरो येषां ते तथा, अयमर्थः-श्रीमत्यो रत्नमालास्तथा ग्रथयित्वा गोलाकारेण कृता यथा चन्द्रगोपके मध्यझुम्बनकतां प्रापिताः हारार्द्धहाराश्च परिकरझुम्बनकताम् । उक्तस्वरूपझुम्बनकविधाने प्रयोजनमाह-'तण्ण मिति प्राग्वत् , भगवांस्तीर्थकरोऽनिमिषया-निर्निमिषया दृष्ट्या अत्यादरेण प्रेक्षमाणः 2 सुर्खसुखेनाभिरममाणो-रतिं कुर्वस्तिष्ठति । अथ वैश्रमणद्वारा शक्रस्य कृत्यमाह-'तए ण' मित्यादि, ततः स शक्रो देवेन्द्रो देवराजा वैश्रमणं उत्तरदिक्पालं देवं शब्दयति, शब्दयित्वा चैवमवादीत्-क्षिप्र मेव भो देवानुप्रिय ! द्वात्रिंशतं हिरण्यकोटीः द्वात्रिंशतं सुवर्णकोटीः द्वात्रिंशतं नन्दानि-वृत्तलोहासनानि द्वात्रिंशतं 18॥ भद्राणि-भद्रासनानि सुभगानि-शोभनानि सुभगयौवनलावण्यानि रूपाणि-रूपकाणि यत्र तानि तथा, सूत्रे पदव्यत्यय आपत्वात् , चः समुच्चये, भगवतस्तीर्थकरस्य जन्मभवने संहर आनयेत्यर्थः संहृत्य च एनामाज्ञप्तिं प्रत्यर्पय, ततः स वैश्रमणो RecedeseeneResekesesesee // 42 Jain Education in For Private & Personel Use Only -- jainelibrary.org
Page #87
--------------------------------------------------------------------------
________________ Jain Education Inter | देवः शक्रेण यावत्पदात् 'देविंदेणं देवरण्णा एवं वृत्ते समाणे हतुट्ठचित्तमाणंदिए एवं देवो तहत्ति आणाए' इति ग्राह्यं, | विनयेन वचनं प्रतिशृणोति प्रतिश्रुत्य च जृम्भकान् देवान् तिर्यग्लोके वैतान्यद्वितीय श्रेणिवासित्वेन तिर्यग्लोकगत। निधानादिवेदिनः शब्दयति 2 त्वा चैवमवादीत् शेषमनुवादसूत्रत्वात् सुबोधम्, अथास्मासु स्वस्थानं प्राप्तेषु निःसौन्दर्याः सौन्दर्याधिके भगवति मा दुष्टा दुष्टदृष्टिं निक्षिपन्त्विति तदुपायार्थमाह - 'तए ण' मित्यादि, ततो- वैश्रमणेनाज्ञाप्रत्यर्पणानन्तरं स शक्रः 3 अभियोगान् देवान् शब्दयति शब्दयित्वा चैवमवादीत् - क्षिप्रमेव भो देवानु। प्रिया ! भगवतस्तीर्थकरस्य जन्मनगरे शृङ्गाटकयावन्महापथपथेषु महता 2 शब्देन उद्घोषयन्तः 2 एवं वदत - हन्त ! इति प्राग्वत् शृण्वन्तु भवन्तो बहवो भवनपतिव्यन्तरज्योतिष्कवैमानिका देवाश्च देव्यश्च योऽनिर्दिष्टनामा देवानांप्रिया ! इति सम्बोधनं भवतां मध्ये तीर्थकरस्य मातुर्वोपर्य्यशुभं मनः प्रधारयति - दुष्टं सङ्कल्पयति तस्य 'आर्यकमञ्जरिकेव' आर्यको - वनस्पतिविशेषो यो लोके आजओ इति प्रसिद्धस्तस्य मञ्जरिका इव मूर्द्धा शतधा स्फुटत्वितिकृत्वा - इत्युक्त्वा घोषणं घोषयत, घोषयित्वा चैतामाज्ञप्तिकां प्रत्यर्पयत इति, अथ ते यच्चक्रुस्तदाह - 'तए ण' मित्यादि व्यक्तं अनुवादसूत्रत्वात्, अथ निगमनसूत्रमाह - 'तए ण' मिति, ततस्ते बहवो भवनपत्यादयो देवा भगवतस्तीर्थकरस्य जन्ममहिमानं कुर्वन्ति कृत्वा च सिद्धसमीहितकार्याः मङ्गलार्थं यत्रैव नन्दीश्वरवरद्वीपस्तत्रैवोपागच्छन्ति उपागत्या - | ष्टाह्निकामहामहिमाः - अष्टदिन निर्वर्त्तनीयोत्सव विशेषान् कुर्वन्ति, बहुवचनं चात्र सौधर्मेन्द्रादिभिः प्रत्येकं क्रियमाण d jainelibrary.org
Page #88
--------------------------------------------------------------------------
________________ श्रीजम्बू-18 त्वात् , अत्र यस्येन्द्रस्य यस्मिन् अञ्जनगिरी येषु च दधिमुखगिरिषु तल्लोकपालानां अष्टाह्निकाधिकारः स प्राक् ऋष- 185वक्षस्कारे द्वीपशा- भदेवनिर्वाणाधिकारे उक्त इति नात्र लिख्यते ॥ जिनजन्मन्तिचन्द्री महे कृताया वृत्तिः इति सातिशयधर्मदेशनारससमुल्लासविस्मयमानाइदंयुगीननराधिपतिचक्रवर्तिसमानश्रीअकब्बर- भिषेकजिसुरत्राणप्रदत्तषाण्मासिकसर्वजगज्जन्तुजाताभयप्रदानशत्रुञ्जयादिकरमोचनस्फुरन्मानप्रदानप्रभृ नानयनं मू. ॥ 424 ॥ 123 तिबहुमानयुगप्रधानोपमानसाम्प्रतविजयमानश्रीमत्तपागच्छाधिराजश्रीहीरविजयसूरीश्वरपदपद्मोपासनाप्रवणमहोपाध्यायश्रीसकलचन्द्रगणिशिष्योपाध्यायश्रीशान्तिचन्द्रगणिविरचितायां जम्बूद्वीपप्रज्ञप्तिवृत्ती प्रमेयरत्नमञ्जूषानाम्नयां तीर्थकृजन्मा भिषेकाधिकारवर्णनो नाम पञ्चमो व्क्स्स्स्कार्ः॥5॥ ॥ 424 ॥ Jain Education in Trjainelibrary.org
Page #89
--------------------------------------------------------------------------
________________ Jain Education Inte atha षष्ठो वक्षस्कारः ॥ 6 ॥ --0-f पृष्टं जम्बूद्वीपान्तर्वर्त्ति स्वरूपं, सम्प्रति तस्यैव चरमप्रदेशस्वरूपप्रश्नायाह-- जंबुद्दीवस णं भंते! दीवस्स पदेसा लवणसमुदं पुट्ठा ?, हंता पुट्ठा, ते णं भंते! किं जंबुद्दीवे दीवे लवणसमुद्दे ?, गोअमा ! जंबुद्दीवे णं दीवे णो खलु लवणसमुद्दे, एवं लवणसमुद्दस्सवि परसा जंबुद्दीवे पुट्ठा भाणिअव्वा इति । जंबुद्दीवे णं भंते! जीवा उद्दात्ता 2 लवणसमुद्दे पञ्चायंति ?, अत्थेगइआ पच्चायंति अत्थेगइआ नो पञ्चायंति, एवं लवणस्सवि जंबुद्दीवे दीवे णेअव्वभिति (सूत्रं 124) 'जंबुद्दीवस्स Na'mityAdi, जम्बूद्वीपस्य णमिति पूर्ववत् द्वीपस्य प्रदेशा लवणसमुद्रशब्दसहचाराच्चरमप्रदेशा इति व्याख्येयं अन्यथा जम्बूद्वीपमध्यवर्त्तिप्रदेशानां लवणसमुद्रस्य संस्पर्शसम्भावनाया अभावात् लवणसमुद्रं स्पृष्टाः। स्पृष्टवन्तः कर्त्तरि कप्रत्ययः, अत्र काकुपाठात् प्रश्नसूत्रावगतिः, भगवानाह - हन्ता ! इति प्रत्यवधारणे । अथ सम्प्रदा। यादिना द्वीपानन्तरीयाः समुद्राः समुद्रानन्तरीया द्वीपाः तेन ये यदनन्तरीयास्ते तत्संस्पर्शिन इति सुज्ञानेऽप्यस्मिन् प्रष्टव्येऽर्थे यत् प्रश्नविधानं तदुत्तरसूत्रे प्रश्नबीजाधानायेति तदाह - ते जम्बूद्वीपचरमप्रदेशा भदन्त ! किं जम्बूद्वीपो द्वीपः उत इति गम्यस्तेन लवणसमुद्रो वा इत्यर्थः, पृच्छतोऽयमाशयः- यद्येन स्पृष्टं तत्किञ्चित्तद्व्यपदेशं लभते किश्चित् Jainelibrary.org
Page #90
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 425 // Jain Education Inter DesesesCARA | पुनर्न तथा, यथा तर्जन्या संस्पृष्टा ज्येष्ठाङ्गुलिज्र्ज्येष्ठैवेति, तेन जम्बूद्वीपचरमप्रदेशाः लक्णसमुद्रं स्पृष्टाः कथं व्यपदेश्याः ?, अत्रोत्तरं - गौतम ! निपातस्यावधारणार्थत्वात् ते चरमप्रदेशाः जम्बूद्वीप एव द्वीपः जम्बूद्वीपसीमावर्त्तित्वात् न । खलु ते लवणसमुद्रो, जम्बूद्वीपसीमानमतिक्रम्य लवणसमुद्रसीमानमप्राप्तत्वात् किन्तु स्वसीमागता एव लवणसमुद्रं । स्पृष्टास्तेन तटस्थतया संस्पर्शभवनात् तर्जन्या संस्पृष्टा ज्येष्ठाङ्गलिरिव स्वव्यपदेशं लभते, एवमुक्तरीत्या लवणसमुद्रस्यापि चरमप्रदेशा जम्बूद्वीपं स्पृष्टा न जम्बूद्वीपः किन्तु लवणसमुद्रो लवणसमुद्रसीमावर्त्तित्वादित्यादि भणितव्यम् । अनन्तरसूत्रे जम्बूद्वीपलवणोदयोः परस्परमव्यपदेश्यता उक्ता, सम्प्रति तयोरेव जीवानां परस्परमुत्पत्त्याधारता । पृच्छयते इत्याह- 'जंबुद्दीवे' इत्यादि, जम्बूद्वीपे भदन्त ! द्वीपे जीवा अवद्राय 2-मृत्वा 2 लवणसमुद्रे प्रत्यायान्तिआगच्छन्ति, अत्रापि काकुपाठात् प्रश्नावगतिः, भगवानाह - गौतम ! अस्तीति निपातोऽत्र बह्वर्थः, सन्त्येकका जीवा । येऽवद्राय 2 लवणसमुद्रे प्रत्यायान्ति सन्त्येकका ये न प्रत्यायान्ति, जीवानां तथा तथा स्वकर्मवशतया गतिवैचित्र्यसम्भवात् एवं लवणसमद्रसूत्रमपि भावनीयम् ॥ सम्प्रति प्रागुक्तानां जम्बूद्वीपमध्यवर्त्तिपदार्थानां सङ्ग्रहगाथामाहखंडा 1 जोअण 2 वासा 3 पव्वय 4 कूडा 5 य तित्थ 6 सेढीओ 7 / विजय 8द्दह 9 सलिलाओ 10 पिंडए होइ संगणी ॥ 1 ॥ " जंबुद्दीवे णं भंते! दीवे भरहप्पमाणमेत्तेहिं खंडेहिं केवइअं खंडगणिएणं paM0, ? go0 ! णां खंडसयं खंडगणिएणं पण्णत्ते । जंबुद्दीवे णं भंते! दीवे केवैथं जोअणगणिएणं पण्णत्ते ?, गोअमा ! सत्तेव य कोडिसया णउआ छप्पण्ण सयसहस्साइं । चउणवई च सह DEDEDEDEA 6वक्षस्कारे परस्परस्प जीवो त्पादौ सू. 124 ॥ 425 ॥ jainelibrary.org
Page #91
--------------------------------------------------------------------------
________________ Jain Education Inte स्सा सयं दिवद्धं च गणिअपयं ॥ 1 ॥ जंबुद्दीवे णं भंते ! दीवे कति वासा पण्णत्ता?, गोअमा ! सत्तवासा, तंजहा -भरहे एए हेमार् हिरण्णव हरिवासे रम्मगवासे महाविदेहे, जंबुद्दीवे णं भंते! दीवे केवइआ वासहरा पण्णत्ता केवइआ मंदरा पइया पण्णत्ता केवइआ चित्तकूडा केवइआ विचिन्त्तकूडा केवइआ जमगपव्वया केवइआ कंचणपव्वया केवइआ वक्खारा केवइआ दीहवे अद्धा केवइआ अद्धा पण्णत्ता ?, गोममा ! जंबुद्दीवे छ वासहरपव्वया एगे मंदरे पव्वए एगे चित्तकूडे एगे विचित्तकूडे दो जमगपव्वया दो कंचणगपव्वयसया वीसं वक्खारपव्वया चोत्तीसं दीहवेअद्धा चत्तारि वट्टवेअद्धा, एवामेव सपुव्वावरेणं जंबुद्दीवे दीवे दुष्णि उत्तरा पव्वयसया भवतीति म्क्खाय्ण्ति। जंबुद्दीवे णं भंते! दीवे केवइआ वासहरकूडा केवइआ क्क्खारकूडा केवइआ बेअद्धकूडा केवइआ मंदरकूडा paM0 ?, go0 ! छप्पण्णं वासहरकूडा छण्णउई वक्खारकूडा तिण्णि छलुत्तरा वेजद्धकूडसया नव मंदरकूडा पण्णत्ता, एवामेव सपुव्वावरेणं जंबुद्दीवे चत्तारि सत्तट्ठा कूडसया भवन्तीतिमक्खायं । जंबुद्दीवे दीवे भरहे वासे कति तित्था paM0 1, go0 ! तओ तित्था paM0 taM0-मागहे वरदामे पभासे, जंबुद्दीवे 2 एरवए वासे कति तित्था paM0 1, go0 ! तओ तिस्था paM0 taM0-मागहे वरदामे पभासे, एवामेव सपुवावरेणं जंबुद्दी0 महाविदेहे वासे एगमेगे चकवट्टिविजए कति तित्था paM0 ?, go0 तओ तित्था paM0 taM0 - मागहे वरदामे पभासे, एवामेव सपुव्वावरेणं जंबुद्दीवे 2 एगे बिउत्तरे तित्थसए भक् तीतिमक्खायंति । जंबुद्दीवे णं भंते ! दीवे केवइआ विज्जाहरसेढीओ केवइआ आभिओगसेढीओ paM0 ?, go0 ! जंबुद्दीवे दीवे असी विज्जाहरसेढीओ अट्टसट्टी आभिओगसेढीओ पण्णत्ताओ एवामेव सपुव्वावरेणं जंबुद्दीवे दीवे छत्तीसे सेढिसए भवतीतिमक्खायं, जंबुद्दीवे दीवे केवइआ चक्कवट्टिविजया केवइआओ रायहाणीओ केवइआओ तिमिसगुहाओ केवइआओ खंडप्पा jainelibrary.org
Page #92
--------------------------------------------------------------------------
________________ श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः ॥ 426 ॥ यगुहाभो केवइआ कयमालया देवा केवैया णट्टमालया देवा केवइआ उसभकूडा paM0 ?, go0 ! जंबुद्दीवे दीवे चोत्तीसं चकवट्टषिजया चोत्तीसं रायहाणीओ चोत्तीसं तिमिसगुहाओ चोत्तीसं खंडप्पवायगुहाओ चोत्तीसं कयमालया देवा चोत्तीसं णट्टमालया देवा चोत्तीसं उसभकूडा पल्वया paM0, जंबुद्दीवे णं भंते ! दीवे केवइआ महद्दहा paM0 ?, go0 ! सोलस महद्दहा पण्णत्ता, जंबु - दीवे णं भंते! दीवे केवैयाओ महाणईओ वासहरपवहाओ केवइआओ महाणईओ कुंडप्पबहाओ पण्णत्ता ?, गोयमा ! जंबुद्दीवे 2 चोद महाणईओ वासहरपव्वहाओ छावत्तरिं महाणईओ कुंडप्पवहाओ एवामेव सपुव्वावरेणं जंबुद्दीवे दीवे उतिं महाणईओ भवतीतिमक्खायं । जंबुद्दीवे 2 भरहेरवएस वासेसु कै महाणइओ paM0 ?, गोअमा ! चत्तारि महाणईओ पण्णत्ताओ, taM0गंगा सिंधू रत्ता रत्तवई, तत्थ णं एगमेगा महाणई चउद्दसहिं सलिलासहस्सेहिं समग्गा पुरत्थिमपञ्चत्थिमेणं लवणसमुहं समप्पेइ, एवामेव सपुव्वावरेणं जंबुद्दीवे दीवे भरहएरवएसु वासेसु छप्पण्णं सलिलासहस्सा भवतीति मक्खायंति, जंबुद्दीवे णं भंते ! हेमवयहेरण्णवएसु वासेसु कति महाणईओ पण्णत्ताओ ?, go0 ! चत्तारि महाणईओ पण्णत्ताओं, तंजहा - रोहिता रोहिअंसा सुवण्णकूला रुष्पकूला, तत्थ णं एगमेगा महाणई अट्ठावीसाए अट्ठावीसाए सलिलासहस्सेहिं समग्गा पुरत्थिमपच्चत्थिमेणं लवणसमुहं समप्पेइ, एवामेव सपुव्वावरेणं जंबुद्दीवे 2 हेमवयहेरण्णवएसु वासेसु बारसुत्तरे सलिलास य सहस्से भवतीति मक्खायं इति । जंबुद्दीवे णं भंते ! दीवे हरिघासरम्मगवासे कै महाणईओ पण्णत्ताओ ?, गोयमा ! चत्तारि महाणईओ पण्णत्ताओ, तंजहा -- हरी हरिकंता नरकं - ताणारिकता, तत्थ णं एगमेगा महाणई छप्पण्णाए 2 सलिलासहस्सेहिं समग्गा पुरत्थिमपच्चत्थिमेणं लवणसमुदं समप्पेइ, एवामेव सपुव्वावरेणं जंबुद्दीवे 2 हरिवासरम्मगवासेसु दो चडवीसा सलिलासयसहस्सा भवतीतिमक्खायं, जंबुद्दीवे णं भंते! दीवे महा 6वक्षस्कारे खण्डयोज - नादिपिण्डः सू. 125 ॥ 426 ॥
Page #93
--------------------------------------------------------------------------
________________ विदेहे वासे कै महाणईओ पण्णत्ताओ ?, गोयमा ! दो महाणईओ पण्णत्ताओ, तंजहा--सीआ य सीओआ य, तत्थ णं एगमेगा महाणई पंचहि 2 सलिलासयसहस्सेहिं बत्तीसाए अ सलिलासहस्सेहिं समग्गा पुरथिमपञ्चत्थिमेणं लवणसमुई समप्पेइ, एवामेव सपुत्वावरेणं जंबुद्दीवे दीवे महाविदेहे वासे दस सलिलासयसहस्सा चउसद्धिं च सलिलासहस्सा भवन्तीतिमक्खायं । जंबुद्दीवेणं भंते ! दीवे मंदरस्स पव्वयस्स दक्खिणेणं केवैया सलिलासयसहस्सा पुरथिमपञ्चस्थिमाभिमुहा लवणसमुई समप्पेंति ?, gro0 ! एगे छण्णउए सलिलासयसहस्से पुरथिमपञ्चत्थिमाभिमुहे लवणसमुदं समप्पेंतित्ति, जंबुद्दीवे णं भंते ! दीवे मंदरस्स पव्वयस्स उत्तरेणं केवैया सलिलासयसहस्सा पुरथिमपञ्चत्थिमाभिमुहा लवणसमुई समप्पेंति ?, go0 ! एगे छण्णउए सलिलासयसहस्से पुरथिमपञ्चत्थिमाभिमुहे जाव समप्पेइ, जंबुद्दीवे णं भंते ! दीवे केवइआ सलिलासयसहस्सा पुरत्थाभिमुहा लवणसमुदं समप्पेंति ?, go0! सत्त सलिलासयसहस्सा अट्ठावीसं च सहस्सा जाव समप्पेंति, जंबुद्दीवे णं भंते ! दीवे केवइआ सलिलासयसहस्सा पञ्चत्थिमाभिमुहा लवणसमुई समप्पेंति ?, गोअमा! सत्त सलिलासयसहस्सा अट्ठावीसं च सहस्सा जाव समप्पेंति, एवामेव सपुव्वावरेणं जंबुद्दीवे दीवे चोद्दस सलिलासयसहस्सा छप्पण्णं च सहस्सा भवंतीतिमक्खायं इति ( सूत्रं 125 ) 'खंडा जोअण' इत्यादिसङ्ग्रहवाक्यस्य सङ्क्षिप्तत्वेन दुर्बोधत्वात् सूत्रकृदेव प्रश्नोत्तररीत्या विवृणोति, तत्र सूत्रम्-'जंबुशाहीवे' इत्यादि, जम्बूद्वीपो भदन्त! द्वीपो भरतप्रमाणं-षट्कलाधिकषड्विंशतियोजनाधिकपञ्चशतयोजनानि तदेव मात्राष्परिमाणं येषां तानि तथा एवं विधैः खण्डः-शकलैः इत्येवंरूपेण खण्डगणितेन-खण्डसमयया कियान् प्रज्ञप्ती, भगवा थीजम्बू 2 Jain Education inithal For Private & Personel Use Only INMainelibrary.org
Page #94
--------------------------------------------------------------------------
________________ g श्रीजम्बू नाह-गौतम ! नवत्यधिक खण्डशतं खण्डगणितेन प्रज्ञप्तः, कोऽर्थः-भरतप्रमाणैः खण्डैर्नवत्यधिकशतसयार्मिलितैर्ज-1॥ वक्षस्कारे द्वीपशा लम्बद्वीपः सम्पूर्णलक्षप्रमाणो भवति, तत्र दक्षिणोत्तरतः खण्डमीलना प्राक् भरताधिकारवृत्तौ चिन्तितेति न पुनरुच्यते. ॥ 5 ॥ खण्डयोजन्तिचन्द्री-18 पूर्वपश्चिमतस्तु यद्यपि खण्डगणितविचारणासूत्रे न कृतां वनमुखादिभिरेव लक्षपूर्तेरभिधानात् तथापि खण्डगणितवि-5 ंअले नादिपिण्डः सू. 125 या वृत्तिः ॥चारे क्रियमाणे भरतप्रमाणानि तावन्त्येव खण्डानि भवन्ति, अथ 'योजनेऽतिद्वारसूत्रम्-'जंबुद्दीवे ण' मित्यादि, जम्बू-II ॥ 427॥ द्वीपो भदन्त ! द्वीपः कियान् योजनगणितेन-समचतुरस्रयोजनप्रमाणखण्डसर्वसङ्ख्यया प्रज्ञप्तः, भगवानाह-गौतम ॥ सप्त कोटिशतानि एवोऽवधारणे च उत्तरत्र सङ्ख्यासमुच्चयार्थः नवतानि-नवतिकोव्यधिकानीति व्याख्येयं प्रस्तावात् , | अन्यथा कोटिशततो द्वितीयस्थाने सत्सु लक्षादिस्थानेषु नवदशकरूपा नवतिर्न युज्यते गणितशास्त्रविरोधात्, तथा षट्पञ्चाशच्छतसहस्राणि लक्षाणीत्यर्थः चतुर्नवतिश्च सहस्राणि शतं च यर्द्ध-सार्द्ध पञ्चाशदधिकं योजनानामित्येतावप्रमाणं जम्बूद्वीपस्य गणितपदं क्षेत्रमित्यर्थः, सूत्रे च योजनसङ्ख्यायाः प्रक्रान्तत्वात् योजनावधिरेव सङ्ख्या निर्दिष्टा अन्यत्र तु भगवतीवृत्त्यादौ साधिकत्वं विवक्षितं, तच्चेदम्-'गाउअमेगं पण्णरस धणुस्सया तह य धणूणि पण्णरस । सद्धिं च अंगुलाई जंबुद्दीवस्स गणिअपयं ॥ 1 ॥ " इति, इयं च व्यक्तैव 1 gA0 1515 ध. 60 aM0 ॥ ॥ 427 // करणं चात्र-'विक्खंभपायगुणिओ अ परिरओ तस्स गणिअपयं' इति वचनात् जम्बूद्वीपपरिधिस्त्रिलक्षषोडश-10 सहस्रद्विशतसप्तविंशतियोजनादिको जम्बूद्वीपविष्कम्भस्य लक्षरूपस्य पादेन-चतुर्थी शेन पञ्चविंशतिसहस्ररूपेण Jain Education Intential For Private & Personel Use Only
Page #95
--------------------------------------------------------------------------
________________ गुणितो जम्बूद्वीपगणितपदमिति, तथाहि - जम्बूद्वीपपरिधिस्तिस्रो लक्षाः षोडश सहस्राणि द्वे शते सप्तविंशत्यधिके योजनानां तथा गव्यूतत्रयं अष्टाविंशत्यधिकं शतं धनुषां त्रयोदशाङ्गुलानि एकं चार्द्धाङ्गुलं, यवादयस्तु श्रीजिन। भद्रगणिक्षमाश्रमणप्रणीत क्षेत्रविचार सूत्रवृत्त्यादौ न विवक्षिता अतो न तद्विवक्षा क्रियते, तत्र योजनराशौ पञ्चविंशतिसहस्रैर्गुणिते सप्तकोटिशतानि नवतिकोटयः षट्पञ्चाशलक्षाः पञ्चसप्ततिः सहस्राणि भवन्ति, तथा क्रोशत्रये पश्चविंशतिसहस्रगुणिते जातं पञ्चसप्ततिसहस्राणि गव्यूतानां, एषां च योजनानयनार्थं चतुर्भिर्भागे हृते लब्धान्यष्टादश । सहस्राणि सप्त शतानि पञ्चाशदधिकानि योजनानां, अस्मिंश्च सहस्रादिके पूर्वराशौ प्रक्षिप्ते जातानि 93 सहस्राणि 7 शतानि 50 अधिकानि कोट्यादिका सङ्ख्या तु सर्वत्र तथैव, तथा धनुषामष्टाविंशे शतं पञ्चविंशतिसहस्रैर्गुण्यते जाता द्वात्रिंशलक्षा धनुषां 3200000 अष्टाभिश्च धनुः सहस्रैर्योजनं भवति ततो योजनानयनार्थमष्टाभिः सहस्रैर्भागे । लब्धानि चत्वारि योजनशतानि अस्मिंश्च पूर्वराशौ प्रक्षिप्ते जातानि 94 सहस्राणि शतं पञ्चाशदधिकं अङ्गुलान्यपि त्रयोदश पञ्चविंशतिसहस्रैर्गुण्यन्ते जातानि त्रीणि लक्षाणि पञ्चविंशतिसहस्राधिकानि अर्द्धाङ्गुलमपि पञ्चविंशतिसहस्रैरभ्यस्यते जातान्यर्द्धाङ्गुलानां पञ्चविंशतिसहस्राणि तेषामर्द्धे लब्धान्यङ्गुलानां द्वादश सहस्राणि पञ्चशताधिकानि तेषु पूर्वोक्ताङ्गुलराशौ प्रक्षिप्तेषु जातोऽङ्गुलराशि स्त्रीणि लक्षाणि सप्तत्रिंशत्सहस्राणि पञ्चशताधिकानि एषां धनुरानयनाय षण्णवत्या भागे हृते लब्धानि धनुषां पञ्चत्रिंशच्छतानि पञ्चदशाधिकानि शेषं षष्टिरङ्गुलानि, अस्य धनूराशेर्गव्यूतानय
Page #96
--------------------------------------------------------------------------
________________ श्रीजम्बू GORSO90900 द्वीपशान्तिचन्द्रीया वृत्तिः स.125 ॥ 428 ॥ नाय सहस्रद्वयेन भागे हृते लब्धमेकं गव्यूतं शेष धनुषां पञ्चदश शतानि पञ्चदशाधिकानि, सर्वाग्रेण जातमिदं-योजना 6वक्षस्कारे नां सप्त कोटिशतानि नवतिकोट्यधिकानि षट्पञ्चाशल्लक्षाश्चतुर्णवतिसहस्राणि शतमेकं पञ्चाशदधिकं तथा गव्यूतमेकं खण्डयोजधनुषां पञ्चदशशतानि पञ्चदशाधिकानि अङ्गुलानां षष्टिरिति । गतं योजनद्वारं, अथ वर्षाणि-'जंबुद्दीवे ऽमित्यादिनादिपिण्ड: | व्यक्तं । अथ पर्वतद्वारं-'जंबुद्दीवे ण' मित्यादि प्रश्नसूत्रं व्यक्त, उत्तरसूत्रे सङ्ख्यामीलनाय किञ्चिदुच्यते-षट् वर्षधराः क्षुल्लहिमवदादयः एको मन्दरो-मेरुः एकश्चित्रकूटः एकश्च विचित्रकूटः, एतौ च यमलजातकाविव द्वौ गिरी देवकुरुवर्तिनौ, द्वौ यमकपर्वती तथैवोत्तरकुरुवर्तिनौ, द्वे काञ्चनकपर्वतशते देवकुरूत्तरकुरुवतिहददशकोभयकूलयोः प्रत्येक दशरकाञ्चनकसद्भावात् , तथा विंशतिर्वक्षस्कारपर्वताः, तत्र गजदन्ताकारा गन्धमादनादयश्चत्वारः तथा चतुःप्रकारमहाविदेहे प्रत्येकं चतुष्करसद्भावात् षोडश चित्रकूटादयः सरलाः द्वयेऽपि मिलिता यथोक्तसङ्ख्याकाः, तथा चतुस्त्रिंशद्दीर्घवैताब्या द्वात्रिंशद्विजयेषु भरतैरावतयोश्च प्रत्येकमेकैकभावात् , चत्वारो वृत्तवैताढ्याः हैमवतादिषु चतुषु वर्षेषु एकैकभावात् , 'एवामेव saputvAvareNaM'ti प्राग्वत्, जंबूद्वीपे द्वीपे एकोनसप्तत्यधिके द्वे पर्वतशते भवतः इत्याख्यातं मयाऽन्यैश्च तीर्थ्कृद्भिः। अथ कूटानि, तत्र सूत्रं-'जंबुद्दीवे ण' मित्यादि, जम्बूद्वीपे द्वीपे कियन्ति वर्षधरकूटानि इत्या ॥ 428 ॥ | दिप्रश्नसूत्रं व्यक्तं, उत्तरसूत्रे षट्पञ्चाशद्वर्षधरकूटानि, तथाहि-क्षुद्रहिमवतशिखरिणोः प्रत्येकमेकादश 22 महाहिमवदुक्मिणोः प्रत्येकमष्टौ 16 निषधनीलवतोः प्रत्येकं नव 18 सर्वसङ्ख्यया 56, वक्षस्कारकूटानि षण्णवतिः, तद्यथा-sara 900Ree For Private & Personel Use Only
Page #97
--------------------------------------------------------------------------
________________ Jain Education लवक्षस्कारेषु षोडशसु 16 प्रत्येकं चतुष्टयभावात् 64 गजदन्ताकृतिवक्षस्कारेषु गन्धमादनसौमनसयोः सप्त 14 मा - | ल्यवद्विद्युत्प्रभयोः नव 18 इति उभयमीलने यथोक्तसङ्ख्या, त्रीणि षडुत्तराणि वैताढ्यकूटशतानि, तत्र भरतैरावतयो - | विजयानां च वैताढ्येषु चतुस्त्रिंशति प्रत्येकं नवसम्भवादुक्तसङ्ख्यानयनं, वृत्तवैतान्येषु च कूटाभावः अत एव वैता - ढ्यसूत्रे न दीर्घपदोपादानं विशेषणस्य व्यवच्छेदकत्वात् अत्र च व्यवच्छेद्यस्याभावादिति, मेरौ नव, तानि च नन्दन। वनगतानि ग्राह्याणि न भद्रशालवनगतानि दिगूहस्तिकूटानि तेषां भूमिप्रतिष्ठितत्वेन स्वतन्त्रकूटत्वादिति, सङ्ग्रहणिगाथायां 'पद्ययकूडा येऽत्यत्र चोऽनुक्तसमुच्चये तेन चतुस्त्रिंशद् ऋषभकूटानि तथा अष्टौ जम्बूवनगतानि तावन्त्येव शा। ल्मलीवनगतानि भद्रशालवनगतानि च सर्वसङ्ख्ययाऽष्टपञ्चाशत्सङ्ख्याकानि ग्राह्याणि, ननु तर्हि एतद्गाथाविवरणसूत्रे । 'चत्तारि सत्तसहा कूडसया' इत्येवंरूपे सङ्ख्या विरोधः, उच्यते, एषां गिर्यनाधारकत्वेन स्वतन्त्रगिरित्वान्न कूटेषु गणना, अयमेवाशय ऋषभकूटसङ्ख्या सूत्र पृथक्करणेन सूत्रकृता स्वयमेव दर्शयिष्यते, यच्च प्राक् ऋषभकूटाधिकारे 'कहि णं भंते ! जंबुद्दीवे उसभकूडे णामं पचए पण्णत्ते' इति सूत्रं, तच्छिलोच्चयमात्रतापरं व्याख्येयमिति सर्वं सम्यकू, अथ तीर्थानि - 'जंबुद्दीवे' इत्यादि, प्रश्नसूत्रे तीर्थानि चत्रिणां स्वस्वक्षेत्रसीमासुरसाधनार्थं महाजलावतारणस्थानानि, उत्तरसूत्रे भरते त्रीणि तीर्थानि प्रज्ञप्तानि, तद्यथा-मागधं पूर्वस्यां गङ्गासङ्गमे समुद्रस्य वरदाम दक्षिणस्यां प्रभासं पश्चिमायां सिंधुसंगमे समुद्रस्य एवमैरावतसूत्रमपि भावनीयं, नवरं नद्यौ चात्र रक्तारक्तवत्यौ तयोः समुद्रसङ्गमे मागधप्रभासे w.jainelibrary.org
Page #98
--------------------------------------------------------------------------
________________ श्रीजम्बू- वरदामाख्यं च तत्रत्यापेक्षया तथैव, विजयसूत्रे चायं विशेष:-विजयसत्कगङ्गादि4महानदीनां यथार्ह शीताशीतो- वक्षस्कारे द्वीपशा- दयोः सङ्गमे मागधप्रभासाख्यानि भावनीयानि वरदामाख्यानि तेषां मध्यगतानि भाव्यानि, एवमेव पूर्वापरमीलनेन । खण्डयोजएकं व्युत्तरं तीर्थशतं भवतीत्याख्यातमिति । अथ श्रेणयः-जंबुद्दीवे' इत्यादि, प्रश्नसूत्रं व्यक्त, उत्तरसूत्रे गौतम ! नादिपिण्डः या वृतिः जंबूद्वीपे द्वीपे अष्टषष्टिविद्याधरश्रेणयः-विद्याधरावासभूता वैताढ्यानां पूर्वापरोदध्यादिपरिच्छिन्ना आयतमेखला भवन्ति, सू. 125 ॥ 429 ॥ चतुस्त्रिंशत्यपि वैताव्येषु दक्षिणत उत्तरतश्च एकैकश्रेणिभावात् , तथैवाष्टषष्टिराभियोग्यश्रेणयः, एवमेव पूर्वापरमी लनेन जम्बूद्वीपे द्वीपे षट्त्रिंश-पत्रिंशदधिकं श्रेणिशतं भवतीत्याख्यातं । अथ विजयाः-'जंबुद्दीवेऽत्ति प्रश्नसूत्रं व्यक्तं, उत्तरसूत्रे जम्बूद्वीपे द्वीपे चतुस्त्रिंशचक्रवर्तिविजयाः तत्र द्वात्रिंशन्महाविदेहविजया द्वे च भरतैरावते उभयोरपि चक्रवर्ति-18 विजेतव्यक्षेत्रखण्डरूपस्य चक्रवर्तिविजयशब्दवाच्यस्य सत्त्वात् , एवं चतुस्त्रिंशद्राजधान्यश्चतुस्त्रिंशत्तमिस्रागुहाः प्रतिवे-15 तात्यमेकैकसम्भवात् एवं चतुस्त्रिंशत् खण्डप्रपातगुहाः चतुस्त्रिंशत्कृतमालका देवाः चतुस्त्रिंशन्नक्तमालका देवाश्चतुस्त्रिंशत् ऋषभकूटनामकाः पर्वताः प्रज्ञप्ताः, प्रतिक्षेत्रं सम्भवतश्चक्रवर्तिनो दिग्विजयसूचकनामन्यासार्थमेकैकसद्भावात्, यचात्र विजयद्वारे प्रक्रान्ते राजधान्यादिप्रश्नोत्तरसूत्रे तद् विजयान्तर्गतत्वेनेति । अथ इदाः-'जंबुद्दीवे 2' इत्यादि प्रश्नसूत्रं ॥ 429 ॥ व्यक्त, उत्तरसूत्रे षोडश महादाः षड् वर्षधराणां शीताशीतादयोश्च प्रत्येक पञ्च पञ्च । अथ सलिला:-'जंबुद्दी' इत्यादि, 8 जम्बूद्वीपे द्वीपे कियत्यो महानद्यो वर्षधरेभ्यः-तास्थ्यात् तद्व्यपदेश' इति वर्षधरहदैभ्यःप्रवहन्ति-निर्गच्छन्तीति वर्षध-18 in Education Inter
Page #99
--------------------------------------------------------------------------
________________ हरप्रवहाः, अन्यथा कुण्डप्रभवाणामपि वर्षधरनितम्बस्थकुण्डप्रभवत्वेन वर्षधरप्रभवा इति वाच्यं स्यात्, कियत्यः kunnddpr-13॥ भवा-वर्षधरनितम्बवर्तिकुण्डनिर्गताः प्रज्ञप्ताः?, गौतम ! जम्बूद्वीपे द्वीपे चतुर्दश महानद्यो वर्षधरहदप्रभवा भरतगङ्गादयः प्रतिक्षेत्रं द्विद्विभावात् , कुण्डप्रभवाः षट्सप्ततिर्महानद्यः, तत्र शीताया उदीच्येष्वष्टसु विजयेषु शीतोदाया याम्येप्वष्टसु विजयेषु च एकैकभावेन षोडश गङ्गाः षोडश सिन्धवश्च तथा शीताया याम्येष्वष्टसु विजयेषु शीतोदाया उदीच्येध्वष्टसु विजयेषु चैकैकभावेन षोडश रक्ता रक्तावत्यश्च, एवं चतुःषष्टिः द्वादश च प्रागुक्ता अन्तर्नद्यः सर्वमीलने षट्सप्सतिरिति कुण्डप्रभवानां तु शीताशीतोदापरिवारभूतत्वेनासम्भवदपि महानदीत्वं स्वस्वविजयगतचतुर्दशसहस्रनदीपरिवारसम्पदुपेतत्वेन भाव्यं, एवमेव सपूर्वापरेण चतुर्दशषट्सप्ततिरूपसङ्ख्यामीलनेन जम्बूद्वीपे नवतिर्महानद्यो भ्व्न्तीत्याख्यात्मिति। अथैतासां चतुर्दशमहानदीना नदीपरिवारसङ्ख्यां समुद्रप्रवेश दिशं चाह-'जंबुद्दीवे' इत्यादि व्यक्तं, नवरं यद् भरतैरावतयोर्युगपग्रहणं तत्समानक्षेत्रत्वात् , भरते गङ्गा पूर्वलवणसमुद्रं सिन्धुः पश्चिमलवणसमुद्रं प्रविशति, ऐरावते च रक्ता पूर्वसमुद्रं रक्तावत्यपरसमुद्रं च, तथा 'जंबुद्दीवेत्ति निगदसिद्धं, नवरं हैमवतहरण्यवतयोः समानयुग्मिक्षेत्रत्वेन सहोक्तिः, हैमवते रोहिता पूर्व लवणं रोहितांशा पश्चिमं हिरण्यवते सुवर्णकूला पूर्व लवणं रूप्यकूला पश्चिमं एवमेव पूर्वापरमीलनेन जम्बूद्वीपे हैमवतहरण्यवतयोः क्षेत्रयोर्द्वादशसहस्रोत्तरं नदीशतसहस्रं भवत्येवमाख्यातं, अत्र शतसहस्रशब्दसाहचर्यादग्रसङ्ख्यायां द्वादशोत्तराणीत्यत्र सहस्राणि प्रतीयन्ते, अन्यथा (द्वादशाधिकत्वे ardha-) Jain Education Ini For Private & Personel Use Only jainelibrary.org
Page #100
--------------------------------------------------------------------------
________________ श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः ॥ 430 ॥ पट्पञ्चाशत्सहस्राणां चतुर्गुणने सङ्ख्याशास्त्रबाधः स्यात्, दृश्यते च शब्दसाहचर्यादर्थप्रतिपत्तिर्यथा रामलक्ष्मणावित्यत्र । रामशब्देन दाशरथिर्लक्ष्मणशब्दसाहचर्यात् प्रतीयते न तु रेणुकासुत इति, तथा 'जंबुद्दीवे' इत्यादि, सुबोधं, द्वयोर्वर्षयोः सहोकौ हेतुः प्राग्वदेव, हरीति -- हरिसलिला पूर्वार्णवगा हरिवर्षे हरिकान्ता चापरार्णवगा रम्यके नरकान्ता पूर्वार्णवगा । नारीकान्ता चापरार्णवगा सर्वसङ्ख्यया जम्बूद्वीपे द्वीपे हरिवर्षरम्यकवर्षयोद्धे चतुर्विंशतिसहस्राधि के सलिलाशतसहस्रे भवत । इति, षट्पञ्चाशत्सहस्राणां चतुर्गुणने एतावत एव लाभात्, अत्रापि सहस्रपरतया व्याख्यानं प्राग्वत्, तथा 'जंबुद्दीवे' इत्या। दि व्यक्तं, नवरं शीता शीतोदा चेत्यत्र चकारौ द्वयोस्तुल्यकक्षताद्योतनाथ तेन समपरिवारत्वादिकं ग्राह्यं, समुद्रप्रवेशः । शीतायाः पूर्वस्यां शीतोदायास्त्व परस्यामिति, 'व्याख्यातो विशेषप्रतिपत्ति' रित्यत्र द्वादशान्तरनद्योऽधिका ग्राह्याः, महा। विदेहनदीत्वाविशेषात् शेषाः कुण्डप्रभवनद्यश्च शीत शीतोदा परिवारनदीष्वन्तर्गता इति न सूत्रकृता सूत्रे पृथग् विवृताः । अथ मेरुतो दक्षिणस्यां कियत्यो नद्य इत्याह- 'जंबुद्दीवे दीवे मंदरपवय' इत्यादि व्यक्त, नवरं उत्तरसूत्रे एकं पण्णवतिसहस्राधिकं सलिलाशतसहस्रं, तथाहि - भरते गङ्गायाः सिन्धोश्च चतुर्द्दश 2 सहस्राणि हैमवते रोहिताया रोहितांशायाश्चाष्टाविंशतिरष्टाविंशतिः सहस्राणि हरिवर्षे हरिसलिलाया हरिकान्तायाश्च षट्पञ्चाशत् 2 सहस्राणि सर्वमीलने यथोक्तसङ्ख्या । | अथ मेरुत उत्तर वर्त्तिनीनां सङ्ख्यां प्रश्नयितुमाह - 'जंबुद्दीवे' इत्यादि व्यक्तं, नवरं उत्तरसूत्रे सर्वसङ्ख्या दक्षिणसूत्रवद् भाव - नीया, वर्षाणां नदीनां च नामसु विशेषः स्वयं बोध्यः, ननु मेरुतो दक्षिणोत्तरनदीसङ्ख्यामीलने सपरिवारे उत्तरदक्षिणप्र । 6 वक्षस्कारे खण्डयोज - नादिपिण्ड: सू. 125 ॥ 430 ॥ W
Page #101
--------------------------------------------------------------------------
________________ एएएएएएएएएएएएएएएएएर् वहे शीताशीतोदे कथं न मीलिते ?, उच्यते, प्रश्नसूत्रं हि मेरुतो दक्षिणोत्तरदिग्भागवर्तिपूर्वापरसमुद्रप्रवेशरूपविशिष्टार्थविषयकं तेन न मेरुतः शुद्धपूर्वापरसमुद्रप्रवेशिन्योरनयोर्निर्वचनसूत्रेऽन्तर्भावः, यथाप्रश्नं निर्वचनदानस्य शिष्टव्यवहारात् । अथ पूर्वाभिमुखाः कियत्यो लवणोदं प्रविशन्तीत्याह-'जंबुद्दीवे दीवे' इत्यादि, जम्बूद्वीपे द्वीपे कियत्यो नद्यः पूर्वाभिमुखं लवणोदं प्रविशन्ति-कियत्यः पूर्वसमुद्रप्रवेशिन्य इत्यर्थः, इदं च प्रश्नसूत्रं केवलं नदीनां पूर्व दिग्गामित्वरूपप्रष्टव्यविषयकं तेन पूर्वस्मात् प्रश्नसूत्राद्विभिद्यते, उत्तरसूत्रे सप्त नदीलक्षाणि अष्टाविंशतिश्च सहस्राणि यावत् समुपसर्पन्ति, तद्यथा-पूर्वसूत्रे मेरुतो दक्षिणदिग्वर्तिनीनामेकं षण्णवतिसहस्राधिकं लक्षमुक्तं, तदर्द्ध पूर्वाब्धिगामीत्यागतान्यष्टानवतिः सहस्राणि एवमुदीच्यनदीनामप्यष्टानवतिः सहस्राणि शीतापरिकरनद्यश्च 5 लक्षाणि द्वात्रिंशत्सह. नाणि च सर्वपिण्डे यथोक्तं मानं । अथ पश्चिमाब्धिगामिनीनां सङ्ख्याप्रश्नार्थमाह-'जंबुद्दीवे दीवे' इत्यादि, इदं चानन्तरसूत्रवद्वाच्यं, सङ्ख्यायोजनायाः परस्परं निर्विशेषत्वात् , सम्प्रति सर्वसरित्सङ्कलनामाह-एवामेव saputvAvareNa'mityAdi व्यक्तं, नवरं जम्बूद्वीपे द्वीपे पूर्वाब्धिगामिनीनामपराब्धिगामिनीनां च नदीनां संयोजने चतुर्दश लक्षाणि षट्पञ्चाशत्सहस्राणि भवन्ति इत्याख्यातं, ननु इयं सर्वसरित्सङ्ख्या केवलपरिकरनदीनां महानदीसहितानां वा तासां?, | उच्यते, महानदीसहितानामिति सम्भाव्यते, सम्भावनाबीजं तु कच्छविजयगतसिन्धुनदीवर्णनाधिकारे प्रवेशे च 'सर्व। सङ्ख्यया आत्मना सह चतुर्दशभिनंदीसहस्रैः समन्विता bhavatI"ti श्रीमलयगिरिकृतबृहत्क्षेत्रविचारवृत्त्यादिवचन Jain Education in For Private & Personel Use Only alljainelibrary.org
Page #102
--------------------------------------------------------------------------
________________ एसेसे श्रीजम्बू- द्वीपशान्तिचन्द्रीया वृत्ति: ॥ 43 ॥ मिति, श्रीरत्नशैखरसूरयस्तु स्वक्षेत्रसमासे "अडसरि महणईभो बारस अंतरणईउ सेसाओ । परिअरणईओं चौदस वक्षस्कारे लक्खा छप्पण्णसहसा य ॥ 1 ॥ " त्ति महानदीनां पृथग्गणनं चक्रुरिति तत्त्वं तु बहुश्रुतगम्यं, नन्वत्र प्रत्येकमष्टावि- खण्डयोजशतिसहस्रनदीपरिवारा द्वादशान्तरनद्यः सर्वनदीसङ्कलनायां कथं न गणिताः', उच्यते, इयं सर्वसरित्सङ्ख्या चतुर्दश- नादिपिण्डः लक्षादिलक्षणा श्रीरत्नशेखरसूरिभिः स्वोपज्ञक्षेत्रसमासवृत्तौ तथा प्रतिमहानदिपरिवारमीलने स्वस्वक्षेत्रविचारसूत्रे श्रीजि सू. 125 नभद्रगणिक्षमाश्रमणादिसूत्रकारः श्रीमलयगिर्यादिभिर्वृत्तिकारश्चान्तरनदीपरिवारासङ्ग्रहेणैवोक्ता, श्रीहरिभद्रसूरिभिस्तु 'खण्डा जोअणेऽत्यादिगाथायाः सङ्घहण्यां चतुरशीतिप्रमाणा कुरुनदीरनन्तर्भाव्य तत्स्थाने इमा एव द्वादश नदीः चतुर्दशभिः2 नदीसहस्रैः सह निक्षिप्य यथोक्तसङ्ख्या पूरिता, तद्यथा-"चौदससहस्सगुणिआ अडतीस णईउ विजयमज्झिल्ला । सीआईइ णिवडंति सीओआएवि एमेव ॥ 1 ॥ " कैश्चित्तु य एव विजयगतयोगङ्गासिन्ध्वोः रक्तारक्तवत्योर्वा अष्टाविंशतिसहस्रनदीलक्षणः परिवारः स एवासन्नतयोपचारेणान्तरनदीनां परिवारतयोक्त इत्यतोऽवसीयते । यदन्तरनदीपरिवारमाश्रित्य मतवैचित्र्यदर्शनादिना केनापि हेतुना प्रस्तुतसूत्रकारेणापि सर्वनदीसङ्कलनायां ता न गणिता इति, अत्रापि तत्त्वं बहुश्रुतगम्यमेव, यदि चान्तरनदीपरिवारनदीसङ्कलनापि क्रियते तदा जम्बूद्वीपे द्विनवति ॥ 431 ॥ सहस्राधिकाः सप्तदश लक्षा नदीनां भवन्ति, यदुक्तम्-"सुत्ते चौदसलक्खा छप्पण्णसहस्स जंबुदीवम्मि । हुंति u8 सत्तर लक्खा बाणवैसहस्स स्लिलाओ॥1॥" इति, एतेषां जम्बूद्वीपप्रज्ञप्युक्तार्थानां पिण्डके-मीलके विषयभूते । For Private & Personel Use Only
Page #103
--------------------------------------------------------------------------
________________ इयं सङ्ग्रहणी गाथा भवतीति । अथ जम्बूद्वीपव्यासस्य लक्षप्रमाणताप्रतीत्यर्थ दक्षिणोत्तराभ्यां क्षेत्रयोजनसर्वाग्रमीलनं 5 जिज्ञासूनामुपकाराय दयते, यथा1भरतक्षेत्रप्रमाणं 526 योजन कला 6 7 महाविदेहक्षेत्रप्रमाणं 33684 योजन कला 4 2 क्षुल्लहिमाचलपर्वतप्र0 1052 योजन कला 128 नीलवत्पर्वतप्रमाणं 16842 योजन कला 2 3 हैमवतक्षेत्रप्र0 2105 योजन कला 5 9 रम्यक्षेत्रप्रमाणं 8421 योजन कला 1 4 वृद्धहिमाचलपर्वतप्र0 4210 योजन कला 10 10 रुक्मिपर्वतप्रमाणं 4210 योजन कला 10 5 हरिवर्षक्षेत्रप्रमाणं 8421 योजन कला 1 11 हैरण्यवतक्षेत्रप्रमाणं 2105 योजन कला 5 6 निषधपर्वतप्रमाणं 16842 योजन कला 2 12 शिखरिपर्वतप्रमाणं 1052 योजन कला 12 13 ऐरवतक्षेत्रप्रमाणं 526 योजन कला 6 99996 योजन कला 76 दक्षिणोत्तरतः सर्वमीलने 100.00 लक्षयोजनसर्वाग्रं, अत्र दक्षिणजगतीमूलविष्कम्भो भरतप्रमाणे उत्तरजगतीसत्कश्च ऐरावतेऽन्तर्भावनीय इति । पूर्वतः पश्चिमतश्चैवं सर्वाग्रमीलनं औत्तराहं शीतावनमुखं 2922 योजन .विजयपोडशकं 35406 योजन अन्तरनदीपटू 750 yojana Jain Education Intel For Private & Personel Use Only M ainelibrary.org
Page #104
--------------------------------------------------------------------------
________________ श्रीजम्बू द्वीपशान्तिचन्द्रीया वृत्तिः ॥ 432 ॥ वक्षस्काराष्टक 4000 योजन मेरुभद्रशालवनं 54000 योजन औत्तराहं शीता ( तोदा ) मुखवनं 2922 योजनविक्षस्कारे 100000 अत्र सर्वाग्रं लक्षयोजनप्रमाणं, अत्रापि जगतीसत्कमूलविष्कम्भः स्वस्वदिग्गतमुखवनेऽन्तभावनीय इति। 15 खण्डयोज नादिपिण्डइति सातिशयधर्मदेशनारससमुल्लासविस्मयमानाइंदीयुगीननराधिपतिचक्रवर्तिसमानश्रीअकब्बरसुर मू. 125 त्राणप्रदत्तपाण्मासिकसर्वजन्तुजाताभयदानशत्रुञ्जयादिकरमोचनस्फुरन्मानप्रदानप्रभृतिबहुमानयगप्रधानोपमानसम्प्रतिविजयमानश्रीमत्तपोगच्छाधिराजश्रीहीरविजयसूरीश्वरपदपद्मोपासनाप्रवणमहोपाध्यायश्रीसकलचन्द्रगणिशिष्योपाध्यायश्रीशान्तिचन्द्रगणिविरचितायां जम्बूद्वीपप्रज्ञप्तिवृत्ती प्रमेयरत्नमञ्जूषानाम्न्यां जम्बूद्वीपगतपदार्थसङ्ग्रहव नो नाम षष्ठो व्क्स्स्स्कार्ः॥6॥ | ॥ 432 ॥ Jan Education For Private Personel Use Only INo.jainelibrary.org
Page #105
--------------------------------------------------------------------------
________________ अथ स्प्त्म्व्क्स्स्स्कार्ः॥7॥ जम्बूद्वीपे च ज्योतिष्काश्चरन्तीति तदधिकारः सम्प्रतिपाद्यते, तत्र प्रस्तावनार्थमिदं चन्द्रादिसङ्ख्याप्रश्नसूत्रम्जंबुद्दीवे णं भंते ! दीवे कै चंदा पभासिसु पभासंति पभासिस्संति कै सूरिआ तबैंसु तवेंति तविस्संति केवैया णक्खत्ता जोगं जोइंसु जोअंति जोइस्संति केवइआ महग्गहा चारं चरिंसु चरंति चरिस्संति केवइआओ तारागणकोडाकोडीओ सोभिंसु सोभंति सोभिस्संति ?, गोअमा! दो चंदा पभासिसु 3 दो सूरिआ तवइंसु 3 छप्पण्णं णक्खत्ता जोगं जोइंसु 3 छावत्तरं महग्गहसयं चारं चरिंसु 3 एगं च सयसहस्सं तेत्तीसं खलु भवे सहस्साई । णव य सया पण्णासा तारागणकोडिकोडीणं ॥1॥ति (सूत्रं126) 'जंबुद्दीवे Na'mityAdi, जम्बूद्वीपे भगवन्! द्वीपे कति चन्द्राःप्रभासितवन्तः-प्रकाशनीयं वस्तु उद्योतितवन्तःप्रभासयन्ति-उद्योतयन्ति प्रभासयिष्यन्ति-उद्द्योतयिष्यन्ति, उद्योतनामकर्मोदयाच्चन्द्रमण्डलानां, अनुष्णप्रकाशो हि जने । उद्योत इति व्यवह्रियते तेन तथा प्रश्नः, अनादिनिधनेयं जगत्स्थितिरिति जानतः शिष्यस्य कालत्रयनिर्देशेन प्रश्नः, प्रष्टव्यं तु चन्द्रादिसङ्ख्या, तथा कति सूर्यास्तापितवन्तः-आत्मव्यतिरिक्तवस्तुनि तापं जनितवन्तः, एवं तापयन्ति ताप|यिष्यन्ति, आतपनामकर्मोदयाद्रविमण्डलानामुष्णः प्रकाशस्ताप इति लोके व्यवहियते तेन तथा प्रश्नोक्तिः, तथा kiyanti 9000809009087882 Jain Education Intel 16 inelibrary.org
Page #106
--------------------------------------------------------------------------
________________ श्रीजम्बू-18| नक्षत्राणि योगं-स्वयं नियतमण्डलचारित्वेऽप्यनियतानेकमण्डलचारिभिर्निजमण्डलक्षेत्रमागतैग्रहैः सह सम्बन्धं युक्तव-15 7वक्षस्कारे द्वीपशा- न्ति-प्राप्तवन्ति युञ्जन्ति-प्राप्नुवन्ति योक्ष्यन्ति-प्राप्स्यन्ति, तथा कियन्तो महाग्रहा:-अङ्गारकादयश्चारं-मण्डलक्षेत्रपरि । चन्द्रादिभ्रमि चरितवन्तः-अनुभूतवन्तः चरन्ति-अनुभवन्ति चरिष्यन्ति-अनुभविष्यन्ति, यद्यपि समयक्षेत्रवर्तिनां सर्वेषामपि । संख्या : या वृत्तिः ज्योतिष्काणां गतिश्चार इत्यभिधीयते तथाप्यन्यव्यपदेश विशेषाभावेन वक्रातिचारादिभिर्गतिविशेषैर्गतिमत्त्वेन चैषां ॥ 4 सू. 126 ॥ 433 ॥ सामान्यगतिशब्देन प्रश्नः, तथा कियत्यस्तारागणकोटाकोठ्यः शोभितवन्तः-शोभां धृतवन्त्यः शोभन्ते शोभिष्यन्ते, एषां च ॥ चन्द्रादिसूत्रोक्तकारणाभावेन बहुलपक्षादौ भास्वरत्वमात्रेण शोभमानत्वादित्थं प्रश्नाभिलापः, अत्र सूत्रेऽनुक्तोऽपि वाशब्दो विकल्पद्योतनार्थ प्रतिप्रश्नं बोध्यः, भगवानाह-गौतम ! द्वौ चन्द्रौ प्रभासितवन्तौ प्रभासेते प्रभासिष्येते च, जम्बूद्वीपे क्षेत्रे सूर्याक्रान्ताभ्यां दिग्भ्यामन्यत्र शेषयोर्दिशोश्चन्द्राभ्यां प्रकाश्यमानत्वात् , प्रश्नसूत्रे च प्रभासितवन्त । इत्यादौ यो बहुवचनेन निर्देशः स प्रश्नरीतिर्बहुवचनेनैव भवतीति ज्ञापनार्थः, एकाद्यन्यतरनिर्णयस्य तु सिद्धान्तोत्तर-19 काले सम्भवः, एवं सूर्यसूत्रेऽपि भावनीयं, तथा द्वौ सूर्यो तापितवन्तौ 3 जम्बूद्वीपक्षेत्रमिति शेषः, अस्मिन्नेव क्षेत्रे 4॥ चन्द्राक्रान्ताभ्यां दिग्भ्यामन्यत्र शेषयोर्दिशोः सूर्याभ्यां ताप्यमानत्वात् , तथा षट्पञ्चाशन्नक्षत्राणि एकैकस्य चन्द्रस्य ॥ 43 ॥ प्रत्येकमष्टाविंशतिनक्षत्रपरिवारात् योगं युक्तवन्तीत्यादि प्राग्वत् , तथा षट्सप्ततं-षट्सप्तत्युत्तरं महाग्रहशतं एकैकस्य । चन्द्रस्य प्रत्येकमष्टाशीतेहाणां परिवारभावात् चारं चरितवदित्यादि, तथा पद्येन तारामानमाह-तारागणकोटाकोटी Jain Education Intel For Private & Personel Use Only wamwjainelibrary.org
Page #107
--------------------------------------------------------------------------
________________ नामेकं लक्षं त्रयस्त्रिंशच्च सहस्राणि नव च शतानि पञ्चाशानि-पञ्चाशदधिकानि भवन्ति, प्रतिचन्द्रं तारागणकोटाको-ISH टीनां षट्षष्टिसहस्रनवशताधिकपञ्चसप्ततेर्लभ्यमानत्वादिति । अथ प्रथमोद्दिष्टमपि चन्द्रमुपेक्ष्य बहुवक्तव्यत्वात् प्रथम 8| सूर्यप्ररूपणामाह, तत्रेमानि पञ्चदशानुयोगद्वाराणि-मण्डलसङ्ख्या 1 मण्डलक्षेत्रं 2 मण्डलान्तरं 3 बिम्बायामविष्क-॥ म्भादि 4 मेरुमण्डलक्षेत्रयोरबाधा 5 मण्डलायामादिवृद्धिहानी 6 मुहूर्त्तगतिः 7 दिनरात्रिवृद्धिहानी 8 तापक्षेत्रसंस्थानादि 9 दूरासन्नादिदर्शने लोकप्रतीत्युपपत्तिः 1. चारक्षेत्रेऽतीतादिप्रश्नः 11 तत्रैव क्रियाप्रश्नः 12 ऊर्ध्वादिदिक्षु प्रकाशयोजनसङ्ख्या 13 मनुष्यक्षेत्रवर्तिज्योतिष्कस्वरूपं 14 इन्द्राद्यभावे स्थितिप्रकल्पः 15 ॥ तत्र मण्डलसङ्ख्यायामादिसूत्रम्कै णं भंते ! सूरमंडला पण्णत्ता ?, गोअमा! एगे चौरासीए मंडलसए पण्णत्ते इति । जंबुद्दीवे णं भंते ! दीवे केवै ओगाहित्ता केवइआ सूरमंडला पण्णत्ता ?, गोमा ! जंबुद्दीवे 2 असीअं जोअणसयं ओगाहित्ता एत्थ णं पण्णही सूरमंडला पण्णत्ता, लवणे णं भंते ! समुद्दे केवै ओगाहित्ता केवइआ सूरमंडला पण्णत्ता ?, गोमा ! लवणे समुद्दे तिणि तीसे जोअणसए ओगाहित्ता एत्थ णं एगूणवीसे सूरमंडलसए पण्णत्ते, एवामेव सपुवावरेणं जंबुद्दीवे दीवे लवणे अ समुद्दे एगे चुलसीए सूरमंडलसए भवंतीतिमक्खायंति 1 (सूत्रं 127) सव्वभंतराओ णं भंते ! सूरमंडलाओ केवइआए अबाहाए सव्वबाहिरए सूरमंडले paM0?, गोयमा! पंचसुत्तरे जोअणसए अबाहाए सव्वबाहिरए सूरमंडले पण्णत्ते 2 ( सूत्रं 128) सूरमंडलस्स णं भंते! सूरमंडलस्स य केवैयं Serecececeaeseeeeeeeeeeee Jan Education Intel For Private Personel Use Only
Page #108
--------------------------------------------------------------------------
________________ श्रीजम्बूअबाहाए अंतरे पण्णते ?, गोमा ! दो जोअणाई अबाहाए अंतरे पण्णत्ते 3 (सूत्रं 129) सूरमंडले णं भंते ! केवै आयामवि 7वक्षस्कारे द्वीपशाक्खंभेणं केवै परिक्खेवेणं केवइअं बाहल्लेणं पण्णत्ते ?, गोअमा! अडयालीसं एगसट्ठिभाए जोअणस्स आयामविक्खंभेणं तं ति सूर्यमण्डन्तिचन्द्री-18 गुणं सविसेसं परिक्खेवेणं चउवीसं एगसट्ठिभाए जोअणस्स बाहल्लेणं पण्णत्ते इति 4 (सूत्रं 130) लादि मू. या वृत्तिः 127-130 'कै ण' मित्यादि, कति भदन्त ! सूर्ययोर्दक्षिणोत्तरायणे कुर्वतोर्निजबिम्बप्रमाणचक्रवालविष्कम्भानि प्रतिदिन-18 ॥ 434 ॥ भ्रमिक्षेत्रलक्षणानि मण्डलानि प्रज्ञप्तानि ?, मण्डलत्वं चैषां मण्डलसदृशत्वात् न तु तात्त्विक, मण्डलप्रथमक्षणे यद् व्याप्त 18|क्षेत्रं तत्समश्रेण्येव यदि पुर क्षेत्र व्याप्नुयात् तदा तात्त्विकी मण्डलता स्यात् तथा च सति पूर्वमण्डलादुत्सरमण्डलस्य योजनद्वयमन्तरं न स्यादिति, भगवानाह-गौतम ! एकं चतुरशीतं-चतुरशीत्यधिक मण्डलशतं प्रज्ञप्तं, यथा चैभि|श्चारक्षेत्रपूरणं तथा अनन्तरद्वारे प्र्रूप्यिस्स्य्ते। अथैतान्येव क्षेत्रविभागेन द्विधा विभज्योक्तसङ्ख्यां पुनः प्रश्नयति-'जंबुहीयेऽत्ति जम्बूद्वीपे भदन्त ! द्वीपे कियत्क्षेत्रमवगाह्य कियन्ति सूर्यमण्डलानि प्रज्ञप्तानि ?, गौतम ! जम्बूद्वीपे 2 अशीतं-अशीत्यधिक योजनशतमवगाह्यात्रान्तरे पञ्चषष्टिः सूर्यमण्डलानि प्रज्ञप्तानि, तथा लवणे भदन्त! समुद्रे कियदवगाह्य कियन्ति सूर्यमण्डलानि प्रज्ञप्तानि ?, गौतम ! लवणे समुद्रे त्रिंशदधिकानि त्रीणि योजनशतानि सूत्रेऽल्पत्वाद ॥ 434 ॥ विवक्षितानप्यष्टचत्वारिंशदेकषष्टिभागान् अवगाह्यात्रान्तरे एकोनविंशत्यधिकं सूर्यमण्डलशतं प्रज्ञप्तं, अत्र पञ्चषष्ट्या या शीमण्डलैरेकोनाशीत्यधिक योजनशतं नव चैकषष्टिभागा योजनस्य पूर्यन्ते, जम्बूद्वीपेऽवगाहक्षेत्रं चाशीत्यधिक योजनशतं 389e Jan Education Internationa For Private Personel Use Only
Page #109
--------------------------------------------------------------------------
________________ तेन शेषा द्वापञ्चाशद्भागाः षट्षष्टितमस्य मण्डलस्य बोध्याः अल्पत्वाच्चान न विवक्षिताः, अत्र च पञ्चषष्टिमण्डलानां विषयविभागव्यवस्थायां सङ्ग्रहणीवृत्त्याद्युक्तोऽयं वृद्धसम्प्रदायः-मेरोरेकतो निषधमूर्द्धनि त्रिषष्टिमण्डलानि हरिवर्षजीवाकोव्यां च द्वे द्वितीयपाचे नीलवन्मूर्ध्नि त्रिषष्टिः रम्यकजीवाकोट्यां च द्वे इति, एवमेव सपूर्वावरेण पञ्चषष्ट्येकोनविं' शत्यधिकशतमण्डलमीलनेन जम्बूद्वीपे लवणे च समुद्रे एक चतुरशीतं सूर्यमण्डल शतं भवतीत्याख्यातं मया चान्यैस्तीर्थकृद्भिः । गतं मण्डलसङ्ख्याद्वारम् , अथ मण्डलक्षेत्रद्वारं, तत्र सूत्रं-'सबभंतराओ Na'mityAdi, सर्वाभ्यन्तरात्-प्रथमात् सूर्यमण्डलात् भदन्त ! कियत्या अबाधया-कियता अन्तरेण सर्वबाह्य-सर्वेभ्यः परं यतोऽनन्तरं नैकमपीत्यर्थः सूर्यम|ण्डलं प्रज्ञप्तम् ?, गौतम! दशोत्तराणि पञ्च योजनशतानि अबाधया-अन्तरालत्वाप्रतिघातरूपया सर्ववाह्यं सूर्यमण्डलं प्रज्ञप्तम् , अत्रानुक्ता अपि अष्टचत्वारिंशदेकषष्टिभागाः 'ससिरविणो लवणंमि अ जोअण सय तिणि तीस ahiAI'iti वचनादधिका ग्राह्याः, अन्यथोक्तसङ्ख्याङ्कानां मण्डलानामनवकाशात् , कथमेतदवसीयते ?, उच्यते-सर्वसङ्ख्यया चतुरशीत्यधिक मण्डलशतं, एकैकस्य च मण्डलस्य विष्कम्भोऽष्टचत्वारिंशदेकषष्टिभागा योजनस्य, ततश्चतुरशीत्यधिक शतमष्टाचत्वारिंशता गुण्यते, जातान्यष्टाशीतिः शतानि द्वात्रिंशदधिकानि, एतेषां योजनानयनार्थमेकषष्ट्या भागो हियते, हृते च लब्धं चतुश्चत्वारिंशदधिकं योजनशतं 144, शेषमवतिष्ठतेऽष्टचत्वारिंशत् , चतुरशीत्यधिकशतसङ्ख्यानां च मण्डलानामपान्तरालानि व्यशीत्यधिकशतसङ्ख्यानि, सर्वत्रापि ह्यपान्तरालानि रूपोनानि भवन्ति तथा च प्रती Jain Education in For Private & Personel Use Only S ainelibrary.org
Page #110
--------------------------------------------------------------------------
________________ एएएएएए ब श्रीजम्बू-1॥ तमेतत् चतसृणामङ्गलीनामपान्तरालानि त्रीणीति, एकैकं मण्डलान्तरालं च द्वियोजनप्रमाणं, ततस्त्र्यशीत्यधिकं शतं |||| 7वक्षस्कारे द्वीपशा- द्विकेन गुण्यते, जातानि त्रीणि शतानि षट्पष्टयधिकानि 366, पूर्वोक्तं च चतुश्चत्वारिंशं शतमत्र प्रक्षिप्यते, ततो सूर्यमण्डन्तिचन्द्री लादि मू. जातानि पञ्चशतानि दशोत्तराणि योजनानि अष्टचत्वारिंशदेकषष्टिभागा योजनस्य, अनेन च मण्डलक्षेत्रस्य प्रमाणमया वृत्तिः 127-130 भिहितं, मण्डलक्षेत्रं नाम सूर्यमण्डलैः सर्वाभ्यन्तरादिभिः सर्वबाह्यपर्यवसानैयाप्तमाकाशं, त्च्च्क्र्वाल्विस्स्क्म्भ्तो'॥435॥ व्सेय्म्। उक्तं मण्डलक्षेत्रद्वारम् , अथ मण्डलान्तरद्वारम्-'सूरमंडल' इत्यादि, भगवन् ! सूर्यमण्डलस्य सूर्यमण्डलस्य च । कियदबाधया-अव्यवधानेनान्तरं प्रज्ञप्तम् ?, गौतम ! द्वे योजने अबाधया अन्तरं प्रज्ञप्तम् , अन्तरशब्देन च विशेषोऽप्युच्यते इति तन्निवृत्त्यर्थमबाधयेत्युक्तं, कोऽर्थः ?-पूर्वस्मादपरं मण्डलं कियदूरे इत्यर्थः, अत्र यथा योजनद्वयमुप पद्यते तथाऽनन्तरमेव मण्डलसङ्ख्याद्वारे दर्शितम् । गतं मण्डलान्तरद्वारं, अथ बिम्बायामविष्कम्भादिद्वारम्-'सूरमं-18 18डले Na'mityAdi, सूर्यमण्डलं णमिति प्राग्वत् भगवन् ! कियदायामविष्कम्भाभ्यां कियत्परिक्षेपेण कियद्वाहल्येन-16 ॥ 435 ॥ | उच्चत्वेन प्रज्ञप्तं ?, गौतम ! अष्टचत्वारिंशद्भागान् योजनस्यायामविष्कम्भाभ्यां प्रज्ञप्तं, अयमर्थः-एकयोजनस्यैकषष्टिभागाः कल्प्यन्ते तद्रूपा येऽष्टचत्वारिंशद्भागास्तावत्प्रमाणावस्यायामविष्कम्भावित्यर्थः, तत्रिगुणं सविशेष-साधिक परिक्षेपेण, अष्टचत्वारिंशत्रिगुणिता द्वे योजने द्वाविंशतिरेकषष्टिभागा अधिका योजनस्येत्यर्थः, चतुर्विंशतिरे-16 Jain Educaton Inter For Private & Personel Use Only Ww.jainelibrary.org
Page #111
--------------------------------------------------------------------------
________________ कपष्टिभागान् योजनस्य बाहल्येन, विमानविष्कम्भस्यार्द्धभागेनोच्चत्वात् । गतं बिम्बायामविष्कम्भादिद्वारम्, अथ मेरुमण्डलयोरबाधाद्वारं, तत्रादिसूत्रम् जंबुद्दीवे णं भंते ! दीवे मंदरस्स पव्वयस्स केवइआए अबाहाए सव्वन्भतरे सूरमंडले पण्णत्ते ?, गोअमा ! चोआलीसं जोअणसहस्साई अढ य वीसे जोअणसए अबाहाए सव्वन्भंतरे सूरमंडले पण्णत्ते, जंबुद्दीवे णं भंते ! दीवे मंदरस्स पव्वयस्स केवइअबाहाए सव्वभंतराणंतरे सूरमंडले पण्णत्ते?, go0! चोआलीसं जोअणसहस्साइं अट्ठ य बावीसे जोअणसए अडयालीसं च एगसहिभागे जोअणस्स अबाहाए अभंतराणंतरे सूरमंडले paM0, जंबुद्दीवे णं भंते ! दीवे मंदरस्स पव्वयस्स केवइआए अबाहाए अब्भंतरतच्चे सूरमंडले पण्णत्ते, ? go0 ! चोआलीसं जोअणसहस्साई अह य पणवीसे ओअणसए पणतीसं च एगसट्ठिभागे जोअणस्स अबाहाए अब्भंतरतच्चे सूरमंडले पण्णत्ते इति, एवं खलु एतेणं उवाएणं णिक्खममाणे सूरिए तयणंतराओ मंडलाओ तयणंतरं मंडलं संकममाणे 2 दो दो जोअणाई अडयालीसं च एगसट्ठिभाए जोअणस्स एगमेगे मंडले अबाहावुढेइ अभिवद्धेमाणे 2 सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरैत्ति, जंबुद्दीवे णं भंते! दीवे मंदरस्स पव्वयस्स केवइआए अवाहाए सव्वबाहिरे सूरमंडले paM0 1, go0! पणयालीसं जोअणसहस्साई तिण्णि अ तीसे जोअणसए अबाहाए सव्वबाहिरे सूरमंडले paM0, जंबुद्दीवे णं भंते ! दीवे मंदरस्स पव्वयस्स केवइआए अबाहाए सव्वबाहिराणंतरे सूरमंडले पण्णत्ते ?, गोअमा ! पणयालीसं जोअणसहस्साई तिण्णि अ सत्तावीसे जोअणसए तेरस य एगसद्विभाए जोणस्स अबाहाए बाहिराणंतरे सूरमंडले पण्णत्ते, जंबुद्दीवे णं भंते ! दीवे मंद Jain Education Inteme For Private & Personel Use Only INinelibrary.org
Page #112
--------------------------------------------------------------------------
________________ र श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः 7वक्षस्कारे मेरुमण्डलाबाधा सू.131 ॥ 436 ॥ रस्स पव्वयस्स केवैयाए अबाहाए बाहिरतच्चे सूरमंडले पण्णत्ते !, go0 ! पणयालीसं जोमणसहस्साई तिण्णि अ चउवीसे जोअणसए छब्बीसं च एगसट्ठिभाए जोअणस्स अबाहाए बाहिरतच्चे सूरमंडले पण्णत्ते, एवं खलु एएणं उवाएणं पविसमाणे सूरिए तयाणतराओ मंडलाओ तयाणंतर मंडलं संकममाणे संकममाणे दो दो जोअणाई अडयालीसं च एगसट्ठिभाए जोयणस्स एगमेगे मंडले अबाहावुद्धिं णिवुद्धमाणे 2 सव्वन्भतरं मंडलं उवसंकमित्ता चारं चरै 5 (सूत्रं 131) 'जंबुद्दीवे ण' मित्यादि, जम्बूद्वीपे द्वीपे भगवन् ! मन्दरस्य पर्वतस्य कियत्या अवाधया सर्वाभ्यन्तरं सूर्यमण्डलं प्रज्ञप्तम् ?, गौतम ! चतुश्चत्वारिंशद्योजनसहस्राणि अष्ट च विंशत्यधिकानि योजनशतानि अबाधया सर्वाभ्यन्तरं । सूर्यमण्डलं प्रज्ञप्तम्, अत्रोपपत्तिः-मन्दरात् जम्बूद्वीपविष्कम्भः पञ्चचत्वारिंशद्योजनसहस्राणि, इदं हि मण्डलं जगतीतो द्वीपदिशि अशीत्यधिकयोजनशतोपसङ्क्रमे भवति, तेन 45000 योजनरूपाद् द्वीपविष्कम्भादियति 180 योजनरूपे शोधिते जातं यथोक्तं मानं, एतच्च चक्रवालविष्कम्भेन भवति तेनापरसूर्यसर्वाभ्यन्तरमण्डलस्याप्यनेनैव करणेनैतावत्येवाबाधा बोद्धव्या, एतेन यदन्यत्र क्षेत्रसमासटीकादौ मेरुमवधीकृत्य सामान्यतो मण्डलक्षेत्राबाधापरिमाणद्वारं पृथक् प्ररूपितं तदनेनैव गतार्थ, अस्यैवाभ्यन्तरतो मण्डलक्षेत्रस्य सीमाकारित्वात् , अथ प्रतिमण्डलं सूर्यस्य दूरदूरगमनादबाधापरिमाणमनियतमित्याह-'जंबुद्दीवे Na'mityAdi, जम्बूद्वीपे भदन्त ! द्वीपे मन्दरस्य पर्वतस्य कियत्या अबाधया सर्वाभ्यन्तरादनन्तरं-निरन्तरतया जायमानत्वात् द्वितीयं सूर्यमण्डलं प्रज्ञप्तम् ?, गौतम ! चतुश्चत्वारिंश ॥ 436 ॥ Jan Education inte For Private Personal use only
Page #113
--------------------------------------------------------------------------
________________ द्योजनसहस्राणि अष्ट च योजनशतानि द्वाविंशत्यधिकानि अष्टचत्वारिंशतं चैकषष्टिभागान् योजनस्याबाधया सर्वाभ्यन्तरानन्तरं सूर्यमण्डलं प्रज्ञप्तं, पूर्वस्माद्यदत्राधिकं तद्विम्बविष्कम्भादन्तरमानाच्च समाधेयं, अथ तृतीयमण्डलं पृच्छमाह-'jaMbuddIveNa'mityAdi व्यक्तं, नवरं 'अभंतरं tacca'miti अभ्यन्तरतृतीयं, अनेन बाह्यतृतीयमण्डलस्य व्यवच्छेदः, उत्तरसूत्रे चतुश्चत्वारिंशद्योजनसहस्राणि अष्ट शतानि पञ्चविंशत्यधिकानि पञ्चत्रिंशतं चैकषष्टिभागान योजनस्याबाधया अभ्यन्तरतृतीयं सूर्यमण्डलं प्रज्ञप्तम् , उपपत्तिस्तु द्वितीयमण्डलावाधापरिमाणे 44822 योजन 16 इत्येवंरूपे प्रस्तुतमण्डलसत्के सान्तरबिम्बविष्कम्भे प्रक्षिप्ते जातं यथोक्तं मानम् , एवं प्रतिमण्डलमबाधावृद्धावानीयमानायां मा भूद् ग्रन्थगौरवं तेन तजिज्ञासूनां बोधकमतिदेशमाह-एवं खलु' इत्यादि, एवमुक्तरीत्या मण्डलत्रयदर्शितयेत्यर्थः एतेनोपायेन-प्रत्यहोरानमेकैकमण्डलमोचनरूपेण निष्क्रामन्-लवणाभिमुखं मण्डलानि कुर्वन् सूर्यस्तदनन्तरात्-विवक्षितात् पूर्वस्मात् मण्डलात् तदनन्तरं-विवक्षितमुत्तरमण्डलं सङ्क्रामन् 2 द्वे द्वे योजने अष्टचत्वारिंशतं चैकपष्टिभागान् योजनस्य एकैकस्मिन् मण्डले अबाधाया वृद्धिमभिवर्द्धयन् 2 सर्वबाह्यमण्डलमुपक्रम्य चार चरति, पञ्चात्रातिदेशरुचिरपि सूत्रकृन्मण्डलत्रयाभिव्यक्तिमदर्शयत् तत्प्रथमं ध्रुवाङ्कदर्शनार्थ द्वितीयं मण्डलाभिवृद्धिदर्शनार्थ तृतीयं पुनस्तदभ्यासार्थमिति । अथ पश्चानुपूर्व्यपि व्याख्यानाङ्गमित्यन्त्यमण्डलादारभ्य मेरुमण्डलयोरबाधां पृच्छन्नाह-'जंबुहीवेऽत्ति जम्बूद्वीपे भदन्त ! द्वीपे मन्दरस्य पर्वतस्य कियत्या अबाधया सर्वबाह्यं सूर्यमण्डलं प्रज्ञतम् 1, गौतम ! पञ्चचत्वारिं lain Education in For Private Personel Use Only jainelibrary.org
Page #114
--------------------------------------------------------------------------
________________ श्रीजम्बू द्वीपशा न्तिचन्द्रीया वृचिः 7वक्षस्कारे मेरुमण्डलाबाधा मू. 131 ॥ 437 ॥ शद्योजनसहस्राणि त्रीणि च योजनशतानि त्रिंशदधिकानि अबाधया सर्वबाह्यं सूर्यमण्डलं प्रज्ञप्तं, तत्र मन्दरात् पञ्चचत्वारिंशद्योजनसहस्राणि जगती ततो लवणे त्रीणि शतानि त्रिंशदधिकानि, तथा द्वितीयमण्डलपृच्छा-'जंबुद्दीवेत्ति प्रश्नसूत्रे बाह्यानन्तरं-पश्चानुपूर्व्या द्वितीयमित्यर्थः, उत्तरसूत्रे पञ्चचत्वारिंशद्योजनसहस्राणि तथैव जगती ततस्त्रिंशदधिकत्रिशतयोजनातिक्रमे यत्सूरमण्डलमुक्तं तस्मादन्तरमाने बिम्त्रविष्कम्भमाने च शोधिते जातं यथोक्तं मानमिति, अथ तृतीयं-'जंबुद्दीवेऽत्ति व्यक्तं, नवरं उत्तरसूत्रे पञ्चचत्वारिंशद्योजनसहस्राणि त्रीणि च शतानि चतुर्विशत्यधिकानि षड्विंशतिं च एकषष्टिभागान् योजनस्येति, अत्र पूर्वमण्डलाङ्कात् सान्तरमण्डलविष्कम्भयोजने 26 शोधिते जातं यथोक्तं मान, पूर्वमण्डलाङ्को ध्रुवाकस्तत्र सबिम्बविष्कम्भोऽन्तरविष्कम्भः शोध्यस्तत उपपद्यते यथोक्तं मानं, उक्तावशिष्टेषु मण्डलेष्वतिदेशमाह-एवं खलु' इत्यादि, एवमुक्तरीत्या मण्डलत्रयदर्शितयेत्यर्थः, एतेनोपायेन प्रत्यहोरात्रमेकैकमण्डलमोचनरूपेण प्रविशन् जम्बूद्वीपमिति गम्यं, सूर्यस्तदनन्तरान्मण्डलात्तदनन्तरं मण्डल सङ्क्रामन् 2ढे द्वे । योजने अष्टचत्वारिंशतं चैकषष्टिभागान् योजनस्य एकैकस्मिन् मण्डले अवाधावृद्धिं निवर्द्धयन् 2 इदं समवायाङ्गवृत्त्यनुसारेणोक्तं यथा वृद्धेरभावो निवृद्धिः निशब्दस्याभावार्थत्वात् निवरा कन्येत्यादिवत् तां कुर्वन् , निवृद्धयन् 2 इदं स्थानाङ्गवृत्त्यनुसारि, सूर्यप्रज्ञप्तिवृत्त्यादौ तु निवेष्टयन 2 इत्युक्तमस्ति, अत्र सर्वत्रापि हापयन् 2 इत्यर्थः, सर्वाभ्यन्तरमण्डलमुपसङ्क्रम्य चारं चरतीति, गतमबाधाद्वारम् । अथ मण्डलायामादिवृद्धिहानिद्वारम् ॥ 437 ॥ SEAC Shin Education inte For Private Personal use only
Page #115
--------------------------------------------------------------------------
________________ Feeeeeeeeeeeee jaMbuddIve dIve सबभतरेणं भंते! सूरमंडले केवै आयामविक्खंभेणं केवइअंपरिक्खेवेणं पण्णत्ते?, go0! णवणउई जोअणसहस्साई छञ्च चत्ताले जोअणसए आयामविक्खंभेणं तिणि य जोअणसयसहस्साई पण्णरस य जोअणसहस्साई एगूणणउई च जोअणाई किंचिविसेसाहिआई परिक्खेवेणं, अभंतराणतरेणं भंते! सूरमंडले केवइअं आयामविक्खंभेणं केवइअंपरिक्खेवेणं पण्णत्ते?, गोअमा? णवणउई जोअणसहस्साई छच्च पणयाले जोअणसए पणतीसं च एगसद्विभाए जोअणस्स आयामविक्खंभेणं तिण्णि जोअणसयसहस्साई पण्णस्स य जोअण सहस्साई एगं सत्तुत्तरं जोअणसयं परिक्खेवेणं पण्णत्ते, अभंतरतच्चे णं भंते ! सूरमंडले केबइअं आयामविक्खंभेणं केवै परिक्खेवेणं pa0?, go0! णवणउई जोअणसहस्साई छञ्च एकावण्णे जोअणसए णव य एगसद्विभाए जोअणस्स आयामविक्खंभेणं तिण्णि अ जोअणसयसहस्साई पण्णरस जोअणसहस्साई एगं च पणवीसं जोअणसयं परिक्खेवेणं, एवं खलु एतेणं उवाएणं णिक्खममाणे सूरिए तयाणंतराओ मंडलाओ तयाणंतरं मंडलं उवसंकममाणे 2 पंच 2 जोअणाई पणतीसं च एगसट्ठिभाए जोअणस्स एगमेगे मंडले विक्खंभवुद्धिं अभिवढेमाणे 2 अट्ठारस 2 जोअणाई परिरयवुद्धिं अभिवढेमाणे 2 सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरै, सव्वबाहिरए णं भंते! सूरमंडले केवइअं आयामविक्खंभेणं केवइअंपरिक्खेवेणं पण्णत्ते ?, गो! एगं जोयणसयसहस्सं छच्च सटे जोअणसए आयामविक्खंभेणं तिण्णि अ जोअणसयसहस्साई अट्ठारस य सहस्साई तिण्णि अ पण्णरसुत्तरे जोअणसए परिक्खेवेणं, बाहिराणंतरेणं भंते ! सूरमंडले केवै आयामविक्खंभेणं केवै परिक्खेवेणं पण्णत्ते ?, गोअमा! एगं जोअणसयसहस्सं छच्च चौपण्णे जोअणसए छव्वीसं च एगसहिभागे जोअणस्स आयामविक्खंभेणं तिण्णि अ जोअणसयसहस्साई अट्ठारस य सहस्साई कोण्णि य सत्ताणौए जोअणसए परिक्खेवेणंति, बाहिरतचे णं भंते ! सूरमंडले केवै आयामविक्खंभेणं Jan Education For Private Personel Use Only Alainelibrary.org
Page #116
--------------------------------------------------------------------------
________________ श्रीजम्बू द्वीपशान्तिचन्द्रीया वृत्तिः वक्षस्कारे मण्डलायामादि सू.132 ॥ 438 ॥ केवै परिक्खेवणं पणत्त ?, go0 ! एग जोअणसयसहस्सं छच्च अडयाले जोअणसए बावण्णं च एगसहिभाए जोअणस्स आयामविक्खंभेणं तिणि जोअणसयसहस्साइं अट्ठारस य सहस्साई दोणि अ औणासीए जोअणसए परिक्खेवणं, एवं खलु एएणं उवाएणं पविसमाणे सूरिए तयणंतराओ मंडलाओ तयाणंतरं मंडलं संकममाणे 2पंच पंच जोअणाइं पणतीसंच एगसद्विभाए जोअणस्स एगमेगे मंडले विक्खंभवुद्धिं णिव्वुद्धमाणे 2 अट्ठारस 2 जोअणाई परिरयवृद्धिं णिबुड्ढेमाणे 2 सञ्चभंतरं मंडलं उवसंकमित्ता चारं चरै 6 (सूत्रं 132) 'जंबुद्दीवे' इत्यादि, जम्बूद्वीपे भदन्त ! द्वीपे सर्वाभ्यन्तरं सूर्यमण्डलं कियदायामविष्कम्भाभ्यां कियच्च परिक्षेपण प्रज्ञप्तं ?, गौतम! नवनवतिं योजनसहस्राणि षट् च योजनशतानि चत्वारिंशदधिकानि आयामविष्कम्भाभ्यां, त्रीणि योजनशतसहस्राणि पश्चदश च योजनसहस्राण्येकोननवतिं च योजनानि किञ्चिद्विशेषाधिकानि परिक्षेपेण, तत्रायामविष्कभयोरुत्पत्तिरेवं-जम्बूद्वीपविष्कम्भावुभयोः पार्श्वयोः प्रत्येकमशीत्यधिकयोजनशतशोधने यथोक्तं मानं, तद्यथाजम्बूद्वीपमानं 100000 अस्मादशीत्यधिकयोजनशते 180 द्विगुणित 360शोधिते सति जातं 99640 इति, परिक्षेपस्त्वस्यैव राशेः 'विक्खम्भवग्गदहगुणे' त्यादिकरणवशादानेतव्यः, ग्रन्थविस्तरभयानानोपन्यस्यते, यदिवा यदेकतो जम्बूद्वीपविष्कम्भादशीत्यधिक योजनशतं यच्चापरतोऽपि तेषां त्रयाणां शतानां षष्टयधिकानां 360 परिरयः एकादश शतान्यष्टत्रिंशदधिकानि 1138, एतानि जम्बूद्वीपपरिरयात् शोध्यन्ते, ततो यथोक्तं परिक्षेपमानं भवति, अथ SROSSESSO9090eoSOSSAR // 438 // on For Private & Personel Use Only
Page #117
--------------------------------------------------------------------------
________________ zrIjambU, 74 Jain Education Inte द्वितीयमण्डले तत्पृच्छा- 'अन्यंतराण' मित्यादि, अन्वययोजना सुगमा, तात्पर्यार्थस्त्वयम् - सर्वाभ्यन्तरानन्तरं च - द्वितीयं । सूर्यमण्डलमायामविष्कम्भाभ्यां नवनवतिं योजनसहस्राणि षट् च योजनशतानि पञ्चचत्वारिंशदधिकानि पञ्चत्रिंशतं । चैकषष्टिभागान् योजनस्य 99645 15, तथाहि - एकतोऽपि सर्वाभ्यन्तरानन्तरं मण्डलं सर्वाभ्यन्तरमण्डलगतानष्टचत्वारिंशत्सङ्ख्यानेकषष्टिभागान् द्वे च योजने अपान्तराले विमुच्य स्थितमपरतोऽपि ततः पञ्च योजनानि पञ्चत्रिं। शश्चैकषष्टिभागा योजनस्य पूर्वमण्डलविष्कम्भादस्य मण्डलस्य विष्कम्भे वर्द्धन्ते, अस्य च सर्वाभ्यन्तरानन्तरमण्डलस्य । परिक्षेपस्त्रीणि शतसहस्राणि पञ्चदश सहस्राण्येकं च शतं सप्तोत्तरं योजनानां 315107, तथाहि - पूर्वमण्डलादस्य विष्कम्भे पञ्च योजनानि पञ्चत्रिंशच्चैकषष्टिभागा योजनस्य वर्द्धन्ते, पञ्चानां च योजनानां पञ्चत्रिंशत्सङ्ख्यैकभागाधिकानां परिरयः सप्तदश योजनानि अष्टत्रिंशच्चैकषष्टिभागाः समधिकाः योजनस्य परं व्यवहारतो विवक्ष्यन्ते । परिपूर्णानि अष्टादश योजनानि तानि पूर्वमण्डलपरिक्षेपे यदाऽधिकानि प्रक्षिप्यन्ते तदा यथोक्तं द्वितीयमण्डलपरिमाणं स्यात् । अथ तृतीयमण्डले तत्पृच्छा-'अब्भंतरतच्चे ण' मित्यादि व्यक्तं, नवरमुत्तरसूत्रे नवनवतिं योजनसहस्राणि षट् च । एकपञ्चाशानि योजनशतानि नव चैकषष्टिभागान् योजनस्याभ्यन्तरतृतीयाख्यं मण्डलमायामविष्कम्भेण, अत्रोपपत्तिः। पूर्वमण्डलायामविष्कम्भे 99645 योजन 35 इत्येवंरूपे एतन्मण्डलवृद्धौ 5 योजन 65 प्रक्षिप्तायां यथोक्तं मानं भवति, परिक्षेपेण च त्रीणि योजनलक्षाणि पञ्चदश योजनसहस्राणि एकं च पञ्चविंशत्यधिकं योजनशतं, तत्रोपपत्तिः Inelibrary.org
Page #118
--------------------------------------------------------------------------
________________ श्रीजम्बू न्तिचन्द्रीया वृतिः पूर्वमण्डलपरिक्षेप 315107 योजनरूपे प्रागुक्तयुक्त्याऽऽनीते अष्टादश 18 योजनरूपायां वृद्धौ प्रक्षिप्तायां यथोक्तं मान ॥9॥ वक्षस्कारे द्वीपशा- भवति, अत्रोक्तातिरिक्तमण्डलायामादिपरिज्ञानाय लाघवार्थमतिदेशमाह-एवं खलु एतेण' मित्यादि, एवमुक्तरी-18॥ मण्डलात्या मण्डलत्रयदर्शितयेत्यर्थः, एतेनोक्तप्रकारेण निष्कामयन् 2 सूर्यस्तदनन्तरात्तदनन्तरं मण्डलं सङ्क्रामन् 2 पञ्च पश्च यामादि योजनानि पञ्चत्रिंशतं चैकषष्टिभागान् योजनस्यैकैकस्मिन् मण्डले विष्कम्भवृद्धिमभिवर्धयन् 2तथा उक्तरीत्यैवाष्टाद सू. 132 ॥ 439 ॥ श योजनानि परिरयवृद्धिमभिवर्द्धयन् 2 सर्वबाह्यमण्डलमुपसङ्क्रम्य चार चरति । अथ प्रकारान्तरेण प्रस्तुतविचारपरि ज्ञानाय पश्चानुपूर्व्या पृच्छन्नाह-सच्चबाहिरए' इत्यादि प्रश्नसूत्रं व्यक्तं, उत्तरसूत्रे एकं योजनलक्षं षट्पष्टयधिकानि योजनशतान्यायामविष्कम्भाभ्यां, उपपत्तिस्तु जम्बूद्वीपो लक्षं उभयोः पार्श्वयोश्च प्रत्येक त्रिंशदधिकानि त्रीणि योजन18 शतानि लवणान्तरमतिक्रम्य परतो वर्तमानत्वादस्य इदमेव मानं, त्रीणि योजनलक्षाण्यष्टादश च सहस्राणि त्रीणि |च पञ्चदशोत्तराणि योजनशतानि 'व्याख्यातो vizeSapratipatti'riti किञ्चिदूनानि परिक्षेपेण भवन्ति, किश्चिदूनत्वं |चात्र परिक्षेपकरणेन स्वयं बोध्यं, संवादश्चात्र विष्कम्भायाममाने लक्षोपरि यानि षष्टयधिकानि षट् योजनशतान्युक्तापनि तस्य परिरयमानीय तस्य च जम्बूद्वीपपरिरये प्रक्षेपणाद् भवति । अथ द्वितीयमण्डले तत्पृच्छा-'बाहिराणंतरे ॥ 439 ॥ ॥ भंते ! सूरमंडले' इत्यादि प्रश्नः प्राग्वत् , उत्तरसूत्रे गौतम ! एक योजनलक्षं षट् चतुःपञ्चाशानि योजनशतानि स्स्द्द्-18॥ विंशतिं चैकषष्टिभागान् योजनस्यायामविष्कम्भाभ्यां, संवदति चेदं सर्वबाह्यमण्डलविष्कम्भात् पश्चत्रिंशदेकषष्टिभा-18 Jain Education inted . For Private & Personel Use Only
Page #119
--------------------------------------------------------------------------
________________ Jain Education Inte | गाधिकपञ्चयोजनेषु शोधितेष्विति, त्रीणि योजनलक्षाण्यष्टादश च सहस्राणि द्वे च सप्तनवतियोजनशते परिक्षेपेण, कथमुपपद्यते चेदिति वदामः, पूर्वमण्डलपरिरयादष्टादशयोजनशोधने सुस्थमिति । अथ तृतीयमण्डले तत्पृच्छा- 'वाहिरतच्चे ण' मित्यादि प्रश्नः पूर्ववत्, उत्तरसूत्रे बाह्यतृतीयं एकं योजनलक्षं पट् चाष्टाचत्वारिंशानि योजनशतानि द्वाप। श्चाशतं चैकषष्टिभागान् योजनस्यायामविष्कम्भाभ्यां युक्तिश्चात्र - अनन्तरपूर्वमण्डलात् पञ्चत्रिंशदेकषष्टिभागाधिकप। श्वयोजनवियोजने साधु भवति, त्रीणि योजनलक्षाण्यष्टादश च सहस्राणि द्वे चैकोनाशीते योजनशते परिक्षेपेण, पूर्व। मण्डलपरिधेरष्टादशयोजनशोधने यथोक्तं प्रस्तुतमण्डलस्य परिधिमानं, अत्रातिदेशमाह - ' एवं खलु एएण' मित्यादि, प्राग्वद्वाच्यं, व्याख्यातार्थत्वात् । गतमायामविष्कम्भादिवृद्धिहानिद्वारम् अनेनैव क्रमेण द्वयोः सूर्ययोः परस्परमबा। धाद्वारमप्यभ्यन्तरबाह्यमण्डलादिष्ववसेयम् । सम्प्रति मुहूर्त्तगतिद्वारम् - जया णं भंते 1 सूरिए सङ्घव्यंतरं मंडलं उवसंकमित्ता चारं चरै तया णं एगमेगेणं मुहुत्तेणं केवइअं खेत्तं गच्छ ?, go0 ! पंच पथ्य जो अणसहस्साइं दोण्णि अ एगावण्णे जोअणसए एगूणतीसं च सहिभाए जोअणस्स एगमेगेणं मुहुत्तेणं गच्छइ, तया णं इहगयस्स मणूसस्स सीभालीसाए जोअणसहस्सेहिं दोहि अ तेवद्वेहिं जोभणसएहिं एगवीसाए अ जोअणस्स सहिभाएहिं सूरिए चक्ष्फासं हवमागच्छद्दत्ति, से णिक्खममाणे सूरिए नवं संवच्छरं अयमाणे पढमंसि अहोर तंसि सव्वभंतराणंतरं मंडलं उवसंकमित्ता चारं चरैत्ति, जया णं भंते ! सूरिए अब्भंतराणंतरं मंडलं उवसंकमित्ता चारं चरति तया णं एगमेगेणं मुहुत्तेणं केवइअं jainelibrary.org
Page #120
--------------------------------------------------------------------------
________________ श्रीजम्यूद्वीपशा । वक्षस्कारे मुहूर्चगतिः स. 133 न्तिचन्द्रीया वृत्तिः ॥ 44 ॥ नेत्तं गच्छइ ?, गोअमा ! पंच पंच जोअणसहस्साई दोण्णि अ एगावण्णे जोअणसए सीआलीसं च सहिभागे जोअणस्स एगमेगेणं मुहुत्तेणं गच्छइ, तया णं इहगयस्स मणुसस्स सीआलीसाए जोअणसहस्सेहिं एगूणासीए जोअणसए सत्तावण्णाए अ सट्ठिभाएहिं जोअणस्स सहिभागं च एगसद्विधा छेत्ता एगूणवीसाए चुण्णिआभागेहिं सूरिए चक्खुप्फासं हवमागच्छइ, से णिक्खममाणे सुरिए दोच्चंसि अहोरत्तंसि अभंतरतचं मंडलं उवसंकमित्ता चारं चरै, जया णं भंते ! सूरिए अब्भंतरतचं मंडलं उवसंकमित्ता चार चरै तया णं एगमेगेणं मुहुत्तेणं केवै खेत्तं गच्छइ ?, गोमा ! पंच पंच जोअणसहस्साई दोण्णि अ बावण्णे जोअणसए पंच य सट्ठिभाए जोअणस्स एगमेगेणं मुहुत्तेणं गच्छइ, तया णं इहगयस्स मणुसस्स सीआलीसाए जोअणसहस्सेहिं छण्णउइए जोअणेहिं तेत्तीसाए सट्ठिभागेहिं जोअणस्स सट्ठिभागं च एगसद्विधा छेत्ता दोहिं चुण्णिआभागेहिं सूरिए चक्खुप्फासं हव्वमागच्छति, एवं खलु एतेणं उवाएणं णिक्खममाणे सूरिए तयाणंतराओ मंडलाओ तयाणंतरं मंडलं संकममाणे संकममाणे अट्ठारस 2 सहिभागे जोअणस्स एगमेगे मंडले मुहुत्तगई अभिवड्डेमाणे अभिवुड्डेमाणे चुलसीई 2 सआई जोषणाई पुरिसच्छायं णिबुद्धेमाणे 2 सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरै । जया णं भंते ! सूरिए सव्वबाहिरमंडलं उवसंकमित्ता चारं चरै तया णं एगमेगेणं मुहुत्तेणं केवै खेत्तं गच्छइ ?, गोअमा ! पंच पंच जोअणसहस्साई तिण्णि अ पंचुत्तरे जोअणसए पण्णरस य सहिभाए जोधणस्स एगमेगेणं मुहुत्तेणं गच्छइ, तया णं इहगयस्स मणुसस्स एगतीसाए जोअणसहस्सेहिं अट्ठहि अ एगत्तीसेहिं जोअणसएहिं तीसाए अ सहिभाएहिं जोअणस्स सूरिए चक्खुप्फासं हव्वमागच्छइत्ति, एस णं पढमे छम्मासे, एस णं पढमस्स छम्मासस्स पजवसाणे, से सूरिए दोच्चे छम्मासे अयमाणे पढमंसि अहोरत्तंसि बाहिराणंतरं मंडलं उवसंकमित्ता चार चरै, जया णं भंते ! सूरिए eceseseaseseeeeeeeeeeeees Deeeeee // 44 // Jain Educationa l For Private & Personel Use Only Naw.jainelibrary.org
Page #121
--------------------------------------------------------------------------
________________ बाहिराणतरं मंडलं उवसंकभित्ता चार चरै तया णं एगमेगेणं मुहुत्तेणं केवै खेत्तं गच्छइ ?, गोमा ! पंच पंच जोअणसहस्साई तिण्णि अ चौरुत्तरे जोअणसए सत्तावण्णं च सद्विभाए जोअणस्स एगमेगेणं मुहुत्तेणं गच्छइ, तया णं इहगयस्स मणुसस्स एगत्तीसाए जोअणसहस्सेहिं णवहि अ सोलसुत्तरेहिं जोअणसएहिं इगुणालीसाए अ सहिभाएहिं जोअणस्स सहिभागं च एगसट्ठिधा छेत्ता सट्ठीए चुण्णिआभागेहिं सूरिए चखुप्फासं हव्वमागच्छइत्ति, से पविसमाणे सूरिए दोचंसि अहोरत्तंसि बाहिरतचं मंडलं उवसंक मित्ता चारं चरै, जया णं भंते ! सूरिए बाहिरतचं मंडलं उवसंकमित्ता चार चरै तया णं एगमेगेणं मुहुत्तेणं केवइअं खेत्तं गच्छइ ?, गोअमा ! पंच पंच जोअणसहस्साई तिण्णि अ चौरुत्तरे जोअणसए इगुणालीसं च सद्विभाए जोअणस्स एगमेगेणं मुहुत्तेणं गच्छइ, तयाणं इहगयस्स मणुयस्स एगाहिएहिं बत्तीसाए जोअणसहस्सेहिं एगूणपण्णाए अ सद्विभाएहिं जोअणस्स सद्विभागं च एगसद्विधा छेत्ता तेवीसाए चुण्णिआभाएहिं सूरिए चक्खुप्फासं हव्वमागच्छइत्ति, एवं खलु एएणं उवाएणं पविसमाणे सूरिए तयागंतराओ मंडलाओ तयाणंतरं मंडलं संकममाणे 2 अट्ठारस 2 सद्विभाए जोअणस्स एगमेगे मंडले मुहुत्तगई निवड्डेमाणे 2 सातिरेगाइं पंचासीति 2 जोअणाई पुरिसच्छायं अभिवद्धेमाणे 2 सबभतरं मंग्लं उवसंकमित्ता चारं चरै, एस णं दोचे छम्मासे, एस णं दोच्चस्स छम्मासस्स पज्जवसाणे, एस णं आइच्चे संवच्छरे, एस णं आइच्चस्स संवच्छरस्स पज्जवसाणे पण्णत्ते, (सूत्रं 133) 'जया णं भंते ! सूरिए सबभतरं' इत्यादि, यदा भगवन् ! सूर्यः सर्वाभ्यन्तरं मण्डलमुपसङ्क्रम्य चारं चरति इति तदा एकैकेन मुहूर्तेन कियत् क्षेत्रं गच्छति ?, गौतम! पञ्च पञ्च योजनसहस्राणि द्वे चैकपञ्चाशे योजनशते ekontriNshtN॥ in Education Intematon For Private & Personel Use Only
Page #122
--------------------------------------------------------------------------
________________ zrIjambUdvIpezAnvicandrI - yA vRciH // 441 // Jain Education Inter चषष्टिभागान योजनस्यैकैकेन मुहूर्त्तेन गच्छति, कथमिदमुपपद्यते चेत्, उच्यते, इह सर्वमपि मण्डलमेकेनाहोरात्रेण द्वाभ्या सूर्याभ्या परिसमाप्यते, प्रतिसूर्य चाहोरात्रगणने परमार्थतो द्वावहोरात्रौ भवतः, द्वयोश्चाहोरात्रयोः षष्टिर्मुहूर्त्तास्ततो मण्डलपरिरयस्य षष्ट्या भागे हते यल्लभ्यते तन्मुहूर्त्तगतिप्रमाणं, तथाहि - सर्वाभ्यन्तरमण्डल परिरयस्त्रीणि लक्षाणि पञ्चदश सहस्राण्ये कोननवत्यधिकानि योजनानां 315089, एतेषां षष्टचा भागे हृते लब्धं यथोक्तं मुहूर्त्तगतिप्रमाणं 5251, अथ विनयावर्जितमनस्केन प्रज्ञापकेनापृच्छतोऽपि विनेयस्य किञ्चिदधिकं प्रज्ञापनीयमित्याह यत्तदोर्नित्याभिसम्बन्धादनुत्तमपि यच्छब्दगर्भितवाक्यमत्रावतारणीयं तेन यदा सूर्यः एकेन मुहूर्त्तेन इयत् 5251 3 प्रमाणं गच्छति तदा सर्वाभ्यन्तरमण्डलसङ्क्रमणकाले इहगतस्य मनुष्यस्य अत्र जातावेकवचनं ततोऽयमर्थः - इहगतानां भरतक्षेत्रगतानां मनुष्याणां सप्तचत्वारिंशता योजनसहस्रैर्द्वाभ्यां च त्रिषष्टाभ्यां - त्रिषष्ट्यधिकाभ्यां योजनशताभ्यामेकविंशत्या च योजनस्य षष्टिभागैरुदयमानः सूर्यश्चक्षुःस्पर्श - चक्षुर्विषयं हवं - शीघ्रमागच्छति, अत्र च स्पर्शशब्दो नेन्द्रियार्थसन्निकर्षपरश्चक्षुषोऽप्राप्यकारित्वेन तदसंभावादिति, काऽत्रोपपत्तिरिति चेत्, उच्यते, इह दिवसस्यार्द्धेन याव। न्मात्रं क्षेत्रं व्याप्यते सावति व्यवस्थितः सूर्य उपलभ्यते, स एव लोके उदयमान इति व्यवह्रियते, सर्वाभ्यन्तरमण्डले । दिवसप्रमाणमष्टादश मुहूर्त्तास्तेषामर्द्ध नव मुहूर्त्ताः एकैकस्मिंश्च मुहूर्त्ते सर्वाभ्यन्तरे मण्डले चारं चरन् पञ्च योजनसह - स्राणि द्वे च योजनशते एकपञ्चाशदधिके एकोनत्रिंशतं च षष्टिभागान् योजनस्य गच्छति, एतावन्मुहूर्त्तगतिपरिमाणं 7वक्षस्कारे मुहूर्त्तगतिः सू. 133 ॥ 441 ॥ jainelibrary.org
Page #123
--------------------------------------------------------------------------
________________ | नवभिर्मुहूर्त्तेर्गुण्यते ततो भवति यथोक्तं दृष्टिपथप्राप्तताविषयपरिमाणमिति, एवं सर्वेष्वपि मण्डलेषु स्वखमुहूर्त्तगतौ स्वस्वदिवसार्द्धगतमुहूर्त्त राशिना गुणितायां दृष्टिपथप्राप्तता भवति, दृष्टिपथप्राप्तता चक्षुःस्पर्शः पुरुषच्छाया इत्येकार्थाः, सा च पूर्वतोस्परतश्च समप्रमाणैव भवतीति द्विगुणिता तापक्षेत्रमुदयास्तान्तरमित्यादिपर्यायाः, इदं च सर्वबाह्यानन्तरमण्डलात् पश्चानुपूर्व्या गण्यमानं त्र्यशीत्यधिकशततमं प्रतिमण्डलं चाहोरात्रगणनादहोरात्रोऽपि त्र्यशीत्यधिकशततमस्तेनायमुत्तरायणस्य चरमो दिवसोऽयमेव च सूर्यसंवत्सरस्य पर्यन्तदिवस उत्तरायण पर्यवसानकत्वात् संवत्सरस्येति । अथ नवसंवत्सर प्रारम्भप्रकारप्रज्ञापनाय सूत्रं प्रारभ्यते - ' से णिक्खममाणे' इत्यादि, अथाभ्यन्तरान्मण्डलान्निष्क्रामन् जम्बूद्वीपान्तः प्रवेशेऽशीत्यधिक योजनशतप्रमाणे क्षेत्रे चरमाकाशप्रदेशस्पर्शनानन्तरं द्वितीयसमये द्वितीय मण्डलाभिमुखं प्रसर्पन्नित्यर्थः, सूर्यो नवं- आगामिकालभाविनं संवत्सरमयमानः 2 - आददानः प्रथमेऽहोरात्रे सर्वाभ्यन्तरानन्तरं मण्डलमुपसङ्क्रम्य चारं चरति, एष चाहोरात्रो दक्षिणायनस्याद्यः संवत्सरस्यापि च दक्षिणायनादिकत्वात् संवत्सरस्य, अत्र चाधिकारे समवायाङ्ग सूर्यप्रज्ञप्तिचन्द्रप्रज्ञप्तिसूत्रादर्शे प्रस्तुतसूत्रादर्शेषु च अयमाणे 2 इत्यस्य स्थाने अयमीणे । इति पाठो दृश्यते तेन यदि स समूलस्तदा आर्षत्वादिहेतुना साधुरेव, अयमाणे इति तु लक्षणसिद्धः, अर्थस्तूभयत्रापि । स एवेति, अथात्र गतिप्रश्नाय सूत्रम् - 'जया ण' मित्यादि, यदा भगवन् ! सर्वाभ्यन्तरानन्तरं द्वितीयं दक्षिणायनापेक्षया आद्यं मण्डलमुपसङ्क्रम्य चारं चरति तदा एकैकेन मुहूर्त्तेन कियत्क्षेत्रं गच्छति ?, गौतम ! पञ्च पञ्च योजनसहस्राणि
Page #124
--------------------------------------------------------------------------
________________ भीजम्बूद्वीपशा- न्तिचन्द्रीया वृत्तिः ॥ 442 ॥ द्वे चैकपञ्चाशे योजनशते सप्तचत्वारिंशतं च षष्टिभागान् योजनस्यैकैकेन मुहूर्तेन गच्छति, कथमिति चेत् , उच्यते वक्षस्कारे अस्मिश्च मण्डले परिरयपरिमाणं त्रीणि योजनलक्षाणि पञ्चदश सहस्राणि शतमेकं सप्तोत्तरं व्यवहारतः परिपूर्ण निश्चय-18॥ मुहूर्त्तगतिः मतेन तु किञ्चिदूनं 315107, ततोस्य प्रागुक्तयुक्तिवशात् षष्टया भागे लब्धं यथोक्तमत्र मण्डले मुहर्तगतिप्रमाणं ॥ 525140, अथवा पूर्वमण्डलपरिरयपरिमाणादस्य परिरयपरिमाणे व्यवहारतः पूर्णान्यष्टादशयोजनानि वर्धन्ते नि-ISI |श्चयमतेन तु किञ्चिदूनानि, अष्टादशानां योजनानां षष्टया भागे लब्धा अष्टादश षष्टिभागा योजनस्य ते प्राक्तनमण्ड-| लगतमुहूर्तगतिपरिमाणेऽधिकत्वेन प्रक्षिप्यन्ते, ततो भवति यथोक्तं तत्र मण्डले मुहूर्तगतिप्रमाणमिति, अत्रापि दृष्टिप-191 थप्राप्तताविषयं परिमाणमाह-यदा अभ्यन्तरद्वितीये मण्डले सूर्यश्चरति तदा इहगतस्य मनुष्यस्य-जातावेकवचनमि-19 त्यत्र गतानां मनुष्याणां सप्तचत्वारिंशता yojnshrerekonaashiitydhiken योजनशतेन, सूत्रे तृतीयार्थे सप्तमी प्राकृत-10 त्वात् , सप्तपञ्चाशता च षष्टिभागैर्योजनस्य षष्टिभागं च एकषष्टिधा छित्त्वा-एकषष्टिखण्डान् कृत्वा एकषष्टिधा गुणयित्वेत्यर्थः, तस्य सत्कैरेकोनविंशत्या चूर्णिकाभागैः-भागभागैः सूर्यश्चक्षुःस्पर्शमागच्छति, तथाहि-सर्वाभ्यन्तरानन्तरे द्वितीये मण्डले दिवसप्रमाणं द्वाभ्यामेकषष्टिभागाभ्यां हीना अष्टादश मुहूर्तास्तेषामद्धे नव मुहूर्त्ता एकेनैकषष्टिभागेन । ॥ 442 ॥ हीनास्ततः सामस्त्येनैकषष्टिभागकरणार्थ नवापि मुहूर्त्ता एकषष्टया गुण्यन्ते, तेभ्य एकषष्टिभागोऽपनीयते, ततः शेषा जाता एकषष्टिभागाः पञ्च शतान्यष्टचत्वारिंशदधिकानि 548, प्रस्तुतमण्डले मुहूर्तगतिः 5251 योजन . अयं ca । Jan Education For Private Personal use only
Page #125
--------------------------------------------------------------------------
________________ Receneraeseseeeee राशिः षष्टिच्छेद इति योजनराशिं षष्टया गुणयित्वा सवर्ण्यते जातं 315107, अयमेव राशिः करणविभावनायां मलयगिरीयक्षेत्रसमासवृत्तौ च परिधिराशिरिति कृत्वा दर्शितो लाघवात् भाज्यराशिलब्धस्य भाजकराशिना गुणने मूलराशेरेव लाभात्, एष राशिः पञ्चभिः शतैरष्टाचत्वारिंशदधिकैर्गुण्यते जाताः सप्तदश कोव्यः षविंशतिर्लक्षाः अष्टसप्ततिः सहस्राणि षट् शतानि पत्रिंशदधिकानि 172678636, अयं च राशिर्भागभागात्मकत्वान्न योजनानि प्रयच्छतीति एकषष्टेः षष्टया गुणिताया यावान् राशिर्भवति तेन भागो हियते, इयं च गणितप्रक्रिया लाघवार्थिका, अन्यथाऽस्य राशेरेकषष्टया भागे हृते पष्टिभागा लभ्यन्ते तेषां च षष्टया भागे हृते योजनानि भवन्तीति गौरवं स्यात्, एकषष्टयां च षष्ट्या गुणितायां षट्त्रिंशच्छतानि षष्ट्यधिकानि 3660, तैर्भागे हृते आगतं सप्तचत्वारिंशत्सहस्राणि शतमेकमेकोनाशीत्यधिक योजनानां 47179, शेष 3496, छेदराशेः षष्ट्याऽपवर्तना क्रियते जाता एकषष्टिः 61 तया शेषराशेर्भागो हियते लब्धाः सप्तपञ्चाशत् षष्टिभागाः54, एकोनविंशतिश्चैकस्य षष्टिभागस्य सत्काः एकषष्टिभागाः । अथाभ्यन्तरतृतीयमण्डलस्य चार पिपृच्छिषुरायसूत्र सूत्रयति-से णिक्खममाणे सूरिए दोचंसि' इत्यादि, अथ निष्क्रामन् । सूर्यो द्वितीयेऽहोरात्रे प्रस्तुतायनापेक्षया द्वितीयमण्डल इत्यर्थः अभ्यन्तरं तृतीयमण्डलमुपसङ्कम्य चारं चरति तदा एकैकेन मुहूर्तेन कियत् क्षेत्रं गच्छति ?, भगवानाह-गौतम ! पञ्च पञ्च योजनसहस्राणि द्वे च द्विपश्चाशद्योजनशते पञ्चदश षष्टिभागान योजनस्यैकैकेन मुहूर्तेन गच्छति,इदं च प्रस्तुतमण्डलपरिरयस्य षष्ट्या भजने संवादमादत्ते, तदा ca iha-12 eeeeeeeeeeeeeeee Jain Education Intern For Private & Personel Use Only
Page #126
--------------------------------------------------------------------------
________________ श्रीजम्बू गतस्य मनुष्यस्य सप्तचत्वारिंशता योजनसहरीः षण्णवत्या च योजनैस्त्रयस्त्रिंशता च षष्टिभागैर्योजनस्य पष्टिभागं चैक 7वक्षस्कारे द्वीपशा- एकषष्टिधा छित्त्वा द्वाभ्यां चूर्णिकाभागाभ्यां सूर्यश्चक्षुःस्पर्श हवं-शीघ्रमागच्छति, तथाहि-अत्र मण्डले दिनप्रमाणम- 18 मुहूर्तगतिः न्तिचन्द्रीष्टादश मुहूर्त्ताश्चतुर्भिरेकषष्टिभागैहींनास्तेषामद्धे च नव द्वाभ्यामेकषष्टिभागाभ्यां हीनास्ततः सामस्त्येनैकषष्टिभागकर सू. 133 या वृचिः णार्थ नवापि मुहूर्त्ता एकषष्ट्या गुण्यन्ते तेभ्यश्च द्वावेकषष्टिभागावपनीयेते शेषाः पञ्च शतानि सप्तचत्वारिंशदधिकानि । ॥ 443 ॥ 4547, प्रस्तुतमण्डले मुहूर्त्तगतिः 5252 15 इत्येवंरूपां योजनराशिं षष्ट्या गुणयित्वा सवर्ण्यते जातं 315125, अयमेव राशिरन्यैः परिधिराशित्वेन निरूपितः, अस्य च सप्तचत्वारिंशदधिकपञ्चशतैर्गुणने जाताः सप्तदश कोव्यस्त्रयोविंशतिः शतसहस्राणि त्रिसप्ततिः सहस्राणि त्रीणि शतानि पञ्चसप्तत्यधिकानि 172373375, एतेषां षष्टिगुणितया एकषष्ट्या 3660 भागे हते आगतानि सप्तचत्वारिंशत् सहस्राणि षण्णवत्यधिकानि 47096, शेषं विंशतिशतानि पञ्चदशोत्त-1 राणि 2015, छेदराशेः षष्ट्याऽपवर्तनाया जाता एकपष्टिः तया शेषराशेजने लब्धास्त्रयस्त्रिंशत् षष्टिभागाः33 शेषौ च ॥ द्वावेकस्य पष्टिभागस्य सत्कावेकषष्टिभागौ , इति|स्म्प्र्ति चतुर्थमण्डलादिष्वतिदेशमाह-'एवं खलु एतेणं उवाएण' मि। त्यादि, एवं मण्डलत्रयदर्शितरीत्या खलु-निश्चितमेतेनानन्तरोदितेनोपायेन शनैः शनैस्तत्तद्वहिर्मण्डलाभिमुखगमनरूपेण ॥ 443 ॥ निष्क्रामन् सूर्यस्तदनन्तरान्मण्डलात्तदनन्तरं मण्डलं प्रागुक्तप्रकारेण सामन् 2 एकैकस्मिन् मण्डले मुहूर्तगतिमित्यत्र प्राकृतत्वात् सप्तम्यर्थे द्वितीया तेन मुहूर्तगतौ अष्टादश 2षष्टिभागान् योजनस्य व्यवहारतः परिपूर्णान् निश्चयतः किञ्चिदू Jain Education Inter For Private & Personel Use Only
Page #127
--------------------------------------------------------------------------
________________ Jain Education Int नान् अभिवर्द्धयमानः चतुरशीतिं 2 योजनानि शीतानि - किञ्चिन्यूनानि पुरिसच्छायमिति - पुरुषस्य छाया यतो भवति सा पुरुषच्छाया सा चेह प्रस्तावात् प्रथमतः सूर्यस्योदयमानस्य दृष्टिपथप्राप्तता, अत्रापि सप्तम्यर्थे द्वितीया, ततोऽयमर्थः - तस्या निवर्द्धयन् 2 - हापयन् 2, कोऽर्थः 1 - पूर्व 2 मण्डलसत्कपुरुषच्छायातो बाह्यबाह्यमण्डलपुरुषच्छाया किञ्चिन्यूनैश्चतुरशीत्या योजनेहींना इत्यर्थः, सर्वबाह्यमण्डलमुपसङ्गम्य चारं चरति, यच्चात्रोकं 84 योजनानि किञ्चिन्यूनानि उत्तरोतरमण्डलसत्क पुरुषच्छायायां हीयन्ते इति तत्स्थूलत उक्तं, परमार्थतः पुनरिदं द्रष्टव्यं त्र्यशीतिर्योजनानि त्रयोविंशतिश्च षष्टिभागा योजनस्य एकस्य षष्टिभागस्य एकषष्टिधाच्छिन्नस्य सत्का द्विचत्वारिंशद् भागाश्चेति दृष्टिपथप्राप्तताविपये हानौ ध्रुवं, ततः सर्वाभ्यन्तरान्मण्डलात् तृतीयं यन्मण्डलं तत आरभ्य यस्मिन् मण्डले दृष्टिपथप्राप्तता ज्ञातु। मिष्यते तत्तन्मण्डलसङ्ख्यया पट्त्रिंशद् गुण्यते, तद्यथा - सर्वाभ्यन्तरान्मण्डला तृतीये मण्डले एकेन चतुर्थे द्वाभ्यां । पञ्चमे त्रिभिर्यावत् सर्ववाह्यमण्डले व्यशीताधिकशतेन गुणयित्वा ध्रुवराशिमध्ये प्रक्षिप्यते, प्रक्षिप्ते सति यद्भवति तेन हीना पूर्वमण्डलसत्कदृष्टिपथप्राप्तता तस्मिन् विवक्षिते मण्डले दृष्टिपथप्राप्तता ज्ञातव्या, अथ त्र्यशीतियोजनादिकस्य ध्रुवराशेः कथमुपपत्तिः 1, उच्यते, सर्वाभ्यन्तरमण्डले दृष्टिपथप्राप्ततापरिमाणे सप्तचत्वारिंशत्सहस्राणि द्वे शते त्रिषष्ट्यधिके योजनानामेकविंशतिश्च पष्टिभागा योजनस्य 47263 6, एतच नवमुहूर्त्तगम्यं तत एकस्मिन् मुहूर्त्तकषष्टिभागे । किमागच्छतीति चिन्तायां नव मुहूर्त्ता एकषष्ट्यां गुण्यन्ते जातानि पञ्च शतान्येकोनपञ्चाशदधिकानि 549 तैर्भागे हृते w.jainelibrary.org
Page #128
--------------------------------------------------------------------------
________________ श्रीजम्बू- द्वीपशा न्तिचन्द्रीया वृत्तिः ॥ 444 ॥ लब्धानि षडशीतिर्योजनानि पञ्च पष्टिभागा योजनस्य एकस्य च षष्टिभागस्यैकषष्टिधाच्छिन्नस्य चतुर्विंशतिर्भागाः 86 वक्षस्कारे 125 इदं च सर्वाभ्यन्तरे मण्डले एकस्य मुहूत्तैकषष्टिभागस्य गम्यं, अथ द्वितीयमण्डलपरिरयवृद्ध्यङ्कभजनाद्यल्लभ्यते मुहूर्तगतिः । मुहकपष्टिभागेन तच्छोधनार्थमुपक्रम्यते, पूर्वपूर्वमण्डलादनन्तरानन्तरे मण्डले priryprimaanncintaayaamssttaadshaassttaa-||3|| सू. 133 दश योजनानि व्यवहारतः परिपूर्णानि वर्धन्ते, ततः पूर्वपूर्वमण्डलगतमुहूर्तगतिपरिमाणादनन्तरानन्तरे मण्डले मुहूर्तगतिपरिमाणचिन्ताया प्रतिमुहूर्तमष्टादश 2 षष्टिभागा योजनस्य वर्द्धन्ते, प्रतिमुहूर्त्तकषष्टिभागं चाष्टादशैकस्य षष्टिभागस्य सत्का एकषष्टिभागाः, सर्वाभ्यन्तरानन्तरे च द्वितीयमण्डले नवमुहूतैरेकेन मुहूकषष्टिभागेनोनैर्यावत् क्षेत्रं व्याप्यते तावति स्थितः सूर्यों दृष्टिपथप्राप्तो भवति ततो नव मुहूर्त्ता एकषष्ट्या गुण्यन्ते जातान्यष्टानवतिशतानि चतु:षष्टयधिकानि 9864, तेषां षष्टिभागानयनार्थमेकषष्टया भागो हियते लब्धमेकषष्टयधिकं शतं षष्टिभागानां त्रिचत्वारिंशत् षष्टिभागस्य सत्का एकषष्टिभागाः 161 43, तत्र विंशत्यधिकेन पष्टिभागशतेन लब्धे द्वे योजने अवशेषा एकचत्वारिंशत् षष्टिभागाः एकस्य च षष्टिभागस्य सत्कास्त्रिचत्वारिंशदेकपष्टिभागाः, एतच्च द्वे योजने एकचत्वारिंशत्व|ष्टिभागा योजनस्य एकस्य पष्टिभागस्य सत्कास्त्रिचत्वारिंशदेकषष्टिभागा इत्येवंरूपं प्रागुक्तात् षडशीतिर्योजनानि पञ्च । ॥ 44 पष्टिभागा योजनस्य एकस्य षष्टिभागस्य सत्काश्चतुर्विंशतिरेकषष्टिभागा इत्येतस्माच्छोध्यन्ते, शोधिते च तस्मिन् स्थिता-10 |नि व्यशीतिर्योजनानि त्रयोविंशतिः षष्टिभागा योजनस्य एकस्य षष्टिभागस्य सत्का द्विचत्वारिंशदेकषष्टिभागाः 834 HOM Jain Education inter n a For Private & Personel Use Only
Page #129
--------------------------------------------------------------------------
________________ 13 / 43 एतावच्च सर्वाभ्यन्तरमण्डलगतदृष्टिपथप्राप्ततापरिमाणाद् द्वितीयमण्डलगतहपथप्राप्ततापरिमाणे हीनं स्यात्, एतच्चोत्तरोत्तरमण्डलदृष्टिपथप्राप्तताचिन्तायां हानौ ध्रुवं अत एव ध्रुवराशिरित्युच्यते, ततो द्वितीयस्मान्मण्डलादनन्तरे तृतीये मण्डले एष एव ध्रुवराशिरेकस्य षष्टिभागस्य सत्कैः षट्त्रिंशता भागभागैः सहितो यावान् राशिः स्यात्, तथाहि-त्र्यशीतिर्योजनानि चतुर्विंशतिः पष्टिभागा योजनस्य सप्तदश च पष्टिभागस्य सत्का एकषष्टिभागा इति तावान् द्वितीयमण्डलगताद् दृष्टिपथप्राप्ततापरिमाणाच्छोध्यते, ततो भवति यथोक्तमत्र मण्डले दृष्टिपथप्राप्ततापरिमाणं, चतुर्थमण्डले स एव ध्रुवराशिसप्तत्या सहितः क्रियते, चतुर्थ हि मण्डलं तृतीयमण्डलापेक्षया द्वितीय, ततः पत्रिंशद् द्वाभ्यां गुणिता द्विसप्ततिः स्यात् तया सहितस्यशीत्यादिको राशिः 83 34 53 इत्येवंस्वरूपो जाता, अयं । S|च तृतीयमण्डलगतात् दृष्टिपथप्राप्ततापरिमाणाच्छोध्यते ततो यथावस्थितं तुर्यमण्डले दृक्पथप्राप्तिमान, तच्चेदम् । 19 सप्तचत्वारिंशद्योजनसहस्राणि त्रयोदशोत्तराणि अष्टौ च षष्टिभागा योजनस्य एकस्य च षष्टिभागस्य सत्का दशैकषष्टि-18| भागाः, सर्वान्तिमे तु मण्डले तृतीयमण्डलापेक्षया यशीत्यधिकशततमे यदा दृष्टिपथप्राप्तिजिज्ञासा तदा पट्त्रिंशत् व्यशीत्यधिकशतेन गुण्यते जातानि पञ्चपष्टिशतानि द्विपञ्चाशदधिकानि 6552 ततः पष्टिभागानयनार्थमेकषष्ट्या भागे लब्धं सप्तोत्तरं शतं षष्टिभागानां पञ्चविंशतिरवशिष्टाः एतद् ध्रुवराशौ प्रक्षिप्यते जातं पञ्चाशीतियोजनानि एका दश षष्टिभागा योजनस्य एकस्य पष्टिभागस्य सत्काः षडेकषष्टिभागाः 8546, इह षट्त्रिंशत एवमुत्पत्तिः-पूर्वस्मात् 2 श्रीजम्बू. 75 929060909252009990020600300939 यशीत्यतिम तु मण्डयोदशोत्तर Jain Education Intel jainelibrary.org
Page #130
--------------------------------------------------------------------------
________________ |7वक्षस्कारे श्रीजम्बूद्वीपशान्तिचन्द्रीया तिः मुहूत्रंगतिः ॥ 445 ॥ मण्डलादनन्तरेऽनन्तरे मण्डले दिवसो द्वाभ्यां 2 मुहूर्त्तकषष्टिभागाभ्या हीनः स्यात्, प्रतिमुहूत्तैकषष्टिभागं चाष्टादश एकस्य षष्टिभागस्य सत्का एकषष्टिभागा हीयन्ते, ततः उभयमीलने षट्त्रिंशत् स्युः, ते चाष्टादश भागाः कलया न्यूना लभ्यन्ते न परिपूर्णाः परं व्यवहारतः पूर्व परिपूर्णा विवक्षिताः, तच्च कलया न्यूनत्वं प्रतिमण्डलं भवत् यदा चशी-1 त्यधिकशततममण्डले एकत्र पिण्डितं सत् चिन्त्यते तदा अष्टषष्टिरेकषष्टिभागास्थ्यन्ति, एतदपि व्यवहारत उक्त परमार्थतः पुनः किञ्चिदधिकमपि त्रुट्यदवसेयम्, ततोऽमी अष्टषष्टिरेकषष्टिभागा अपसार्यन्ते, तदपसारणे पञ्चाशीति। र्योजनानि नव षष्टिभागा योजनस्य एकस्य पष्टिभागस्य सत्काः षष्टिरेकषष्टिभागाः 85 6/69 इति जातं सर्वबाह्य। मण्डलानन्तरार्वाक्तनद्वितीयमण्डलगतदृष्टिपथप्राप्ततापरिमाणादेकत्रिंशत्सहस्राणि नव शतानि षोडशोत्तराणि योजनानां एकोनचत्वारिंशत्पष्टिभागा योजनस्य एकस्य षष्टिभागस्य सत्काः षष्टिरेकषष्टिभागाः 31916 376इत्येवंरूपाच्छोध्यते ततो यथोक्तं सर्वबाह्यमण्डले दृष्टिपथप्राप्ततापरिमाणं भवति, तच्चाने स्वयमेव वक्ष्यति, तत एवं पुरुषछायायां दृष्टिपथप्राप्ततारूपायां द्वितीयादिषु केषुचिन्मण्डलेषु चतुरशीतिं किञ्चिन्यूनानि उपरितनेषु मण्डलेवधिकान्यधिकतराणि उक्तप्रकारेणाभिवर्द्धयन् 2 तावदवसेयो यावत्सर्वबाह्यमण्डलमुपसङ्क्रम्य चारं चरति, तत्र तु पञ्चाशीति योजनानि साधिकानि हापयतीत्यर्थः, साधिकन्यशीतिचतुरशीतिपञ्चाशीतियोजनानां सम्भवेऽपि सूत्रे यच्चतुरशीतिग्रहणं तद् देहलीप्रदीपन्यायेनोभयपार्श्ववर्त्तिन्योख्यशीतिपञ्चाशीत्योहणार्थमिति । अथोक्ते एव मण्डलक्षेत्रे पश्चानु ॥ 445 ॥ For Private Personal use only
Page #131
--------------------------------------------------------------------------
________________ Jain Education Inter पूर्व्या सूर्यस्य मुहूर्त्तगत्याद्याह- 'जया ण' मित्यादि, यदा भगवन् ! सूर्यः सवबाह्यमण्डलमुपसङ्क्रम्य चारं चरति तदा । एकैकेन मुहूर्त्तेन कियत् क्षेत्रं गच्छति ?, गौतम ! पञ्च पञ्च योजनसहस्राणि त्रीणि पञ्चोत्तराणि योजनशतानि पञ्चदश षष्टिभागान् योजनस्य 5305 65 एकैकेन मुहूर्त्तेन गच्छति, कथमिति चेत्, उच्यते-अस्मिन् मण्डले परिश्यपरिमाणं । तिस्रो लक्षा अष्टादश सहस्राणि त्रीणि शतानि पञ्चदशोत्तराणि 318315, ततोऽस्य प्रागुक्तयुक्तिवशात् पष्ट्या भक्ते लब्धं यथोक्तमत्र मण्डले मुहूर्त्तगति परिमाणमिति, अत्र दृष्टिपथप्राप्ततापरिमाणमाह- 'तदा' सर्वबाह्यमण्डलचारचरणकाले इहगतस्य मनुष्यस्येति प्राग्वत् एकत्रिंशता योजन सहस्त्रैरष्टभिश्चैकत्रिंशदधिकैर्योजनशतैस्त्रिंशता च षष्टिभागैर्योजनस्य 31831 : सूर्यः शीघ्रं चक्षुःस्पर्शमागच्छति, तथाहि - अस्मिन् मण्डले सूर्ये चारं चरति दिवसो द्वादशमुहूर्त्तप्रमाणो, दिवसस्यार्द्धेन यावन्मात्रं क्षेत्रं व्याप्यते तावति स्थित उदयमानः सूर्य उपलभ्यते, द्वादशानां च मुहूर्त्तानामर्द्धे षट् मुहूर्त्तास्ततो यदत्र मण्डले मुहूर्त्तगतिपरिमाणं पञ्चयोजन सहस्राणि त्रीणि शतानि पञ्चोत्तराणि पञ्चदश च षष्टिभागा योजनस्य 5305 65 तत् षडिर्गुण्यते, दिवसार्द्धगुणिताया एव मुहूर्त्तगतेर्दृष्टिपथप्राप्तताकरणत्वात्, ततो यथोक्तमत्र मण्डले दृष्टिपथप्राप्तता परिमाणं भवति, यद्यप्युपान्त्यमण्डलदृष्टिपथप्राप्ततापरिमाणात् पञ्चाशीतिर्योजनानि नव पष्टि - | भागा योजनस्य एकस्य षष्टिभागस्य सत्काः पष्टिरेकषष्टिभागाः इत्येवंराशौ शोधिते इदमुपपद्यते एतच्च प्राग् भावितं तथापि प्रस्तुतमण्डलस्योत्तरायणगतमण्डलानामवधिभूतत्वेनान्यमण्डलकरण निरपेक्षतया करणान्तरमकारि, इदं च jainelibrary.org
Page #132
--------------------------------------------------------------------------
________________ श्रीजम्बू 18 सर्वाभ्यन्तरानन्तरमण्डलात् पूर्वानुपूर्व्या गण्यमानं व्यशीत्यधिकशततमं, प्रतिमण्डलं चाहोरात्रगणनादहोरात्रोऽपि वक्षस्कारे द्वीपशा-18 यशीत्यधिकशततमस्तेनायं दक्षिणायनस्य चरमो दिवस इत्याद्यभिधातुमाह- एस णं पढमे छम्मासे एस 'मित्या- 18 मुहूर्त्तगतिः न्तिचन्द्री- दि, एप च दक्षिणायनसत्कच्यशीत्यधिकशतदिनरूपो राशिः प्रथमः षण्मास:-अयनरूपः कालविशेष:, पट्सङ्ख्याङ्काः सू. 133 या वृत्तिः |मासाः पिण्डीभूता यत्रेति व्युत्पत्तेरिदं समाधेयं, अन्यथा प्रथमः पण्मास इत्येकवचनानुपपत्तिरिति, अथवा पाच्यादि ॥ 446 ॥ गणान्तः पाठात स्त्रीत्वाभावे अदन्तद्विगुत्वेऽपि न डीप्रत्ययस्तेनैव तत्प्रथमं षण्मासं आर्षत्वात् पुंस्त्वं, एतच्च प्रथमस्य प. मासस्य दक्षिणायनरूपस्य पर्यवसानं, अथ सर्वबाह्यमण्डलचारानन्तरं सूर्यों द्वितीयं षण्मासं प्राप्नुवन् गृह्णन् इत्यर्थः प्रथमे अहोरात्रे उत्तरायणस्येति गम्यं, वाह्यानन्तरं पश्चानुपूर्व्या द्वितीयं मण्डलमुपसङ्क्रम्य चारं चरति, अथात्र गत्यादिप्रश्नार्थ सूत्रमाह-'जया ण' मित्यादि, यदा भगवन् ! सूर्यः बाह्यानन्तरमाक्तनं द्वितीयं मण्डलमुपसङ्क्रम्य चारं चरति तदा भगवन् ! एकैकेन मुहूर्तेन कियत् क्षेत्रं गच्छति ?, भगवानाह-गौतम ! पञ्च पञ्च योजनसहस्राणि त्रीणि च चतुरुत्तराणि योजनशतानि सप्तपञ्चाशतं च षष्टिभागान् योजनस्यैकैकेन मुहूर्तेन गच्छति 5304 64, तथाहि-अस्मि-2 न मण्डले परिरयपरिमाणं त्रीणि लक्षाणि अष्टादश सहस्राणि द्वे शते सप्तनवत्यधिके योजनानां 318297 ततोऽस्य ॥ 446 ॥ षष्टया भागे हृते लब्धं यथोक्तमत्र मण्डले मुहूर्तगतिप्रमाणं, अत्रापि दृष्टिपथप्राप्ततापरिमाणमाह-तदा इहगतस्य मनुव्यस्येति प्राग्वत् एकत्रिंशता योजनसहस्रः षोडशाधिकः नवभिश्च योजनशतैरेकोनचत्वारिंशता च षष्टिभागैर्योजनस्य Jain Educaton inte For Private & Personel Use Only K ajainelibrary.org
Page #133
--------------------------------------------------------------------------
________________ एकं च षष्टिभागमेकषष्टिधा छित्त्वा तस्य सत्कैः षष्ट्या चूर्णिकाभागैः 319163969 सूर्यश्चक्षुःस्पर्शमागच्छति, तथाहिअस्मिन् मण्डले सूर्ये चारं चरति दिवसो द्वादशमुहूर्तप्रमाणो द्वाभ्यां मुहूत्तैकषष्टिभागाभ्यामधिकः तेषां चाढे par3a मुहूर्ताः एकेन मुहूत्र्तकषष्टिभागेनाभ्यधिकास्ततः सवर्णनार्थ षडपि मुहर्ता एकषष्टया गुण्यन्ते तत एकः षष्टिभागस्तत्रा|धिकः प्रक्षिप्यते, ततो जातानि त्रीणि शतानि सप्तषष्टयधिकानि एकषष्टिभागानां 367, ततः प्रस्तुतमण्डले यत्परिमाणं त्रीणि लक्षाणि अष्टादशसहस्राणि द्वे शते सप्तनवत्यधिके 318297, इदं च योजनराशिं षष्टया गुणयित्वा सवर्णिता मुहूर्तगतिरिति यथा व्यवहियते तथा प्रागुक्तम् , एतदेभिस्त्रिभिः शतैः सप्तषष्टयाऽधिकैर्गुण्यते जाता एकादश कोट्योऽष्टषष्टिलक्षाश्चतुर्दश सहस्राणि नव शतानि नवनवत्यधिकानि 116814999, एतस्य एकषष्टया गुणितया षष्टया 3660 भागो हियते लब्धान्येकत्रिंशत्सहस्राणि नव शतानि पोडशोत्तराणि 31916, शेषमुद्धरति चतुर्विंश॥तिशतानि एकोनचत्वारिंशदधिकानि 2439 न चातो योजनान्यायान्ति ततः षष्टिभागानयनार्थमेकषष्टया भागो हियते लब्धा एकोनचत्वारिंशत् षष्टिभागाः 39 एकस्य च पष्टिभागस्य सत्काः षष्टिरेकषष्टिभागाः । अथ तृतीयं मण्डलं-'से पविसमाणे' इत्यादि, अथ प्रविशन्-जम्बूद्वीपाभिमुखं चरन् सूर्यः द्वितीयेऽहोरात्रे उत्तरायणसत्के इत्यर्थः बाह्यतृतीयं मण्डलमुपसङ्क्रम्य चारं चरति, तदा किमित्याह-'जया Na'mityAdi, यदा भगवन् ! सूर्यः बाह्यतृतीयं मण्डलमुपसङ्क्रम्य चारं चरति तदा एकैकेन मुहूर्तेन कियत क्षेत्रं गच्छति ?, भगवानाह-गौतम ! पञ्च पञ्च yojanasaha 0000000000000000000000000 Jain Education interol For Private Personal Use Only IAL .jainelibrary.org
Page #134
--------------------------------------------------------------------------
________________ श्रीजम्बू नाणि त्रीणि चतुरुत्तराणि योजनशतानि एकोनचत्वारिंशतं च पष्टिभागान् योजनस्य 530430 एकैकेन मुहूर्तेन । वक्षस्कारे द्वीपशा-18 गच्छति, तथाहि-अस्मिन् मण्डले परिरयपरिमाणं तिस्रो लक्षा अष्टादश सहस्राणि द्वे शते एकोनाशीत्यधिके 318-8 18 मुहूर्तगतिः न्तिचन्द्री सू. 133 या वृत्तिः 279 अस्य च षष्टया भागे हृते लब्धं यथोक्तमत्र मण्डले मुहूर्त्तगतिप्रमाणं, अथात्र दृष्टिपथप्राप्तता-तदा इहगतस्य मनुष्यस्य एकाधिकात्रिंशता सहस्रैरेकोनपञ्चाशता च षष्टिभागैरेकं च षष्टिभागमेकषष्टिधा छित्त्वा तस्य स्त्कैस्त्र्योविण्॥447॥ शत्या चूर्णिकाभागैः 32001 4 3 सूर्यः चक्षुःस्पर्शमागच्छति, तथाहि-अस्मिन् मण्डले दिवसो द्वादशमुहूर्तप्रमाण श्चतुर्भिर्मुहकषष्टिभागैरधिकस्तस्याद्रं षट् मुहूर्त्ता द्वाभ्यामेकषष्टिभागाभ्यामधिकास्ततः सामस्त्येनैकषष्टिभागकरणार्थ षडपि मुहर्ता एकषष्टया गुण्यंते गुणयित्वा च तत्र द्वावेकषष्टिभागी प्रक्षिप्येते ततो जातानि त्रीणि शतानि अष्ट. षष्टयधिकानि एकषष्टिभागानां 368, ततोऽस्मिन् मण्डले यत्परिरयप्रमाणं त्रीणि लक्षाणि अष्टादश सहस्राणि द्वे शते एकोनाशीत्यधिके 318279 एतत् त्रिभिः शतैः अष्टषष्टयधिकैर्गुण्यते जाता एकादश कोटयः एकसप्ततिः शतसहस्राणि पड्रिंशतिः सहस्राणि षट् शतानि द्विसप्तत्यधिकानि 117126672, अस्य एकषष्टया गुणितया षष्ट या 3660 भागे लब्धानि द्वात्रिंशत्सहस्राणि एकोत्तराणि 32001 शेष त्रीणि सहस्राणि द्वादशो- ॥ 447 ॥ त्तराणि 3012 तेषां पष्टिभागानयनार्थमेकषष्टया भागे हृते लब्धा एकोनपश्चाशत् पष्टिभागाः 49 एकस्य षष्टि। भागस्य सत्कास्त्रयोविंशतिश्चर्णिकाभागाः 23 इति, समवायांओं तु त्रयस्त्रिंशसमवाये ऽजया णं सूरिए बाहिराणंतरतच्चं 18 Jain Education Intema For Private Personel Use Only
Page #135
--------------------------------------------------------------------------
________________ IS मंडलं उवसंकमित्ता चार चरै तया णं इहगयरस पुरिसस्स तेत्तीसाए जोअणसहस्सेहिं किंचिविसेसूणेहिं चक्खुफासं हबमागच्छइऽत्ति एतवृत्तौ च इह तु यदुक्तं त्रयस्त्रिंशत् किञ्चिन्यूनास्तत्र सातिरेकयोजनस्यापि न्यूनसहस्रता विवक्षि-| तेति सम्भाव्यते इति, अथात्रापि चतुर्थमण्डलादिष्वतिदेशमाह-एवं खलु' इत्यादि, एवमुक्तेन प्रकारेण खलु-निश्चितमेतेनोपायेन-शनैः2 तत्तदनन्तराभ्यन्तरमण्डलाभिमुखगमनरूपेणाभ्यन्तरं प्रविशन् सूर्यस्तदनन्तरान्मण्डलात् तदनन्तरं मण्डलं सङ्क्रामन् 2 एकैकस्मिन् मण्डले मुहूर्त्तगतिमित्यत्र द्वितीया पूर्ववत् मुहूर्तगतिपरिमाणे अष्टादश 2 षष्टिभागान् योजनस्य व्यवहारतः परिपूर्णान् निश्चयतः किञ्चिदूनान निवर्द्धयन् 2 हापयन्नित्यर्थः, पूर्वमण्डलात् अभ्यन्तराभ्यन्तरमण्डलस्य परिरयमधिकृत्याष्टादशयोजनहीनत्वात् , पुरुषच्छायामित्यत्रापि द्वितीया पूर्ववत् , ततोऽयमर्थःपुरुषच्छायायां दृष्टिपथप्राप्ततारूपायां नवभिः षष्टिभागैः षष्टया च चूर्णिकाभागैः सातिरेकाणि-समधिकानि पञ्चाशीति 2 योजनान्यभिवर्द्धयन् 2 प्रथमद्वितीयादिषु कतिपयेषु मण्डलेषु इयं वृद्धि या सर्वमण्डलापेक्षया तु येनैव क्रमेण । सर्वाभ्यन्तरान्मण्डलात्परतो दृष्टिपथप्राप्ततां हापयन्निर्गतस्तेनैव क्रमेण सर्वबाह्यान्मण्डलादाक्तनेषु दृष्टिपथप्राप्तताम भिवर्द्धयन् प्रविशति, तत्र सर्ववाह्यमण्डलादाक्तनद्वितीयमण्डलगतात् दृष्टिपथप्राप्ततापरिमाणात् सर्वबाह्ये मण्डले 18 पञ्चाशीति योजनानि नव षष्टिभागान् योजनस्य एकं च षष्टिभागमेकषष्टिधा भित्त्वा तस्य सत्कान् षष्टिभागान् हाप यति, एतच्च प्रागेव भावितं तस्मात् सर्ववाह्यादाक्तने द्वितीये मण्डले प्रविशन् तावद्भूयोऽपि दृष्टिपथप्राप्ततापरिमा Jain Education in For Private & Personel Use Only INHjainelibrary.org
Page #136
--------------------------------------------------------------------------
________________ श्रीजम्बू- णेऽभिवर्धयति तच्च ध्रुवं, ततोऽर्वाक्तनेषु मण्डलेषु यस्मिन् मण्डले दृष्टिपथप्राप्तता ज्ञातुमिष्यते तृतीयमण्डलादारभ्य वक्षस्कारे द्वीपशातत्तन्मण्डलसङ्ख्यया पत्रिंशद् गुण्यते, तद्यथा-तृतीयमण्डलचिन्तायामेकेन चतुर्थमण्डलचिन्तायां द्वाभ्यां एवं यावत् । मुहूर्त्तगतिः न्तिचन्द्री- सर्वाभ्यन्तरमण्डलचिन्तायां द्वचशीत्यधिकेन शतेन, इत्थं च गुणयित्वा यल्लभ्यते तद् ध्रुवराशेरपनीय शेषेण ध्रुवराशि- सू. 133 या वृत्तिः ना सहितं पूर्वरमण्डलगतं दृष्टिपथप्राप्ततापरिमाणं तत्र मण्डले द्रष्टव्यं, यथा तृतीये मण्डले षट्त्रिंशदेकेन गुण्यते, ॥ 448 ॥ 'एकेन च गुणितं तदेव भवतीति जाता षट्त्रिंशदेव सा ध्रुवराशेरपनीयते, जातं शेषमिदं-पञ्चाशीतिर्योजनानि नव शपष्टिभागा योजनस्य एकस्य च षष्टिभागस्य सत्काश्चतुर्विंशतिरेकषष्टिभागाः 85603 एतेन पूर्वमण्डलगतं दृष्टिपथप्राप्ततापरिमाणं एकत्रिंशत् सहस्राणि नव शतानि षोडशोत्तराणि योजनानामेकोनचत्वारिंशदेकषष्टिभागा योजनस्य । एकस्य षष्टिभागस्य सत्काः षष्टिरेकषष्टिभागाः 31916 इत्येवंरूपसहितं क्रियते कृते च तृतीये मण्डले यथोक्तं दृष्टि-2 पथप्राप्ततापरिमाणं भवति तच्च प्रागेव प्रदर्शितं, चतुर्थे मण्डले षट्त्रिंशद् द्वाभ्यां गुण्यते गुणयित्वा ध्रुवराशेरपनीय शेषेण ध्रुवराशिना तृतीयमण्डलगतं दृष्टिपथप्राप्ततापरिमाणं सहितं क्रियते, तत इदं तत्र मण्डले दृष्टिपथप्राप्ततापरिमाणं भवति-द्वात्रिंशत्सहस्राणि षडशीत्यधिकानि योजनानामष्टपञ्चाशत् पष्टिभागा योजनस्य एकस्य षष्टिभागस्य सत्काः 448 ॥ | एकादशैकषष्टिभागाः 32086 58 17 एवं शेषेष्वपि मण्डलेषु भावनीयं, यदा तु सर्वाभ्यन्तरे मण्डले दृष्टिपथप्राप्तताप। रिमाणं ज्ञातुमिष्यते तदा पट्त्रिंशद् यशीत्यधिकेन शतेन गुण्यते, तृतीयमण्डलादारभ्य सर्वाभ्यन्तरस्य मण्डलस्य यशी Join Education For Private Personal Use Only
Page #137
--------------------------------------------------------------------------
________________ Jain Education त्यधिकशततमत्वात्, ततो जातानि पञ्चषष्टिः शतानि द्विपञ्चाशदधिकानि 6552, तेषामेकषष्ट्या भागे हृते लब्धं सप्तोत्तरं शतं षष्टिभागानां शेषाः पञ्चविंशतिः 6, एतत्पञ्चाशीतिर्योजनानि नव षष्टिभागा योजनस्य एकस्य षष्टि। भागस्य सत्काः षष्टिरेकषष्टिभागाः 85 60 6 इत्येवंरूपाद् ध्रुवराशेः शोध्यते, जातानि पश्चात् त्र्यशीतिर्योजना द्वाविंशतिः षष्टिभागा योजनस्य एकस्य षष्टिभागस्य सत्काः पञ्चत्रिंशदेकपष्टिभागाः, इह षटूत्रिंशदेकषष्टिभागाः कलया न्यूनाः परमार्थतो लभ्यन्ते, एतच्च प्रागेवोपदर्शितं तच्च कलाया न्यूनत्वं प्रतिमण्डलं भवत् यदा द्वयशीत्यधिकशततममण्डले एकत्र पिण्डितं सत् चिन्त्यते तदा अष्टषष्टिरेकषष्टिभागा लभ्यन्ते ततस्ते भूयः प्रक्षिष्यन्ते ततो जातमिदंत्र्यशीतिर्योजनानि त्रयोविंशतिः षष्टिभागाः योजनस्य एकस्य षष्टिभागस्य सत्का द्विचत्वारिंशदेकषष्टिभागाः 83, एतेन सर्वाभ्यन्तरानन्तरद्वितीयमण्डलगतं दृष्टिपथप्राप्ततापरिमाणं सप्तचत्वारिंशत्सहस्राणि शतमेकनाशीत्यधिकं योजनानां सप्तपञ्चाशत् षष्टिभागा योजनस्य एकस्य षष्टिभागस्य सत्का एकोनविंशतिरेकषष्टिभागाः 471796733 | इत्येवंरूपसहितं क्रियते ततो यथोक्तं सर्वाभ्यन्तरे मण्डले दृष्टिपथप्राप्ततापरिमाणं भवति, तच्च सप्तचत्वारिंशत्सहस्राणि द्वे शते त्रिषष्ट्यधिके योजनानामेकविंशतिश्च षष्टिभागा योजनस्य 47263 3 एवं दृष्टिपथप्राप्तायां कतिपयेषु मण्डलेषु सातिरेकाणि पञ्चाशीतिं 2 योजनानि अग्रेतनेषु चतुरशीतिं 2 पर्यन्ते यथोक्ताधिकसहितानि व्यशीतिं योजनानि । अभिवर्द्धयन् 2 तावद् वक्तव्यो यावत् सर्वाभ्यन्तरमण्डलमुपसङ्गम्य चारं चरति, इदं च सर्वाभ्यन्तरमण्डलं सर्वबाह्या
Page #138
--------------------------------------------------------------------------
________________ चिएएएएए श्रीजम्बू द्वीपशान्तिचन्द्रीया वृत्तिः ॥ 449 ॥ नन्तरात् मण्डलात् पश्चानुपूर्व्या गण्यमानं त्र्यशीत्यधिकशततमं, प्रतिमण्डलं चाहोरात्रगणनादहोरात्रोऽपि व्यशीत्यधिक- वक्षस्कारे शततमस्तेनायमुत्तरायणस्य चरमो दिवस इत्याद्यभिधातुमाह-एस णं दोचे छम्मासे' इत्यादि, एष द्वितीयः स्स्न्न्मास्:-॥4॥ दिनरात्रिप्रागुक्तयुक्त्या अयनविशेषो ज्ञातव्यः, एतत् द्वितीयस्य षण्मासस्य पर्यवसानं व्यशीत्यधिकशततमाहोरात्रत्वात् , एष मानं मू. आदित्यः संवत्सरः-आदित्यचारोपलक्षितः संवत्सर इति, इत्यनेन नक्षत्रादिसंवत्सरव्युदासः, एतच्चादित्यस्य संवत्सरस्य पर्यवसानं चरमायनचरमदिवसत्वात् इति समाप्तं मुहूर्तगतिद्वारम्, तत्सम्बद्धाच्च दृष्टिपथवक्तव्यताऽपि ॥ अथाष्टमं दिनरात्रिवृद्धिहानिद्वारं निरूप्यते जया णं भंते ! सूरिए सबभंतरं मंडलं उवसंकमित्ता चार चरै तया णं केमहालए दिवसे केमहालिया राई भवै ?, गोअमा ! तया णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवै जहण्णिआ दुवालसमुहुत्ता राई भवै, से णिक्खममाणे सूरिए णवं । संवच्छरं अयमाणे पढमंसि अहोरत्तंसि अन्भंतराणंतरं मंडलं उवसंकमित्ता चार चरै, जया णं भंते ! सूरिए अब्भंतराणंतरं मंडलं उवसंकमित्ता चारं चरै तया णं केमहालए दिवसे केमहालिया राई भवै ?, गो! तया णं अट्ठारसमुहुत्ते दिवसे भवै ॥ 449 ॥ दोहिं एगद्विभागमुहुत्तेहिं ऊणे दुवालसमुहुत्ता राई भवै दोहि अ एगट्ठिभागमुहुत्तेहिं अहिअत्ति, से णिक्खममाणे सूरिए दोचंसि अहोरत्तंसि जाव चार चरै तया णं केमहालए दिवसे केमहालिया राई भवै ?, गोयमा ! तयाणं अट्ठारसमुहुत्ते दिवसे भवै चौहिं एगद्विभागमुहुत्तेहिं ऊणे दुवालसमुहुत्ता राई भवै चौहिं एगसद्विभागमुहुत्तेहिं अहिअत्ति, एवं खलु एएणं उवा For Private Personel Use Only
Page #139
--------------------------------------------------------------------------
________________ एणं निक्खममाणे सूरिए तयाणंतराओ मंडलाओ तयाणंतरं मंडलं संकममाणे दो दो एगट्ठिभागमुहुत्तेहिं मंडले दिवसखित्तस्स निव्वुद्धमाणे 2 रयणिखित्तस्स अभिवद्धेमाणे 2 सम्बबाहिरं मंडलं उवसंकमित्ता चारं चरैत्ति, जया णं सूरिए सबभंतराओ मंडलाओ सम्बबाहिरं मंडलं उवसंकमित्ता चारं चरै तया णं सबभंतरमंडलं पणिहाय एगेणं तेसीएणं राइंदिअसएणं तिण्णि छावले एगसट्ठिभागमुहत्तसए दिवसखेत्तस्स निव्वुद्धत्ता रयणिखेत्तस्स अभिवुद्धत्ता चारं चरैत्ति, जया णं भंते ! सूरिए सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरै तया णं केमहालए दिवसे केमहालिया राई भवै ?, गोअमा! तया णं उत्तमकट्ठपत्ता उक्कोसिआ अट्ठारसमुहुत्ता राई भवै जहण्णए दुवालसमुहुत्ते दिवसे भवैत्ति, एस णं पढमे छम्मासे एस णं पढमस्स छम्मासस्स पज्जवसाणे । से पविसमाणे सूरिए दोच्चं छम्मासं अयमाणे पढमंसि अहोरत्तंसि बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरै, जया णं भंते ! सूरिए बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरै तया णं केमहालए दिवसे भवै केमहालिया राई भवै ?, go0 ! अट्ठारसमुहुत्ता राई भवै दोहिं एगसहिभागमुहुत्तेहिं UNA दुवालसमुहुत्ते दिवसे भवै दोहिं एगसट्ठिभागमुहुत्तेहिं अहिए, से पविसमाणे सूरिए दोचंसि अहोरत्तसि बाहिरतचं मंडलं उवसंकमित्ता चारं चरै, जया णं भंते ! सूरिए बाहिरतचं मंडलं उवसंकमित्ता चारं चरै तया णं केमहालए दिवसे भवै केमहालिया राई भवै ?, go0 ! तया णं अट्ठारसमुहुत्ता राई भवै चौहिं एगसहिभागमुहुत्तेहिं UNA दुवालसमुहुत्ते दिवसे भवै चौहिं एगसद्विभागमुहुत्तेहिं अहिए इति, एवं खलु एएणं उवाएणं पविसमाणे सूरिए त. याणंतराओ मंडलाओ तयाणंतरं मंडलं संकममाणे संकममाणे दो दो एगसठिभागमुहुत्तेहिं एगमेगे मंडले रयणिखेत्तस्स निवुद्धमाणे 2 दिवसखेत्तस्स अभिवुद्धेमाणे 2 सव्वन्भंतरं मंडलं उवसंकमित्ता चार चरैत्ति, जया णं भंते ! सूरिए सव्वबाहिराओ मंडलाओ eeseeeeeeeeeeeeesekese Jain Education in For Private Personal Use Only
Page #140
--------------------------------------------------------------------------
________________ श्रीजम्बू द्वीपशान्तिचन्द्रीया वृत्तिः ॥ 45 ॥ सव्वभंतरं मंडलं उवसंकमित्ता चार चरै तया णं सबबाहिरं मंडलं पणिहाय एगेणं तेसीएणं राइंदिअसएणं तिणि 7वक्षस्कारे छावठे एगसहिभागमुहुत्तसए रयणिखेत्तस्स णिव्वुद्धत्ता दिवसखेत्तस्स अभिवढेत्ता चारं चरै, एस णं दोचे छम्मासे दिनरात्रिएस णं दुच्चस्स छम्मासस्स पज्जवसाणे एसणं आइथे संवच्छरे एस णं आइञ्चस्स संवच्छरस्स पज्जवसाणे पण्णत्ते 8 (सूत्र 134) 8 मानं सू. 134 'जया ण' मित्यादि, यदा भगवन् ! सूर्यः सर्वाभ्यन्तरमण्डलमुपसङ्कम्य चार चरति तदा को महान् आलयोव्याप्यक्षेत्ररूपः आश्रयो यस्यासौ किंमहालयः कियानित्यर्थः दिवसो भवति, किंमहालया-कियती रात्रिर्भवति ?, भगवानाह-गौतम ! तदा उत्तमकाष्ठां प्राप्तः-उत्तमावस्थां प्राप्तः आदित्यसंवत्सरसत्कषक्षष्टयधिकत्रिशतदिवसमध्ये यतो । नापरः कश्चिदधिक इत्यर्थः अत एवोत्कर्षकः उत्कृष्ट इत्यर्थः अष्टादशमुहूर्तप्रमाणो दिवसो भवति, यत्र मण्डले याव-13॥ त्प्रमाणो दिवसस्तत्र तदपेक्षया अ ( शेषा) होरात्रप्रमाणा रात्रिरिति जघन्यिका द्वादशमुहर्ता रात्रिः, सर्वस्मिन् क्षेत्रे ॥ काले वाऽहोरात्रस्य त्रिंशन्महतसङ्ख्याकत्वस्य नैयत्यात् , ननु यदा भरतेऽष्टादशमुहूर्त्तप्रमाणो दिवसस्तदा विदेहेषु जघ-18 न्या द्वादशमहूर्तप्रमाणा रात्रिस्तर्हि द्वादशमुहूर्तेभ्यः परं रात्रेरतिक्रान्तत्वेन षट् मुहूर्तान् यावत्केन कालेन भाव्यं, एवं भरतेऽपि वाच्यम् , उच्यते, अत्र पडूमुहूर्तगम्यक्षेत्रेऽवशिष्टे सति तत्र सूर्यस्योदयमानत्वेन दिवसेनेति, तच्च सूर्योदया- ॥ 450 ॥ |स्तान्तरविचारणेन तन्मण्डलगतदृष्टिपथप्राप्तताविचारणेन च सूपपन्नं, आह-एवं सति सूर्योदयास्तमयने अनियते A-18 | पन्ने, भवतु नाम, न चैतदनार्षम् , यदुक्तम्-"जह जह समए समए पुरओ संचरै bhakkharo gynne| taha taha iovi 1 HainEducation.in For Private Personel Use Only
Page #141
--------------------------------------------------------------------------
________________ नियमा जायै रयणीइ भावत्थो ॥ 1 ॥ एवं च सइ नराणं उदयत्थमणाई hota'niyayAI । सइ देसकालभेए । कस्सइ किंची य दिस्सए नियमा ॥ 2 ॥ सइ चेव य निद्दिद्यो रुद्दमुहुत्तो कमेण सबेसिं । केसिंचीदाणिपिअ विसयप18 माणो रवी जेसिं ॥ 3 ॥ " ति [ यथा यथा समये समये पुरतः संचरति भास्करो गगने तथा तथेतोऽपि नियमात् । जायते रजनीति भावार्थः ॥ 1 ॥ एवं च सति नराणामुदयास्तमयने अनियते भ्व्त्ः। सति देशकालभेदे कस्यापि किंचिद्व्यवहार्यते नियमात् ॥ 2 ॥ सकृदेव च निर्दिष्टो रुद्रमुहूर्तः क्रमेण सर्वेषाम् । केषाञ्चिदिदानीमपि च विषयप्रमाणो रविर्येषां भवति ॥ 3 ॥ ] यत्तु सूर्यप्रज्ञप्तिवृत्तौ सूर्यमण्डलसंस्थित्यधिकारे समचतुरस्रसंस्थितिवर्णनायां युगादौ एकः सूर्यो दक्षिणपूर्वस्यां एकश्चन्द्रो दक्षिणापरस्यां द्वितीयः सूर्यः पश्चिमोत्तरस्यां द्वितीयः चन्द्रः उत्तरपूर्वस्यामित्युक्तं तत्तु दक्षिणादिभागेषु मूलोदयापेक्षया इति बोध्यं, अयं च सर्वोत्कृष्टो दिवसः पूर्वसंवत्सरस्य चरमो दिवस इति वक्तुमाह-से णिक्खममाणे इत्यादि, अथ निष्क्रामन् सूर्यः नवं संवत्सरमयमानः-प्राप्नुवन्नाददान इत्यर्थः, प्रथमे अहोरात्रेऽभ्यन्तरानन्तरं द्वितीयमण्डलमुपसङ्कम्य चारं चरति इति, अथ dinarAtrivRddhyapavRddhyarthamAha"jayA ण' मित्यादि, यदा भगवन् ! सूर्यः अभ्यन्तरानन्तरं द्वितीयं मण्डलमुपसङ्कम्य चारं चरति तदा भगवन् ! किंमहालयः-किंप्रमाणो दिवसः किंमहालया-किंप्रमाणारात्रिः?, भगवानाह-गौतम! तदा अष्टादशमुहर्तप्रमाणो द्वाभ्यां मुहूत्काष्टिभागाभ्यामूनो दिवसो भवति, अत्र सूत्रे प्राकृतत्वात् पदव्यत्ययः, द्वादशमुहूत्तेप्रमाणा द्वाभ्यां मुहूर्त्तक 999999999999 श्रीजम्यू. 76 Jain Education in For Private & Personel Use Only 7ilm.jainelibrary.org
Page #142
--------------------------------------------------------------------------
________________ श्रीजम्ब-1॥ षष्टिभागाभ्यामधिका रात्रिर्भवति, अत्रोपपत्तिर्यथा-अष्टादशमुहूत्ते दिवसे द्वादश ध्रुवमुहूर्ताः षट् चरमुहूर्ताः, ते. च ॥7वक्षस्कारे द्वीपशा-1 मण्डलानां त्र्यशीत्यधिकशतेन वर्द्धन्ते चापवर्द्धन्ते, ततोऽत्र त्रैराशिकावतारः-यदि मण्डलानां व्यशीत्यधिकशतेन षट् । दिनरात्रिन्तिचन्द्री-18 मुहूर्ताः वर्द्धन्ते चापवर्द्धन्ते तदा एकेन मण्डलेन किं वर्द्धते चापवर्द्धते ?, स्थापना यथा 183 / 6 / 1 अत्रान्त्यरा मानं सू. या वृत्तिः 134 शिना एककलक्षणेन मध्यराशिः षटलक्षणो गुण्यते, गुणिते च 'एकेन गुणितं तदेव भवतीति षडेव स्थितास्ते चादिरा॥451॥ शिना भज्यन्ते अल्पत्वाद् भागं न प्रयच्छन्तीति भाज्यभाजकराश्योस्त्रिकणापवर्त्तना कार्या, जात उपरितनो राशि |र्द्विकरूपः अधस्तन एकषष्टिरूपः 6. आगतं द्वावेकषष्टिभागौ मुहूर्तस्य अतो दिवसेऽपवर्द्धते रात्रौ च वर्द्धते इति, एवमग्रेऽपि करणभावना कार्या । अथाग्रेतनमण्डलगते दिनरात्रिवृद्धिहानी पृच्छन्नाह-से णिक्खममाणे इत्यादि, अथ निष्क्रामन् सूर्यो दक्षिणायनसत्के द्वितीये अहोरात्रे अत्र यावच्छब्दाद् 'अब्भंतरतञ्चं मंडलं उवसंकमित्ता' इति ज्ञेयं, सर्वाभ्यन्तरमण्डलापेक्षया तृतीयं मण्डलमुपसङ्कम्य चारं चरति तदा किंप्रमाणो दिवसः किंप्रमाणा रात्रिर्भवति?, गौतम ! तदा अष्टादशमुहूर्तप्रमाणो द्वाभ्यां पूर्वमण्डलसत्काभ्यां द्वाभ्यां च प्रस्तुतमण्डलसत्काभ्यामित्येवं चतुर्भिर्मुहूत्तै ॥ 45 ॥ कषष्टिभागैरूनो दिवसो भवति द्वादशमुहर्ता उक्तप्रकारेणैव चतुर्भिर्मुहूत्तैकपष्टिभागैरधिका रात्रिर्भवति, उक्तातिरिक्तमण्डलेष्वतिदेशमाह-एवं खलु एएण' मित्यादि, एवं मण्डलत्रयदर्शितरीत्या खलु-निश्चितमेतेन-अनन्तरोक्तेनोपायेनप्रतिमण्डलं दिवसरात्रिसत्कमुहूत्र्तकषष्टिभागद्वयवृद्धिहानिरूपेण निष्क्रामन्-दक्षिणाभिमुखं गच्छन् सूर्यस्तदनन्तरा एचेअएएएएएएएएएएएएएएएस् तृतीयं मण्डलमुपसङ्गयां द्वाभ्यां च प्रस्तुत रात्रिर्भवति, Jain Education Intel For Private & Personel Use Only Kim.jainelibrary.org
Page #143
--------------------------------------------------------------------------
________________ Jain Education Int | न्मण्डलात्तदनन्तरं मण्डलं सङ्क्रामन् द्वौ द्वौ मुहत्कषष्टिभागावेकैकस्मिन् मण्डले दिवसक्षेत्रस्य निवर्द्धयन् 2 - हापयन् 2 रजनिक्षेत्रस्य तावेवाभिवर्द्धयन् 2, कोऽर्थः 1 - मुहूर्त्तकषष्टिभागद्वयगम्यं क्षेत्रं दिवसक्षेत्रे हापयन् तावदेव रजनिक्षेत्रे अभिवर्द्धयन्निति सर्वबाह्यमण्डलमुपसङ्गम्य चारं चरति, प्रतिमण्डलं भागद्वयहानिवृद्धी उक्ते, असर्वमण्डलेषु भागानां । हानिवृद्धि सर्वाग्रं वक्तुमाह - 'जया ण' मित्यादि, यदा सूर्यः सर्वाभ्यन्तरान्मण्डलादित्यत्र यलोपे पञ्चमी वक्तव्या, तेन सर्वाभ्यन्तरं मण्डलमारभ्य सर्वबाह्यमण्डलमुपसङ्क्रम्य चारं चरति तदा सर्वाभ्यन्तरं मण्डलं प्रणिधाय - मर्यादी कृत्य । ततः परस्माद् द्वितीयान्मण्डलादारभ्येत्यर्थः एकेन त्र्यशीतेन त्र्यशीत्यधिकेन रात्रिन्दिवानां - अहोरात्राणां शतेन त्रीणि । षट्षष्टानि - पट्षष्ट्यधिकानि मुहूत्र्त्तेक पष्टिभागशतानि दिवसक्षेत्रस्याभिवर्द्धा कोऽर्थः ? - षट्षष्ट्यधिकत्रिशतमुहूत्र्त्तकषष्टिभागेर्यावन्मात्रं क्षेत्रं गम्यते तावन्मात्रं क्षेत्रं हापयित्वा इत्यर्थः, तावदेव क्षेत्रं रजनिक्षेत्रस्याभिवर्द्धा चारं चरति, अयमर्थ:दक्षिणायनसत्कत्र्यशीत्यधिकमण्डलेषु प्रत्येकं हीयमानभागद्वयस्य त्र्यशीत्यधिकशतगुणनेन षट्षष्ट्यधिकत्रिशत राशिरुपपद्यत इति तावदेव रजनिक्षेत्रे वर्द्धते इत्यर्थः, एतदेव पश्चानुपूर्व्या पृच्छति - 'जया ण' मित्यादि, प्रश्नसूत्रं प्राग्वत्, उत्त। रसूत्रे गौतम ! तदा उत्तमकाष्ठा प्राप्ता - प्रकृष्टावस्थां प्राप्ता अत एवोत्कर्षिका उत्कृष्टा, यतो नान्या प्रकर्षवती रात्रिरि। त्यर्थः, अष्टादशमुहूर्त्तप्रमाणा रात्रिर्भवति तदा त्रिंशन्मुहूर्त्तसङ्ख्यापूरणाय जघन्यको द्वादशमुहूर्त्तप्रमाणो दिवसो भवति, त्रिंशन्मुहूर्त्तत्वादहोरात्रस्य, एप चाहोरात्रो दक्षिणायनस्य चरम इत्यादि प्रज्ञापनार्थमाह- 'एस ण' मित्यादि, एतच्च प्रा v.jainelibrary.org
Page #144
--------------------------------------------------------------------------
________________ श्रीजम्बू- गुक्तार्थम् , अथात्र द्वितीयं मण्डलं पृच्छन्नाह-'जया ण' मित्यादि, यदा भगवन् ! सूर्यः सर्वबाह्यानन्तरं द्वितीय मण्डल-1 7वक्षस्कारे द्वीपशा- मुपसङ्क्रम्य चारं चरति तदा किंप्रमाणो दिवसो भवति, किंप्रमाणा रात्रिभवति ?, गौतम ! अष्टादशमुहूर्ता द्वाभ्यां । | दिनरात्रिन्तिचन्द्री-10 | मुहत्तैकषष्टिभागाभ्यामूना रात्रिर्भवति, द्वादशमुहूर्तों द्वाभ्यां मुहूत्तैकषष्टिभागाभ्यामधिको दिवसो भवति, भागयोयं- मानं सू. या वृत्तिः 134 नाधिकत्वकरणयुक्तिः प्राग्वत् , अथ तृतीयमण्डलप्रश्नायाह-से पविसमाणे' त्ति प्राग्वत्, प्रश्नसूत्रमपि तथैव, उत्त्र्॥452॥ | सूत्रे गौतम ! तदा अष्टादशमुहूर्ता द्वाभ्यां पूर्वमण्डलसत्काभ्यां द्वाभ्यां च प्रस्तुतमण्डलसत्काभ्यां इत्येवं चतुर्भिः-चतुः। सङ्ख्याकैर्मुहूर्तेकषष्टिभागैरूना रात्रिर्भवति, द्वादशमुहूर्त्तश्च तथैव चतुर्भिर्मुहू तैंकषष्टिभागैरधिको दिवसो भवति, उक्कातिरिक्तेषु मण्डलेष्वतिदेशमाह-एवं खलु' इत्यादि, एवं-मण्डलत्रयदर्शितरीत्या एतेनानन्तरोक्तेनोपायेन प्रतिमण्डलं दि-15 वसरात्रिसत्कमुहूत्तैकषष्टिभागद्वयवृद्धिहानिरूपेण प्रविशन् जम्बूद्वीपे मण्डलानि कुर्वन् सूर्यस्तदनन्तरान्मण्डलात् तदनन्तरं मण्डलं सङ्क्रामन् 2 द्वौ द्वौ मुहूत्तैकषष्टिभागौ एकैकस्मिन् मण्डले रजनिक्षेत्रस्य निवर्द्धयन् 2 दिवसक्षेत्रस्य तावेवाभिवर्द्धयन 2 सर्वाभ्यन्तरमण्डलमुपसङ्क्रम्य चारं चरति, अत्रापि सर्वमण्डलेषु भागानां हानिवृद्धिसर्वाग्रं निर्दिश ॥ 452 ॥ नाह-'जया ण मित्यादि, यदा भगवन् ! सूर्यः सर्वबाह्यात् सर्वाभ्यन्तरमण्डलमुपसङ्क्रम्य चारं चरति तदा सर्वबाह्यं । / मण्डलं प्रणिधाय-मर्यादीकृत्य तदर्वाक्तनाद् द्वितीयान्मण्डलादारभ्येत्यर्थः एकेन व्यशीत्यधिकेन रात्रिदिवशतेन त्रीणि hai। For Private & Personel Use Only
Page #145
--------------------------------------------------------------------------
________________ षट्पष्ट्यधिकानि मुहूर्तेकषष्टिभागशतानि रजनिक्षेत्रस्य निवर्य 2 दिवसक्षेत्रस्य तान्येवाभिवय 2 चारं चरति एष चाहोरात्र उत्तरायणस्य चरम इत्यादि निगमयन्नाह-'एस ण' मित्यादि प्राग्वत् ॥ अथ नवमं तापक्षेत्रद्वार जया णं भंते ! सूरिए सव्वन्भंतरं मंडलं उवसंकमित्ता चारं चरै तया णं किंसंठिआ तावखित्तसंठिई पण्णत्ता?, गो! उद्धीमुहकलंबुआपुप्फसंठाणसंठिआ तावखेत्तसंठिई पण्णत्ता अंतो संकुआ बाहिं वित्थडा अंतो वट्टा बाहिं विहुला अंतो अंकमुहसंठिआ बाहिं सगडुद्धीमुहसंठिआ उत्तरपासे णं तीसे दो बाहाओ अवहिआओ हवंति पणयालीसं 2 जोअणसहस्साई आयामेणं, दुवे अणं तीसे बाहाओ अणवद्विआओ वंति, तंजहा-सब्वभंतरिआ चेव बाहा सव्वबाहिरिआ चेव बाहा, तीसे णं सबभंतरिआ बाहा मंदरपव्वयंतेणं णवजोअणसहस्साई चत्तारि छलसीए जोअणसए णव य दसभाए जोअणस्स परिक्खेवेणं, एस णं भंते ! परिक्खेवविसेसे कओ आहिएति वएज्जा ?, गोअमा! जे णं मंदरस्स परिक्खेवे तं परिक्खेवं तिहिं गुणेत्ता दसहिं छेत्ता दसहिं भागे हीरमाणे एस परिक्खेवविसेसे आहिएति वदेज्जा, तीसे णं सव्वबाहिरिआ बाहा लवणसमुइंतेणं चउणवई जोअणसहस्साइं अट्ठसट्टे जोअणसए चत्तारि अ दसभाए जोअणस्स परिक्खेवेणं, सेणं भंते ! परिक्खेवविसेसे कओ आहिएति वएज्जा ?, go0! जे णं जंबुद्दीवस्स परिक्खेवे तं परिक्खेवं तिहिं गुणेत्ता दसहिं छेत्ता दसभागे हीरमाणे एस णं परिक्खेवविसेसे आहिएत्ति वएज्जा इति । तया गं भंते ! तावखित्ते केवइअं आयामेणं paM0 ?, go0 ! अट्ठहत्तर जोअणसहस्साई तिण्णि अ तेत्तीसे जोअणसए जोअणस्स तिभागं च आयामेणं पण्णत्ते, मेरुस्स मज्झयारे जाव य लवणस्स रुंदछन्भागो । तावायामो एसो सगडुद्धीसंठिओ नियमा ॥ 1 ॥ " तया Jain Education Inter ! For Private & Personel Use Only 17Ajainelibrary.org
Page #146
--------------------------------------------------------------------------
________________ 7वक्षस्कार तापक्षेत्र सू. 135 श्रीजम्बू द्वीपशान्तिचन्द्रीया वृतिः ॥ 453 ॥ णं भंते ! किंसंठिआ अंधकारसंठिई पण्णत्ता ?, गोअमा ! उद्धीमुहकलंबुआपुप्फसंठाणसंठिआ अंधकारसंठिई पण्णत्ता, अंतो । संकुआ बाहिं वित्थडा तं चेव जाव तीसे णं सव्वन्भंतरिआ बाहा मंदरपव्वयंतेणं छज्जोअणसहस्साई तिणि अ चउवीसे जोअणसए छच्च दसभाए जोअणस्स परिक्खेवेणति, से णं भंते ! परिक्खेवविसेसे कओ आहिएतिवएज्जा ?, go0 ! जेणं मंदरस्स पव्वयस्स परिक्खेवे तं परिक्खेवं दोहिं गुणेत्ता दसहिं छेत्ता दसहिं भागे हीरमाणे एस णं परिक्खेवविसेसे आहिएति वएजा, तीसे णं सव्वबाहिरिआ बाहा लवणसमुदंतेणं तेसट्ठी जोअणसहस्साई दोण्णि य पणयाले जोअणसए छच्च दसभाए जोअणस्स परिक्खेवेणं, से णं भंते ! परिक्खेवविसेसे कओ आहिएतिवएज्जा ?, go0 ! जेणं जंबुद्दीवस्स परिक्खेवे तं परिक्खेवं दोहिं गुणेत्ता जाव तं चेव तया णं भंते ! अंधयारे केवइए आयामेणं paM0 ?, go0 ! अट्ठहत्तर जोअणसहस्साई तिण्णि अ तेत्तीसे जोअणसए तिभागं च आयामेणं paM0 / जया णं भंते ! सूरिए सव्वबाहिरमंडलं उवसंकमित्ता चारं चरै तया णं किंसंठिआ तावक्खित्तसं. ठिई paM0 ?, go0 ? उद्धीमुहकलंबुआपुप्फसंठाणसंठिआ पण्णत्ता, तं चेव सव्वं अव्वं णवरं णाणत्तं जं अंधयारसंठीए पुश्ववण्णि पमाणं तं तावखित्तसंठिईए णेअब्वं, जं ताव खित्तसंठिईए पुब्ववणि पमाणं तं अंधयारसंठिईए अव्वंति (सूत्रं135) ॥ 453 ॥ 'जया Na'mityAdi, यदा भगवन् ! सूर्यः सर्वाभ्यन्तरमण्डलमुपसङ्कम्य चारं चरति तदा किंसंस्थिता-किंसंस्थाना तापक्षेत्रस्य-सूर्यातपव्याप्ताकाशखण्डस्य संस्थितिः-व्यवस्था प्रज्ञप्ता?, सूर्यातपस्य किं संस्थानमितियावत् , भगवानाहगौतम! ऊध्वमुखं अधोमुखत्वे तस्य वक्ष्यमाणाकारासम्भवात् यत् कलम्बुकापुष्पं-नालिकापुष्पं तत्संस्थानसंस्थिता en Education Inter For Private Personal Use Only www.jainelorary.org
Page #147
--------------------------------------------------------------------------
________________ प्रज्ञप्ता मया शेषैश्च तीर्थकृभिः, इदमेव संस्थानं विशिनष्टि-अन्तः-मेरुदिशि सङ्कुचिता बहिः-लवणदिशि विस्तृता, तथा अन्तः-मेरुदिशि वृत्ता-अर्द्धवलयाकारा सर्वतो वृत्तमेरुगतान् चीन द्वौ वा दशभागान् अभिव्याप्यास्या व्यवस्थितत्वात् , बहिः-लवणदिशि पृथुला-मुत्कलभावेन विस्तारमुपगता, एतदेव संस्थानकथनेन स्पष्टयति-अन्तर्मेरुदिशि अङ्कःपद्मासनोपविष्टस्योत्सङ्गरूप आसनबन्धस्तस्य मुखं-अग्रभागोऽर्द्धवलयाकारस्तस्येव संस्थितं-संस्थानं यस्याः सा तथा, बहिः-लवणदिशि शकटस्योद्धिःप्रतीता तस्याः मुख-यतः प्रभृति निश्रेणिकाया फलकानि बध्यन्ते तच्चातिविस्तृतं भवति तत्संस्थाना, अन्तर्बहि गौ प्रतीत्य यथाक्रम सङ्कचिता विस्तृता इति भावः आदर्शान्तरे तु 'बाहिं सोथिअमुहसंठिआ' पाठस्तत्र स्वस्तिकः प्रतीतस्तस्य मुखं-अग्रभागस्तस्येवातिविस्तीर्णतया संस्थितं-संस्थानं यस्याः सा तथा, अथास्याः आयाममाह-'उभओपासे ण' मित्यादि, उभयपार्श्वन-मन्दरस्योभयोः पार्श्वयोः तस्यास्तापक्षेत्रसंस्थितेः सूर्यभेदेन द्वि. &धाव्यवस्थितायाः प्रत्येकमेकैकभावेन द्वे बाहे-द्वे द्वे पार्श्वे अवस्थिते-अवृद्धिहानिस्वभावे सर्वमण्डलेष्वपि नियतपरि-16 माणे भवतः, अयमर्थः-एका भरतस्थसूर्यकृता दक्षिणपार्श्वे द्वितीया ऐरवतस्थसूर्यकृता उत्तरपार्श्वे इति द्विप्रकारा, सा च पञ्चचत्वारिंशतं 2 योजनसहस्राणि आयामेन, मध्यवर्तिनो मेरोरारभ्य द्वयोर्दक्षिणोत्तरभागयोः पञ्चचत्वारिंशता yojanasahaya'vahite जम्बूद्वीपपर्यन्ते व्यवस्थितत्वात् , एवं पूर्वापरभागयोरपि, यदा तत्र सूर्यो तदाऽयमायामो बोध्या, एतच्च सूत्रं जम्बूद्वीपगतायाममपेक्ष्य बोध्यं, लवणसमुद्रे तु त्रयस्त्रिंशत्सहस्राणि त्रीणि शतानि त्रयस्त्रिंशदधिकानि Jain Education Intel ! H D ainelibrary.org
Page #148
--------------------------------------------------------------------------
________________ श्रीजम्बू-18 एकश्च त्रिभागो योजनस्येति, एतच्च एकत्र पिण्डितं अष्टासप्ततिः सहस्राणि योजनानां त्रीणि शतानि इत्यादिकं सूत्रकृ- वक्षस्कारे |दग्रे वक्ष्यति तत्र सोपपत्तिकं निगदिष्यत् तेनात्र पुनरुक्कभिया नोक्त्ण्। सम्प्रत्यनवस्थितबाहास्वरूपमाह-'दुवे अण' मि- तापक्षेत्रं न्तिचन्द्रीत्यादि, तस्याः-एकैकस्यास्तापक्षेत्रसंस्थितेः द्वे च बाहे अनवस्थिते-अनियतपरिमाणे भवतः, प्रतिमण्डलं यथायोगं हीय सू. 135 या वृत्तिः मानवर्द्धमानपरिमाणत्वात् , तद्यथा-सर्वाभ्यन्तरा सर्वबाह्या चैवशब्दौ प्रत्येकमनवस्थितस्वभावद्योतनाथौ~, तत्र या ॥ 454॥ | मेरुपार्श्वे विष्कम्भमधिकृत्य वाहा सा सर्वाभ्यन्तरा या तु लवणदिशि जम्बूद्वीपपर्यन्तमधिकृत्य बाहा सा सर्वबाह्या, आयामश्च दक्षिणोत्तरायततया प्रतिपत्तव्यो विष्कम्भः पूर्वापरायततयेति, साम्प्रतं सर्वाभ्यन्तरापरिमाणं निर्दिशति। 'तीसे Na'mityAdi, तस्या-एकैकस्याः तापक्षेत्रसंस्थितेः सर्वाभ्यन्तरा वाहा मेरुगिरिसमीपे नव योजनसहस्राणि चत्वारि षडशीत्यधिकानि योजनशतानि नव च दशभागान् योजनस्य परिक्षेपेण, अत्रोपपत्त्यर्थं प्रश्नमाह-एस Na'mityAdi, एषः-अनन्तरोक्तप्रमाणः परिक्षेपविशेषो-मन्दरपरिरयपरिक्षेपविशेषः कुतः-कस्मात् एवंप्रमाण आख्यातो नोनोस्-12 |धिको वा इति वदेत् ?, भगवानाह-गौतम ! यो मन्दरस्य परिक्षेपस्तं त्रिभिर्गुणयित्वा दशभिश्छित्त्वा-दशभिर्विभज्य एतदेव पर्यायेण व्याचष्टे-दशभिर्भागे हियमाणे सति एष परिक्षेपविशेष आख्यात इति वदेत् स्वशिष्येभ्यः, अयमर्थः- 2454 ॥ मेरुणा प्रतिहल्यमानः सूर्यातपो मेरुपरिधि परिक्षिप्य स्थित इति मेरुसमीपेऽभ्यन्तरतापक्षेत्रविष्कम्भचिन्ता, अथैवं । सति सत्रयोविंशतिषट्शताधिकैकत्रिंशत्सहस्रयोजनमानः सर्वोऽपि मेरुपरिधिरस्य तापक्षेत्रस्य विष्कम्भतामापद्येत iti Jain Education intelll For Private & Personel Use Only IX Ejainelibrary.org
Page #149
--------------------------------------------------------------------------
________________ चेत्, न, सर्वाभ्यन्तरे मण्डले वर्तमानः सूर्यो दीप्तलेश्याकत्वाजम्बूद्वीपचक्रवालस्य यत्र तत्र प्रदेशे तत्तच्चक्रवालक्षेत्रानुसारेण त्रीन् दशभागान् प्रकाशयति दशभागानां त्रयाणां मीलने यावत् प्रमाणं क्षेत्रं तावत्तापयतीत्यर्थः, ननु तर्हि मेरुपरिधेस्त्रिगुणीकरणं किमर्थं ? दशभागानां त्रिधागुणनेनैव चरितार्थत्वात् , सत्यं, विनेयानां सुखावबोधाय, भगवतीवृत्तौ तु श्रीअभयदेवसूरिपादा दशभागलब्धं त्रिगुणं चक्रुरिति, अथ दशभिर्भागे को हेतुरिति चेत्, उच्यते, जम्बूद्वीपचक्रवालक्षेत्रस्य त्रयो भागा मेरुदक्षिणपाचे त्रयस्तस्यैवोत्तरपार्श्वे द्वौ भागौ पूर्वतो द्वौ चापरतः सर्वमीलने दश, तत्र भरतगतः सूर्यः सर्वाभ्यन्तरे मण्डले चरन् त्रीन भागान् दाक्षिणात्यान प्रकाशयति, तदानीं च त्रीनौत्तराहाम् ऐरवतगतः तदा द्वौ भागौ पूर्वतो रजनी द्वौ चापरतोऽपि, यथा यथा क्रमेण दाक्षिणात्य औत्तराहो वा सूर्यः सञ्चरति तथा तथा तयोः प्रत्येक तापक्षेत्रमग्रतो वर्द्धते पृष्ठतश्च हीयते, एवं क्रमेण सञ्चरणशीले तापक्षेत्रे यदैकः सूर्यः पूर्वस्यां परोऽपरस्यां वर्त्तते तदा पूर्वपश्चिमदिशोः प्रत्येक त्रीन् भागांस्तापक्षेत्रं द्वौ भागौ दक्षिणोत्तरयोः प्रत्येकं रजनीति, अथ गणितकर्मविधानं, तत्र मेरुव्यासः 10000 एषां च वर्गो दश कोट्यः 100000000 ततो दशभिर्गुणने जातं कोटिशतं. 1000000000 अस्य वर्गमूलानयने लब्धान्येकत्रिंशद्योजनसहस्राणि षट् शतानि त्रयोविंशत्यधिकानि 31623 | 4 एष राशिस्त्रिभिर्गुण्यते जातानि चतुर्नवतिसहस्राणि अष्टौ शतान्येकोनसप्तत्यधिकानि 74869 एषां दशभिर्भागे 18 लब्धानि नव योजनसहस्राणि चत्वारि शतानि षडशीत्यधिकानि नव च दशभागा योजनस्य । अथ सर्वबाह्यबाहापरि Jan Education into For Private Personel Use Only
Page #150
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 455 // Jain Education Inter | माणमाह- 'तीसे ण' मित्यादि, तस्याः - तापक्षेत्रसंस्थितेः सर्वबाह्या लवणसमुद्रस्यान्ते समीपे चतुर्नवतिं योजनसह। स्राणि अष्टौ च षष्ट्यधिकानि योजनशतानि चतुरश्च दशभागान् योजनस्य परिक्षेपेण, अत्रोपपादकसूत्रमाह - ' से णं भंते ! परिक्खेवे' इत्यादि, स भदन्त ! परिक्षेपविशेषोऽनन्तरोक्तो य इति गम्यं कुत आख्यात इति गौतमो वदेद्, वदति भगवानाह -- गौतम ! यो जम्बूद्वीपपरिक्षेपस्तं परिक्षेपं त्रिभिर्गुणयित्वा दशभिश्छित्त्वा दशभिर्विभज्य इदमेव पर्यायेणाह - दशभिर्भागे द्रियमाणे एप परिक्षेपविशेष आख्यातो मयाऽन्यैश्वाप्तैरिति वदेत् स्वशिष्येभ्यः, इदमुक्तं भवति - तापक्षेत्रस्य परमविष्कम्भः प्रतिपिपादयिषितव्यः, स च जम्बूद्वीपपर्यन्त इति तत्परिधिः स्थाप्यः योजन 316227 क्रोश 3 धनूंषि 128 अं 13 अर्द्धाङ्गुलं 1 एतावता च योजनमेकं किञ्चिदूनमिति व्यवहारतः पूर्ण विवक्ष्यते-सांशराशितो निरंशराशेर्गणितस्य सुकरत्वात्, ततो जातं 316228, एतत् त्रिगुणं क्रियते जातानि नव लक्षाणि अष्टच। त्वारिंशत्सहस्राणि षट् शतानि चतुरशीत्यधिकानि 948684, एषां दशभिर्भजने लब्धानि चतुर्नवतिर्यो जनसहस्राणि । अष्टौ शतानि अष्टषष्ट्यधिकानि चत्वारश्च दशभागा योजनस्य, अत्रापि त्रिगुणकरणादौ युक्तिः प्राग्वत्, नन्वन्यत्र 'रविण उदयत्थंतरच उणवैसहस्स पणसय छवीसा । वायाल सठ्ठिभागा कक्कड संकंतिदिअहंमि' ॥ 1 ॥ इत्युक्तं, अत्रोदयास्तान्तरं । प्रकाशक्षेत्रं तापक्षेत्रमित्येकार्थाः तत्र भेदे किं निबन्धनमिति चेत्, उच्यते, सर्वाभ्यन्तरमण्डलवत्तीं सूर्यो मन्दरदिशि जम्बूद्वीपस्य पूर्वतोऽपरतश्चाशीत्यधिकं शतं योजनानामवगाह्य चारं चरति तेनाशीत्यधिकशतयोजनानि द्विगुणानि 360 7वक्षस्कार तापक्षेत्रं सू. 135 ॥ 455 ॥ jainelibrary.org
Page #151
--------------------------------------------------------------------------
________________ SSSSSSSSSSSSSSSB अस्य वर्गदशगुणवर्गमूलानयने जातानि 1138 एतच्च द्वीपपरिधितः 316227 रूपात् शोध्यते ततः स्थितं 315089, अस्य दशभिर्भागे आगतं 31508 अवशिष्टभागाः 19, अनयोरंशच्छेदयोः षडिर्गुणने जातं 64, अथास्य शराशेस्त्रिगुणने सम्पद्यते यथोक्तराशिः, तथाहि-945266. इदं च सूक्ष्मेक्षिकया दर्शितं, न चैतत् स्वमत्युत्प्रेक्षितमिति भाव्यं, श्रीमुनिचन्द्रसूरिकृतसूर्यमंडलविचारेऽस्य सुविचारितत्वात्, प्रस्तुते च स्थूलनयाश्रयणेन दीपपर्यन्तमात्रविवक्षणेन सूत्रोक्तं प्रमाणं सम्पद्यते, द्वीपोदधिपरिधेरेव सर्वत्राप्यागमे दशांशकल्पनादिश्रवणात्, अनेन परिधितः परतो लवणोदषड्भागं यावत् प्राप्यमाणे तापक्षेत्रे तच्चक्रवालक्षेत्रानुसारेण तत्र विष्कम्भसम्भवात् परमविष्कम्भस्तत्र कथनीय इति निरस्तं, अयमेव चतुर्नवतिसहस्रपञ्चशतादियोजनादिको राशिर्बहुबहुश्रुतैः प्रमाणीकृतः करणसंवादित्वात् , तथाहि-स्वस्वमण्डलपरिधिः षष्टया भक्तो मुहूर्त्तगतिं प्रयच्छति, सा च दिवसार्द्धगतमुहूर्तराशिना गुणिता चक्षुःस्पर्श सा चोदयतः सूर्यस्याग्रतो यावानस्तमयतश्च पृष्ठतोऽपि तावानिति द्विगुणितः सन् तापक्षेत्रं भवति, एतच्च चक्षुःस्पर्शद्वारे सुव्यक्तं निरूपितमस्ति, इदं च तापक्षेत्रकरणं सर्वबाह्यमण्डलसत्कतापक्षेत्रबाह्यबाहानिरूपणे विभावयिष्यत इति नात्रोदाहियते, यदुक्तं चेत् दशभागान् प्रकाशयति इति, तत्र भागः षण्मुहूर्ताक्रमणीयक्षेत्रप्रमाणः, कथं ?, सर्वाभ्यन्तरे मण्डले चरति सूर्य दिवसोऽष्टादशमुहूर्तमानः नवमुहूर्ताक्रमणीये च क्षेत्रे स्थितः सूर्यो दृश्यो भवति तत एतावत्प्रमाणं सूर्यात् प्राक् तापक्षेत्रं तावच्च अपरतोऽपि, इत्थं चाष्टादशमुहूर्ताक्रमणीयक्षेत्रप्रमाणमेकस्य सूर्यस्य तापक्षेत्रं, Jain Education Internatio For Private & Personel Use Only
Page #152
--------------------------------------------------------------------------
________________ श्रीजम्बू द्वीपशान्तिचन्द्रीया वृत्तिः तापक्षेत्रं सू.135 ॥ 456 ॥ तच्च किल दशभायत्रयात्मक ततो भवत्येकस्मिन् दशभागे षण्मुहूर्ताक्रमणीयक्षेत्रप्रमाणतेति । सम्प्रति सामस्त्येनायामतस्तापक्षेत्रपरिमाणं पिपृच्छिषुराह-तया Na'mityAdi, यदा भगवन् ! एतावांस्तापक्षेत्रपरमविष्कम्भ इति गम्यं तदा भगवस्तापक्षेत्रं सामस्त्येन दक्षिणोत्तरायततया कियदायामेन प्रज्ञप्तम् ?, भगवानाह-गौतम ! अष्टसप्ततिं योजनसहस्राणि त्रीणि च त्रयस्त्रिंशदधिकानि योजनशतानि योजनस्यैकस्य त्रिभागं च यावदायामेन प्रज्ञप्तं, पञ्चचत्वारिंशयोजनसहस्राणि द्वीपगतानि, त्रयस्त्रिंशद्योजनसहस्राणि त्रीणि च योजनशतानि त्रयस्त्रिंशदधिकानि उपरि च योजनत्रिभागयुक्तानि लवणगतानि, द्वयोः सङ्कलने यथोक्तं मानं, इदं च दक्षिणोत्तरत आयामपरिमाणमवस्थितं न क्वापि मण्डलचारे विपरिवर्त्ततेति, एनमेवार्थ सामस्त्येन द्रढयति-'मेरुस्स मज्झयारे' इत्यादि, इह मेरुणा सूर्यप्रकाशः प्रतिहन्यत इत्येकेषां मतं नेत्यपरेषां, तत्राद्यानां मते इयं सम्मतिरूपा गाथा, तस्मिन् पक्षे एवं व्याख्येया-करणं कारो मध्ये कारो मध्यकार:-मध्ये करणं मेरोस्तस्मिन् सति, कोऽर्थः?-चक्रवालक्षेत्रत्वात्तापक्षेत्रस्य मेरु मध्ये कृत्वा यावल्लवणस्य रुंदस्य-निदेशस्य भावप्रधानत्वादुन्दतायाः-विस्तारस्य षड्भागः-षष्ठो भागः एतावत्प्रमाणः तापस्य-तापक्षेत्रस्यायामः, तत्र मेरोरारभ्य जम्बूद्वीपपर्यन्तं यावत्पञ्चचत्वारिंशद्योजनसहस्राणि तथा लवणविस्तारो द्वे योजनलक्षे तयोः षष्ठो भागस्त्रयस्त्रिंशद्योजनसहस्राणि त्रीणि योजनशतानि त्रयस्त्रिंशद्योजनानि एको योजनविभाग इति रूपः तत उभयमीलने यथोक्तप्रमाणः, एष च नियमात् शकटोद्धिसंस्थितः, शकटोद्धिसंस्थानोऽन्तः सङ्कचितो बहिर्विस्तृत इति, अथ येषां मेरुणा न सूर्य ॥ 456 ॥ Jain Education Inter For Private & Personel Use Only jainelibrary.org
Page #153
--------------------------------------------------------------------------
________________ zrIjambU. 77 Deser प्रकाशः प्रतिहन्यते इति मतं तेषामर्थान्तरसूचनायेयं गाथा तत्पक्षे चैवं व्याख्येया, मेरोर्मध्यभागो - मन्दरार्धं यावच्च लवणरुन्दताषड्भागः एतेन मन्दरार्द्धसत्कपञ्च योजनसहस्राणि पूर्वराशौ प्रक्षिप्यन्ते जायते च त्र्यशीतिसहस्रयोजनानि त्रीणि योजनशतानि त्रयस्त्रिंशदधिकानि एकश्च योजनत्रिभागः 83333 3, अनेन च मन्दरगतकन्दरादीनामप्यन्तः प्रकाशः स्यादिति लभ्यते, यत्त्वस्मिन् व्याख्याने श्रीमलयगिरिपादैः सूर्यप्रज्ञप्तिवृत्तौ "युक्तं चैतत् सम्भावनया तापक्षेत्रायामपरिमाणमन्यथा जम्बूद्वीपमध्ये तापक्षेत्रस्य पंचचत्वारिंशद्योजन सहस्रपरिमाणाभ्युपगमे यथा सूर्यो बहिर्निष्क्रामति तथा तत्प्रतिबद्धं तापक्षेत्रमपि, ततो यदा सूर्यः सर्व बाह्यमण्डलमुपसंक्रम्य चारं चरति तदा सर्वथा मन्दरसमीपे प्रकाशो न प्राप्नोति, अथ च तदापि तत्र मन्दरपरिश्यपरिक्षेपेणाविशेषं परिमाणमग्रे वक्ष्यते, tasmAtpAdaliptasUrivyAkhyAnamabhyupagantavyamitI"tyuktaM, तत्र तत्रभवत्पादानां गम्भीरमाशयं न विद्मः, बाह्यमण्डलस्थेऽपि सूर्ये इयत्प्रमाणस्य तापक्षेत्रायामस्यावस्थितत्वेन प्रतिपादनात् उक्ता सर्वाभ्यन्तरे मण्डले तापक्षेत्रसंस्थितिः, सम्प्रति प्रकाशपृष्ठलनत्वेन तद्विपर्ययभूतत्वेन च सर्वाभ्यन्तरमण्डलेऽन्धकारसंस्थितिं पृच्छति - ' तया णं भन्ते !' इत्यादि, तदा-सर्वाभ्यन्तर। मण्डलचरणकाले कर्कसंक्रान्तिदिने किंसंस्थाना अन्धकारसंस्थितिः प्रज्ञप्ता ?, यद्यपि प्रकाशतमसोः सहावस्थायित्व। विरोधात् समानकालीनत्वासंभवः तथापि अवशिष्टेषु चतुर्षु जम्बूद्वीपचक्रवालदशभागेषु सम्भावनया पृच्छत आशयान्नो कविरोधः, ननु आलोकाभावरूपस्य तमसः संस्थानासंभवेन कुतस्तत्पृच्छौचितीमंचति ?, उच्यते, नीलं शीतं
Page #154
--------------------------------------------------------------------------
________________ श्री जम्बूद्वीपशान्तिचन्द्री - या वृत्तिः ॥ 457 ॥ Jain Education Int बहलं तम इत्यादिपुद्गलधर्माणामभ्रान्तसार्वजनीनव्यवहारसिद्धत्वेनास्य पौद्गलिकत्वे सिद्धे संस्थानस्यापि सिद्धेः, | यथा चास्य पौद्गलिकत्वं तथाऽन्यत्र पूर्वाचार्यैः सुचर्चितत्वान्नात्र विस्तरभिया चर्च्यते इति, ऊर्ध्वमुखकलम्बुकापुष्प। संस्थानसंस्थिता अन्धकारसंस्थितिः प्रज्ञप्ता, अन्तः संकुचिता वहिर्विस्तृतेत्यादि तदेव-तापक्षेत्रसंस्थित्यधिकारोक्तमेव ग्राह्यं कियत्पर्यन्तमित्याह -- यावत्तस्याः - अन्धकार संस्थितेः सर्वाभ्यन्तरिका बाहा मन्दरपर्वतान्ते षड् योजन सहस्राणि त्रीणि चतुर्विंशत्यधिकानि योजनशतानि षट् च दशभागान् योजनस्य परिक्षेपेण, अत्रोपपत्तिं सूत्रकृदेवाह - 'से ण' - मिति, प्रश्नसूत्रं प्राग्वत्, उत्तरसूत्रे यो मेरुपरिक्षेपः स त्रयोविंशतिषट्शताधिकैकत्रिंशद्योजन सहस्रमानस्तं परिक्षेपं द्वाभ्यां गुणयित्वा सर्वाभ्यन्तरमण्डलस्थे सूर्ये तापक्षेत्रसत्कानां त्रयाणां भागानामपान्तराले रजनिक्षेत्रस्य दशभागद्वय2 मानत्वात् दशभिर्विभज्य - दशभिर्भागे द्रियमाणे एष परिक्षेपविशेष आख्यात इति वदेदेतद्भगवन् ! गौतमः स्वशिष्येभ्यः, तथाहि - 31623 एतद् द्वाभ्यां गुण्यते जातानि त्रिषष्टिसहस्राणि द्वे शते षट्चत्वारिंशदधिके 63246 एषां दशभिर्भागे लब्धं यथोक्तं मानं । अथ बाहामाह-- 'ती से ण' मित्यादि, तस्याः - अन्धकार संस्थिते: सर्वबाह्यबाहा पूर्वतोस्परतश्च परमविष्कम्भो लवणसमुद्रान्ते त्रिषष्टिं योजनसहस्राणि द्वे च पंचचत्वारिंशदधिके योजनशते षट् च दश। भागान् योजनस्य परिक्षेपेणेति, अत्रोपपत्तिं सूत्रकृदेवाह - 'से ण' मित्यादि, व्यक्तं, नवरं जम्बूद्वीपपरिक्षेपः 316228 तं परिक्षेपं प्रागुक्तहेतुना द्वाभ्यां गुणयित्वा दशभिर्भागे हियमाणे एष परिक्षेपविशेष आख्यात इति वदेत्, अथास्या 7वक्षस्कारे तापक्षेत्रं sU. 135 ॥ 457 // w.jainelibrary.org
Page #155
--------------------------------------------------------------------------
________________ / अवस्थितबाहामाह--'तया Na'mityAdi, तदा सर्वाभ्यन्तरमण्डलचारकाले अन्धकारं कियदायामेन प्रज्ञप्तम् ?, गौतम! 18 अष्टसप्तति योजनसहस्राणि त्रीणि च त्रयस्त्रिंशदधिकानि योजनशतानि योजनत्रिभागं चैक, अवस्थिततापक्षेत्रसंस्थि त्यायाम इवायमपि बोध्यः, तेन मन्दरार्द्धसत्कपंचसहस्रयोजनान्यधिकानि मन्तव्यानि सूर्यप्रकाशाभाववति क्षेत्रे स्वत 18| एवान्धकारप्रसरणात् , कन्दरादौ तथा प्रत्यक्षदर्शनात् , सूत्रेऽविवक्षितान्यपि व्याख्यातो विशेषप्रतिपत्तिरिति दर्शितानि । / अथ पश्चानुपूर्ध्या तापक्षेत्रसंस्थितिं पृच्छति-'जया Na'mityAdi, यदा भगवन् ! सूर्यः सर्वबाह्यमण्डलमुपसंक्रम्य चारं चरति तदा किंसंस्थानसंस्थिता तापक्षेत्रसंस्थितिः प्रज्ञप्ता?, गौतम! उर्ध्वमुखकलम्बुकापुष्पसंस्थानसंस्थिता प्रज्ञप्ता, तदेव-अभ्यन्तरमण्डलगततापक्षेत्रसंस्थितिसत्कमेव सर्वमवस्थितानवस्थितबाहादिकं नेतव्यं, नवरमिदं नानात्वं-विशेषः यदन्धकारसंस्थितेः पूर्व-सर्वाभ्यन्तरमंडलगततापक्षेत्रसंस्थितिप्रकरणे वर्णितं 632456 इत्येवंरूपं प्रमाणं तत्तापक्षेत्रसंस्थितेः प्रमाण नेतव्यं, द्वीपपरिधिदशभागसत्कभागद्वयप्रमाणत्वात् , यत्तापक्षेत्रसंस्थितेः पूर्ववर्णितम् 94868.4 इत्येवंरूपं प्रमाणं तदन्धकारसंस्थितेनेंतव्यं द्वीपपरिधिदशभागसत्कभागत्रयप्रमाणत्वात् , यदत्र तापक्षेत्रस्याल्पत्वं तमस श्चानल्पत्वं तत्र मंदलेश्याकत्वं हेतुरिति, एवं सर्वाभ्यन्तरमण्डलेऽभ्यन्तरबाहाविष्कम्भे यत्तापक्षेत्रपरिमाणं 9486 5 इत्येवंरूपं तदत्रान्धकारसंस्थिते यं, यच्च तत्रैव विष्कम्भेऽन्धकारसंस्थितेः 63246 इत्येवं तापक्षेत्रस्यात्र मन्तव्यं, ननु इदं सर्वबाह्यमंडलसत्कतापक्षेत्रप्ररूपणं, यदि तन्मंडलपरिधौ 318315 रूपे षष्टिभक्ते लब्धा 5305 रूपा मुहूर्त-12 Feeeeeeeee&&&& Jain Education in For Private & Personel Use Only ww.jainelibrary.org
Page #156
--------------------------------------------------------------------------
________________ श्रीजम्ब-18|गतिः तदा च सर्वजघन्यो दिवसो द्वादशमुहूर्त्तप्रमाणोऽतो द्वादशभिः सा गुण्यते तथा च कृते 63663 इत्येवंरूपो।8। वक्षस्कारे द्वीपशा- 18 राशिः स्यात् , यदिवोक्तपरिधिर्द्विगुणितो दशभिर्भज्यते तदाप्ययमेव राशिद्धिधाकरणरीतिलब्धस्तत्किमेतस्मात् सूत्रो- दूरादिदर्शन्तिचन्द्री क्तराशिविभिद्यते?, उच्यते, सूत्रकारेण द्वीपपरिध्यपेक्षयैव करणरीतेदेश्यमानत्वान्नात्र दोपः, अभ्यन्तरमण्डले परिधि-हान क्षेत्रगया वृत्तिः यथा न न्यूनीक्रियते तथा बाह्यमंडले नाधिकी क्रियते तत्र विवक्षैव हेतुरिति ॥ सम्पति सूर्याधिकारादेतत्सम्बन्धिनामादिः क्रि॥458॥ दूरासन्नादिदर्शनरूपं विचारं वक्तुं दशमं द्वारमाह 136-138 जम्बुद्दीवेणं भन्ते ! दीवे सूरिआ उग्गमणमुहुत्तंसि दूरे अमूले अ दीसंति मज्झंतिअमुहुर्तसि मूले अदूरे अदीसंति अत्थमणमुहुत्तंसि दूरे अ मूले अ दीसंति?, हंता go0! तं चेव जाव दीसंति, जम्बुद्दीवेणं भन्ते ! सूरिआ उग्गमणमुहुत्तंसि अ ममंतिअमुहुर्तसि अ अत्थमणमुहुर्तसि अ सव्वत्थ समा उच्चत्तेणं?, हंता तं चेव जाव उच्चत्तेणं, जै णं भन्ते! जम्बुद्दीवे दीवे सूरिआ उग्गमणमुहुत्तंसि अ मज्झं0 अत्थ0 सम्वत्थ समा उच्चत्तेणं, कम्हा णं भन्ते! जम्बुद्दीवे दीवे सूरिया उग्गमणमुहुत्तंसि दूरे अमूले अदीसंति0, गोयमा ! लेसापडिघाएणं उग्गमणमुहुत्तंसि दूरे अ मूले अ दीसंति इति लेसाहितावेणं मझं तिअमुहुरासि मूले अ दूरे अ दीसंति लेसापडि. घाएणं अत्थमणमुहुत्तंसि दूरे अ मूले अ दीसंति, एवं खलु गोअमा! तं चेव जाव दीसंति 10 (सूत्रं136) जम्बुद्दीवे णं भन्ते! ॥ 458 ॥ दीवे सूरिआ किं तीअं खेत्तं गच्छंति पडुप्पण्णं खेत्तं गच्छन्ति अणागयं खेत्तं गच्छन्ति ?, go0! णो तीअं खेत्तं गच्छन्ति पडुप्पण्णं खेत्तं गच्छन्ति णो अणागयं खेत्तं गच्छन्तित्ति, तं भन्ते! किं पुटुं गच्छन्ति जाव नियमा छद्दिसिंति, एवं ओभासेंति, bhante ! SSSSSSO90000000000000 Jain Education inte For Private Personel Use Only Sainelibrary.org
Page #157
--------------------------------------------------------------------------
________________ किं पुढं ओभासेंति ? एवं आहारपयाई णेअब्वाई पुट्ठोगाढमणंतराणुमहआदिविसयाणुपुवी अ जाव णिअमा छद्दिसिं, एवं उज्जोवेति तवेंति पभासेंति 11 (सूत्रं 137) जम्बुद्दीवे णं भन्ते! दीवे सूरिआणं किं तीते खित्ते किरिआ कज्जइ पडुप्पण्णे0 अणागए.?, गो! णो तीए खित्ते किरिआ कज्जइ पडुप्पण्णे कजइ णो अणागए, सा भन्ते! किं पुट्ठा कजइ0?, गोअमा पुट्ठा0 णो अणापुट्ठा कजइ जाव णिमा छद्दिसिं (सूत्रं 138) जम्बूद्वीपे द्वीपे भदन्त ! सूर्यो उद्गमनमुहूर्ते-उदयोपलक्षिते मुहूर्ते एवमस्तमनमुहूर्ते, सूत्रे यकारलोप आर्षत्वात्,8 दूरे च-द्रष्टुस्थानापेक्षया विप्रकृष्टे मूले च-द्रष्ट्रप्रतीत्यपेक्षया आसन्ने दृश्यते, द्रष्टारो हि स्वरूपतःसप्तचत्वारिंशता योज-18 नसहस्रः समधिकैर्व्यवहितमुद्गमनास्तमनयोः सूर्य पश्यन्ति, आसन्नं पुनर्मन्यन्ते, विप्रकृष्टं सन्तमपि न प्रतिपद्यन्ते,181 'madhyAntikamuhUrta'iti मध्यो-मध्यमोऽन्तो-विभागो गमनस्य दिवसस्य वा मध्यान्तः स यस्य मुहूर्तस्यास्ति स मध्या न्तिकः स चासौ मुहूर्तश्चेति मध्यान्तिको-मध्याह्नमुहर्त इत्यर्थः, तत्र मूले चासन्ने देशे द्रष्टस्थानापेक्षया दूरे च-vi1 प्रकृष्टे देशे द्रष्टुप्रतीत्यपेक्षया सूर्यो दृश्येते, द्रष्टा हि मध्याहे उदयास्तमयनदर्शनापेक्षया आसन्नं रविं पश्यति, योजन-18| शताष्टकेनैव तदाऽस्य व्यवहितत्वात् मन्यते पुनरुदयास्तमयनप्रतीत्यपेक्षया व्यवहितं इति, अत्र सर्वत्र काका प्रनोऽवसेयः, अत्र भगवानाह--तदेव यद्भवताऽनन्तरमेव प्रश्नविषयीकृतं तत्तथैवेत्यर्थः यावद् दृश्यते इति, अत्र चर्मदृशां जायमाना प्रतीतिमो ज्ञानदृशां प्रतीत्या सह विसंवदत्विति संवादाय पुनीतमः पृच्छति-'जम्बुद्दीवे Na'mityAdi, | जम्बूद्वीपे भदन्त! द्वीपे उद्गमनमुहर्त च मध्यान्तिकमुहूर्ते च अस्तमयनमुहर्ते च अत्र चशब्दा वाशब्दार्थाः सूर्यो Jain Education in YNjainelibrary.org
Page #158
--------------------------------------------------------------------------
________________ श्रीजम्बू द्वीपशान्तिचन्द्रीया वृति: ॥ 459 ॥ सर्वत्र-उक्तकालेषु समौ उच्चत्वेन, अत्रापि काकुपाठात् प्रश्नावगतिः, भगवानाह-तदेव यद्भवता मां प्रति पृष्टं । वक्षस्कारे यावदुच्चत्वेनेति, सर्वत्र-उद्गमनमुहूर्तादिषु समौ समव्यवधानावुच्चत्वेन समभूतलापेक्षयाऽष्टौ योजनशतानीतिकृत्वा, | दूरादिदर्शन हि सती जनप्रतीतिं वयमपलपाम इति भगवदुक्तमेवानुवदन्नत्र विप्रतिपत्तिबीजं प्रष्टुमाह-'जै Na'mityAdi, नं क्षेत्रगप्रश्नसूत्रं स्पष्टं, उत्तरसूत्रे गौतम ! लेश्यायाः-सूर्यमंडलगततेजसः प्रतिघातेन दूरतरत्वादुद्गमनदेशस्य तदप्रसरणेनेत्यर्थः या मू. | उद्गमनमुहूर्ते दूरे च मूले च दृश्यते, लेश्याप्रतिघाते हि सुखदृश्यत्वेन स्वभावेन दूरस्थोऽपि सूर्य आसन्नप्रतीति जन-1136-138 यति, एवमस्तमयनमुहूर्तेऽपि व्याख्येयं, द्वयोः समगमकत्वात् , मध्यान्तिकमुहूर्ते तु लेश्याया अभितापेन-प्रतापेन । सर्वतस्तेजःप्रतापेनेत्यर्थः, मूले च दूरे च दृश्येते, मध्याह्ने ह्यासन्नोऽपि सूर्यस्तीव्रतेजसा दुर्दर्शत्वेन दूरप्रतीतिं जनयति, एवमेवासन्नत्वेन दीप्तलेश्याकत्वं दिनवृद्धिधर्मादयो भावा दूरतरत्वेन मन्दलेश्याकत्वं दिनहानिशीतादयश्च वाच्याः, | उद्गमनास्तमयनादीनि च ज्योतिष्काणांगतिप्रवृत्ततया जायन्ते इति तेषां गमनप्रश्नायैकादशं द्वारमाह-'jambuddIveNa'mityAdi, जम्बूद्वीपे भदन्त ! द्वीपे सूर्यों किमतीतं-गतिविषयीकृतं क्षेत्रं गच्छतः-अतिक्रामतः उत प्रत्युत्पन्नं-वर्तमान गतिविषयीक्रियमाणं उत अनागतं-गतिविषयीकरिष्यमाणं, एतेन इह च यदाकाशखण्डं सूर्यः स्वतेजसा व्यामोति तत्क्षेत्रमुच्यते तेनास्यातीतेत्यादिव्यवहारविषयत्वं नोपपद्यते अनादिनिधनत्वादिति शङ्का निरस्ता, भगवानाह-गौतम ! नोशब्दस्य निषेधार्थत्वान्नातीतं क्षेत्रं गच्छतः, अतीतक्रियाविषयीकृते वर्तमानक्रियाया एवासम्भवात् , प्रत्युत्पन्नं गच्छतः For Private Personal Use Only
Page #159
--------------------------------------------------------------------------
________________ Jain Education Inter | वर्त्तमानक्रियाविषये वर्त्तमानक्रियायाः सम्भवात्, नो अनागतं अनागतक्रियाविषयेऽपि तदसम्भवात् अत्र प्रस्तावाद् । गतिविषयं क्षेत्रं कीदृक् स्यादिति प्रष्टुमाह- 'तं भन्ते ! किं पुट्ठे' इत्यादि, अत्र यावत्पदसंग्रहोऽयं पुठ्ठे गच्छंति, गोअमा ! पुढं गच्छंति, णो अपुढं गच्छन्ति, तं भन्ते । किं ओगाढं गच्छन्ति अणोगाढं गच्छन्ति ?, गोअमा ! ओगाढं गच्छन्ति, णो अणोगाढं गच्छन्ति, तं भन्ते ! किं अणंतरोगाढं गच्छन्ति, परंपरोगाढं गच्छन्ति ?, गोअमा ! अणंतरोगाढं गच्छन्ति णो परंपरोगाढं गच्छन्ति, तं भन्ते ! किं अणुं गच्छति बायरं गच्छति ?, गोअमा! अणुंपि गच्छंति बायरंपि गच्छंति, तं भन्ते ! किं उद्धं गच्छति अहे गच्छंति तिरियं गच्छन्ति ?, गोअमा ! उर्द्धपि गच्छन्ति तिरिअंपि गच्छन्ति अहेवि गच्छन्ति, तं भन्ते ! किं AI गच्छंति मज्झे गच्छति पज्जवसाणे गच्छंति ?, गोअमा ! आईपि गच्छति मज्झेवि । गच्छति पज्जवसाणेवि गच्छति, तं भन्ते । किं सविसयं गच्छति, अविसयं गच्छति ?, गोअमा ! सविसयं गच्छति, | णो अविसयं गच्छति, तं भन्ते ! किं आणुपुत्रिं गच्छति अणाणुपुत्रिं गच्छंति ?, go0 ! आणुपुषिं गच्छति णो अणापुत्रिं गच्छति, तं भन्ते ! किं एगदिसिं गच्छति छद्दिसिं गच्छति ?, go0 ! नियमा छद्दिसिं gacchati'tti, अत्र व्याख्या - तद् भदन्त ! क्षेत्रं किं स्पृष्टं -सूर्यविम्वेन सह स्पर्शमागतं गच्छतः - अतिक्रामतः उतास्पृष्टं, अत्र पृच्छकस्यायमाशयःगम्यमानं हि क्षेत्रं किश्चित्स्पृष्टमतिक्रम्यते यथाऽपवरकक्षेत्रं किंचिच्चास्पृष्टं यथा देहली क्षेत्रमतोऽत्र कः प्रकार इति, भगवानाह-स्पृष्टं गच्छतः नास्पृष्टं, अत्र सूर्यबिम्बेन सह स्पर्शनं सूर्यबिम्बावगाहक्षेत्राद्वहिरपि सम्भवति स्पर्शनाया अवगाहना jainelibrary.org
Page #160
--------------------------------------------------------------------------
________________ द्वीपशा-15 श्रीजम्बू- | तोऽधिकविषयत्वात् , ततःप्रश्नयति-तद्भदन्त ! स्पृष्टं क्षेत्रं अवगाढं-सूर्यबिम्बेनाश्रयीकृतं अधिष्ठितमित्यर्थः उतानवगाढं । 7वक्षस्कारे तेनानाश्रयीकृतं नाधिष्ठितमित्यर्थः, भगवानाह--गौतम ! अवगाढं क्षेत्रं गच्छतःनानवगाढं, आश्रितस्यैव त्यजनयो- दाददशन्तिचन्द्री-18 गात् , अथ यद्भदन्त ! अवगाढं तदनन्तरावगाढं-अव्यवधानेनाश्रयीकृतं उत परम्परावगाढं-व्यवधानेनाश्रयीकृतं 1, नं क्षेत्रगया वृत्तिः मादिः क्रिभगवानाह-गौतम! अनन्तरावगाढं न पुनः परम्परावगाढं, किमुक्तं भवति?-यस्मिन्नाकाशखण्डे यो मण्डलावयवो'-2 या सू. ॥ 46 ॥ व्यवधानेनावगाढः स मण्डलावयवस्तमेवाकाशखण्डं गच्छति न पुनरपरमण्डलावयवावगाढं तस्य व्यवहितत्वेन परम्प- 136-138 रावगाढत्वात् , तच्चाल्पमनल्पमपि स्यादित्याह-तद्भदन्त ! अणुं गच्छतः बादरं वा?, गौतम! अण्वपि सर्वाभ्यन्तरमण्डलक्षेत्रापेक्षया बादरमपि सर्वबाह्यमण्डलक्षेत्रापेक्षया, तत्तच्चक्रवालक्षेत्रानुसारेण गमनसम्भवात्, गमनं च ऊर्ध्वाध। स्तिर्यग्गतित्रयेऽपि सम्भवेदिति प्रश्नयति-तद्भदन्त ! क्षेत्रमूर्ध्वमधस्तिर्यग्वा गच्छतः?, गौतम! ऊर्ध्वमपि तिर्यगप्यधोऽपि, ऊर्ध्वाधस्तिर्यक्त्वं च योजनैकषष्टिभागरूपचतुर्विंशतिभागप्रमाणोत्सेधापेक्षया द्रष्टव्यं, अन्यथा 'जाव नियमा छद्दिसिं' इति चरमसूत्रेण सह विरोधः स्यात्, इदं च व्याख्यानं प्रज्ञापनोपाङ्गगतैकादशभाषापदाष्टाविंशतितमाहारपदगतो/धस्तिर्यग्विषयकनिर्वचनसूत्रव्याख्यानुसारेण कृतमिति बोध्यं, गमनं च क्रिया सा च भुसाम्यिक्त्वात्रिका-||।460॥ लनिर्वर्तनीया स्यादित्यादिमध्यादिप्रश्नः, तद्भदन्त! किमादौ गच्छतः किं मध्ये उत पर्यवसाने वा ?, भगवानाहगौतम! षष्टिमुहूर्तप्रमाणस्य मण्डलसंक्रमकालस्यादावपि मध्येऽपि पर्यवसानेऽपि वा गच्छतः, उत्तप्रकारत्रयेण मंडल
Page #161
--------------------------------------------------------------------------
________________ कालसमापनात्, अथ तद्भदन्त ! स्वविषयं-स्वोचितं क्षेत्रं गच्छतः उत अविषयं वा स्वानुचितमित्यर्थः, गौतम ! स्वविषयं स्पृष्टावगाढनिरन्तरावगाढस्वरूपं गच्छतः न अविषयं-अस्पृष्टानवगाढपरम्परावगाढक्षेत्राणां गमनायोग्यत्वात् , तद्भदन्त ! आनुपूर्व्या-क्रमेण यथासन्नं गच्छतः उत अनानुपूर्व्या-क्रमेणानासन्नमित्यर्थः, सूत्रे द्वितीया तृतीयार्थे, गौतम ! आनुपूर्व्या गच्छतः नानानुपूर्व्या व्यवस्थाहानेः, प्रागुक्तमेव दिक्प्रश्नं व्यक्त्या आह-तद्भदन्त ! किमेकदिग्विषयकं क्षेत्रं गच्छतः यावत् षदिग्विषयकं ?, गौतम! नियमात् षड्दिशि, तत्र पूर्वादिषु तिर्यग्दिक्षु उदितः । सन् स्फुटमेव गच्छन् दृश्यते, ऊर्ध्वाधोदिग्गमनं च यथोपपद्यते तथा प्राग्दर्शितं । सम्प्रत्येतदतिदेशेनावभासनादिसूत्राण्याह-एवं obhAseMti'ityAdi, 'eva'miti गमनसूत्रप्रकारेण अवभासयतः-ईषदुद्योतयतः, यथा स्थूरतरमेव दृश्यते, तमेव प्रकारमीषदर्शयति-तद्भदन्त! क्षेत्रं स्पृष्ट-सूर्यस्तेजसा व्याप्त अवभासयतः उतास्पृष्टं ?, भगवानाह-- 4) स्पृष्टं नास्पृष्टं, दीपादिभास्वरद्रव्याणां प्रभाया गृहादिस्पर्शपूर्वकमेवावभासकत्वदर्शनात् , एवं-स्पृष्टपदरीत्या आहार-॥ पदानि-चतुर्थोपाङ्गगताष्टाविंशतितमपदे आहारग्रहणविषयकानि पदानि-द्वाराणि नेतव्यानि, तद्यथा--'पुट्ठोऽइत्यादि, प्रथमतः स्पृष्टविषयं सूत्र, ततोऽवगाढसूत्रं ततोऽणुवादरसूत्रं तत ऊर्ध्वाधःप्रभृतिसूत्रं, तत AI इति उपलक्षणमेतत् 6 आदिमध्यावसानसूत्रं ततो विषयसूत्रं तदनन्तरमानुपूर्वीसूत्रं, ततो यावत् नियमात् षड्दिशीति सूत्रं, अत्र यथासम्भवं विपक्षसूत्राण्युपलक्षणाद् ज्ञेयानि, अत्र चोर्धादिदिग्भावना सूत्रकृत् स्वयमेव वक्ष्यति, एवमुद्द्योतयतो-भृशं 4 Jain Education Intematiana For Private & Personel Use Only ww.jainelibrary.org
Page #162
--------------------------------------------------------------------------
________________ श्रीजम्बू-1॥ प्रकाशयतः यथा स्थूलमेव दृश्यते, तापयतः-अपनीतशीतं कुरुतः, यथा सूक्ष्म पिपीलिकादि दृश्यते तथा कुरुतः ॥ 7वक्षस्कारे द्वीपशाप्रभासयतः-अतितापयोगादविशेषतोऽपनीतशीतं कुरुतो यथा सूक्ष्मतरं दृश्यते, उक्तमेवार्थ शिष्यहिताय प्रकारान्तरेण । दूरादिदर्शन्तिचन्द्री प्रश्नयितुं द्वादशद्वारमाह-'जम्बुद्दीवे Na'mityAdi, जम्बूद्वीपे भदन्त! द्वीपे द्वयोः सूर्ययोः किमतीते क्षेत्रे-पूर्वोक्तया वृत्तिः नं क्षेत्रगस्वरूपे क्रिया-अवभासनादिका क्रियते, कर्मकर्त्तरिप्रयोगोऽयं तेन भवतीत्यर्थः, प्रत्युत्पन्ने अनागते वा?, भगवानाह मादिः क्रि या मू. ॥ 461 ॥ 18 गौतम! नोऽतीते क्षेत्रे क्रिया क्रियते, प्रत्युत्पन्ने क्रियते, नो अनागते, व्याख्यानं प्राग्वत्, सा क्रिया भगवन् ! किं 8|136-138 18॥ स्पृष्टा क्रियते उतास्पृष्टा क्रियते?, गौतम! स्पृष्टा तेजसा स्पर्शनं स्पृष्टं भावे क्तप्रत्ययविधानात् तद्योगाद्या सा स्पृष्टा ॥ उच्यते, कोऽर्थः?-सूर्यतेजसा क्षेत्रस्पर्शनेऽवभासनमुद्योतनं तापनं प्रभासनं चेत्यादिका क्रिया स्यादिति, अथवा स्पृष्टात्-18 स्पर्शनादिति पञ्चमीपरतया व्याख्येयं न अस्पृष्टात् क्रियते, अत्र यावत्पदात् आहारपदानि ग्राह्याणि, तत्रेयं सूत्रपद्धतिःसे णं भन्ते ! किं ओगाढा अणोगाढा?, ओगाढा णो अणोगाढा, अत्रापि भावे तप्रत्ययविधानादवगाढं-अवगाहनं क्षेत्रे तेजःपुद्गलानामवस्थानं तद्योगाद्या साऽवगाढा क्रिया, एममनन्तरावगाढपरम्परावगाढसूत्रं, 'सा णं भन्ते ! अणू किजइ बायरा किज्जइ?, गोअमा! अणूवि बायरावित्ति, सा क्रिया अवभासनादिका किमणुर्वा बादरा वा । क्रियते?, गौतम! अणुरपि-सर्वाभ्यन्तरमण्डलक्षेत्रावभासनापेक्षया बादराऽपि-सर्वबाह्यमण्डलक्षेत्रावभासनापेक्षया, ॥ 461 ॥ ॥ ऊर्ध्वाधस्तिर्यसूत्रविभावनां सूत्रकृदनन्तरमेव करिष्यति, 'सा णं भन्ते! किं AI किजइ मझे किजइ पज्जवसाणे Jain Education Internationa For Private & Personel Use Only
Page #163
--------------------------------------------------------------------------
________________ किज्जइ, गोअमा! आइपि किज्जइ मज्झेवि किज्जइ पजवसाणेवि किजइत्ति गमनसूत्र इवात्रापि भावना, एवं विषयसूत्रमानुपूर्वीसूत्रं षड्दिक्सूत्रं च ज्ञेयमिति । अथ त्रयोदशद्वारमाह जम्बुद्दीवे णं भन्ते! दीवे सूरिआ केवै खेत्तं उद्धं तवयन्ति अहे तिरिअंच?, गोंअमा! एगं जोअणसयं उद्धं तवयन्ति अट्ठारससयजोअणाई अहे तवयन्ति सीआलीसं जोअणसहस्साई दोण्णि अ तेवढे जोअणसए एगवीसं च सहिभाए जोअणस्स तिरिअं तवयन्तित्ति 13 (सूत्रं 139) / अंतो णं भन्ते ! माणुसुत्तरस्स पव्वयस्स जे चंदिमसूरिअगहगणणक्खचतारारूवा णं भन्ते! देवा किं उद्धोववण्णगा कप्पोववण्णगा विमाणोववण्णगा चारोववण्णगा चारढिईआ गइरइआ गैसमावण्णगा?, गोअमा! अंतो णं माणुसुत्तरस्स पव्वयस्स जे चन्दिमसूरिअ जाव तारारूवे ते णं देवा णो उद्घोववण्णगा णो कप्पोववण्णगा विमाणोववण्णगा चारोववण्णगा णो चारट्टिईआ गइरइआ गैसमावण्णगा उद्धीमुहकलंबुआपुप्फसंठाणसंठिएहिं जोअणसाहस्सिएहिं तावखेत्तेहिं साहस्सिआहिं वेउविआहिं बाहिराहिं परिसाहिं मयायणट्टगीअवाइअतीतलतालतुडिअघणमुइंगपडुप्पवाइअरवेणं दिव्वाई भोगभोगाई भुंजमाणा महया उक्किटिसीहणायबोलकलकलरवेणं अच्छं पव्वयरायं पयाहिणावत्तमण्डलचारं मेरुं अणुपरिअटुंति 14 (सूत्रं 140) 'जम्बुद्दीवे Na'mityAdi, प्रश्नसूत्रं व्यक्तं, उत्तरसूत्रे गौतम! ऊर्ध्वमेकं योजनशतं तापयतः, स्वविमानस्योपरि योजनशतप्रमाणस्यैव तापक्षेत्रस्य भावात् , अष्टादशशतयोजनान्यधस्तापयतः, कथं ?, सूर्याभ्यामष्टासु योजनशतेष्वधोगतेषु भूतलं, तस्साच्च योजनसहने अधोग्रामाः स्युस्तांश्च यावत्तापनात्, सप्तचत्वारिंशद्योजनसहस्राणि इत्यादि प्रमाणं क्षेत्रं Jan Education Inter OHainelibrary.org
Page #164
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 462 // Jain Education Inte estse tiryak तापयतः, एतच्च सर्वोत्कृष्टदिवसचक्षुःस्पर्शापेक्षया बोध्यं तिर्यगदिकथनेन पूर्वपश्चिमयोरेवेदं ग्राह्यं, उत्तरतस्तु 180 न्यून 45 योजनसहस्राणि याम्यतः पुनद्वींपे 180 योजनानि, लवणे तु योजनानि 33 सहस्राणि 3 शतानि । त्रयस्त्रिंशदधिकानि योजनत्रिभागयुतानीति ॥ अथ मनुष्यक्षेत्रवर्त्तिज्योतिष्कस्वरूपं प्रष्टुं चतुर्दशद्वारमाह - ' अंतो णं भन्ते' इत्यादि, अन्तर्मध्ये भदन्त ! मानुषोत्तरस्य मनुष्येभ्य उत्तरः- अग्रवर्ती एनमवधीकृत्य मनुष्याणामुत्पत्तिविपत्तिसिद्धिसम्पत्तिप्रभृतिभावात् अथवा मनुष्याणामुत्तरो - विद्यादिशक्त्यभावेऽनुल्लंघनीयो मानुषोत्तरस्तस्य पर्वतस्य ये चन्द्रसूर्य ग्रहगणनक्षत्रतारारूपज्योतिष्काः ते भदन्त ! अत्रैकस्मिन्नेव प्रश्ने यद्भदन्तेति भगवत्सम्बोधनं पुनश्चक्रे तत्पृच्छकस्य भगवन्नामोच्चारेऽतिप्रीतिमत्त्वात् देवाः किमूर्ध्वोपपन्नाः - सौधर्मादिभ्यो द्वादशभ्यः कल्पेभ्य ऊर्ध्वं ग्रैवेयकानुत्तरविमानेषूपपन्नाः- उत्पन्नाः कल्पातीता इत्यर्थः कल्पोपपन्नाः - सौधर्मादिदेवलोकोत्पन्नाः विमानेषु ज्योतिःसम्बन्धिषु । उपपन्नाः चारो - मण्डलगत्या परिभ्रमणं तमुपपन्ना - आश्रितवन्तः उत चारस्य - यथोक्तस्वरूपस्य स्थिति :- अभावो येषां । ते चारस्थितिका अपगतचारा इत्यर्थः गतौ रतिः - आसक्तिः प्रीतिर्येषां ते गतिरतिकाः, अनेन गतौ रतिमात्रमुक्तं, | सम्प्रति साक्षाद् गतिं प्रश्नयति -- गतिसमापन्ना - गतियुक्ताः ?, भगवानाह - गौतम ! अन्तर्मानुषोत्तरस्य पर्वतस्य ये चन्द्र|सूर्य ग्रहण नक्षत्र तारारूपज्योतिष्कास्ते देवा नोर्ध्वोपपन्नाः नो कल्पोपपन्नाः विमानोपपन्नाः चारोपपन्नाः नो चारस्थितिकाः अत एव गतिरतिकाः गतिसमायुक्ताः ऊर्ध्वमुखकलम्बु का पुष्प संस्थानसंस्थितैरिति प्राग्वत्, योजनसाहस्रिकै :- अनेकयो अक्षस्कारे ऊर्ध्वादि तापः ऊ र्वोत्पन्नत्वादि sU. 139-140 ॥ 462 // w.jainelibrary.org
Page #165
--------------------------------------------------------------------------
________________ जनसहस्रप्रमाणैस्तापक्षेत्रैः, अत्रेत्थंभावे तृतीया, तेनेत्थंभूतैस्तैर्मेसें परिवर्तन्त इति क्रियायोगः, कोऽर्थः ?-उक्तस्वरू-18 | पाणि तापक्षेत्राणि कुर्वन्तो जम्बूद्वीपगतं मेरुं परितो भ्रमन्ति, तापक्षेत्रविशेषणं चन्द्रसूर्याणामेव, नतु नक्षत्रादीनां, | यथासम्भवं विशेषणानां नियोज्यत्वात् , अथैतान् साधारण्येन विशेषयन्नाह-साहस्रिकाभिः-अनेकसहस्रसङ्ख्याकाभिः वैकुर्विकाभिः-विकुर्वितनानारूपधारिणीभिर्बाह्याभिः-आभियोगिककर्मकारिणीभिः, नाव्यगानवादनादिकर्मप्रवणत्वात्, न तु तृतीयपर्षद्रूपाभिः, पर्षद्भिः-देवसमूहरूपाभिः कर्तृभूताभिः, बहुवचनं चात्र नाट्यादिगणापेक्षया, महता प्रकारेणाहतानि-भृशं ताडितानि नाट्ये गीते वादित्रे च-वादनरूपे त्रिविधेऽपि सङ्गीते इत्यर्थः, तन्त्रीतलतालरू|पत्रटितानि शेषं प्राग्वत् , तथा स्वभावतो गतिरतिकैः-बाह्यपर्षदन्तर्गतैर्देवैर्वेगेन गच्छत्सु विमानेषूत्कृष्टो यः सिंहनादो 18| मुच्यते यौ च बोलकल कलौ क्रियेते, तत्र बोलो नाम मुखे हस्तं दत्त्वा महता शब्देन पूत्करणं, कलकलश्च व्याकुल-18 शब्दसमूहस्तद्रवेण महता 2 समुद्ररवभूतमिव कुर्वाणा मेरुमिति योगः, किंविशिष्टमित्याह-अच्छं-अतीवनिर्मलं जाम्बूनदमयत्वात् रत्नबहुलत्वाच्च पर्वतराज-पर्वतेन्द्रं 'pradakSiNAvarttamaNDalacAra'miti प्रकर्षेण सर्वासु दिक्षु विदिक्षु च परिभ्रमतां चन्द्रादीनां दक्षिण एव मेरुर्भवति यस्मिन्नावर्त्तने-मण्डलपरिभ्रमणरूपे स प्रदक्षिणः प्रदक्षिणः आवों |" हा येषां मण्डलानां तानि तथा तेषु यथा चारो भवति तथा क्रियाविशेषणं तेन प्रदक्षिणावर्त्तमण्डलं चारं यथा स्यात्तथा। श्रीजम्बू. 78 992909200909099999609009 Jan Education in For Private Personal Use Only
Page #166
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 463 // Jain Education Inte | मेरुं परिवर्त्तन्ते इति योज्यं, अयमर्थः - चन्द्रादयः सर्वेऽपि समयक्षेत्रवर्त्तिनो मेरुं परितः प्रदक्षिणावर्त्तमंडल चारेण भ्रमन्तीति । अथ पञ्चदशमं द्वारमाह सणं भन्ते ! देवाणं जाहे इंदे चुए भवै से कहमियाणिं पकरेंति ?, go0 ! ताहे चत्तारि पंच वा सामाणिआ देवा तं ठाणं उबसंपजित्ताणं विहरति जाव तत्थ अण्णे इंदे उबवण्णे भवै । इंदट्ठाणे णं भंते! केवइअं कालं उववाएणं विरहिए ?, go0 ! जहणेणं एवं समयं उक्कोसेणं छम्मासे उनवारणं विरहिए । बहिआ णं भन्ते ! माणुसुत्तरस्स पवयस्स जे चंदिम जाव तारारूवा तं चेव णेअवं णाणत्तं विमाणोववण्णगा णो चारोववण्णगा चारठिईआ णो गइरइआ णो गैसमावण्णगा पक्किट्ठगसंठ ( णसंठिएहिं जोअणसय साहस्सिएहिं तावखित्तेहिं सयसाहस्सिआहिं वेउब्विआहिं बाहिराहिं परिसाहिं मध्याह्यणट्ट जाव भुंजमाणा सुहलेसा मन्दलेसा मन्दातवलेसा चित्तंतरलेसा अण्णोण्णसमोगाढाहिं लेसाहिं कूडाविव ठाणठिआ सव्वओ समन्ता ते पएसे ओभासंति उज्जोवेंति पभासेन्तित्ति । तेसि णं भन्ते ! देवाणं जाहे इंदे चुए से कह मियाणिं पकरेन्ति जाव जहणणेणं एकं समयं उकोसेणं छम्मासा इति 15 ( सूत्रं 141 ) 'तेसि ण' मित्यादि, तेषां भदन्त ! ज्योतिष्कदेवानां यदा इन्द्रश्चयवते तदा ते देवा इदानीं - इन्द्रविरहकाले कथं प्रकुर्वन्ति ?, भगवानाह -- गौतम ! तदा चत्वारः पञ्च वा सामानिका देवाः संभूय एकबुद्धितया भूत्वेत्यर्थः तत्स्थानंइन्द्रस्थानमुपसम्पद्य विहरन्ति - तदिन्द्रस्थानं परिपालयन्ति, कियन्तं कालमिति चेदत आह-- यावदन्यस्तत्र इन्द्र 7वक्षस्कारे सूर्येन्द्रच्य वे स्थितिः विरहादिच सू. 141 ॥ 463 ॥
Page #167
--------------------------------------------------------------------------
________________ उपपन्न:--उत्पन्नो भवति । इदानीमिन्द्रविरहकालं प्रश्नयन्नाह-'इंदट्ठाणे Na'mityAdi, इन्द्रस्थानं भदन्त ! कियन्तं कालमुपपातेन-इन्द्रोत्पादेन विरहितं प्रज्ञप्तम् ?, भगवानाह-गौतम! जघन्येनैकं समयं यावत् उत्कर्षेण षण्मासान् । यावत्ततः परमवश्यमन्यस्येन्द्रस्योत्पादसम्भवात् इति । सम्प्रति समयक्षेत्रबहिर्वतिज्योतिष्काणां स्वरूपं pRcchati'bahiANamityAdi, बहिस्ताद् भगवन्! मानुषोत्तरस्य पर्वतस्य ये चन्द्रादयो देवास्ते किमूओपपन्ना इत्यादि प्रश्न। सूत्रं प्राग्वत् , निर्वचनसूत्रे तु नोओपपन्नाः, नापि कल्पोपपन्नाः, किन्तु विमानोपपन्नाः तथा नो चारोपपन्नाः नो चारयुक्ताः, किन्तु चारस्थितिकाः, अत एव नो गतिरतयो नापि गतिसमापन्नकाः, पक्वेष्टकासंस्थानसंस्थितइओजनश18 तसाहनिस्तापक्षेत्रैस्तान् प्रदेशान् अवभासयन्तीत्यादिक्रियायोगः, पक्केष्टकासंस्थानं चात्र यथा पक्वेष्टका आयामतो दीर्घा भवति विस्तरतस्तु स्तोका चतुरस्रा च, तेषामपि मनुष्यक्षेत्राद्वहिर्वर्तिनां चन्द्रसूर्याणामातपक्षेत्राणि आयाम। तोऽनेकयोजनलक्षप्रमाणानि विष्कम्भत एकलक्षयोजनप्रमाणानि, इयमत्र भावना-मानुषोत्तरपर्वतात् योजनलक्षा-18 र्धांतिक्रमे करणविभावनोक्तकरणानुसारेण प्रथमा चन्द्रसूर्यपतिस्ततो योजनलक्षातिक्रमे द्वितीया पंक्तिस्तेन प्रथमपंक्तिगतचन्द्रसूर्याणामेतावांस्तापक्षेत्रस्यायामः विस्तारश्च, एकसूर्यादपरः सूर्यो लक्षयोजनातिक्रमे तेन लक्षयोजनप्रमाणः, इयं च भावना प्रथमपंत्यपेक्षया बोद्धव्या, एवमंग्रेऽपि भाव्यं, 'sayasAhassiehiM'ityAdi प्राग्वत्, कथंभूता इत्याह॥ सुखलेश्याः, एतच्च विशेषणं चन्द्रान प्रति, तेन ते नातिशीततेजसः मनुष्यलोके इव शीतकालादौ न एकान्ततः शीतर-12 Jain Education inte For Private & Personel Use Only jainelibrary.org
Page #168
--------------------------------------------------------------------------
________________ zrIjamyUdvIpazAnticandrI - yA vRttiH // 464 // Jain Education Int zmaya इत्यर्थः, मन्दलेश्या एतच्च सूर्यान् प्रति, तेन ते नात्युष्णतेजसः मनुष्यलोके इव निदाघसमये न एकान्तत उष्ण - | रश्मय इत्यर्थः, एतदेव व्याचष्टे - मन्दातपलेश्या - मन्दा - नात्युष्णस्वभावा आतपरूपा लेश्या - रश्मिसंघातो येषां ते तथा, | तथा च चित्रान्तरलेश्याः- चित्रमन्तरं लेश्या च येषां ते तथा, भावार्थश्चास्य चित्रमन्तरं सूर्याणां चन्द्रान्तरितत्वात्, चित्रलेश्या चन्द्रमसां शीतरश्मित्वात् सूर्याणामुष्णरश्मित्वात् काभिरवभासयन्तीत्याह - अन्योऽन्य समवगाढाभिः। परस्परं संश्लिष्टाभिर्लेश्याभिः तथाहि -- चन्द्रमसां सूर्याणां च प्रत्येकं लेश्या योजनशतसहस्रप्रमाणविस्ताराश्चन्द्रसूर्याणां च सूचीपंक्तया व्यवस्थितानां परस्परमन्तरं पञ्चाशद्योजनसहस्राणि ततश्चन्द्रप्रभामिश्राः सूर्यप्रभाः सूर्यप्रभा । मिश्राश्चन्द्रप्रभाः, इत्थं चन्द्रसूर्यप्रभाणां मिश्रीभावः एषां स्थिरत्वदृष्टान्तेन द्योतयति - कूटानीव - पर्वतोप रिव्यवस्थि। तशिखराणीव स्थानस्थिताः - सदैवैकत्र स्थाने स्थिताः, सर्वतः समन्तात् तान् प्रदेशान् - स्वस्वप्रत्यासन्नान् अवभा। सयन्ति उद्योतयन्ति तापयन्ति प्रभासयन्तीत्यादि प्राग्वत् । एषामपीन्द्राभावे व्यवस्थां प्रश्रयन्नाह - 'तेसि णं भन्ते ! | देवाण' मित्यादि प्राग्वत् । इति कृता पञ्चदशानुयोगद्वारैः सूर्यप्ररूपणा, अथ चन्द्रवतव्यमाह - तत्र सप्तानुयोगद्वाराणि, मण्डलसङ्ख्याप्ररूपणा 1 मण्डल क्षेत्र प्ररूपणा 2 प्रतिमण्डलमन्तरप्ररूपणा 3 मण्डलायामादिमानं 4 मन्दरमधिकृत्य प्रथमादिमण्डलाबाधा 5 स्र्वाभ्य्न्त्र्। दिमण्डलायामादि 6 मुहूर्त्तगतिः 7 / तत्रादौ मण्डलसङ्ख्याप्ररूपणां पृच्छति - वक्षस्कारे सूर्येन्द्रच्यवे स्थितिः विरहादिच sU. 141 ॥ 464 // w.jainelibrary.org
Page #169
--------------------------------------------------------------------------
________________ कैणं भन्ते! चंदमण्डला paM0?, go0 ! पण्णरस चंदमण्डला पण्णत्ता ! जम्बुद्दीवे णं भन्ते ! दीवे केवै ओगाहित्ता केवइआ चन्दमण्डला paM0?, go0 ! जम्बुद्दीवे 2 असीय जोअणसयं ओगाहित्ता पंच चंदमण्डला पण्णत्ता, लवणे णं भन्ते ! पुच्छा, go0 ! लवणे णं समुद्दे तिणि तीसे जोअणसए ओगाहित्ता एत्थ णं दस चंदमण्डला पण्णत्ता, एवामेव सपुव्वावरेणं जम्बुद्दीवे दीवे लवणे य समुद्दे पण्णरस चंदमण्डला भवन्तीतिमक्खायं 1.(सूत्र्ण्142)| सव्वन्भंतराओ णं भन्ते ! चंदमंडलाओ णं केवइआए अबाहाए सव्वबाहिरए चंदमंडले paM0 ?, गोमा ! पंचसुत्तरे जोअणसए अबाहाए सव्वबाहिरए चंदमंडले पण्णत्ते 2 (सूत्रं 143) चंदमंडलस्स णं भन्ते! चंदमंडलस्स केवइआए अबाहाए अंतरे paM0?, गो! पणतीसं 2 जोअणाई तीसं च एगसहिभाए जोअणस्स एगसट्ठिभागं च सत्तहा छेत्ता चत्तारि चुण्णिआभाए चंदमंडलस्स चंदमंडलस्स अबाहाए अंतरे पण्णत्ते 3 (सूत्रं 144) चंदमंडले. णं भन्ते! केवै आयामविक्खंभेणं केवै परिक्खेवेणं केवै बाहल्लेणं पण्णत्ते?, गोअमा! छप्पण्णं एगसठ्ठिभाए जोअणस्स आयामविक्खम्भेणं तं तिगुणं सविसेसं परिक्खेवेणं अट्ठावीसं च एगसहिभाए जोअणस्स बाहल्लेणं 4 (सूत्रं 145) कति भदन्त ! चन्द्रमण्डलानि प्रज्ञप्तानि ?, भगवानाह-गौतम ! पञ्चदश चन्द्रमण्डलानि प्रज्ञप्तानि । अथैषां मध्ये ॥ कति द्वीपे कति लवणे इति व्यक्त्यर्थं पृच्छति-जम्बूद्वीपे भदन्त! द्वीपे कियदवगाह्य कियन्ति चन्द्रमण्डलानि प्रज्ञतानि?, गौतम! जम्बूद्वीपे 2 अशीत्यधिक योजनशतमवगाह्य पञ्च चन्द्रमण्डलानि प्रज्ञप्तानि, अथ लवणसमुद्रे भदन्त ! प्रश्नः, गौतम! लवणसमुद्रे त्रिंशदधिकानि त्रीणि योजनशतानि अवगाह्य अत्रान्तरे दश चन्द्रमण्डलानि प्रज्ञप्तानि, Jain Education in For Private & Personel Use Only w.jainelibrary.org
Page #170
--------------------------------------------------------------------------
________________ द्वीपशा 202909200000 श्रीजम्बू- एवमेव सपूर्वापरेण जम्बूद्वीपे द्वीपे लवणसमुद्रे पञ्चदश चन्द्रमण्डलानि भवन्तीति आख्यातमिति । अथ मण्डलक्षेत्रप्र- 7वक्षस्कारे रूपणां प्रश्नयन्नाह-सव्वन्भंतराओ Na'mityAdi, सर्वाभ्यन्तरादू भदन्त! चन्द्रमण्डलात् कियत्या अबाधया सर्वबाह्यं चन्द्रस्य न्तिचन्द्रीचन्द्रमण्डलं प्रज्ञप्तं ?, किमुक्तं भवति ?-चन्द्रमण्डलैः सर्वाभ्यन्तरादिभिः सर्वबाह्यान्तैर्यव्याप्तमाकाशं तन्मण्डलक्षेत्रं, मण्डलं क्षेत्रया वृत्तिः तत्र च चक्रवालतया विष्कम्भः पञ्च योजनशतानि दशोत्तराणि अष्टचत्वारिंशच्चैकषष्टिभागा योजनस्य 510 46 इदं । मबाधा ॥ 465 ॥ यामादिसू. च व्याख्यातोऽधिकं बोध्यं, तथाहि-चन्द्रस्य मण्डलानि पञ्चदश चन्द्रबिम्बस्य च विष्कम्भः एकपष्टिभागात्मक 142-145 | योजनस्य षट्पश्चाशद्भागाः तेन ते 56 पञ्चदशभिर्गुण्यन्ते जातं 840 तत एतेषां योजनानयनार्थ एकषष्ट्या भागे ॥ हृते लब्धानि त्रयोदश योजनानि शेषाः सप्तचत्वारिंशत् , तथा पञ्चदशानां मण्डलानामन्तराणि चतुर्दश, एकैकस्या न्तरस्य प्रमाणं पञ्चत्रिंशद्योजनानि त्रिंशच एकपष्टिभागा योजनस्य एकस्य च एकपष्टिभागस्य सप्तधाच्छिन्नस्य सत्का|श्चत्वारो भागाः, ततः पञ्चत्रिंशचतुर्दशभिर्गुण्यन्ते जातानि चत्वारि योजनशतानि नवत्यधिकानि येऽपि च त्रिंशदेकषष्टिभागास्तेऽपि चतुर्दशभिर्गुण्यन्ते जातानि चत्वारि शतानि विंशत्यधिकानि, अयं च राशिरेकपष्टिभागात्मकस्तेन एकषष्टया भागो हियते लब्धानि षट् योजनानि, एषु पूर्वराशौ प्रक्षिप्तेषु जातानि 496 योजनानि, शेषाश्चतुःपञ्चाशदे- ॥ 4 ॥ 465 ॥ कपष्टिभागास्तिष्ठन्ति, ये च एकस्यैकषष्टिभागस्य सत्काश्चत्वारः सप्तभागास्तेऽपि चतुर्दशभिर्गुण्यन्ते जाताः षट्पऋश्चाशत् तेषां सप्तभिर्भागे हृते लब्धा अष्टावेकपष्टिभागास्तेऽनन्तरोक्तचतुःपञ्चाशति प्रक्षिप्यन्ते जाता द्वाषष्टिः 629 कषष्टिभागात लब्धानि षद् योजनानि, पारशतानि विंशत्यधिकानि, अयं चला Jan Education Inter For Private Personel Use Only
Page #171
--------------------------------------------------------------------------
________________ Jain Education Inte | तत्रैकषष्टिभागैर्योजनं लब्धं तच्च योजनराशौ प्रक्षिप्यते एकश्चैकषष्टिभागः शेषः 497 योजन दे, इदं च मण्डलान्तरक्षेत्रं, योऽपि च विम्बक्षेत्रराशि स्त्रयोदशयोजनसप्तचत्वारिंशदेकषष्टिभागात्मकः सोऽपि मण्डलान्तरराशौ प्रक्षिप्यते जातं योजनानि 510, यश्च पूर्वोद्धरितः एकः एकषष्टिभागः स सप्तचत्वारिंशति प्रक्षिप्यते जातं 48 एकषष्टिभागाः, | ननु पञ्चदशसु मण्डलेषु चतुर्दशान्तरालसम्भवाञ्च्चतुर्दशभिर्भजनं युक्तिमत्, सप्तचत्वारो भागा इति कथं सङ्गच्छते ?, | उच्यते, मण्डलान्तरक्षेत्रराशेः 497 मण्डलान्तरैश्चतुर्दशभिर्भजने लब्धानि 35 योजनानि, उद्धरितस्य योजनं। राशेरेकषष्ट्या गुणने मूलराशिसत्कैकषष्टिभागप्रक्षेपे च जातं 428 एषां चतुर्दशभिर्भजने आगतोऽंशराशि: 30 शेषा । अष्टौ तेषां चतुर्दशभिर्भागाप्राप्तौ लाघवार्थं द्वाभ्यामपवर्त्तने जातं भाज्यभाजकराश्योः इति सुस्थं ॥ सम्प्रति मण्डलान्तरप्ररूपणाप्रश्नमाह - चंदमंडलस्स Na'mityAdi, चन्द्रमण्डलस्य भद्रन्त ! चन्द्रमण्डलस्य कियत्या अबाधया अन्तरं प्रज्ञप्तम् ?, गौतम ! पञ्चत्रिंशत्पश्चत्रिंशद्योजनानि त्रिंशच्चैकषष्टिभागान् योजनस्य एकं च एकषष्टिभागं सप्तधा छित्त्वा चतुरश्चूर्णिकाभागान्, एतच्च चन्द्रमण्डलस्य 2 अबाधया अन्तरं प्रज्ञप्तं, अत्र सप्त चत्वारश्चूर्णिका यथा । समायान्ति तथाऽनन्तरं व्याख्यातं, सम्प्रति मण्डलायामादिमानद्वारम् - 'चन्द्रमण्डले णं भन्ते ! केवैयं आयाम' | इत्यादि, चन्द्रमण्डलं भगवन् ! कियदायामविष्कम्भाभ्यां कियत्परिक्षेपेण कियद्वाहल्येन - उच्चैस्त्वेन प्रज्ञप्तम् ?, गौतम ! षट्पञ्चाशतमेकषष्टिभागान् योजनस्यायामविष्कम्भाभ्यां, एकस्य योजनस्य एकषष्टिभागीकृतस्य यावत्प्रमाणा भागा jainelibrary.org
Page #172
--------------------------------------------------------------------------
________________ 7वक्षस्कारे प्रथमादिमण्डला-- बाधा सू. 146 श्रीजम्बू-शि स्तावत्प्रमाणषट्पञ्चाशद्भागप्रमाणमित्यर्थः, तत्रिगुणं सविशेष-साधिकं परिक्षेपेण करणरीत्या द्वे योजने पञ्चपञ्चाद्वीपशा-15 शभागाः साधिका इत्यर्थः, अष्टाविंशतिमेकपष्टिभागान् योजनस्य वाहल्येन । अथ मन्दरमधिकृत्य प्रथमादिम-1 न्तिचन्द्री ण्डलाबाधाप्रश्नमाहया वृत्तिः ॥ 466 ॥ जम्बुद्दीवे दीवे मन्दरस्स पव्वयस्स केवइआए आबाहाए सव्वन्भंतरए चन्दमंडले पण्णत्ते?, गोअमा! चोआलीसं जोअणसहस्साई अट्ठ य वीसे जोअणसए अबाहाए सव्वब्भन्तरे चन्दमंडले पण्णत्ते, जम्बुद्दीवे.2 मन्दरस्स पव्वयस्स केवैयाए अबाहाए अभंतराणन्तरे चन्दमंडले पण्णत्ते?, go0! चोआलीसं जोअणसहस्साइं अट्ठ य छप्पण्णे जोअणसए पणवीसं च एगसद्विभाए जोमणस्स एगट्ठिभागं च सत्तहा छेत्ता चत्तारि चुण्णिआभाए अबाहाए अभंतराणन्तरे चन्दमंडले पण्णत्ते, जम्बुद्दीवे दीवे मन्दरस्स पब्वयस्स केवइआए अबाहाए अभंतरतच्चे मंडले paM0?, go0! चोआलीसं जोअणसहस्साइं अह य पाणौए जोअणसए एगावण्णं च एगसट्ठिभाए जोअणस्स एगट्ठिभागं च सत्तहा छेत्ता एगं चुण्णिआभागं अवाहाए अभंतरतचे मंडले पण्णत्ते, एवं खलु एएणं उवाएणं णिक्खममाणे चंदे तयाणन्तराओ मंडलाओ तयाणन्तरं मंडलं संकममाणे 2 छत्तीसं छत्तीसं जोअणाई पणवीसं चं एगद्विभाए जोअणस्स एगट्ठिभागं च सत्तहा छेत्ता चत्तारि चुण्णिआभाए एगमेगे मंडले अबाहाए वुद्धिं अभिवद्धेमाणे 2 सव्वबाहिरं मंडलं उवसंकमित्ता चार चरै । जम्बुद्दीवे दीवे मन्दरस्स पबयस्स केवइआए अबाहाए सब्बबाहिरे चंदमंडले paM0?, पणयालीसं जोअणसहस्साई तिणि अ तीसे जोअणसए अबाहाए सव्वबाहिरए चंदमंडले 50, जम्बुद्दीवे दीवे mandarassa ॥ 466 // Jan Education Intematon For Private Personal use only www.ainelibrary.org
Page #173
--------------------------------------------------------------------------
________________ पव्वयस्स केवइआए अबाहाए बाहिराणन्तरे चंदमंडले पण्णत्ते?, go0! पणयालीसं जोअणसहस्साई दोणि अ तेणउए जोअणसए पणतीसं च एगसट्ठिभाए जोअणस्स एगढिभागं च सत्तहा छेत्ता तिण्णि चुण्णिआभाए अबाहाए बाहिराणन्तरे चंदमंडले पण्णत्ते, जम्बुद्दीवे दीवे मन्दरस्स पव्वयस्स केवइआए अबाहाए बाहिरतच्चे चंदमंडले paM0?, go0! पणयालीसं जोअणसहस्साई दोण्णि अ सत्तावण्णे. जोअणसए णव य एगढिभाए जोअणस्स एगढिभागं च सत्तहा छेत्ता छ चुण्णिआभाए अबाहाए बाहिरतच्चे चंदमडले paM0 / एवं खलु एएणं उवाएणं पविसमाणे चंदे तयाणन्तराओ मंडलाओ तयाणंतर मंडलं संकममाणे 2 छत्तीसं 2 जोअणाई पणवीसं च एगसहिभाए जोअणस्स एगट्टिभागं च सत्तहा छेत्ता चत्तारि चुण्णिआभाए एगमेगे मंडले अबाहाए वुद्धिं णिव्वु द्धेमाणे 2 सधभतरं मंडलं उवसंकमित्ता चार चरै 5 ( सूत्रं 146) ___ 'जम्बुद्दीवे 2' इत्यादि, जम्बूद्वीपे 2 भगवन्! मन्दरस्य पर्वतस्य कियत्या अबाधया सर्वाभ्यन्तरं चन्द्रमण्डलं प्रज्ञप्तं ?, गौतम! चतुश्चत्वारिंशद्योजनसहस्राणि अष्ट च विंशत्यधिकानि योजनशतान्यबाधया सर्वाभ्यन्तरं चन्द्रम-181 ण्डलं प्रज्ञप्तमिति, उपपत्तिस्तु प्राक सूर्यवक्तव्यतायां दर्शिता, द्वितीयमण्डलाबाधां प्रश्नयन्नाह-'जम्बुद्दीवे 2' इत्यादि, | जम्बूद्वीपे 2 भगवन् ! मन्दरस्य पर्वतस्य कियत्या अबाधया अभ्यन्तरानन्तरं द्वितीयं चन्द्रमण्डलं प्रज्ञप्तम्, गौतम!18| चतुश्चत्वारिंशद्योजनसहस्राणि अष्टौ च षट्पञ्चाशदधिकानि योजनशतानि पञ्चविंशतिं चैकषष्टिभागान् योजनस्य एकं च एकषष्टिभागं सप्तधा छित्त्वा चतुरश्चर्णिकाभागान् अबाधया सर्वाभ्यन्तरानन्तरं द्वितीयं चन्द्रमण्डलं Jain Education Intel For Private & Personel Use Only ISLainelibrary.org
Page #174
--------------------------------------------------------------------------
________________ श्रीजम्बू-18 प्रज्ञप्तं, अत्रोपपत्तिः प्रागुक्तेऽभ्यन्तरमण्डलगतराशौ मण्डलान्तरक्षेत्रमण्डलविष्कम्भराश्योः प्रक्षेपे जायते, तथाहि-8 वक्षस्कारे द्वीपशा- 44820 रूपः पूर्वमण्डलयोजनराशिः, अस्मिन् मण्डलान्तरक्षेत्रयोजनानि 35, तथाऽन्तरसत्कत्रिंशदेकषष्टिभा-18 प्रथमादिन्तिचन्द्री-18 गानां मण्डलविष्कम्भसत्कषट्पञ्चाशदेकषष्टिभागानां च परस्परमीलने जातं 86 एकषष्टया भागे चागतं योजनमेकं । मण्डलाया वृत्तिः बाधा सू. तच्च पूर्वोक्तायां पञ्चत्रिंशति प्रक्षिप्यते जाता षट्त्रिंशद्योजनानां शेषाः पञ्चविंशतिरेकपष्टिभागाश्चत्वारश्चर्णिकाभागा : 146 ॥ 467 ॥ इति, अथ तृतीयं-'जम्बुद्दीवे 2' इत्यादि, प्रश्नसूत्रं प्राग्वत् , उत्तरसूत्रे द्वितीयमण्डलसत्कराशौ 36 योजनानि 25 एकषष्टिभागाश्चत्वारश्चर्णिकाभागा इत्यस्य प्रक्षेपे जातं यथोक्तं, अथ चतुर्थादिमण्डलेष्वतिदेशमाह-एवं khalu'ityAdi, एवमुक्तरीत्या मण्डलत्रयदर्शितयेत्यर्थः, एतेनोपायेन-प्रत्यहोरात्रमेकैकमण्डलमोचनरूपेण निष्कामन-लवणाभिमुख मण्डलानि कुर्वन् चन्द्रस्तदनन्तराद्-विवक्षितात्पूर्वस्मान्मण्डलाद्विवक्षितमुत्तरमण्डलं संक्रामन् 2 षट्त्रिंशद्योजनानि, अत्र योजनसंख्यागतवीप्सा भागसंख्यापदेष्वपि ग्राह्या, तेन पञ्चविंशतिं 2 एकषष्टिभागान् योजनस्य एकं चैकषष्टि-15 भागं सप्तधा छित्त्वा चतुरश्चर्णिकाभागान् एकैकस्मिन् मण्डले अबाधाया वृद्धिं अभिवर्द्धयन् 2 सर्वबाह्यमण्डलमु। पसंक्रम्य चारं चरति, अथ पश्चानुपूर्व्यपि व्याख्यानाङ्गमित्यन्त्यमण्डलान्मण्डलाबाधां पृच्छन्नाह-'जम्बुद्दीवेऽत्ति, 467 ॥ जम्बूद्वीपे द्वीपे भगवन् ! मन्दरस्य पर्वतस्य कियत्या अबाधया सर्वबाह्यं चन्द्रमण्डलं प्रज्ञप्तं ?, गौतम! पञ्चचत्वारिंशद्योजनसहस्राणि त्रीणि च त्रिंशदधिकानि योजनशतान्यबाधया सर्वबाह्यं चन्द्रमण्डलं प्रज्ञप्तम् , उपपत्तिस्तु प्राग्वत्, Jan Education Intemanonal For Private Personal use only
Page #175
--------------------------------------------------------------------------
________________ ळोक्सेएएएएएएएएएएएएएएएएएसेद् अथ द्वितीयमण्डलं पृच्छन्नाह-'जम्बुद्दीवेऽइत्यादि, जम्बूद्वीपे भगवन् ! मन्दरस्य पर्वतस्य कियत्या अबाधया सर्वबाह्यानन्तरं द्वितीयं चन्द्रमण्डलं प्रज्ञप्तं ?, गौतम! पञ्चचत्वारिंशद्योजनसहस्राणि द्वे च त्रिनवत्यधिके योजनशते पञ्चत्रिंशच्चैकषष्टिभागान् योजनस्य एक चैकषष्टिभागं सप्तधा छित्त्वा त्रीश्चर्णिकाभागानबाधया सर्वबाह्यानन्तरं द्वितीय चन्द्रमण्डलं प्रज्ञप्त, सर्बबाह्यमण्डलराशेः षट्त्रिंशद्योजनानि पञ्चविंशतिश्च योजनैकषष्टिभागा एकस्यैकषष्टिभागस्य सत्काश्चत्वारः सप्तभागाः पात्यन्ते जायते यथोक्तराशिः, अथ तृतीयमण्डलपृच्छा-'जम्बुद्दीवे ऽइत्यादि, प्रश्नसूत्रं सुगम, उत्तरसूत्रे पञ्चचत्वारिंशद्योजनसहस्राणि द्वे च सप्तपञ्चाशदधिके योजनशते नव च एकषष्टिभागान् योजनस्य एक च एकषष्टिभागं सप्तधा छित्त्वा षट् चूर्णिकाभागान् अबाधया बाह्यतृतीयं चन्द्रमण्डलं प्रज्ञप्तं, उपपत्तिस्तु बाह्यद्वितीयमण्डलराशेस्तमेव षट्त्रिंशद्योजनादिकं राशिं पातयित्वा यथोक्तं मानमानेतव्यं । अथ चतुर्थादिमण्डलेष्वतिदेशमाह-एवं खलु' इत्यादि व्यक्तम्, नवरं अबाधायाः वृद्धिं निवर्द्धयन् 2 हापयन् 2 इत्य्र्थ्ः॥ अथ सर्वाभ्यन्तरादिमण्डलायामाद्याहसव्वम्भंतरे णे भन्ते! चंदमंडले केवै आयामविक्खम्भेणं केवै परिक्खेवेणं पण्णत्ते ?, go0 ! णवणउई जोअणसहस्साई छञ्चचत्ताले जोअणसए आयामविक्खम्भेणं तिण्णि अ जोअणसयसहस्साइं पण्णरस जोअणसहस्साई औणाणौतिं च जोअणाई किंचिविसेसाहिए परिक्खेवेणं paM0, अब्भन्तराणंतरे सा चेव पुच्छा, go0! णवणउई जोअणसहस्साई सत्त य बारसुत्तरे जोअणसए Recentercerseeeeeeeestsesese Jain Education Intl For Private & Personal use only INMr.jainelibrary.org
Page #176
--------------------------------------------------------------------------
________________ श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः 7वक्षस्कारे मण्डलायामादि . sU. 147 ॥ 468 // aeeseaeeseseseseseenzenese एगावण्णं च एगट्ठिभागे जोअणस्स एगहिभागं च सत्तहा छेत्ता एगं चुण्णिआभागं आयामविक्खम्भेणं तिणि अजोयणसयसहस्साई पन्नर सहस्साई तिण्णि अ एगूणवीसे जोअणसए किंचिविसेसाहिए परिक्खेवेणं, अन्भन्तरतच्चे णं जाव paM0 ?, go0 ! णवणउई जोअणसहस्साई सत्त य पञ्चासीए जोअणसए इगतालीसं च एगट्ठिभाए जोअणस्स एगढिमागं च सत्तहा छेत्ता दोणि अ चुण्णिआभाए आयामविक्खम्भेणं तिणि अ जोअणसयसहस्साई पण्णरस जोअणसहस्साई पंच य इगुणापण्णे जोअणसए किंचिवि. सेसाहिए परिक्खेवेणंति, एवं खलु एएणं उवाएणं णिक्खममाणे चंदे जाव संकममाणे 2 बावत्तरि 2 जोअणाई एगावणं च एगट्ठिभाए जोअणस्स एगट्ठिभागं च सत्तहा छेत्ता एगं च चुण्णिआभागं एगमेगे मंडले विक्खम्भवुद्धिं अभिवद्धेमाणे 2 दो दो तीसाइं जोअणसयाई परिरयवुद्धिं अभिवद्धेमाणे 2 सबबाहिरं मंडलं उवसंकमित्ता चारं चरै । सम्बबाहिरए णं भन्ते ! चन्दमडले केवै आयामविक्खम्भेणं केवै परिक्खेवेणं पण्णत्ते ?, go0! एगं जोयणसयसहस्सं छच्चसट्टे जोअणसए आयामविक्खम्भेणं तिण्णि अ जोसणसयसहस्साई अट्ठारस सहस्साई तिण्णि अ पण्गरसुत्तरे जोअणसए परिक्खेवेणं, बाहिराणन्तरे णं पुच्छा, go0! एगं जोअणयसहस्सं पश्च सत्तासीए जोअणसए णव य एगट्ठिभाए जोअणस्स एगट्ठिभागं च सत्तहा छेत्ता छ चुणिआभाए आयामविक्खम्भेणं तिण्णि अ जोअणसयसहस्साई अट्ठारस सहस्साई पंचासीइं च जोअणाई परिक्खेवेणं, बाहिरतच्चे णं भन्ते! चन्दमण्डले0 paM0?, go0! एग जोअणसयसहस्सं पंच य चौद्सुत्तरे जोअणसए एगूणवीसं च एगसट्ठिभाए जोअणस्स एगट्ठिभागं च सत्तहा छेत्ता पंच चुण्णिआभाए आयामविक्खम्भेणं तिणि अ जोअणसयसहस्साई सत्तरस सहस्साई अट्ठ य पणपण्णे जोअणसए परिक्खेवेणं, एवं खलु एएणं उवाएणं पविसमाणे चन्दे जाव संकममाणे 2 बावत्तरि 2 जोअणाई 8 ॥ 46 ॥
Page #177
--------------------------------------------------------------------------
________________ एगावणं च एगट्ठिभाए जोअणस्स एगट्ठिभागं च सत्तहा छेत्ता एगं चुण्णिआभागं एगमेगे मण्डले विक्खम्भवुद्धिं णिव्वुद्धमाणे 2 दो दो तीसाइं जोअणसयाई परिरयवुद्धिं णिवुद्धमाणे 2 सव्वभंतरं मंडलं उवसंकमित्ता चारं चरै 6 ( सूत्रं 147 ) सर्वाभ्यन्तरं भदन्त ! चन्द्रमण्डलं कियदायामविष्कम्भाभ्यां कियत्परिक्षेपेण प्रज्ञप्तम् ?, गौतम! नवनवतिं योजनसहस्राणि षट् च चत्वारिंशदधिकानि योजनशतान्यायामविष्कम्भाभ्यां त्रीणि च योजनलक्षाणि पञ्चदश योजनसहस्राण्येकोननवतिं च योजनानि किञ्चिद्विशेषाधिकानि परिक्षेपेण प्रज्ञप्त, उपपत्तिस्तूभयत्रापि सूर्यमण्डलाधिकारे दर्शिता, अथ द्वितीयं-'अभंतराणन्तरेऽइत्यादि, अभ्यन्तरानन्तरे सैव पृच्छा या सर्वाभ्यन्तरे मण्डले, उत्तरसूत्रे-गौतम! नवनवर्ति योजनसहस्राणि सप्त च द्वादशोत्तराणि योजनशतानि एकपञ्चाशतं च एकपष्टिभागान् योजनस्य एकं चैकषशष्टिभागं सप्तधा छित्त्वा एकं चूर्णिकाभागमायामविष्कम्भाभ्यां, तथाहि-एकतश्चन्द्रमा द्वितीये मण्डले संक्रामन् षट्त्रिं-19 | शद्योजनानि पञ्चविंशतिं चैकषष्टिभागान् योजनस्य एकस्य चैकषष्टिभागस्य सप्तधा छिन्नस्य सत्कान् चतुरो भागान् । विमुच्य संक्रामति अपरतोऽपि तावन्त्येव योजनानि विमुच्य संक्रामति उभयमीलने जातं द्वासप्ततिर्योजनानि एक। पञ्चाशदेकषष्टिभागा योजनस्य एकस्य एकषष्टिभागस्य सप्तधा छिन्नस्य सत्क एको भागो द्वितीयमण्डले विष्कम्भाया मचिंतायामधिकत्वेन प्राप्यत इति, तच्च पूर्वमण्डलराशी प्रक्षिप्यते जायते यथोक्तं द्वितीयमण्डलायामविष्कम्भमानं, |त्रीणि योजनशतसहस्राणि त्रीणि चैकोनविंशत्यधिकानि योजनशतानि किञ्चिद्विशेषाधिकानि परिक्षेपेण द्वितीयं मण्डलं श्रीनम्ब. 79% Jain Education Internation For Private & Personel Use Only Jorjainelibrary.org
Page #178
--------------------------------------------------------------------------
________________ Semestee श्रीजम्बू- प्रज्ञप्त, उपपत्तिस्तु प्रथममण्डलपरिरये द्वासप्ततियोजनादीनां परिरये त्रिंशदधिकद्वियोजनशतरूपे प्रक्षिष्टे सति यथोक्तं वक्षस्कारे द्वीपशा- मानं, अथ तृतीयं-'अभंतरतचे ऽमित्यादि, अभ्यन्तरतृतीये चन्द्रमण्डले यावत्पदात् 'चन्दमण्डले केवै आया मण्डलान्तिचन्द्री यामादि मविक्खम्भेणं केवै parikkheveNa'miti ग्राह्य, उत्तरसूत्रे गौतम! नवनवति योजनसहस्राणि सप्त च पञ्चाशीत्यधिकानि मू. 147 या वृत्तिः योजनशतानि एकचत्वारिंशतं चैकषष्टिभागान् योजनस्य एकं च एकषष्टिभागं सप्तधा छित्त्वा द्वौ च चूर्न्निकाभागा॥469॥ वायामविष्कम्भाभ्यां, अथ द्वितीयमण्डलगतराशौ द्वासप्तति योजनान्येकपञ्चाशतं चैकपष्टिभागान् योजनस्य एक च चूर्णिकाभागं प्रक्षिप्य यथोक्तं मानमानेतव्यं, त्रीणि योजनलक्षाणि पश्चदश योजनसहस्राणि पञ्च चैकोनपञ्चाशदधिकानि योजनशतानि किश्चिद्विशेषाधिकानि परिक्षेपेण, इह पूर्वमण्डलपरिरयराशौ द्वे योजनशते त्रिंशदधिके प्रक्षिप्योपप त्तिः कार्या, अथ चतुर्थादिमण्डलेष्वतिदेशमाह-एवं khalu'ityAdi, पूर्ववत् , निष्कामंश्चन्द्रो यावत्पदात् 'तयाणन्तराओ ॥ मंडलाओ तयाणन्तरं maNDala'mitigrAhya, संक्रामन् 2 द्वासप्ततिं 2 योजनानि योजनसंख्यापदगतावीप्सा भागसंख्या-18 पदेष्वपि ग्राह्या, तेनैकपञ्चाशतं एकपञ्चाशतं चैकषष्टिभागान् योजनस्य एकं च एकषष्टिभागं सप्तधा छित्त्वा एकमेकं चूर्णिकाभागमेकैकस्मिन् मण्डले विष्कम्भवृद्धिमभिवर्द्धयन् 2 द्वे द्वे त्रिंशदधिके योजनशते परिरयवृद्धिमभिवर्द्धयन् ॥ 469 ॥ 2 सर्वबाह्यमण्डलमुपसंक्रम्य चारं चरतीति । सम्प्रति पश्चानुपूर्व्या पृच्छति-'सब्बबाहिरए Na'mityAdi, सर्वबाह्य भदन्त ! चन्द्रमण्डलं कियदायामविष्कम्भाभ्यां कियत् परिक्षेपेण प्रज्ञप्तम् ?, गौतम! एक योजनलक्षं षट् षष्टानि Jan Educan inte For Private Personal Use Only
Page #179
--------------------------------------------------------------------------
________________ Jain Education Inter षष्ट्यधिकानि योजनशतान्यायामविष्कम्भाभ्या, उपपत्तिस्तु जम्बूद्वीपो लक्षं उभयोः प्रत्येकं त्रीणि योजनशतानि त्रिंश। दधिकानि उभयमीलने योजनानां षट् शतानि षष्ट्यधिकानीति, त्रीणि च योजनलक्षाणि अष्टादश सहस्राणि त्रीणि च । पञ्चदशोत्तराणि योजनशतानि परिक्षेपेण, अत्रोपपत्तिः जम्बूद्वीपपरिधौ षष्ट्यधिकषट्शतपरिधौ प्रक्षिप्ते भवति यथोक्तं मानं, अथ द्वितीयं 'बाहिराणन्तर' मित्यादि, बाह्यानन्तरं द्वितीयं मण्डलमित्यर्थः पृच्छति प्रश्नालापकस्तथैव, उत्तरसूत्रे गौतम ! एकं योजनलक्षं पञ्च सप्ताशीत्यधिकानि योजनशतानि नव चैकषष्टिभागान् योजनस्य एकं च एकषष्टिभागं सप्तधा छित्त्वा षट् चूर्णिकाभागान् आयामविष्कम्भाभ्यां, अत्रोपपत्तिः पूर्वराशेद्वसप्ततिं योजनान्येकपञ्चाशतं चैकषष्टिभागान् योजनस्य एकस्य च एकषष्टिभागस्य सप्तधा छिन्नस्य एकं भागमपनीय कर्त्तव्या, त्रीणि योजनलक्षाणि अष्टादश सहस्राणि पञ्चाशीतिं योजनानि परिक्षेपेण, सर्वबाह्यमण्डलपरिधेद्वे शते त्रिंशदधिके योजनानामपनयने यथोक्तमानं, अथ तृतीयं 'बाहिरतचे ण' मित्यादि, बाह्यतृतीयं भदन्त ! चन्द्रमण्डलं यावच्छन्दात् सर्व प्रश्नसूत्रं ज्ञेयं, उत्तरसूत्रे - गौतम ! एकं योजनलक्षं पञ्च चतुर्दशोत्तराणि योजनशतानि एकोनविंशतिं चैकषष्टिभागान् योजनस्य एकं चैकषष्टिभागं सप्तधा छित्त्वा पञ्च चूर्णिकाभागान् आयामविष्कम्भाभ्यां अत्र सङ्गतिस्तु द्वितीयमण्डलराशेः द्वासप्तति। योजनादिकं राशिमपनीय कार्या, त्रीणि योजनलक्षाणि सप्तदश सहस्राणि अष्ट च पश्ञ्चपञ्चाशदधिकानि योजनशतानि परिक्षेपेण, उपपत्तिस्तु पूर्वराशेद्वे शते त्रिंशदधिके अपनीय कार्या, अथ चतुर्थादिमण्डलेष्वतिदेशमाह - ' एवं खलु' Jainelibrary.org
Page #180
--------------------------------------------------------------------------
________________ श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः ॥ 470 ॥ इत्यादि, पूर्ववत्, प्रविशंश्चन्द्रो यावत्पदात् ' तयाणन्तराओ मण्डलाओ तयाणन्तरं मण्डल' मिति ग्राह्यं, संक्रामन् 2 द्वासप्तति 2 योजनानि एकपञ्चाशतमेकपंचाशतं चैकपष्टिभागान योजनस्य एकं एकषष्टिभागं च सप्तधा छित्त्वा एक। मेकं चूर्णिकाभागमेकैकस्मिन् मण्डले विष्कम्भवृद्धिं निवर्द्धयन् 2 हापयन् 2 इत्यर्थः द्वे द्वे त्रिंशदधिके योजनशते । परिरयवृद्धिं निवर्द्धयन् 2 हापयन् हापयन्नित्यर्थः सर्वाभ्यन्तरमण्डलमुपसंक्रम्य चारं चरति ॥ अथ मुहूर्त्तगतिप्ररूपणा जया णं भन्ते! चन्दे सब्वन्भन्तरमण्डलं उवसंक्रमित्ता चारं चरै तया णं एगमेगेणं मुहुत्तेणं केवइअं खेत्तं गच्छइ ?, गोअमा ! पंच जोअणसहस्साईं तेवत्तरिं च जोअणाई सत्तत्तारं च चोआले भागसए गच्छइ मण्डलं तेरसहिं सहस्सेहिं सत्तहि अ पणवीसे हिं सएहिं छेत्ता इति, तया णं इहगयस्स मणूसस्स सीआलीसाए जोअणसहस्सेहिं दोहि अ तेवट्ठेहिं जोअणएहिं एगवीसाए अहिभाएहिं जोअणस्स चन्दे चक्खुफासं हव्वमागच्छइ । जया णं भन्ते ! चन्दे अब्भन्तराणन्तरं मण्डलं उवसंकमित्ता चारं चरै जाव केवइअं खेत्तं गच्छइ ?, go0 ! पंच जोअणसहस्साईं सत्तत्तरिं च जोअणाई छत्तीसं च चोअत्तरे भागसए गच्छइ, मण्डलं तेरसहिं सहस्सेहिं जाव छेत्ता, जया णं भन्ते ! चन्दे अब्भंतरतच्चं मण्डलं उवसंकमित्ता चारं चरै तया णं एगमेगेणं मुहुत्तेणं केवइअं खेत्तं गच्छइ ?, go0 ! पंच जोअणसहस्साई असीइं च जोअणाई तेरस य भागसहस्साई तिण्णि अ एगूणवीसे भागसए गच्छइ मण्डलं तेरसहिं जाव छेत्ता इति । एवं खलु एएणं उवाएणं णिक्खममाणे चन्दे तयाणन्तराओ जाव संकममाणे 2 तिण्णि 2 जोअणाई छण्णौ च पंचावण्णे भागसए एगमेगे मण्डले मुहुत्तगई अभिवद्धेमाणे 2 सव्ववाहिरं मण्डलं उवसंकमित्ता चारं 7वक्षस्कारे चन्द्रमुहूर्त्त - गतिः सू. 148 ॥ 470 ॥ 8) jainelibrary.org
Page #181
--------------------------------------------------------------------------
________________ चरै, जया णं भन्ते! चन्दे सव्वबाहिरं मण्डलं उवसंकमित्ता चारं चरै तया णं एगमेगेणं मुहुत्तेणं केवै खेत्तं गच्छइ ?, go0! पंच जोअणसहस्साई एगं च पणवीसं जोअणसयं औणत्तरं च णौए भागसए गच्छइ मण्डलं तेरसहिं भागसहस्सेहिं सत्तहि अ जाव छेत्ता इति, तया णं इगयस्स मणूसस्स एकतीसाए जोअणसहस्सेहिं अहि अ एगत्तीसेहिं जोअणसएहिं चन्दे चक्खुफासं हव्वमागच्छइ, जया णं भन्ते! बाहिराणन्तरं पुच्छा, गोअमा! पंच जोअणसहस्साई एकं च एकवीसं जोअणसयं एक्कारस य सटे भागसहस्से गच्छइ मण्डलं तेरसहिं जाव छेत्ता, जया णं भंते! बाहिरतचं पुच्छा, गोअमा! पंच जोअणसहस्साई एगं च अठ्ठारसुत्तरं जोअणसयं चोद्दस य पंचुत्तरे भागसए गच्छइ मंडलं तेरसहिं सहस्सेहिं सत्तहिं पणवीसेहिं सएहिं छेत्ता, एवं खलु एएणं उवाएणं जाव संकममाणे 2 तिण्णि 2 जोअणाई छण्णौतिं च पंचावण्णे भागसए एगमेगे मण्डले मुहुत्तगई णिवुद्धेमाणे 2 सव्वन्भंतरं मण्डलं उवसंकमित्ता चारं चरै ( सूत्रं 148) 'जया Na'mityAdi, पूर्ववत् , भदन्त ! चन्द्रः सर्वाभ्यन्तरमण्डलमुपसंक्रम्य चारं चरति तदा एकैकेन मुहूर्तेन । कियत् क्षेत्रं गच्छति?, भगवानाह-गौतम! पंच योजनसहस्राणि त्रिसप्ततिं च योजनानि सप्तसप्ततिं च चतुश्चत्वारिंशदधिकानि भागशतानि गच्छति, कस्य सत्का भागा इत्याह-मण्डलं प्रक्रमात् सर्वाभ्यन्तरं त्रयोदशभिः सहस्रैः । सप्तभिश्च शतैः पञ्चविंशत्यधिकैर्भागैश्छित्त्वा-विभज्यैतत् पंचसहस्रयोजनादिकं गतिपरिमाणमानेतव्यं, तथाहि-प्रथमतः 8 ॥ सर्वाभ्यन्तरमण्डलपरिधिः योजन 315089 रूपो द्वाभ्यामेकविंशत्यधिकाभ्यां शताभ्यां गुण्यते जातं 69634669, Jain Education in For Private & Personel Use Only
Page #182
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRtiH // 471 // Jain Education Intell asya राशेः त्रयोदशभिः सहस्रैः सप्तभिः शतैः पंचविंशत्यधिकैर्भागे हृते लब्धानि पंच योजनसहस्राणि त्रिसप्तत्यधिकानि अंशाध सप्तसप्ततिशतानि चतुश्चत्वारिंशदधिकानि 5073 1716 ननु यदि मण्डलपरिधित्रयोदशसहस्रादि। केन भाजकेन रशिना भाज्यस्तर्हि किमित्येकविंशत्यधिकाभ्यां द्वाभ्यां शताभ्यां मण्डलपरिधिर्गुण्यते ?, उच्यते, चन्द्रस्य मण्डलपूरणकालो द्वाषष्टिर्मुहूर्त्ता एकस्य च मुहूर्त्तस्य सत्कास्त्रयोविंशतिरेकविंशत्यधिकशतद्वयभागाः, अस्य च भावना चन्द्रस्य मुहूर्त्तभागगत्यवसरे विधास्यते, मुहूर्त्तानां सवर्णनार्थमेकविंशत्यधिकशतद्वयेन गुणने त्रयोविंशत्यंशप्रक्षेपे च जातं 13725, अतः समभागानयनार्थं मण्डलस्याप्येकविंशत्यधिकशतद्वयेन गुणनं सङ्गतमेवेति, अयं भावः- यथा । सूर्यः षष्ट्या मुहूर्त्तेर्मण्डलं समापयति शीघ्रगतित्वात् लघुविमानगामित्वाच्च तथा चन्द्रो द्वाषष्ट्या मुहूर्तैस्त्रयोविंशत्येकविंशत्यधिकशतद्वयभागैर्मण्डलं पूरयति मन्दगतित्वाद् गुरुविमानगामित्वाच्च तेन मण्डलपूर्त्तिकालेन मण्डलपरि। धिर्भक्तः सन् मुहूर्त्तगतिं प्रयच्छतीति सर्वसम्मतं, आह-एकविंशत्यधिकशतद्वयभागकरणे किं बीजमिति भेद्, उच्यते, मण्डलकालानयने अस्यैष छेदकराशेः समानयनात्, मण्डलकालनिरूपणार्थमिदं त्रैराशिकं-यदि सप्तदशभिः शतैः अष्टषष्ट्यधिकैः सकलयुगवर्त्तिभिः अर्द्धमण्डलैरष्टादश शतानि त्रिंशदधिकानि रात्रिन्दिवानां लभ्यन्ते ततो द्वाभ्या। मर्द्ध मण्डलाभ्यामेकेन मण्डलेनेति भावः कति रात्रिन्दिवानि लभ्यन्ते ?, राशित्रयस्थापना - 1768 / 1830/2 अत्रान्त्येन राशिना द्विकलक्षणेन मध्यस्य राशेः 1830 रूपस्य गुणने जातानि षटूत्रिंशच्छतानि षष्ट्यधिकानि 3660 तेषा 7वक्षस्कारे चन्द्रमुहूतेगतिः स्र. 148 ॥ 471 ॥
Page #183
--------------------------------------------------------------------------
________________ Resekseeseo माघेन राशिना 1768 रूपेण भागे हृते लब्धे द्वे रात्रिन्दिवे, शेष तिष्ठति चतुर्विशत्यधिकं शतं 124 तत एकस्मिन् रात्रिन्दिवे त्रिंशन्मुहूर्त्ता इति तस्य त्रिंशता गुणने जातानि सप्तत्रिंशच्छतानि विंशत्यधिकानि 3720 तेषां । सप्तदर्शभिः शतैः अष्टषष्ट्यधिकैर्भागे हृते लब्धौ मुहूत्तौं, शेषाः 184, अथ छेद्यच्छेदकराश्योरष्टकेनापर्त्तने जातः छेद्यो राशिस्त्रयोविंशतिः छेदकराशिरेकविंशत्यधिकशतद्वयरूप इति । अथास्य दृष्टिपथप्राप्ततामाह-'तया णं इहग। yassa'ityAdi, तदा इहगतानां मनुष्याणां सप्तचत्वारिंशता योजनसहस्राभ्यां च त्रिषष्टयधिकाभ्यां योजनशताभ्यामेकविंशत्या च पष्टिभागैर्योजनस्य चन्द्रः चक्षुःस्पर्श शीघ्रमागच्छति, अत्रोपपत्तिः सूर्याधिकारे दर्शितापि किश्चिद्विशेषाधानाय दयते, यथा सूर्यस्य सर्वाभ्यन्तरमण्डले जम्बूद्वीपचक्रवालपरिधेर्दशभागीकृतस्य दश त्रिभागान् यावत्ता|पक्षेत्रं तथास्यापि प्रकाशक्षेत्रं तावदेव पूर्वतोऽपरतश्च तस्याङ्के चक्षुःपथप्राप्ततापरिमाणमायाति, यत्तु षष्टिभागीकृत-10 योजनसत्कैकविंशतिभागाधिकत्वं तत्तु सम्प्रदायगम्यं, अन्यथा चन्द्राधिकारे साधिकद्वापष्टिमुहूर्त्तप्रमाणमण्डलपूर्तिकालस्य छेदराशित्वेन भणनात् सूर्याधिकारे वाच्यस्य षष्टिमुहूर्तप्रमाणमण्डलपूर्तिकालरूपस्य छेदराशेरनुपपद्यमा नत्वात् । अथ द्वितीयमण्डले मुहूर्तगतिमाह-'जया Na'mityAdi, यदा भदन्त! चन्द्रः अभ्यन्तरानन्तरं द्वितीयं & मण्डलमुपसंक्रम्य चारं चरति यावत्पदात् 'तया णं एगमेगेणं muhutteNa'miti गम्यते, कियत् क्षेत्रं गच्छति ?, गौतम ! पञ्च योजनसहस्राणि सप्तसप्ततिं च योजनानि षत्रिंशतं च चतुःसप्तत्यधिकानि भागशतानि गच्छति, मण्डलं trayo Jain Education Intel For Private & Personel Use Only Pljainelibrary.org
Page #184
--------------------------------------------------------------------------
________________ श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः ॥ 472 ॥ दशभिः सहस्रैः यावत्पदात् 'सत्तहि अ पणवीसेहिं सएहि 'मिति ग्राह्यं, छित्त्वा - विभज्य, एतत् सूत्रं प्राग्भावितार्थमिति नेह पुनरुच्यते, अत्रोपपत्तिः द्वितीयचन्द्रमण्डले परिरयपरिमाणं 315319 एतत् द्वाभ्यामेकविंशत्यधिकाभ्यां शताभ्यां गुण्यते जातं 69685499 एषां त्रयोदशभिः सहस्रैः सप्तभिः शतैः पञ्चविंशत्यधिकैर्भागे लब्धानि पञ्च योजनसह सप्तत्यधिकानि 5077, शेषं पटूत्रिंशच्छतानि चतुःसप्तत्यधिकानि भागानां 137253, अथ तृतीयं 'जया Na'mityAdi, यदा भदन्त ! चन्द्रः अभ्यन्तरतृतीयमण्डलमुपसंक्रम्य चारं चरति तदा एकैकेन मुहूर्त्तेन कियत् क्षेत्रं गच्छति ?, गौतम ! पञ्च योजनसहस्राणि अशीतिं च योजनानि त्रयोदश च भागसहस्राणि त्रीणि च एकोनत्रिंशद। धिकानि भागशतानि गच्छति, मण्डलं त्रयोदशभिः सहस्रैरित्यादि पूर्ववत्, अत्रोपपत्तिर्यथा - अत्र मण्डले परिरयः 315549 एतद् द्वाभ्यामेकविंशत्यधिकाभ्यां शताभ्यां गुण्यते जातं 69736329, एषां त्रयोदशभिः सहस्रैः सप्तभिः शतैः पञ्चविंशत्यधिकैर्भागे हते लब्धानि पञ्च सहस्राण्यशीत्यधिकानि 5080, शेषं त्रयोदश सहस्राणि त्रीणि शता। ये कोनत्रिंशदधिकानि भागानां 3333 / अथ चतुर्थादिमण्डलेष्वतिदेशमाह - ' एवं खलु एएण' मित्यादि, पूर्ववत्, निष्क्रामन् चन्द्रस्तदनन्तरात् यावत्शब्दात् मण्डलात्तदनन्तरं मण्डलं संक्रामन् 2 त्रीणि 2 योजनानि षण्णवतिं च । पञ्चपञ्चाशदधिकानि भागशतान्येकैकस्मिन् मण्डले मुहूर्त्तगतिमभिवर्द्धयन् 2 सर्वबाह्यमण्डलमुपसंक्रम्य चारं चरति, | कथमेतदवसीयत इति चेत्, उच्यते, प्रतिचन्द्रमण्डलं परिरयवृद्धिद्वे शते त्रिंशदधिके 230, अस्य च त्रयोदशस 7वक्षस्कारे चन्द्रमुहूत्ते गतिः 148 सू. ॥ 472 ॥
Page #185
--------------------------------------------------------------------------
________________ हस्रादिकेन राशिनाभागे हृते लब्धानि त्रीणि योजनानि शेष षण्णवतिः पञ्चपञ्चाशदधिकानि भागशतानि 3 11555 / अथ । पश्चानुपूर्व्या पृच्छति-'जया Na'mityAdi, यदा भदन्त! चन्द्रः सर्वबाह्यमण्डलमुपसंक्रम्य चारं चरति तदा एकैकेन मुहूर्तेन कियत् क्षेत्रं गच्छति ?, गौतम! पञ्च योजनसहस्राणि एकं च पञ्चविंशत्यधिक योजनशतमेकोनसप्ततिं च नवत्यधिकानि भागशतानि गच्छति, मण्डलं त्रयोदशभिर्भागसहस्रैः सप्तभिश्च यावच्छब्दात् पञ्चविंशत्यधिकैः शतैर्विभज्य, अत्रोपपत्तिः-अत्र मण्डले परिरयपरिमाणं 318315 एतद् द्वाभ्यामेकविंशत्यधिकाभ्यां शताभ्यां गुण्यते । जातं 70347615 एषां त्रयोदशभिः सहस्रैः सप्तभिः शतैः पञ्चविंशत्यधिकैर्भागे हृते लब्धानि 5125 शेष भागा |61995, अथात्र मण्डले दृष्टिपथप्राप्ततामाह-'तया Na'miti, तदा-सर्वबाह्यमण्डलचरणकाले इहगतानां मनुष्याणा-| मेकत्रिंशता योजनसहनैः अष्टभिश्चैकत्रिंशदधिकैः योजनशतैश्चन्द्रश्चक्षुःस्पर्श शीघ्रमागच्छति, अत्र सूर्याधिकारोक्तं॥4 | 'तीसाए सहिभाएऽइत्यधिक मन्तव्यं, उपपत्तिस्तु प्राग्वत्, अथ द्वितीय मण्डलं-'जया Na'mityAdi, यदा भदन्त !8 सर्वबाह्यानन्तरं द्वितीयमित्यादि प्रश्नः प्राग्वत्, गौतम! पञ्च योजनसहस्राणि एकं चैकविंशत्यधिक योजनशतं एकादश च षष्ट्यधिकानि भागसहस्राणि गच्छति, मण्डलं त्रयोदशभिर्यावत्पदात् सहस्रः सप्तभिः शतैः पञ्चविंशत्य-1%8 धिकैः छित्त्वा, अनोपपत्तिः-अत्र, मण्डले परिरयः 318085 एतद् द्वाभ्यामेकविंशत्यधिकाभ्यां शताभ्यां गुण्यते % जातं 70296785 एषां 13725 एभिर्भागे हृते लब्धं 5121 शेष 1065 / अथ तृतीयं-'जया Na'mityAdi, Jan Education G! For Private Personal use only @ jainelibrary.org
Page #186
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 473 // Jain Education In प्रश्नः प्राग्वत्, गौतम ! पञ्च योजनसहस्राण्येकं चाष्टादशाधिकं योजनशतं चतुर्दश च पश्चाधिकानि भागशतानि गच्छति, मण्डलं त्रयोदशभिः सहस्रैः सप्तभिः शतैः पश्चविंशत्यधिकैः छित्त्वा अत्रोपपत्तिः-अत्र मण्डले परिरयप्रमाणं 317855 एतद् द्वाभ्यामेकविंशत्यधिकाभ्यां शताभ्यां गुण्यते जातं 70245955 एषां 13725 एभिर्भागे हृते लब्धं 5118 शेषं भागा । अथ चतुर्थादिमण्डलेष्वतिदेशमाह - ' एवं खलु' इत्यादि, एतेनोपायेन यावच्छब्दात् । 'पविसमाणे चन्दे तयाणन्तराओ मण्डलाओ तयणन्तरं मण्डल' मिति ग्राह्यं, संक्रामन् 2 त्रीणि योजनानि षण्णवर्ति च पञ्चपञ्चाशदधिकानि भागशतानि एकैकस्मिन् मण्डले मुहूर्त्तगतिं निवर्द्धयन् 2 सर्वाभ्यन्तरमण्डलमुपसङ्क्रम्य चारं चरति, उपपत्तिः पूर्ववत्, अत्र सर्वाभ्यन्तरसर्वबाह्यचन्द्रमण्डलयोर्दृष्टिपथप्राप्तता दर्शिता, शेषमण्डलेषु तु सा अत्र ग्रन्थे चन्द्रप्रज्ञप्तिबृहत् क्षेत्रसमासवृत्त्यादिषु च पूर्वैः क्वापि न दर्शिता तेनात्र न दर्श्यत इति । अथ नक्षत्राधिकारः, | तत्राष्टौ द्वाराणि यथा मण्डलसङ्ख्याप्ररूपणा 1 मण्डलचारक्षेत्र प्ररूपणा 2 अभ्यन्तरादिमण्डलास्थायिनामष्टाविंशतेनं। क्षत्राणां परस्परमन्तरनिरूपणा 3 नक्षत्रविमानानामायामादिनिरूपणं 4 नक्षत्रमण्डलानां मेरुतोऽवाधानिरूपण 5 तेषा। मेवायामादिनिरूपणं 6 मुहूर्त्तगतिप्रमाणनिरूपणं 7 नक्षत्रमण्डलानां चन्द्रमण्डलैः समवतारनिरूपणं 8 / तत्रादौ मण्डलसङ्ख्याप्ररूपणाप्रश्नमाह 7वक्षस्कारे चन्द्रमुहूर्त्त - गतिः सू. 148 1180311
Page #187
--------------------------------------------------------------------------
________________ सेन Resereeeeeeeeeeeeee कै णं भंते ! णक्खत्तमण्डला paM0 1, गोअमा! अठ्ठ णक्खत्तमण्डला पण्णत्ता 1 / जम्बुद्दीवे दीवे केवै ओगाहित्ता केवइआ णक्खत्तमंडला पण्णत्ता?, गोअमा! जम्बुद्दीवे दीवे असीअं जोअणसयं ओगाहेत्ता एत्थ णं दो णक्खत्तमंडला पण्णत्ता, लवणे णं समुद्दे केवइअं ओगाहेत्ता केवइआ णक्खत्तमंडला पण्णता?, go0 ! लवणे णं समुद्दे तिण्णि तीसे जोअणसए ओगाहित्ता एत्थ णं छ णक्खत्तमंडला पण्णत्ता, एवामेव सपुव्वावरेणं जम्बुद्दीवे दीवे लवणसमुहे अठ्ठ णक्खत्तमंडला भवतीतिमक्खायमिति 2 / सव्वभंतराओ णं भंते! णक्खत्तमंडलाओ केतइआए अबाहाए सव्वबाहिरए णक्खत्तमंडले पण्णत्ते?, गोअमा ! पंचदसुत्तरे जोअणसए अबाहाए सव्वबाहिरए णक्खत्तमंडले पण्णत्ते इति, णक्खत्तमंडलस्स णं भन्ते! णक्खत्तमंडलस्स य एस णं केवइआएं अबाहाए अंतरे पण्णत्ते?, गोअमा! दो जोअणाई णक्खत्तमंडलस्सइ य णक्खत्तमंडलस्स य अबाहाए अंतरे पण्णत्ते 3 / णक्खत्तमंडले णं भंते! केवै आयामविक्खम्भेणं केवै परिक्खेषेणं केवै बाहलेणं पण्णत्ते ?, go0! गाउअं आयामविक्खम्भेणं तं तिगुणं सविसेसं परिक्खेवेणं अद्धगाउअं बाहल्लेणं पण्णत्ते 4 / जम्बुद्दीवेणं भन्ते! दीवे मंदरस्स पव्वयस्स केवइआए अबाहाए सव्वभंतरे णक्खत्तमंडले पण्णत्ते?, गोअमा! चोयालीसं जोअणसहस्साई अट्ठ य वीसे जोअणसए अबाहाए सव्वभंतरे णक्खत्तमंडले पण्णत्ते इति, जम्बुद्दीवे णं भंते! दीवे मंदरस्स पव्वयस्स केवइआए अबाहाए सव्वबाहिरए णक्खत्तमंडले पण्णत्ते ?, गोअमा! पणयालीसं जोअणसहस्साई तिणि अ तीसे जोअणसए अबाहाए सव्वबाहिरए णक्खत्तमंडले पण्णत्ते इति 5 / सम्वन्भंतरे णक्खत्तमंडले केवइअं आयामविक्खंभेणं केवै परिक्खेवेणं paM0 1, go0 ! णवणौतिं जोअणसहस्साई छच्चचत्ताले जोअणसए आयामविक्खंभेणं तिण्णि अ जोअणसयसहस्साइं पण्णरस सहस्साई एगूणणवति च जोअणाई किंचिविसेसाहिए pari 392989929 Jain Education Intel For Private & Personel Use Only YMainelibrary.org
Page #188
--------------------------------------------------------------------------
________________ श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः ॥ 474 ॥ क्खेवेणं पण्णत्ते, सब्वबाहिरए णं भंते! णक्खत्तमंडले केवइअं आयामविक्खंभेणं केवइअं परिक्खेवेणं पण्णत्ते ?, गोअमा ! एगं जोअणसयसहस्सं छच्च सट्टे जोअणसए आयामविक्खंभेणं तिण्णि अ जोअणसय सहस्साईं अट्ठारस य सहस्साइं तिण्णि अ पण्णरसुत्तरे जोअणसए परिक्खेवेणं, जया णं भंते! णक्खत्ते सव्वमंतरमंडलं उवसंकमित्ता चारं चरै तया णं एगमेगेणं मुहुत्तेणं केवइअं खेत्तं गच्छइ ?, गोअमा! पंच जोअणसहस्साइं दोण्णि य पण्णट्ठे जोअणसए अट्ठारस य भागसहस्से दोण्णि अ तेवद्वे भागसए गच्छइ मंडलं एकवीसाए भागसहस्सेहिं णवहि अ सट्ठेहिं सएहिं छेत्ता । जया णं भंते! णक्खते सव्वबाहिरं मंडलं उवसंकमित्ता चारं 'चरै तया णं एगमेगेणं मुहुत्तेणं केवइअं खेत्तं गच्छइ ?, गोयमा ! पंच जोअणसहस्साई तिण्णि अ एगूणवीसे जोअणसए सोलस य भागसहस्सेहिं तिणि अ पणट्ठे भागसए गच्छइ, मंडलं एगवीसाए भागसहस्सेहिं णवहि अ सहिं सरहिं छेत्ता, एते णं भंते! अट्ठ णक्खत्तमंडला कतिहिं चंदमंडले हिं समोअरंति ?, गोअमा ! अठ्ठहिं चंदमंडलेहिं समोअरंति, तंजापढमे चंदमंडले ततिए छट्ठे सत्तमे अट्ठमे दुसमे इकारसमे पण्णरसमे चंदमंडले, एगमेगेणं भन्ते ! मुहुत्तेणं केवइआई भागसयाई गच्छइ ?, go0 ! जं जं मंडलं उवसंकमित्ता चारं चरै तस्स 2 मंडलपरिक्खेवस्स सत्तरस अट्ठे भागसए गच्छइ, मंडलं सयसहस्सेणं अठ्ठाइए असएहिं छेत्ता इति । एगमेगेणं भन्ते ! मुहुत्तेणं सूरिए केवइआई भागसयाई गच्छइ ?, गोअमा ! जं जं मंडलं उवसंकमित्ता चारं चरै तस्स 2 मंडलपरिक्खेवस्स अट्ठारसती से भागसए गच्छइ, मंडलं सयसहस्सेहिं अठ्ठाणौतीए असरहिं छेत्ता, एगमेगेणं भंते! मुहुत्तेणं णक्खत्ते केवइआई भागसयाइं गच्छइ ?, go0 ! जं जं मंडलं उवसंकमित्ता चारं चरै तस्स तस्स मंडलपरिक्खेवस्स अट्ठारस पणतीसे भागसए गच्छइ मंडलं सयसहस्सेणं अठ्ठाणउईए अ सएहिं छेत्ता । ( सूत्रं 149 ) 7वक्षस्कारे नक्षत्रमण्डलादि सू. 149 1180811
Page #189
--------------------------------------------------------------------------
________________ __ 'कैणं भन्ते!'इत्यादि, कति भदन्त! नक्षत्रमण्डलानि प्रज्ञप्तानि?, गौतम! अष्ट नक्षत्रमण्डलानि प्रज्ञप्तानि, अष्टाविंशतेरपि नक्षत्राणां प्रतिनियतस्वस्वमण्डलेष्वेतावत्स्वेव सञ्चरणात् , यथा चैतेषु सञ्चरणं तथा निरूपयिष्यति, एतदेव क्षेत्रविभागेन प्रश्नयति-जम्बूद्वीपे द्वीपे कियत्क्षेत्रमवगाह्य कियन्ति नक्षत्रमण्डलानि प्रज्ञप्तानि?, गौतम! जम्बूद्वीपे द्वीपे अशीतंअशीत्यधिक योजनशतमवगाह्यात्रान्तरे द्वे नक्षत्रमण्डले प्रज्ञप्ते, लवणसमुद्रे कियदवगाह्य कियन्ति नक्षत्रमण्डलानि प्रज्ञसानि?, गौतम! लवणसमुद्रे त्रीणि त्रिंशदधिकानि योजनशतान्यवगाह्यात्रान्तरे षट् नक्षत्रमण्डलानि प्रज्ञप्तानि, अत्रोपसंहारवाक्येनोक्तसङ्ख्यां मीलयति-एवमेव सपूर्वापरेण जम्बूद्वीपे द्वीपे लवणसमुद्रे चाष्टौ नक्षत्रमण्डलानि भवन्ति इत्याख्यातं, म्कारोऽत्राग्मिक्ः। अथ मण्डलचारक्षेत्रप्ररूपणा-'सबभन्तराऽइत्यादि, सर्वाभ्यन्तराद् भदन्त ! नक्षत्रमण्डलात् कियत्या अबाधया सर्वबाह्य नक्षत्रमण्डलं प्रज्ञप्तम्, गौतम! पञ्चदशोत्तराणि योजनशतान्यबाधया सर्वबाह्यं नक्षत्रमण्डलं प्रज्ञ. तं, इदं च सूत्रं नक्षत्रजात्यपेक्षया बोद्धव्यं, अन्यथा सर्वाभ्यन्तरमण्डलस्थायिनामभिजिदादिद्वादशनक्षत्राणामवस्थितमण्डलकत्वेन सर्वबाह्यमण्डलस्यैवाभावात् , तेनायमर्थः सम्पन्नः-सर्वाभ्यन्तरनक्षत्रमण्डलजातीयात् सर्वबाह्य नक्षत्रमण्डल जातीयं इयत्या अबाधया प्रज्ञप्तमिति बोध्यं । अथाभ्यन्तरादिमण्डलस्थायिनामष्टाविंशतेनक्षत्राणां parasparamantaranirUpaNAISNakkhatta'ityAdi, नक्षत्रमण्डलस्य-नक्षत्रविमानस्य नक्षत्रविमानस्य च भदन्त ! कियत्या अबाधया अन्तरं प्रज्ञतम् ', गौत-19 |म द्वे योजने नक्षत्रविमानस्य नक्षत्रविमानस्य चाबाधयाऽन्तरं प्रज्ञप्तम्. अयमर्थः-अष्टास्वपि मण्डलेषु यत्र 2 मण्डले यावश्रीजम्बू, 8. 920000000000000000000cean202929 RE Jain Education Inte Karjainelibrary.org
Page #190
--------------------------------------------------------------------------
________________ कान्ति नक्षत्राणां विमानानि तेषामन्तरबोधकमिदं सूत्रं, यथा अभिजिन्नक्षत्रविमानस्य श्रवणनक्षत्रविमानस्य च परस्परमन्तरं श्रीजम्बू वक्षस्कारे द्वे योजने, न तु नक्षत्रसत्कसर्वाभ्यन्तरादिमण्डलानामन्तरसूचकं, अन्यथा नक्षत्रमण्डलानां वक्ष्यमाणचन्द्रमण्डलसमव-10 नक्षत्रमन्तिचन्द्री-1 तारसूत्रेण सह विरोधात् । अथ नक्षत्रविमानानामायामादिप्ररूपणा-'Nakkhatta'ityAdi, नक्षत्रमण्डलं भदन्त ! किय-18| ण्डलादि या वृत्तिः दायामविष्कम्भाभ्यां कियत् परिक्षेपेण फियद्वाहल्येन-उच्चैस्त्वेन प्रज्ञप्तम्, गौतम ! गव्यूतमायामविष्कम्भाभ्यां तत्रि-18| सू. 149 मोम् गुणं सविशेष परिक्षेपेण अर्द्धकोशं बाहल्येन प्रज्ञप्तमिति । सम्प्रत्येषामेव मेरुमधिकृत्याबाधाप्ररूपणा-'जम्बुद्दीवेऽत्ति 81 जम्बूद्वीपे भदन्त ! द्वीपे मन्दरस्य पर्वतस्य कियत्या अबाधया सर्वाभ्यन्तरं नक्षत्रमण्डलं प्रज्ञप्तम्, गौतम! चतुश्चत्वा-18 रिंशद्योजनसहस्राणि अष्ट च विंशत्यधिकानि योजनशतान्यबाधया सर्वाभ्यन्तरं नक्षत्रमण्डलं प्रज्ञप्तम्, उपपत्तिस्तु 18 सूर्याधिकारे निरूपिता, अथ बाह्यमण्डलाबाधां पृच्छति-'जम्बुद्दीवेऽत्ति, जम्बूद्वीपे भदन्त! द्वीपे मन्दरस्य पर्वतस्य कियत्या अबाधया सर्वबाह्य नक्षत्रमण्डलं प्रज्ञप्तम् ?, गौतम! पंचचत्वारिंशद्योजनसहस्राणि त्रीणि च त्रिंशदधिकानि योजनशतान्यबाधया सर्वबाह्यं नक्षत्रमण्डलं प्रज्ञप्तम् , उपपत्तिस्तु प्राग्वत् । अथ एतेषामेवायामादिनिरूपणम्-'सबब्भन्तरेण मित्यादि, प्राग्वत्, अथ सर्वबाह्यमण्डलं पृच्छति-'सवबाहिरएऽइत्यादि, प्राग्वत् , मध्यमेषु षट्सु मंडलेषु तु ॥ 475 ॥ चन्द्रमंडलानुसारेणायामविष्कम्भपरिक्षेपाः परिभाव्याः, अष्टावपि नक्षत्रमंडलानि चन्द्रमंडले समवतरन्तीति भणिष्यमाणत्वात् । अथ मुहूर्तगतिद्वारम्-'जया 'मित्यादि, यदा भदन्त ! नक्षत्रं सर्वाभ्यन्तरमंडलमुपसङ्काम्य चारं carati ॥ Jain Education in For Private Personal Use Only Vijainelibrary.org
Page #191
--------------------------------------------------------------------------
________________ - 18|| तदैकैकेन महर्तन कियत्क्षेत्रं गच्छति !, नक्षत्रमित्यत्र जात्यपेक्षयैकवचनं, अन्यथाऽभ्यन्तरमंडलगतिचिन्तायां द्वाद18शानामपि नक्षत्राणां संग्रहाय बहुवचनस्यौचित्यात्, गौतम! पञ्च योजनसहस्राणि द्वे च पञ्चषष्ट्यधिके योजनशते । 18 अष्टादश च भागसहस्राणि द्वे च त्रिषष्ट्यधिकभागशते गच्छति, मंडलमेकविंशत्या भागसहस्रैर्नवभिश्च षष्ट्यधिकैः शतैः । ॥ छित्त्वा इति, अत्रोपपत्तिः-इह नक्षत्रमंडलकाल एकोनषष्टिमुहूर्ताः एकस्य च मुहूर्तस्य सप्तषष्ट्यधिकत्रिशतभागानां त्रीणि शतानि सप्तोत्तराणीति 5937, अयं च नक्षत्राणां मुहूर्तभागो गत्यवसरे भावयिष्यते, इदानीमेतदनुसारेण मुहूर्तगतिश्चिन्त्यते-तत्र रात्रिन्दिवे त्रिंशन्मुहूर्ताः तेषु उपरितना एकोनत्रिंशन्मुहूर्ताः प्रक्षिप्यन्ते जाता एकोनषष्टिर्मुहूर्तानां, ततः सवर्णनार्थ त्रिभिः शतैः सप्तषष्ट्याऽधिकैः गुणयित्वा उपरितनानि त्रीणि शतानि सप्तोत्तराणि प्रक्षिप्यन्ते ॥ जातान्येकविंशतिसहस्राणि नव शतानि षष्ट्यधिकानि 21960, अयं च प्रतिमंडलं परिधे छेदकराशिः, तत्र सर्वाभ्यशान्तरमंडलपरिधिः 315089, अयं च योजनात्मको राशिर्भागात्मकेन राशिना भजनार्थ त्रिभिः सप्तषष्टयधिकैः शतैः 367 गुण्यते, जातं 115637663, अस्य राशेरेकविंशत्या सहस्रः नवभिः शतैः षष्टयधिकैर्भागे हृते शिलब्धानि 1265 शेष 36263 भागाः, एतावती सर्वाभ्यन्तरमंडलेऽभिजिदादीनां द्वादशनक्षत्राणां मुहूर्त्ग्तिः। अथ । बाह्ये नक्षत्रमंडले मुहूर्सगति पृच्छति-'जया 'मित्यादि, बदा भदन्त ! नक्षत्रं सर्वबाह्यं मण्डलं उपसङ्क्रम्य चारं चरति तदा एकैकेन मुहूर्तेन कियत् क्षेत्रं गच्छति ?, अत्राप्येकवचनं प्राग्वत्, गौतम! पञ्च योजनसहस्राणि त्रीणि Jan Education Intex For Private 3 Personal Use Only ainelibrary.org
Page #192
--------------------------------------------------------------------------
________________ श्रीजम्बू 7वक्षस्कारे नक्षत्रमण्डलादि चैकोनविंशत्यधिकानि योजनशतानि षोडश च भागसहस्राणि त्रीणि च पञ्चषष्टयधिकानि भागशतानि गच्छति मण्ड-18 द्वीपशा- 18लमेकविंशत्या भागसहस्रैर्नवभिश्च षष्टयधिकैः शतैः छित्त्वा इति, अत्रोपपत्तिः-अत्र मण्डले परिधिः 318315, अयं न्तिचन्द्री- त्रिभिः सप्तषष्टयधिकैः शतैः 367 गुण्यते जातं 116821605, अस्य राशेरेकविंशत्या सहस्रैर्नवभिः शतैः षष्टयधिकैः या वृत्तिः |भागे लब्धानि 5319 योजनानि शेष 1365 भागाः, एतावती सर्वबाह्ये नक्षत्रमण्डले मृगशीर्षप्रभृतीनामष्टानां nkss॥476॥ त्राणां मुहूर्तगतिः, उक्ता तावत् सर्वाभ्यन्तरसर्वबाह्यमण्डलवर्तिनां नक्षत्राणां मुहूर्तगतिः, अथ नक्षत्रतारकाणामव स्थितमण्डलकत्वेन प्रतिनियतगतिकत्वेन चावशिष्टेषु षट्सु मण्डलेषु मुहूर्त्तगतिपरिज्ञानं दुष्करमिति तत्कारणभूतं मण्ड। लपरिज्ञानं कत्तुं नक्षत्रमण्डलानां चन्द्रमण्डलेषु समवतारप्रश्नमाह-'एते Na'mityAdi, एतानि भदन्त ! अष्टौ नक्षत्र। मण्डलानि कतिषु चन्द्रमण्डलेषु समवतरन्ति-अन्तर्भवन्ति, चन्द्रनक्षत्राणां साधारणमण्डलानि कानीत्यर्थः, भगवानाह-गौतमाष्टासु चन्द्रमण्डलेषु समवतरन्ति, तद्यथा-प्रथमे चन्द्रमण्डले प्रथम नक्षत्रमण्डलं, चारक्षेत्रसञ्चारिणामनवस्थितचारिणां च सर्वेषां ज्योतिष्काणां जम्बूद्वीपेऽशीत्यधिकयोजनशतमवगावि मण्डलप्रवर्त्तनात् , तृतीये चन्द्रमण्डले द्वितीय, एते च द्वे जम्बूद्वीपे, षष्ठे लवणे भाविनि चन्द्रमण्डले तृतीय, तत्रैव भाविनि सप्तमे चतुर्थ अष्टमे पञ्चमं दशमे षष्ठं एकादशे सप्तमं पञ्चदशेऽष्टमं शेषाणि तु द्वितीयादीनि सप्त चन्द्रमण्डलानि नक्षत्रैविरहितानि, तत्र प्रथमे शचन्द्रमण्डले द्वादश नक्षत्राणि, तद्यथा-अभिजिच्छ्रवणो धनिष्ठा शतभिषक् पूर्वभद्रपदा उत्तरभद्रपदा रेवती अश्विनी ॥ 476 ॥ Jain Education into R ainelibrary.org.
Page #193
--------------------------------------------------------------------------
________________ Jain Education भरणी पूर्वाफाल्गुनी उत्तराफाल्गुनी स्वातिश्च द्वितीये पुनर्वसु मघा च, तृतीये कृत्तिका, चतुर्थे रोहिणी चित्रा च, | पञ्चमे विशाखा षष्ठे अनुराधा सप्तमे ज्येष्ठा अष्टमे मृगशिरः आर्द्रा पुष्यः अश्लेषा मूलो हस्तश्च, पूर्वाषाढोत्तरापाढयोद्वे द्वे तारे अभ्यन्तरतो द्वे द्वे बाह्यत इति, एवं स्वस्वमण्डलावतारसत्कचन्द्रमण्डलपरिध्यनुसारेण प्रागुक्तरीत्या द्वितीयादीनामपि नक्षत्रमण्डलानां मुहूर्त्तगतिः परिभावनीया, उक्ता प्रतिमण्डलं चन्द्रादीनां योजनात्मिका मुहूर्त्तगतिः, | अथ तेषामेव प्रतिमण्डलं भागात्मिकां मुहूर्त्तगतिं प्रश्नयति - ' एगमेगे ण' मित्यादि, एकैकेन भगवन् ! मुहूर्त्तेन चन्द्रः । कियन्ति भागशतानि गच्छति ?, गौतम ! यद्यन्मण्डलमुपसङ्क्रम्य चारं चरति तस्य तस्य मण्डलस्य सम्बन्धिनः परिक्षेपस्य सप्तदश शतान्यष्टषष्टिभागैरधिकानि गच्छति, मण्डलपरिक्षेपमेकेन लक्षेणाष्टनवत्या च शतैः छित्त्वा विभज्य, | इयमत्र भावना - इह प्रथमतश्चन्द्रस्य मंडलकालो निरूपणीयस्तदनन्तरं तदनुसारेण मुहूर्त्तगतिपरिमाणं भावनीयं, तत्र । मंडलकालनिरूपणार्थमिदं त्रैराशिकं - यदि सप्तदशभिः शतैरष्टषष्ट्यधिकैः सकलयुगवर्त्तिभिरर्द्धमंडलैश्चन्द्रद्वयापेक्षया तु पूर्णमंडलैरष्टादश शतानि त्रिंशदधिकानि रात्रिन्दिवानां लभ्यन्ते ततो द्वाभ्यामर्द्धमंडलाभ्यामेकेन मण्डलेनेति भावः कति रात्रिन्दिवानि लभ्यन्ते ?, राशित्रयस्थापना - 1768 / 1830 / 2 / अत्रान्त्येन राशिना द्विकलक्षणेन मध्यराशेगुणनं जातानि षट्त्रिंशच्छतानि षष्ट्यधिकानि 3660 तेषामादिराशिना भागहरणं लब्धे द्वे रात्रिन्दिवे शेषं तिष्ठति चतुर्विंशत्यधिकं शतं 124 तत्रैकस्मिन् रात्रिन्दिवे त्रिंशन्मुहूर्त्ता इति तस्य त्रिंशता गुणने जातानि सप्तत्रिंशच्छ
Page #194
--------------------------------------------------------------------------
________________ श्रीजम्बू- तानि व या प्रतिः सू. 149 ॥ 477 ॥ 1 तानि विंशत्वधिकानि 3720 तेषां सप्तदशभिः शतैः अष्टषयधिकैर्भागे हृते लब्धौ द्वौ मुहत्तौं, ततः छेद्यच्छेदकरा 7वक्षस्कारे द्वीपशा- श्योरष्टकेनापवर्तना जातः छेद्यो राशिस्त्रयोविंशतिः छेदकराशिद्धे शते एकविंशत्यधिके आगतं मुहूर्तस्यैकविंशत्यधि-10 नक्षत्रमन्तिचन्द्री कशतद्वयभागास्त्रयोविंशतिः 221एतायता कालेन द्वे अर्द्ध मंडले परिपूर्णे चरति, किमुक्तं भवति?-एतावता ण्डलादि कालेन परिपूर्णमेकं मंडलं चन्द्रश्चरति । तदेवं चन्द्रमण्डलकालप्ररूपणा, अथैतदनुसारेण मुहूर्त्तगतिः, तत्र ये द्वे रात्रि |न्दिवे ते मुहूर्तकरणार्थ त्रिंशता गुण्येते, जाताः षष्टिर्मुहूर्ताः 60 उपरितनयोईयोः क्षेपे जाता द्वापष्टिः, एषां ॥स्व्र्न्न्नार्थ् द्वाभ्यां शताभ्यामेकविंशत्यधिकाभ्यां गुण्यते, गुणयित्वा चोपरितनांशत्रयोविंशतिः प्रक्षिप्यते, जातानि त्रयोदश सहस्राणि सप्त शतानि पञ्चविंशत्यधिकानीति, एतदेकमण्डलकालगतमुहर्ससत्कैकविंशत्यधिकशसद्वयभागानां परिमाणं, ततस्त्रैराशिककरणं, यदि त्रयोदशभिः सह सप्तभिः शतैः पञ्चविंशस्यधिकैरेकविंशत्यधिकशतद्वयभागानां । मंडलभागा एक शतसहस्रमष्टानबतिशतानि लभ्यन्ते तत एकेन मुहूर्तेन किं लभामहे ?, राशित्रयस्थापना 13725 / 109800।1|इहाथो राशिर्मुहर्तगतकविंशत्यधिकशतद्वयभागस्वरूपस्ततः सवर्णनार्थमन्स्यो राशिरेकलक्षणो द्वाभ्यां शताभ्यामेकविंशत्यधिकाम्यां गुण्यते, जाते द्वे शते एकविंशत्यधिके 221, ताभ्यां मध्यो rAziYNyate, जाते द्वे कोव्यौ ॥ 477 ॥ द्विचत्वारिंशल्लक्षाः पञ्चपष्टिः सहस्राण्यष्टौ शतानि 24565800, तेषां त्रयोदशमिः सहनी सप्तमिः शतैः पञ्चविंशस्वधिकागो हियते, लब्धानि समदश शतान्यष्ठपनाधिकानि 1768, एतावतो भानान् यत्र तत्र का मण्डले candro Jain Education For Private Personel Use Only
Page #195
--------------------------------------------------------------------------
________________ मुहर्तन गच्छति, अयमर्थः-इहाष्टाविंशत्या नक्षत्रै स्वगत्या स्वस्वकालपरिमाणेम क्रमशो यावत् . क्षेत्रं बुद्ध्या व्याप्यमान सम्भाव्यते तावदेकमर्द्धमण्डलमुपकरप्यते, एतावत्प्रमाणमेव द्वितीयमर्द्धमण्डलं द्वितीयाष्टाविंशतिनक्षत्रसत्कतत्तद्रागजनितमित्येवंप्रमाणबुद्धिपरिकल्पितमेकमण्डलश्लेदो ज्ञातव्यः एक लक्षं परिपूर्णानि चाष्टानबतिशतानि, कथमेतस्योत्प-18 त्तिरिति चेत्, उच्यते, इह त्रिविधानि नक्षत्राणि, तश्चथा-समक्षेत्राण्यर्द्धक्षेत्राणि वर्धक्षेत्राणि च, इह यावत्प्रमाण क्षेत्रमहोरात्रेण गम्यते सूर्येण तावत्प्रमाणे चन्द्रेण सह योमं यानि नक्षत्राणि गच्छन्ति तानि समक्षेत्राणि, सम-अहोरात्र-18 प्रमित क्षेत्रं येषां तानि समक्षेत्राणीति व्युत्पत्ते, तानि च पञ्चदश, तद्यथा--श्रवणं धनिष्ठा पूर्वभद्रपदा रेवती अश्विनी कृत्तिका मृगशिरः पुष्यो मघा पूर्वाफाल्गुनी हस्तः चित्रा अनुराधा मूलः पूर्वाषाढा इति, तथा यानि अर्द्धमहोरात्रप्रमितस्य क्षेत्रस्य चन्द्रेण सहयोगमश्चक्ते तान्यर्द्धक्षेत्राणि, अर्ध-अर्द्धप्रमाण क्षेत्रं येषां ताम्यक्षेत्राणीति व्युत्पत्तिभावात्, तानि च षट् , तद्यथा-शतभिषक् भरणी आदी अश्लेषा स्वातिज्येष्ठेति, तथा द्वितीयमई यस तद् व्यर्द्ध सार्द्धमित्यर्थः, धर्द्ध-अरेनाधिक क्षेत्रमहोरात्रप्रमितं चन्द्रयोग्यं येषां तानि यर्द्धक्षेत्राणि, तान्यपि षट्, तद्यथा-उत्तरभद्रपदोत्तर18 फल्गुनी उत्तराषाढा रोहिणी पुनर्वसु विशाखा चेति, तत्रेह सीमापरिमाणचिन्तायामहोरात्र: सप्तपष्टिभागीकृतः परिक ल्प्यते इति समक्षेत्राणां प्रत्येक सप्तपष्टिभागाः परिकल्प्यन्ते, अर्द्धक्षेत्राणां त्रयस्त्रिंशदईच, ब्यर्द्धक्षेत्राणां शतमेकमर्द्ध च, अभिजिन्नक्षत्रस्वैकविंशतिः सक्षपष्टिभागा, समक्षेत्राणि नक्षत्राणि पञ्चदशेति सप्तपष्टिः पञ्चदशभिर्गुपयते, जातं Jan Education International For Private Personal Use Only
Page #196
--------------------------------------------------------------------------
________________ 7वक्षस्कारे नक्षत्रमण्डलादि श्रीजम्ब- सहनं पश्चोत्तरं 1005, अर्द्धक्षेत्राणि षडिति सार्द्धास्त्रयस्त्रिंशत् षभिर्गुण्यते जाते द्वे शते एकोत्तरे 201, व्यर्द्धक्षेद्वीपशा- त्राण्यपि षट ततः शतमेकमर्द्ध च पडिर्गुणितं जातानि षट् शतानि व्युत्तराणि 603, अभिजिन्नक्षत्रैकविंशतिः, सर्वसं-18 न्तिचन्द्री-18 त्यया जातान्यष्टादश शतानि त्रिंशदधिकानि 1830, एतावद्भागपरिमाणमेकमद्धेमंडलमेतावदेव द्वितीयमपीति या वृत्तिः त्रिंशदधिकान्यष्टादश शतानि द्वाभ्यां गुण्यन्ते जातानि पत्रिंशच्छतानि षष्ट्यधिकानि 3660, एकैकस्मिन्नहोराने किल ॥ 478 ॥ त्रिंशन्मुहूर्ता इति प्रत्येकमेतेषु षष्टयधिकषत्रिंशच्छतसङ्ख्येषु भागेषु त्रिंशद्भागकल्पनायां त्रिंशता गुण्यन्ते, जातमेक शतसहस्रमष्टानवतिः शतानि 109800, तदेवं मंडलच्छेदपरिमाणमभिहितं, ननु यानि नक्षत्राणि यन्मण्डलस्थायोनि तेषां तन्मंडलेषु चन्द्रादियोगयोग्यमंडलभागस्थापनं युक्तिमत् न तु सर्वेष्वपि मंडलेषु सर्वेषां भागकल्पनमिति चेत्, उच्यते, नहि नक्षत्राणां चन्द्रादिभिर्योगो नियते दिने नियते देशे नियतवेलायामेव भवति किन्वनियतदिनादौ तेन तत्तन्मंडलेषु तत्तन्नक्षत्रसम्बन्धिसीमाविष्कम्भे चन्द्रादिप्राप्तौ सत्यां योगः सम्पद्यत इति, मंडलच्छेदश्च सीमाविकम्भादौ सप्तयोजनः, अथ सूर्यस्य भागात्मिकां गतिं प्रश्नयन्नाह-'एगमेगे णं भन्ते !' इत्यादि, एकैकेन भगवन् ! मुहूर्तेन सूर्यः कियन्ति भागशतानि गच्छति ?, गौतम! यद्यमण्डलमुपसङ्क्रम्य चारं चरति तस्य तस्य मंडलसम्बन्धिनः परिक्षेपस्याष्टादश भागशतानि त्रिंशदधिकानि गच्छति, मण्डलं शतसहस्रेणाष्टानवत्या च शतैः छित्त्वा, कथमेतदव1 सीयत इति चेत् ?, उच्यते, त्रैराशिककरणात् , तथाहि-पष्टया मुहूत्तरेकं शतसहस्रमष्टानवतिः शतानि मंडलभागाना ॥ 478 ॥ Jan Education For Private Personel Use Only
Page #197
--------------------------------------------------------------------------
________________ लभ्यन्ते ततः एकेन मुहूर्तेन कति भागान् लभामहे, राशित्रयस्थापना-60 / 109800 / 1 अत्रान्त्येन राशिना 31 एककलक्षणेन मध्यस्य राशेर्गुणनं, जातः स तावानेव, एकेन गुणितं तदेव भवतीति वचनात् , ततस्तस्यायेन राशिना । षष्टिलक्षणेन भागो ह्रियते, लब्धान्यष्टादश शतानि त्रिंशदधिकानि 1830, एतावतो भागान् मण्डलस्य सूर्य एकै। केन मुहूर्तेन गच्छति, अथ नक्षत्राणां भागात्मिकां गतिं प्रश्नयन्नाह-'एगमेगे Na'mityAdi, प्रश्नसूत्रं सुगम, उत्तरसूत्रे तु गौतम! यद्यदात्मीयमात्मीयं प्रतिनियतं मण्डलमुपसङ्कम्य चारं चरति तस्य तस्यात्मीयस्य मण्डलस्य सम्बन्धिनः परिक्षेपस्य-परिधेरष्टादशभागशतानि पञ्चत्रिंशदधिकानि गच्छति, मण्डलं शतसहस्रेणाष्टनवत्या च शतैः छित्त्वा, | इहापि प्रथमतो मण्डलकालों निरूपणीयस्ततस्तदनुसारेणैव मुहूर्तगतिपरिमाणभावना, तत्र मण्डलकालप्रमाणचिन्तायां । इदं त्रैराशिक-यद्यष्टादशभिः शतैः पञ्चत्रिंशदधिकः सकलयुगवर्तिभिरर्द्धमण्डलैर्द्वितीयाष्टाविंशतिनक्षत्रापेक्षया तु पूर्ण18| मण्डलैरित्यर्थः अष्टादश शतानि त्रिंशदधिकानि रात्रिन्दिवानां लभ्यन्ते ततो द्वाभ्यामर्द्धमण्डलाभ्यामेकेन परिपूर्णेन मण्डलेनेति भावः किं लभामहे ?, raashitrysthaapnaa-1835| 18301 2 अत्रान्त्येन राशिना मध्यराशेर्गुणनं जातानि षट्त्रिंशच्छतानि षष्ट्याधिकानि 3660, तत आयेन राशिना 1835 लक्षणेन भागहरणं लब्धमेकं रात्रिन्दिवं 1, शेषाणि तिष्ठन्त्यष्टादश शतानि पञ्चविंशत्यधिकानि 1825, ततो मुहूर्तानयनार्थमेतानि त्रिंशता गुण्यन्ते, जातानि चतुःपञ्चाशत्सहस्राणि सप्त शतानि पञ्चाशदधिकानि 54750, तेषामष्टादशभिः शतैः पञ्चत्रिंशदधिकांगे हते लब्धा Jain Education Intel jainelibrary.org
Page #198
--------------------------------------------------------------------------
________________ श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः ॥ 479 ॥ एकोनत्रिंशन्मुहूर्त्ताः 29, ततः शेषच्छेद्यच्छेदकराश्योः पञ्चकेनापवर्त्तना जात उपरितनों राशिरस्त्रीणि शतानि सप्तोत्त। राणि 307 छेदकराशिस्त्रिईणि शतानि सप्तषष्ट्यधिकानि 367, सत आगतमेकं रात्रिन्दिवमेकस्य च रात्रिन्दिवस्यैकोनत्रिंशन्मुहर्त्ताः एकस्य व मुहूर्त्तस्य सप्तषष्ट्यधिकत्रिशतभागानां त्रीणि शतानि सोत्तराणि 129 / इदानी|मेतदनुसारेण मुहूर्त्तगतिपरिमाणं चिन्त्यते, तत्र रात्रिन्दिवे त्रिंशन्मुहूर्त्ताः 30 तेषु उपरितना एकोनत्रिंशन्मुहूर्त्ताः । प्रक्षिप्यन्ते जाता एकोनषष्टिर्मुहूर्त्तानां ततः सा सवर्णनार्थं त्रिभिः शतैः षष्ट्यधिकैर्गुण्यते, गुणयित्वा चोपरितनानि त्रीणि । शतानि सप्तोत्तराणि प्रक्षिप्यन्ते जातान्येकविंशतिः सहस्राणि नव शतानि षष्ट्यधिकानि 21960, ततस्त्रैराशिकंयदि मुहूर्त्तगतसप्तषष्ट्यधिकत्रिशतभागानामेकविंशत्या सहस्रैः नवभिः शतैः षष्ट्यधिकैरेकं शतसहस्रमष्टानवतिः शतानि मण्डलभागानां लभ्यन्ते तत एकेन मुहूर्त्तेन किं लभामहे ?, राशित्रयस्थापना - 21960 / 109800 | 1 अत्राद्यो । राशिर्मुहूर्त्तगतसप्तषष्ट्यधिकत्रिशतभागरूपस्ततोऽन्त्योऽपि राशिस्त्रिभिः शतैः सप्तषष्ट्यधिकैर्गुण्यते जातानि त्रीण्येव शतानि सप्तषष्ट्यधिकानि 367 तैर्मध्यों राशिर्गुण्यते जाताश्चतस्रः कोटयो द्वे लक्षे षण्णवतिः सहस्राणि पट् शतानि 40296600, तेषामाथेन राशिना एकविंशतिसहस्राणि नव शतानि षष्ट्यधिकानि इत्येवंरूपेण भागो हियतें, लब्धान्यष्टादश शतानि पञ्चत्रिंशदधिकानि 1835, एतावती भागान्नक्षत्रं प्रतिमुहूर्त्त गच्छति इदं च भागात्मके गतिविचारणं चन्द्रादित्रयस्य क्योत्तर गतिशीघ्रत्वे सप्रयोजनं, तथाहि--सर्वेभ्यो नक्षत्राणि शीघ्रगतीनि मण्डलस्योकभागी 7वक्षस्कारे नक्षत्रम मण्डलादि सू. 149 ॥ 479 ॥
Page #199
--------------------------------------------------------------------------
________________ Jain Education Inte कृतस्य पञ्चत्रिंशदधिकाष्टादशशत भागानामेकस्मिन मुहूर्ते आक्रमणात्, तेभ्यो मन्दगतयः सूर्याः, एकैकस्मिन् मुहूर्त्ते त्रिंशदधिकाष्टादशभागानामाक्रमणात्, तेभ्यञ्चन्द्रा मन्दगतयः एकैकस्मिन् मुहूर्ते अष्टक्टवधिकसप्तशत भागानामाक्रमणात्, ग्रहास्तु वक्रानुवक्रादिगतिभावतोऽनियतगतिकास्तेन न तेषां मण्डलादिचिन्ता नापि गतिप्ररूपणा, तारकाणामप्यवस्थितमण्डलकत्वाच्ञ्चन्द्रादिभिः सह योगाभावचिन्तनाञ्च न मण्डलादिप्ररूपणा कृता । सम्प्रति सूर्यस्योद्गमनास्तमयने अधिकृत्य बहवो मिथ्याभिनिविष्टबुद्धयों विप्रतिपन्नास्तेन तद्विप्रतिपत्तिमपाकर्तुं प्रश्नमाह- जम्बुद्दीवे णं भंते! दीवे सूरिआ उदीणपाईणमुग्गच्छ पाईणदाहिणमागच्छति 1 पाइणदाहिणमुग्गच्छ दाहिणपडीणमागच्छंत 2 दाहिणपडीणमुग्मच्छ पडीण उदीणमागच्छति 3 पडीणउदीणमुग्गच्छ उदीणपाईणमागच्छंति 41, हंता गोअमा! जहां पंचमसए पढमे उद्देसे जाव णेवत्थि उस्सप्पिणी अवट्टिए णं तत्थ काले paM0 समणाउसो !, इचेसा जम्बुद्दीवपण्णत्ती सूरपण्णत्ती वत्समासेणं सम्मत्ता भवै ॥ जम्बुद्दीवे णं भंते! दीवे चंदिमा उदीणपाईणमुग्गच्छ पाईणदाहिणमार्गच्छंति जहा सूरवन्तब्वया जहा पंचमसयस्स दसमे उसे जाव अवट्टिए णं तत्थ काले पण्णत्ते समणाउसो !, इबेसा जम्बुद्दीवपण्णत्ती वत्थुसमासेणं सम्मत्ता भवै । ( सूत्रे 150 ) 'जम्बुद्दीवे ण' मित्यादि, जम्बूद्वीपे भदन्त । द्वीपे द्वौं सूर्यो जम्बूद्वीपे द्वयोरेव भावात् उदीचीनप्राचीनं उदगेव उदीचीनं च तदुदीच्या आसन्नत्वात् प्राचीनं च प्राच्याः प्रत्यासन्नत्वादुदीचीनप्राचीनं, अत्र स्वार्थे इन् प्रत्ययः, jainelibrary.org
Page #200
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrIyA vRttiH // 480 // Jain Education | दिगन्तरं क्षेत्र दिगपेक्षयोत्तरपूर्वस्यामीशानकोणे इत्यर्थः, अत्र प्राकृतत्वात् सप्तम्यर्थे द्वितीया, उद्गत्य - पूर्वविदेहापेक्षयोदयं प्राप्य प्राचीन दक्षिणे दिगन्तरे प्राग्दक्षिणस्यामाग्नेयकोणे इत्यर्थः आगच्छतः क्रमेणैवास्तं यात इत्यर्थः, इह चोद्गमनमस्तमयनं च द्रष्टृलोकविवक्षयाऽवसेयं, तथाहि - येषामदृश्यौ सन्तौ दृश्यौ तौं स्यातां, ते तयोरुदयं व्यवहरन्ति, | येषां तु दृश्यौ सन्तावदृश्यौ तौ स्तस्ते तयोरस्तमयं व्यवहरन्तीत्यनियतावुदयास्तमयाविति, अत्र काकुपाठात् प्रश्नोस्वगन्तव्यः, ततो भरतादिक्षेत्रापेक्षया प्राग्दक्षिणस्यामुद्गत्य दक्षिणप्रतीच्यामागच्छतस्तत्रापि दक्षिणप्रतीच्यामपर विदेहापेक्षयोद्गत्य प्रतीचीनोदीचीने - वायव्यकोणे आगच्छतस्तत्रापि च वायव्यामैरावतादिक्षेत्रापेक्षयोद्गत्योदी चीनप्रतीचीनेईशानकोणे आगच्छतः, एवं सामान्यतः सूर्ययोरुदयविधिः, विशेषतः पुनरेवं- यदैकः सूर्यः आग्नेयकोणे उद्गच्छति । तत्रोद्गतश्च भरतादीनि मेरुदक्षिणदिग्वत्तनि क्षेत्राणि प्रकाशयति तदा परोऽपि वायव्यकोणे उद्गतो मेरूत्तरदिग्भावी। न्यैरावतादीनि क्षेत्राणि प्रकाशयति, भारतश्च सूर्यो मण्डलभ्राम्या भ्रमन् नैरृतकोणे उद्गतः सन्नपरमहा विदेहान् प्रकाशयति, ऐरावतस्तु ऐशान्यामुद्गतः पूर्वविदेहान् प्रकाशयति, ततः एष पूर्वविदेहप्रकाशको दक्षिणपूर्वस्यां भरतादिक्षेत्रापेक्षयोदयमासादयति, अपरविदेहप्रकाशकस्त्वपरोत्तरस्यामैरव तादिक्षेत्रापेक्षयोदयमासादयति, अत्रैशान्यादिदिग्व्यवहारो मेरुतो बोध्यः, अन्यथा भरतादिजनानां स्वस्वसूर्योदय दिशि पूर्वदिकृत्वे आग्नेयादिकोण व्यवहारानुपपत्तेरिति, | एवं प्रश्ने कृते भगवानाह - हन्तेत्यव्ययमभ्युपगमार्थे तेन हे गौतम! इत्थमेव यथा त्वं प्रश्नयति तथैवेत्यर्थः, अनेन 7वक्षस्कारे सूर्यादेरी शान्यादाबुद्गमादिः sU. 150 ॥ 480 // w.jainelibrary.org
Page #201
--------------------------------------------------------------------------
________________ च सूर्यस्य तिर्यदिक्षु गतिरुक्ता, न तु 'तत्थ रवी dasajoaNa'ityAdigAthoktasvasthAnAdUrdhva नाप्यधः, तेन ये मन्यन्ते । 'सूर्यः पश्चिमसमुद्रं प्रविश्य पातालेन गत्वा पुनः पूर्वसमुद्रे udetI'tyAdi, तन्मतं निषिद्धमिति । अथ सूत्रकृद् ग्रन्थगौरवभयादतिदेशवाक्यमाह-यथा पञ्चमशते प्रथमे उद्देशके तथा भणितव्यं, कियत्पर्यन्तमित्याह-यावत् णेवत्थि उस्सप्पिणी neva'tthi ओसप्पिणी अवढिए णं तत्थ काले पण्णत्ते' इति सूत्र, तद्यथा-'जया णं भन्ते! जम्बुद्दीवे दीवे दाहिणद्धे दिवसे भवै तया णं उत्तरद्धेवि दिवसे भवै, जयाणं उत्तरद्धे दिवसे भवै तया णं जम्बुद्दीवे 2 मन्दरस्स पवयस्स पुरथिमपञ्चस्थिमेणं राई भवै ?, हंता गोअमा! जया णं जम्बुद्दीवे दीवे दाहिणद्धे दिवसे जाव राई भवै, जया णं भन्ते! जम्बुद्दीवे दीवे मन्दरस्स पबयस्स पुरथिमेणं दिवसे भवै तया णं पञ्चत्थिमेणवि दिवसे भवै, ॥ जया णं पच्चत्थिमे णं दिवसे भवै तया णं जम्बुद्दीवे 2 मन्दरस्स पचयस्स उत्तरदाहिणेणं राई भवै ?, हन्ता! गोअमा! जया णं जम्बुद्दीवे दीवे मन्दरस्स पचयस्स पुरथिमेणं दिवसे जाव राई भवै, जया णं भन्ते! जम्बुद्दीवे दीवे दाहिणद्धे उक्कोसए अट्ठारसमुहुत्ते दिवसे भवै तया णं उत्तरद्धेवि उक्कोसए अट्ठारसमुहुत्ते दिवसे भवै, जया &णं उत्तरद्धे उक्कोसए अट्ठारसमुहुत्ते दिवसे भवै तया णं जम्बुद्दीवे दीवे मन्दरस्स पुरथिमपञ्चत्थिमेणं जहणिया दुवालसमुहुत्ता राई भवै ?, हन्ता गोअमा! जया णं भन्ते! जम्बुद्दीवे दीवे जाव दुवालसमुहुत्ता राई भवै । जया लणं भन्ते ! जम्बुद्दीवे दीवे मंदरस्स पबयस्स पुरथिमेणं उक्कोसए अट्ठारसमुहुत्ते दिवसे भवै जाव तया णं जम्बुद्दीवे श्रीजम्बू.81 Jan Education in For Private Personal use only
Page #202
--------------------------------------------------------------------------
________________ एओए श्रीजन- 2दाहिणणं जाव राई भवै, जया णं भन्ते! जम्बुद्दीवे दीवे दाहिणद्धे अट्ठारसमुहुत्ताणतरे दिवसे भवै तया 7वक्षस्कारे द्वीपशा-19 उत्त0 अट्ठारसमुहुत्ताणंतरे दिवसे भवै जया णं उत्तरद्धे अट्ठार. भवै तया णं जम्बुद्दीवे 2 मंदर0 पुरथिमेणं सूर्यादेरीन्तिचन्द्री- सातिरेगा दुवालसमुहुत्ता राई भवै ?, हता! गोअमा! जया णं जम्बुद्दीवे 2 जाव राई भवै, जया णं भंते ! जम्बु- शान्यादाया वृचिः हीवे 2 मंदरस्स पुरथिमेणं अहारसमुहुत्ताणंतरे दिवसे भवै तया णं पच्चत्थि0, जया णं पञ्चत्थिमेणं तया णं बुद्गमादिः जम्बुद्दीवे दीवे मंदरस्स0 उत्तरदाहिणेणं साइरेगा दुवालसमुहुत्ता राई भवै, एवं एतेणं कमेणं ऊसारेअब, सत्तरस सू. 150 ॥ 48 ॥ मुहत्ते दिवसे तेरसमुहुत्ता राई सत्तरसमुहुत्ताणंतरे दिवसे सातिरेगतेरसमुहुत्ता राई सोलसमुहुत्ते दिवसे चोद्दसमुहुत्ता राई सोलसमुहुत्ताणंतरे दिवसे सातिरेगा चोद्दसमुहुत्ता राई पण्णरसमुहुत्ते दिवसे पण्णरसमुहुत्ता राई पण्णरसमुहुत्ताणंतरे दिवसे साइरेगपण्णरसमुहुत्ता राई चोद्दसमुहुत्ते दिवसे सोलसमुहुत्ता राई चोद्दसमुहुत्ताणतरे दिवसे सातिरे गसोलसमुहुत्ता राई भवै तेरसमुहुत्ते दिवसे सत्तरसमुहुत्ता राई तेरसमुहुत्ताणंतरे दिवसे सातिरेगसत्तरसमुहुत्ता राई, 18 जया णं भंते ! जम्बुद्दीवे दीवे दाहिणद्धे जहण्णए दुवालसमुहुत्ते दिवसे भवै तया णं उत्तरद्धेवि, जया णं उत्तरद्धे0 4 तया णं जम्बुद्दीवे दीवे मंदरस्स पुरथिमपञ्चत्थिमेणं उक्कोसिआ अट्ठारसमुहुत्ता राई भवै ?, हंता! गोअमा! एवं । चेव उच्चारेअचं जाव राई भवै, जया णं भंते! जम्बुद्दीवे 2 मंदरपुरस्थिमेणं जहण्णए दुवालसमुहुत्ते दिवसे भ्वि8॥48 | तया णं पच्चत्थिमेणवि. जया णं पञ्चत्थिमेणवि. तया णं जम्बुद्दीवे दीवे मंदरस्स उत्तरदाहिणेणं उक्कोसिआ अट्ठा For Private & Personel Use Only
Page #203
--------------------------------------------------------------------------
________________ 18 रसमुहत्ता राई भवै?, हंता गोअमा! जाव राई भवै, जया णं भंते ! जम्बुद्दीवे 2 दाहिणद्धे वासाणं पढमे समए पडिवजइ तया णं उत्तरद्धेवि वासाणं पढमे समए पडिवजइ, जया णं उत्तरद्धे वासाणं पढमे समए पडिवज्जइ 18| तया णं जम्बुद्दीवे 2 मंदरस्स पबयस्स पुरथिमपञ्चत्थिमेणं अणंतरपुरेक्खडसमयंसि वासाणं पढमे समए पडिवज्जइ ?, हंता गोअमा! जया णं भंते! जम्बुद्दीवे 2 दाहिणद्धे वासाणं पढमे समए पडिवज्जइ तहेव जाव पडिवजइ, जया 18 भन्ते ! जम्बुद्दीवे 2 मंदरस्स पबयस्स पुरथिमेणं वासाणं पढमे समए पडिवज्जइ तया णं paJcatthimeNa'vi वासाणं पढमे समए, जया णं पच्चत्थिमेणं वासाणं पढमे समए तया णं जाव मंदरस्स पबयस्स उत्तरदाहिणणं अणंतरपच्छाकडसमयंसि वासाणं पढमे समए पडिवण्णे भवै ?, हंता! गोअमा! जया णं भंते! जम्बुद्दीवे दीवे मंदरस्स पुरत्थिमेणं एवं चेव सवं उच्चारावं जाव पडिवण्णे भवै, एवं जहा समएणं अभिलावो भणिओ वासाणं तहा आवलिआएवि भणिअबो, आणापाणूवि थोवेणवि लवेणवि मुहुत्तेणवि अहोरत्तेणवि पक्क्षणवि मासेणवि उऊणवि, एएसि सबेसि जहा समयस्स अभिलावो तहा भाणिअबो, जया णं भन्ते! जम्बुद्दीवे 2 हेमंताणं पढमे समए पडिवज्जइ, जहेव वासाणं अभिलावो तहेव हेमंताणवि गिम्हाणवि भाणिअबो, जाव उत्तर0, एवं एए तिणिवि, एतसिं तीसं आलावगा भाणिअवा, जया णं भंते! जम्बुद्दीवे 2 मंदरस्स दाहिणद्धे पढमे अयणे पडिवजइ तया णं उत्तरद्धेवि 8 पढमे अयणे पडिवजइ जहा समएणं अभिलावो तहेव अयणेणवि भाणिअबो जाव अणंतरपच्छाकडसमयंसि पढमे । Jain Education Intel For Private Personal Use Only Alainelibrary.org
Page #204
--------------------------------------------------------------------------
________________ श्रीजम्बूअयणे पडिवणे भवै. जहा अयणेणं अभिलावो तहा संवच्छरेणवि भाणिअबो जुएणवि वाससएणवि वाससह वक्षस्कारे द्वीपशा ॥ स्सेणवि वाससयसहस्सेणवि पुवंगेणवि पुबेणवि तुडिअंगेणवि तुडिएणवि, एवं pube 2 tuDie 2 aDaDe 2 avave 2|| maryAderInticandrI- hahae 2 uppale 2 paume 2 NaliNe 2 athaNiure 2 aue 2Naue a2 paue a2 चूलिए a2 सीसपहेलिए a2॥ शान्यादाया वृत्तिः पलिओवमेणवि सागरोवमेणवि भाणिअबो, जया णं भन्ते! जम्बुद्दीवे दीवे दाहिणद्धे पढमा ओसप्पिणी पडिवज्जइ बुद्गमादिः । ॥ 482 ॥ सू. 150 तया णं उत्तरद्धेवि पढमा ओसप्पिणी पडिवजइ, जया णं उत्तरद्धे पढमा तया णं जम्बुद्दीवे दीवे मंदरस्स पवयस्स पुरतया णं उत्तरवि पढमा आ थिमपञ्चत्थिमेणं-णेवत्थि ओसप्पिणी वस्थि उस्सप्पिणी अवठिए णं तत्थ काले पण्णत्ते समणाउसो!, हंता गोअमा! तं चेव उच्चारेअबं जाव समणाउसो!, जहा ओसप्पिणीए आलावओ भणिओ एवं उस्सप्पिणीएवि भाणिअबोऽत्ति अत्र व्याख्या-अथोक्तक्षेत्रविभागानुसारेण दिवसरात्रिविभागमाह-यदा भगवन् ! जम्बूद्वीपे द्वीपे मेरुतो दक्षिणार्3हेंदक्षिणभागे दिवसो भवति tadottarArddha'pi दिवसो भवति, एकस्य सूर्यस्यैकदिशि मण्डलचारेऽपरस्य सूर्यस्य तत्सम्मुखीनायामेवापरस्यां दिशि मण्डलचारसम्भवात् , इह यद्यपि यथा दक्षिणार्द्ध तथोत्तरार्द्ध इत्युक्तं तथापि दक्षिणभागे । उत्तरभागे चेति बोध्यं, अर्द्धशब्दस्य भागमात्रार्थत्वात् , यतो यदि दक्षिणार्3हें उत्तरार्द्धं च समग्र एव दिवसः स्यात्तदा IS कथं पूर्वेणापरेण च रात्रिः स्यादिति वक्तुं युज्येत?, अर्द्धद्वयग्रहणेन सर्वक्षेत्रस्य गृहीतत्वात् , इतश्च दक्षिणा दिशब्देन ॥ 482 ॥ दक्षिणादिभागमात्रमवसेयं, नत्वर्द्ध, तदा च जम्बूद्वीपे द्वीपे मंदरस्य पर्वतस्य पूर्वस्यामपरस्यां च रात्रिर्भवति, tatraika-1 Jain Education Intern For Private & Personel Use Only
Page #205
--------------------------------------------------------------------------
________________ Jain Education Inter स्यापि सूर्यस्याभावात् इत्येवं काक्का प्रश्ने कृते भगवानाह - 'हंता ! गोअमे' त्यादि, यदा जम्बूद्वीपे द्वीपे दक्षिणाद्धे । दिवसो यावद्रात्रिर्भवतीत्यन्तं प्रत्युच्चारणीयं । क्षेत्रपरावृत्त्या दिवसरात्रिविभागं पृच्छन्नाह - यदा भदन्त ! जम्बूद्वीपे । द्वीपे मन्दरस्य पर्वतस्य पूर्वेण दिवसो भवति तदा पश्चिमायामपि दिवसो भवति, प्रागुक्तयुक्तेरेव, यदा च पश्चिमायां दिवसस्तदा मेरोदक्षिणोत्तरयो रात्रिः, प्रश्नसूत्रं चैतत्, 'हंता ! गोअमे' त्यादि उत्तरसूत्रं तथैव, उक्तः सामान्यतो दिवसरात्रिविभागः, सम्प्रति तमेव विशेषत आह-यदा भदन्त ! जम्बूद्वीपे द्वीपे दक्षिणार्द्ध उत्कर्षतोऽष्टादशमुहूर्त्ता दिवसो |भवतीत्यादिकं सूत्रं प्रायो निगदसिद्धं, तथापि किञ्चिदेतद्वृत्त्यादिगतं लिख्यते-इह किल सूर्यस्य चतुरशीत्यधिकं मण्ड। लशतं भवति, तत्र किल जम्बूद्वीपमध्ये पञ्चषष्टिर्मण्डलानि भवन्ति, एकोनविंशत्यधिकं च शतं तेषां लवणसमुद्रमध्ये । भवति, तत्र सर्वाभ्यन्तरे मण्डले यदा सूर्यो भवति तदाऽष्टादशमुहूर्ती दिवसो भवति, यदा सर्ववाये मण्डले सूर्यो । भवति तदा सर्वजघन्यो द्वादशमुहूर्त्ता दिवसो भवति, ततश्च द्वितीयमण्डलादारभ्य प्रतिमण्डलं द्वाभ्यां मुहत्कषष्टिभागाभ्यां दिनस्य वृद्धौ त्र्यशीत्यधिकशततममण्डले पद् मुहूर्त्ता वर्द्धन्त इत्येवमष्टादशमुहूर्त्ता दिवसो भवति, अत एव द्वादशमुहूर्त्ता रात्रिर्भवति, त्रिंशन्मुहूर्त्तत्वादहोरात्रस्य, 'अट्टारसमुहुत्ताणंतरेऽत्ति यदा सर्वाभ्यन्तरमण्डलानन्तरे मण्डले सूर्यो भवति तदा मुहूर्तैकषष्टिभागद्वयहीनोऽष्टादशमुहूर्त्ता दिवसो भवति, स चाष्टादशमुहूर्त्ताद्दिवसादनन्तरोऽष्टादशमुहूर्त्तानन्तर इति व्यपदिष्टः, 'सातिरेगा दुवालसमुहुत्ता rAi'ti तदा द्वाभ्यां मुहूर्त्तकषष्टिभागाभ्यामधिका द्वादशमु jainelibrary.org
Page #206
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRciH // 483 // Jain Education |हूर्त्ता रात्रिर्भवति यावता भागेन दिनं हीयते तावता रात्रिर्वर्द्धते, त्रिंशन्मुहूर्त्तत्वादहोरात्रस्येति, 'एवं एएणं कमेणं' ति । एवमित्युपसंहारे एतेनानन्तरोक्तेनोपायेन 'जया णं भंते! जम्बुद्दीवे दीवे दाहिणद्धे' इत्येतेनेत्यर्थः, 'ऊसारे अच्वं ति दिनमानं स्वीकार्य, तदेव दर्शयति- 'सत्तर से' त्यादि, तत्र सर्वाभ्यन्तरमण्डलानन्तरमण्डलादारभ्यै कत्रिंशत्तममण्डलार्जे यदा सूर्यस्तदा सप्तदशमुत्त दिवसो भवति, पूर्वोक्तहानिक्रमेण त्रयोदशमुहूर्त्ता च रात्रिरिति, 'सत्तरसमुहुत्ताणंतरे' ति मुहूर्त्ते कषष्टिभागद्वयहीन सप्तदशमुहूर्त्त प्रमाणो दिवसोऽयं च द्वितीयादारभ्य द्वात्रिंशत्तममण्डलार्द्ध भवति, एवमनन्तर - त्वमन्यत्राप्यूह्यं, 'सातिरेगतेरसमुहुत्ता rAi'tti मुहूत्र्त्तेकपष्टिभागद्वयेन सातिरेकत्वं, एवं सर्वत्र, 'सोलसमुहुत्ते दिवसेत्ति, द्वितीयादारभ्यैकषष्टितममण्डले षोडशमुहूर्त्ती दिवसो भवति, 'पण्णरसमुहुत्ते दिवसेति द्विनवतितममण्डलार्द्धे वर्त्तमाने सूर्ये ऽचोदसमुहुत्ते दिवसेऽत्ति द्वाविंशत्युत्तरशततमे मण्डले ऽतेरसमुहुत्ते दिवसेत्ति सार्द्धद्विपञ्चाशदुत्तरशततमे मण्डले ऽबारसमुहुत्ते दिवसे ऽत्ति त्र्यशीत्यधिकशततमे मण्डले सर्वबाह्ये इत्यर्थः ! कालाधिकारादिदमाह - 'जया णं भन्ते ! | जम्बुद्दीवे 2 दाहिणजे वासाण' मित्यादि, 'वासाण' मिति चतुर्मासप्रमाणवर्षाकालस्य सम्बन्धी प्रथमः- आद्यः समयःक्षणः प्रतिपद्यते, सम्पद्यते भवतीत्यर्थः, तदोत्तरार्द्धेऽपि वर्षाणां प्रथमः समयो भवति, समकालनैयत्येन दक्षिणार्जे । उत्तरार्द्धे च सूर्ययोश्चारभावात्, यदा चोत्तरार्द्ध वर्षाकालस्य प्रथमः समयः तदा जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य पूर्वापरयोर्दिशोरनन्तरपुरस्कृते समये अनन्तरो - निर्व्यवधानो दक्षिणार्द्धवर्षा प्रथमतापेक्षया स चातीतोऽपि स्यादत 7वक्षस्कारे सूर्यादेरी शान्यादा बुद्गमादि : सू. 150 1182311
Page #207
--------------------------------------------------------------------------
________________ Jain Education Intern Aha- पुरस्कृतः - पुरोवर्त्तीइ भविष्यन्नित्यर्थः समयः प्रतीतः ततः पदत्रयस्य कर्मधारयोऽतस्तत्र तथा अनन्तरं पश्चात् - कृते समये पूर्वापर विदेहवर्षा प्रथमसमयापेक्षया योऽनन्तरः पश्चात्कृतः - अतीतः समयस्तत्र दक्षिणोत्तरयोर्वर्षाकालप्रथमसमयो भवतीति, इह यस्मिन् समये दक्षिणार्जे उत्तरार्द्धे च वर्षाकालस्य प्रथमः समयः तदनन्तरे अग्रेतने द्वितीये समये पूर्वपश्चिमयोर्वर्षाणां प्रथमः समयो भवतीत्येतावन्मात्रोक्तावपि यस्मिन् समये पूर्वपश्चिमयोः वर्षाकालस्य प्रथमः समयो भवति ततोऽनन्तरे पश्चाद्भाविनि समये दक्षिणोत्तरार्द्धयोः वर्षाकालस्य प्रथमः समयो भवतीति गम्यते तत्कि - मर्थमस्योपादानं ?, उच्यते, इह क्रमोत्क्रमाभ्यां अभिहितोऽर्थः प्रपञ्चितज्ञानां शिष्याणामतिसुनिश्चितो भवति ततस्ते - षामनुग्रहायैतदुक्तमित्यदोषः । 'एवं जहा समएण' मित्यादि, एवं यथा समयेन वर्षाणामभिलापो भणितस्तथा आव लिकाया अपि भणितव्यः, स चैवं - 'जया णं भन्ते ! जम्बुद्दीवे दीवे दाहिणद्धे वासाणं पढमा आवलिआ पडिवज्जइ तया णं उत्तरद्धेवि वासाणं पढमा आवलिआ पडिवज्जइ, जया णं उत्तरद्धे वासाणं पढमा आवलिआ पडिवज्जइ तथा णं जम्बुद्दीवे दीवे मन्दरस्स पवयस्स पुरत्थिमपञ्चत्थिमेणं अनंतरपुरेक्खडसमयंसि वासाणं पढमा आवलिआ पडिव - ज्जइ, तया णं जम्बुद्दीवे दीवे मन्दरस्स पद्ययस्स पुरत्थिमपञ्च्चत्थिमेणं अणंतरपुरेक्खडसमयंसि वासाणं पढमा आवलिआ पडिवज्जइ ?, हंता गोअमा ! जया णं भन्ते ! जम्बुद्दीवे दीवे दाहिणजे वासाणं पढमा आवलिआ पडिवजइ तहेव जाव पडिवज्जइ, जया णं भन्ते ! जम्बुद्दीवे दीवे मन्दरस्स पद्ययस्स पुरत्थिमेणं वासाणं पढमा आवलिआ पडि ainelibrary.org
Page #208
--------------------------------------------------------------------------
________________ श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः ॥484 ॥ वज्जइ, जया णं पञ्चत्थिमेणं पढमा आवलिआ पडिवज्जइ, तया णं जम्बुद्दीवे 2 मन्दरस्स पवयस्स उत्तरदाहिणेणं । अतरपच्छाकड समयंसि वासाणं पढमा आवलिआ पडिवण्णा भवै ?, हंता ! गोअमेत्यादि, तदेवोच्चारणीयमित्यर्थः, एवं आनप्राणादिपदेष्वपि, आवलिकाद्यर्थस्तु प्राग्वत्, 'hemaMtANaM'ti शीतकालचतुर्मासानां, 'gimhANaM'ti ग्रीष्माणां चतुर्मासानां, ' पढमे अयणे ऽति दक्षिणायनं श्रावणादित्वात् संवत्सरस्य 'jueNavi'tti युगं पंचसंवत्सरमानं, अत्र च युगेन सहेत्यतिदेशकरणात् युगस्यापि दक्षिणोत्तरयोः पूर्वसमये प्रतिपत्तिः प्रागपरयोस्तु तदनन्तरे पुरोवर्तिनि समये प्रतिपत्तिः, ज्योतिष्करण्डे तु - 'सावणबहुलपडिवए बालवकरणे अभीइणक्खत्ते । सवत्थ पढमसमए जुगस्स AI विआणाहि ॥ 1 ॥ " इत्यस्या गाथाया व्याख्याने सर्वत्र भरते ऐरवते महाविदेहेषु च श्रावणमासे बहुलपक्षेकृष्णपक्षे प्रतिपदि तिथौ बालवकरणे अभिजिन्नक्षत्रे प्रथमसमये युगस्यादिं विजानीहीतीदं वाचनान्तरं ' ज्ञेयं, यतो ज्योतिष्करण्डसूत्रकर्ता आचार्यो वालभ्यः एष भगवत्यादिसूत्रादर्शस्तु माथुरवाचनानुगत इति न किञ्चिदनुचितं युक्त्यानुकूल्यं तु न युगपत्प्रतिपत्तिसमये सम्भावयामः, तथाहि-- 'सबै कालविसेसा सूरपमाणेण हुंति नायव्वा' इति वच 1 मासपक्ष तिथिकरणादीनां सर्वेषामप्यनन्तरतया भवनात् तत्तत्क्षेत्र विवक्षया समयपरावृत्त्या मासादीनां भवनं सर्वत्र चोकेष्वेव मासादिषु युगादिरिति न कोऽपि वाचनान्तरताहेतुः, चन्द्रकर्मसंवत्सराणां प्रतिवर्ष समादिपर्यवसानते न स्तः किंतु युगाद्यन्तयोरेवेति वचनप्रयोजनं ज्ञायते ॥ 7वक्षस्कारे सूर्यादेरी शान्यादा बुद्गमादिः सू. 150 ॥ 484 ॥
Page #209
--------------------------------------------------------------------------
________________ नाद् यदि सूर्यचारविशेषेण कालविशेषप्रतिपत्तिदक्षिणोत्तरयोराद्यसमये प्रागपरयोरुत्तरसमये तर्हि दक्षिणोत्तरप्रतिपत्तिसमये पूर्वकालस्यापर्यवसानं वाच्यं, पूर्वापरविदेहापेक्षयाऽस्त्येव तदिति चेत् सूर्ययोश्चीर्णचरणं अपरं वा सूर्यद्वयं वाच्यं, ॥ ययोश्चारविशेषाद्दक्षिणोत्तरप्रतिपत्तिसमयापेक्षयोत्तरसमये पूर्वापरयोः कालविशेषप्रतिपत्तिरित्यादिको भूयान् परवचनावकाश इत्यलं प्रसङ्गेन, 'पुवंगेणवित्ति पूर्वाङ्ग-चतुरशीतिवर्षलक्षप्रमाणं "puNavi'tti पूर्व-पूर्वाङ्गमेव चतुरशीतिवर्षलक्षगुणितं, एवं चतुरशीतिवर्षलक्षगुणितमुत्तरोत्तरं स्थानं भवति, चतुर्णवत्यधिकं चाङ्कशतमन्तिमे स्थाने भवतीति, 'पढमा ओस्सप्पिणीति अवसपिण्याः प्रथमो विभागः प्रथमाऽवसर्पिणी, 'जया णं भन्ते! दाहिणद्धे पढमा ओसप्पिणी पडिवजइ तया णं उत्तरद्धेवि,' इत्यादि व्यक्तं, नवरं नैवास्त्यवसर्पिणी नैवास्त्युत्सर्पिणी, कुत इत्याह-अवस्थितः-सर्वथा एकस्वरूपस्तत्र कालः प्रज्ञप्तः हे श्रमण ! हे आयुष्मन् ! इति, अथ प्रस्तुताधिकारमुपसंहरन्नाह-'इच्चेसा । जम्बुद्दीवेऽइत्यादि, इत्येषा-अनन्तरोक्तस्वरूपा जम्बूद्वीपप्रज्ञप्तिः-आद्यद्वीपस्य यथावस्थितस्वरूपनिरूपिका ग्रन्थपद्धतिस्तस्यामस्मिन्नुपाङ्गे इत्यर्थः, सूत्रे च विभक्तिव्यत्ययः प्राकृतत्वात् , सूर्यप्रज्ञप्ति:-सूर्याधिकारप्रतिबद्धा पदपद्धतिर्व। स्तूनां-मण्डलसङ्ख्यादीनां समास:-सूर्यप्रज्ञप्यादिमहाग्रन्थापेक्षया संक्षेपस्तेन समाप्ता भवति । अथ चन्द्रवक्तव्यप्रनमाह-'जम्बुद्दीवे Na'mityAdi, जम्बूद्वीपे भदन्त! द्वीपे चन्द्रावुदीचीनप्राचीनदिग्भागे उद्गत्य प्राचीनदक्षिणदिग्भागे आगच्छतः इत्यादि यथा सूरवक्तव्यता तथा चन्द्रवक्तव्यता, यथा वाशब्दोऽत्र गम्यः पञ्चमशतस्य dazame udde Jain Education Intel For Private & Personel Use Only N ainelibrary.org
Page #210
--------------------------------------------------------------------------
________________ 7वक्षस्कारे संवत्सरभेदाःसू. 151 श्रीजम्ब-18| शके चन्द्रनाम्नि, कियत्पर्यन्तं सूत्रं ग्राह्यमित्याह-यावदवस्थितः तत्र कालः प्रज्ञप्तः हे श्रमण! हे आयुष्मन्! इति, द्वीपशा- 18| अत्राप्युपसंजिहीर्षुराह-'इचेसाऽइत्यादि, व्याख्यानं पूर्ववत्, परं सूर्यप्रज्ञप्तिस्थाने चन्द्रप्रज्ञप्तिर्वाच्या ॥ एतेषां ज्योतिन्तिचन्द्रीयापतिताकाणां चारविशेषात् संवत्सरविशेषाः प्रवर्तन्त इति तद्भेदप्रश्नमाह- . . कति णं भन्ते ! संवच्छरा पण्णत्ता?, go0 ! पंच संवच्छरा paM0, taM0-णक्खत्तसंवच्छरे जुगसंवच्छरे पमाणसंवच्छरे ॥ 485 ॥ लक्खणसंवच्छरे सणिच्छरसंवच्छरे । णक्खत्तसंवच्छ रे णं भन्ते! कैविहे पण्णत्ते ?, गोअमा! दुवालसविहे paM0, taM0सावणे भद्दवए आसोए जाव आसाढे, जं वा विहप्फई महग्गहे दुवालसेहिं संबच्छरेहिं सवणक्खत्तमंडलं समाणेइ सेत्तं णक्खत्तसंवच्छरे । जुगसंवच्छरे णं भन्ते ! कतिविहे पण्णत्ते?, गोअमा! पंचविहे paM0, तंजहा-चंदे चंदे अभिवद्धिए चंदे अभिवद्धिए चेवेति, पढमस्स णं भन्ते ! चन्दसंवच्छरस्स कै पवा पण्णत्ता?, go0 चोव्वीसं पव्वा पण्णत्ता, बितिअस्स णं भन्ते ! चन्दसंवच्छरस्स कै पव्वा पण्णत्ता?, go0! चउव्वीसं पव्वा पण्णत्ता, एवं पुच्छा ततिअस्स, go0! छव्वीसं पवा pa0, चउत्थस्स चन्दसंवच्छरस्स चोव्वीसं पव्वा, पंचमस्स णं अहिवद्धिअस्स छव्वीसं पव्वा य पण्णत्ता, एवामेव सपुवावरेणं पंचसंवच्छरिए जुए एगे चउव्वीसे पव्वसए पण्णत्ते, सेत्तं जुगसंवच्छरे । पमाणसंबच्छरे णं भन्ते ! कतिविहे पण्णत्ते?, गोअमा! पंचविहे पण्णत्ते, तंजहा-णक्खत्ते चन्दे उऊ आइच्चे अभिवद्धिए, सेत्तं पमाणसंवच्छ रे इति । लक्खणसंवच्छरे णं भन्ते! कतिविहे पण्णत्ते ?, गोअमा! पंचविहे पण्णत्ते, तंजहा-- समयं नक्खत्ता जोगं जोअंति समयं उऊ परिणामंति । णझुण्ह णाइसीओ बहूदओ Receeeeeeeeesesereeeese // 485 // Jain Education Interational For Private Personal Use Only
Page #211
--------------------------------------------------------------------------
________________ होइ णक्खत्ते ॥ 1 ॥ ससि समगपुण्णमासिं जोएती विसमचारिणक्खत्ता । कडुओ बहुदओ आ तमाहु संवच्छरं चन्दं ॥ 2 ॥ विसमं पवालिणो परिणमन्ति अणुऊसु दिति पुष्फफलं । वासं न सम्म वासइ तमाहु संवच्छरं कम्मं ॥ 3 ॥ पुढविदगाणं च रसं पुप्फफलाणं च देइ आइच्चो । अप्पेणवि वासेणं सम्मं निष्फजए सस्सं ॥ 4 ॥ आइच्चतेअतविआ खणलवदिवसा उऊ परिणमन्ति । पूरेइ अणिण्णथले तमाहु अभिवद्धि जाण ॥ 5 ॥ सणिच्छरसंवच्छ रे णं भन्ते! कतिविहे पण्णत्ते?, गोअमा! अट्ठाविसैविहे पण्णत्ते, तंजहा-अभिई सवणे धणिट्ठा सयभिसया दो अ होंति भ्द्द्व्या। रेवै अस्सिणि भरणी कत्तिअ तह रोहिणी चेव ॥ 1 ॥ जाव उत्तराओ आसाढाओ जं वा सणिच्चरे मग्गहे तीसाए संवच्छरेहिं सव्वं णक्खत्तमण्डलं समाणेइ सेत्तं सणिचरसंवच्छरे (सूत्रं 151) / तत्र नक्षत्रेषु भवो नाक्षत्रः, किमुक्तं भवति ?-चन्द्रश्चारं चरन् यावता कालेनाभिजित आरभ्योत्तराषाढानक्षत्रपर्यन्तं गच्छति तत्प्रमाणो नाक्षत्रो मासः, यदिवा चन्द्रस्य नक्षत्रमण्डले परिवर्तनतानिष्पन्न इत्युपचारतो मासोऽपि नक्षत्रं, स च द्वादशगुणो नक्षत्रसंवत्सरः, तथा युगसंवत्सरः पञ्चसंवत्सरात्मकं युगं तदेकदेशभूतो वक्ष्यमाणलक्षणश्चन्द्रादिर्युगपूरकत्वाद्युगसंवत्सरः, प्रमाण-परिमाणं दिवसादीनां तेनोपलक्षितो वक्ष्यमाण एव नक्षत्रसंवत्सरादिः प्रमाणसंवत्सरः, स एव लक्षणानां वक्ष्यमाणस्वरूपाणां प्रधानतया लक्षणसंवत्सरः, यावता कालेन शनैश्चरो नक्षत्रमेकमथवा द्वादशापि राशीन भुते स शनैश्चरसंवत्सर इति । नामनिरुक्तमुक्त्वाऽथैतेषां भेदानाह-'णक्खत्त' इत्यादि, नक्षत्र ActorateReceneesecesedesee Jain Education For Private Personal Use Only jainelibrary.org
Page #212
--------------------------------------------------------------------------
________________ श्रीजम्बू- द्वीपशान्तिचन्द्र या वृत्तिः 9000 वक्षस्कारे संवत्सरभेदाःसू. ॥ 486 ॥ संवत्सरो भगवन्! कतिविधः प्रज्ञप्त?, गौतम! द्वादशविधः प्रज्ञप्तः, तद्यथा-श्रावणः भाद्रपदः आश्विनः यावत्प- दात् कार्तिकादिसंग्रहः, द्वादश आषाढः, अयं भावः-इह एकः समस्तनक्षत्रयोगपर्यायो द्वादशभिर्गुणितो नक्षत्रसंवत्सरः, ततो ये नक्षत्रसंवत्सरस्य पूरका द्वादशसमस्तनक्षत्रयोगपर्यायाः श्रावणभाद्रपदादिनामानस्तेऽप्यवयवे समुदायोपचारात् नक्षत्रसंवत्सरः, ततः श्रावणादिद्वादशविधो नक्षत्रसंवत्सरः, वा इति पक्षान्तरसूचने, अथवा बृहस्पतिमहाग्रहो द्वादशभिः संवत्सरैः योगमधिकृत्य यत्सर्व नक्षत्रमण्डलमभिजिदादीन्यष्टाविंशतिनक्षत्राणि परिसमापयति तावान् कालविशेषो द्वादशवर्षप्रमाणो न्क्स्स्त्र्स्ण्व्त्स्र्ः। अथ द्वितीयः 'जुगसंवच्छरेऽइत्यादि, प्रश्नः प्रतीतः, उत्तरसूत्रे गौतम! युगसंवत्सरः पञ्चविधः प्रज्ञप्तः, तथाहि-चन्द्रश्चन्द्रोऽभिवर्धितश्चन्द्रोऽभिवर्द्धितश्च, चन्द्रे भवश्चान्द्रः, युगादौ श्रावणमासे बहुलपक्षप्रतिपदः आरभ्य यावत्पौर्णमासीपरिसमाप्तिस्तावत्कालप्रमाणश्चान्द्रो मासः, एकपूर्णिमासीपरावर्तश्चान्द्रो मास इतियावत् , अथवा चन्द्रनिष्पन्नत्वादुपचारतो मासोऽपि चन्द्रः, स च द्वादशगुणश्चन्द्रसंवत्सरः, | चन्द्रमासनिष्पन्नत्वादिति, द्वितीयतुर्यावप्येवं व्युत्पत्तितोऽवगन्तव्यौ, तृतीयस्तु युगसंवत्सरोऽभिवर्द्धितो नाम मुख्यतस्त्रयोदशचन्द्रमासप्रमाणः संवत्सरो द्वादश चन्द्रमासप्रमाणः संवत्सर उपजायते, कियता कालेन सम्भवतीत्युच्यतेइह युगं चन्द्रचन्द्राभिवर्द्धितचन्द्राभिवर्द्धितरूपपश्चसंवत्सरात्मकं सूर्यसंवत्सरापेक्षया परिभाव्यमानमन्यूनातिरिक्तानि पंच वर्षाणि भवन्ति, सूर्यमासश्च सार्द्धत्रिंशदहोरात्रप्रमाणश्चन्द्रमासश्चैकोनत्रिंशद्दिनानि द्वात्रिंशच द्वापष्टिर्भागा dinasya 00000000000000 // 486 // For Private & Personel Use Only
Page #213
--------------------------------------------------------------------------
________________ 18 ततो गणितसम्भावनया सूर्यसंवत्सरसत्कत्रिंशन्मासातिक्रमे एकश्चान्द्रमासोऽधिको लभ्यते, स च यथा लभ्यते तथा पूर्वाचार्यप्रदर्शितेयं करणगाथा "चंदस्स जो विसेसो आइच्चस्स य हविज मासस्स । तीसैगुणिओ संतो हवै हु ahi18 मासगो इक्को ॥ 1 ॥ " अस्या अक्षरगमनिका-आदित्यसम्बन्धिनो मासस्य मध्यात् चन्द्रस्य-चन्द्रमासस्य यो भवति 8 विश्लेषः, इह विश्लेषे कृते सति यदवशिष्यते तदप्युपचाराद्विश्लेषः, स त्रिंशता गुणितः सन् भवत्येकोऽधिकमासः, तत्र सूर्यमासपरिमाणात् सार्वत्रिंशदहोरात्ररूपाचन्द्रमासपरिमाणमेकोनत्रिंशद्दिनानि द्वात्रिंशच्च द्वापष्टिभागा दिनस्येत्येवंरूपं शोध्यते ततः स्थितं पश्चादिनमेकमेकेन द्वापष्टिभागेन न्यूनं तच्च दिनं त्रिंशता गुण्यते जातानि त्रिंशदिनानि । एकश्च द्वाषष्टिभागस्त्रिंशता गुणितो जाताः त्रिंशद् द्वापष्टिभागास्ते त्रिंशदिनेभ्यः शोध्यन्ते ततः स्थितानि शेषाणि एकोनत्रिंशद्दिनानि द्वात्रिंशच द्वापष्टिभागा दिनस्य एतावत्परिमाणश्चन्द्रमास इति भवति सूर्यसंवत्सरसत्कत्रिंशन्मासातिक्रमे एकोऽधिकमासो, युगे च सूर्यमासाः षष्ठिः ततो भूयोऽपि सूर्यसंवत्सरसत्कत्रिंशन्मासातिक्रमे द्वितीयोऽधिकमासो भवति, उक्तं च-"सट्ठीए ऐआए हवै हु अहिमासगो जुग्लूमि। बावीसे पवसए हवै अबीओ जुगंतंमि ॥ 1 ॥ " अस्याप्यक्षरगमनिका-एकस्मिन् युगे-अनन्तरोदितस्वरूपे पर्वणां-पक्षाणां षष्ठौ अतीतायां-पष्ठिसङ्ख्येषु पक्षेष्व तिक्रान्तेषु इत्यर्थः एतस्मिन् अवसरे युगार्3हें-युगाप्रमाणे एकोऽधिकमासो भवति, द्वितीयस्त्वधिकमासो द्वाविंशेश्रीजम्बू. 82 द्वाविंशत्यधिके पर्वशते-पक्षशतेऽतिक्रान्ते युगस्यान्ते-युगस्य पर्यवसाने भवति, तेन युगमध्ये तृतीये संवत्सरेऽधिक MPOSE8Odeeeeeeeeeeeeeececen Jain Education in For Private Personal use only iainelibrary.org
Page #214
--------------------------------------------------------------------------
________________ एचेनेआ श्रीजम्बू वक्षस्कारे संवत्सरभेदाः सू. 151 मासः पञ्चमे वेति द्वौ युगेऽभिवर्द्धि तसंवत्सरौ, यद्यपि सूर्यवर्षपंचकात्मके युगे चन्द्रमासद्वयवन्नक्षत्रमासाधिक्यसम्भ- द्वीपशा- वस्तथापि नक्षत्रमासस्य लोके व्यवहाराविषयत्वात् , कोऽर्थः?-यथा चन्द्रमासो लोके विशेषतो यवनादिभिश्च व्यवहि-18 न्तिचन्द्री- यते तथा न नक्षत्रमास इति, एतेषां च नक्षत्रादिसंवत्सराणां मासदिनमानानयनादि प्रमाणसंवत्सराधिकारे व्क्स्स्य्ते। या वृत्तिः 1 एते च चन्द्रादयः पञ्च युगसंवत्सराः पर्वभिः पूर्यन्ते इति तानि कति प्रतिवर्ष भवन्तीति पृच्छन्नाह-'पढमस्स ण'-10 ॥ 487 ॥ मित्यादि, प्रथमस्य-युगादौ प्रवृत्तस्य भगवन् ! चन्द्रसंवत्सरस्य कति पर्वाणि-पक्षरूपाणि प्रज्ञप्तानि?, गौतम! चतुर्वि-18 शतिः पर्वाणि, द्वादशमासात्मके (कत्वे)नास्य प्रतिमासं पर्वद्वयसम्भवात् , द्वितीयस्य चतुर्थस्य च प्रश्नसूत्रे एवमेव, अभिवर्धितसंवत्सरसूत्रे षविंशतिः पर्वाणि तस्य त्रयोदश चन्द्रमासात्मके(कत्वे)न प्रतिमासं पर्वद्वयसम्भवात् , एवमन्योऽभिवर्द्धितोऽपि, सर्वाग्रमाह-एवमेव पूर्वापरमीलनेन चतुर्विंश पर्वशतं भवतीत्याख्यातम् । अथ तृतीयः- पमाण8| संवच्छरेऽइत्यादि, प्रमाणसंवत्सरः कतिविधः प्रज्ञप्तः?, गौतम! पंचविधः प्रज्ञप्तः, तद्यथा-नाक्षत्रं चान्द्रः ऋतुसंवत्सरः आदित्यः अभिवर्धितश्च, अत्र नक्षत्रचन्द्राभिवर्द्धिताख्याः स्वरूपतः प्रागभिहिताः, ऋतवो-लोकप्रसिद्धा वसन्तादयः तद्व्यवहारहेतुः संवत्सरः ऋतुसंवत्सरः, ग्रन्थान्तरे चास्य नाम सावनसंवत्सरः कर्मसंवत्सर i(श्चे)ति, आदित्यचारेण 4 दक्षिणोत्तरायणाभ्यां निष्पन्नः आदित्य्स्ण्व्त्स्र्ः|प्र्मान्न्प्र्धान्त्वाद्स्य् संवत्सरस्य प्रमाणमेवाभिधीयते, तस्य च मासप्रमाणाधीनत्वादादौ मासप्रमाणं, तथाहि-इह किल चन्द्रचन्द्राभिर्वर्द्धितचन्द्राभिवर्द्धितनामकसंवत्सरपंचकप्रमाणे yuge 8 eeseese // 487 // JainEducation international For Private Personal use only
Page #215
--------------------------------------------------------------------------
________________ अहोरात्रराशिस्त्रिंशदधिकाष्टादशशतप्रमाणो भवति, कथमेतदवसीयते इति चेत् , उच्यते, इह सूर्यस्य दक्षिणमुत्तर वाऽयनं व्यशीत्यधिकदिनशतात्मकं युगे च पंच दक्षिणायनानि पंच चोत्तरायणानि इति सर्वसङ्ख्यया दशायनानि, ततरूयशीत्यधिकं दिनशतं दशकेन गुण्यते इत्यागच्छति यथोक्को दिनराशिः, एवंप्रमाणं दिनराशिं स्थापयित्वा नक्षत्रचन्द्रऋत्वादिमासानां दिनानयनार्थ यथाक्रमं सप्तषष्टयेकषष्टिषष्टिद्वाषष्टिलक्षणैर्भागहारैर्भागं हरेत् , ततो यथोक्तं नक्षत्रादिमासचतुष्कगतदिनपरिमाणमागच्छति, तथाहि-युगदिनराशि 1830 रूपः, अस्य सप्तपष्टियुगे मासा इति सप्तषष्टया भागो हियते, यल्लब्धं तन्नक्षत्रमासमानं, तथाऽस्यैव युगदिनराशेः1830 रूपख एकषष्टियुगे ऋतुमासा इति एकषष्टया |भागहरणे लब्धं ऋतुमासमान, तथा युगे सूर्यमासाः षष्टिरिति ध्रुवराशेः 1830 रूपस्य षष्टया भागहारे यल्लब्धं तत्सूर्यमासमानं, तथाऽभिवर्द्धिते वर्षे तृतीये पंचमे वा त्रयोदश चन्द्रमासा भवन्ति तद्वर्ष द्वादशभागीक्रियते तत एकैको भागोऽभिवर्द्धितमास इत्युच्यते, इह किलाभिवर्द्धितसंवत्सरस्य त्रयोदशचन्द्रमासमानस्य दिनप्रमाणं ज्यशीत्यधिकानि |त्रीणि शतानि चतुश्चत्वारिंशच द्वापष्टिभागाः, कथमिति चेत्, उच्यते-चन्द्रमासमानं दिन 29 33 एतद्रूपं त्रयोदईष् शभिर्गुण्यते जातानि सप्तसप्तत्युत्तराणि त्रीणि शतानि दिनानां, षोडशोत्तराणि चत्वारि शतानि चांशानां ते च दिनस्य । द्वापष्टिभागास्ततो दिनानयनार्थ द्वाषष्टया भागो ह्रियते, लब्धानि षडू दिनानि, तानि च पूर्वोक्तदिनेषु मील्यन्ते जातानि 18 त्रीणि शतानि त्र्यशीत्यधिकानि दिनानां चतुश्चत्वारिंशच्च द्वाषष्टिभागाः, ततो वर्षे द्वादश मासा (इति मासा) नयनाय । eeeeeeeeeeeeeeee 26E For Private & Personel Use Only
Page #216
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 488 // Jain Education Int द्वादशभिर्भागो हियते लब्धा एकत्रिंशदहोरात्राः, शेषास्तिष्ठन्त्यहोरात्रा एकादश, ते च द्वादशानां भागं न प्रयच्छन्ति । तेन यदि एकादश चतुश्चत्वारिंशद् द्वाषष्टिभागमीलनार्थं द्वाषष्ट्या गुण्यन्ते तदा पूर्णो राशिर्न त्रुट्यति शेषस्य विद्य मानत्वात्, तेन सूक्ष्मक्षिकार्थ द्विगुणीकृतया द्वाषष्ट्या चतुर्विंशत्यधिकशतरूपया एकादश गुण्यन्ते जातं 1364 चतु। श्चत्वारिंशद् द्वाषष्टिभागा अपि सवर्णनार्थं द्विगुणी क्रियन्ते कृत्वा च मूलराशौ प्रक्षिप्यन्ते जातं 1452, एषां द्वाद । शभिर्भागे हृते लब्धमेकविंशत्युत्तरं शतं चतुर्विंशत्युत्तरशत भागानां एतावदभिवर्द्धितमासप्रमाणं एतेषां क्रमेणाङ्कस्थापना यथा - इदं च नाक्षत्रादिमासमानं, वर्षे द्वादश मासा इति द्वादशगुणं स्वस्ववर्षमानं जनयन्ति, स्थापना यथा दिन. 27 29 30 30 31 भाग, 21 32. 0 30 121 0 62 62 0 60 124 नक्षत्रः चन्द्रः ऋतुः सूर्यः अभिव0 0 दिन भाग 0 327 354 360 366 383 51 - 12 0 44 67 67 0 62 0 0 नाक्षत्रादिसंवत्सरमानं, स एष प्रमाण संवत्सर इति निगमनवाक्यं, एषां च मध्ये ऋतुमासऋतुसंवत्सरावेव लोकैः । पुत्रवृद्धि कलान्तरवृद्ध्यादिषु व्यवहियेते, निरंशकत्वेन सुबोधत्वात् यदाह - " कम्मो निरंसयाए मासो ववहारकारगो वक्षस्कारे संवत्सरभेदाः s. 151 ॥488 ॥ jainelibrary.org
Page #217
--------------------------------------------------------------------------
________________ लोए । सेसाउ संसयाए ववहारे दुक्करा घेत्तुं ॥ 1 ॥ " अत्र व्याख्या-आदित्यादिसंवत्सरमासानां मध्ये कर्मसंवत्सरसम्बन्धी मासो निरंशतया पूर्णत्रिंशदहोरात्रप्रमाणतया लोकव्यवहारकारकः स्यात् , शेषास्तु सूर्यादयो व्यवहारे ग्रहीतुं दुष्कराः सांशतया च व्यवहारपथमवतरन्तीति, निरंशता चैव-पष्टिः पलानि घटिका ते च द्वे मुहूर्तः ते च त्रिंशदहोरात्रः ते च पञ्चदश पक्षः तौ द्वौ मासः ते च द्वादश संवत्सर इति, शास्त्रवेदिभिस्तु सर्वेऽपि मासाः स्वस्वकार्येषु नियोजिताः, तथाहि-अत्र नक्षत्रमासप्रयोजनं सम्प्रदायगम्यं । "वैशाखे श्रावणे मार्गे, पौषे फाल्गुन एव हि। कुर्वीत वास्तुप्रारम्भ, न तु शेषेषु सप्तसु ॥ 1 ॥ " इत्यादौ चन्द्रमासस्य प्रयोजनं, ऋतुमासस्य तु पूर्वमुक्त, 'जीवे सिंहस्थे धन्विमीनस्थितेऽर्के, विष्णौ निद्राणे चाधिमासे न लग्नं' इत्यादौ तु सूर्यमासाभिवर्द्धितमासयोरिति, पूर्व नक्षत्रसंवत्सरादयः स्वरूपतो निरूपिताः अत्र तु दिनमानानयनादिप्रमाणकरणेन विशेषेण निरूपिता इति न पौनरुक्त्यं विभाव्यम् , निशीथभाष्यकाराशयेन 'नक्षत्रचन्द्रर्तुसूर्याभिवर्द्धितरूपकं मासपञ्चकं तद्वादशगुणः संवत्सर' इति संवत्सरपचकमेव युक्तिमत् , अन्यथा उद्देशाधिकारे नक्षत्रसंवत्सरोद्देशकरणं युगसंवत्सराधिकारे चन्द्राभिवतियोरुदेशकरणं पुनः प्रमाणसंवत्सराधिकारे तेषामेव प्रमाणकरणमित्यादिकं गुरवे गौरवाय भवति, यत्तु स्थानाङ्गचन्द्रप्रज्ञप्त्यादावत्र चोपाङ्गे इत्थं संवत्सरपञ्चकवर्णनं तद् बहुश्रुतगम्यम् , अथ लक्षणसंवत्सरप्रश्नमाह-'लक्खणसंवच्छरे णं भन्ते !' इत्यादि, लक्षणसंवत्सरो भदन्त ! कतिविधः प्रज्ञप्तः, गौतम! पंचविधः प्रज्ञप्तः, नक्षत्रादिभेदात्, तद्यथा-समकं । Jain Education Intemanand For Private & Personel Use Only
Page #218
--------------------------------------------------------------------------
________________ श्रीजम्बू समतया नक्षत्राणि-कृत्तिकादीनि योग-कार्तिकीपूर्णिमास्यादितिथिभिः सह सम्बन्धं योजयन्ति कुर्वन्तीत्यर्थः, इदमुक्तं । 7वक्षस्कारे द्वीपशा भवति-यानि नक्षत्राणि यासु तिथिषूत्सर्गतो भवन्ति-यथा कार्तिक्या कृत्तिकास्तानि तास्वेव यत्र भवन्ति, यथोक्तम्- संवत्सरन्तिचन्द्री- "जेट्ठो वच्चै मूलेण, सावणो धणिहाहिं । अद्दासु अ मग्गसिरो, सेसा नक्खत्तनामिआ मास ॥1॥"त्ति, तथा यत्र भेदा: मू. या तिः 8 151 |समतयैव ऋतवः परिणमन्ति न विषमतया, कार्तिक्या अनन्तरं हेमन्त H पौष्याः अनन्तरं shishirrturityevmvt||489|| रन्तीति भावः, यश्च संवत्सरो नात्युष्णः नातिशीतः तथा च बहूदकः स च भवति लक्षणतो निष्पन्न इति नक्षत्रचा-॥ रलक्षणलक्षितत्वात् नक्षत्रसंवत्सर इति, अत्र गाथाच्छन्दसि प्रथमार्द्ध मात्राया आधिक्यमप्यार्षत्वादस्य न दुष्टं, न ह्याणि छन्दांसि सर्वाणि व्यक्त्या वक्तुं शक्यानि, किञ्च यथादर्शनमनुसतव्यानि, एवमन्यत्रापि ज्ञेयमिति । अथ चन्द्रः। 'ससि samaga'ityAdi, विभक्तिलोपात् शशिना समकं योगमुपगतानि विषमचारीणि-मासविसदृशनामकानि नक्षत्राणि तां तां पौर्णमासी-मासान्ततिथि योजयन्ति-परिसमापयन्ति यस्मिन्निति गम्यं, यश्च कटुकः-शीतातपरोगादिदोषबहुलतया परिणामदारुणो बहूदकः, चस्य दीर्घत्वं प्राकृतत्वात् , तमाहुमहर्षयश्चान्द्र-चन्द्रसम्बन्धिनं चन्द्रानुरोधात् तत्र मासानां परिसमाप्तेः, न maassdRshnaamknksstraanurodhtH| अथ कर्माख्यः-'visama'mityAdi, यस्मिन् संवत्सरे ॥ 489 ॥ वनस्पतयो विषम-विषमकालं प्रवालिनः परिणमन्ति-प्रवाला:-पल्लवाङ्करास्तधुक्ततया परिणमन्ति, तथा अनृतुष्वपिस्वस्वऋत्वभावेऽपि पुष्पं च फलं च ददति, अकाले पल्लवान् अकाले पुष्पफलानि दधते इत्यर्थः तथा वर्ष-वृष्टिं na Jain Educaton Intematosa For Private & Personel Use Only
Page #219
--------------------------------------------------------------------------
________________ | सम्यग् वर्षति-करोति मेघ इति तमाहुः-संवत्सरं कर्माख्यं । अथ सौरः-'puDhavi'ityAdi, पृथिव्या उदकस्य च तथा पुष्पाणां फलानां च रसमादित्यः-आदित्यसंवत्सरो ददाति, तथा अल्पेनापि-स्तोकेनापि वर्षेण-वृष्ट्या शस्यं निष्पद्यतेअन्तर्भूतण्यर्थत्वात् शस्यं निष्पादयति, किमुक्तं भवति ?-यस्मिन् संवत्सरे पृथिवी तथाविधोदकसम्पर्कादतीव सरसा भवति उदकमपि परिणामसुन्दररसोपेतं परिणमति पुष्पानां च-मधूकादिसम्बन्धिनां फलानां च-आम्रफलादीनां 4 रसः प्रचुरो भवति, स्तोकेनापि वर्षेण धान्यं सर्वत्र सम्यक् निष्पद्यते तमादित्यसंवत्सरं पूर्वर्षय उपदिशन्ति । अथाभि-10 वर्द्धित:-'Aica'ityAdi, यस्मिन् संवत्सरे क्षणलवदिवसा ऋतव आदित्यतेजसा कृत्वा अतीवतप्ताः परिणमन्ति, यश्च सर्वाण्यपि निम्नस्थानानि स्थलानि च जलेन पूरयति तं संवत्सरं जानीहि यथा तं संवत्सरमभिवर्द्धितमाहुः पूर्वर्षय इति । सम्प्रति शनैश्चरसंवत्सरप्रश्नमाह-'saNicchara'ityAdi, शनैश्चरसंवत्सरो भदन्त! कतिविधः प्रज्ञप्तः, गौतम! अष्टाविंशतिविधः प्रज्ञप्तः, तद्यथा-अभिजिच्छनैश्चरसंवत्सरः श्रवणशनैश्चरसंवत्सरः धनिष्ठाशनैश्चरसंवत्सरः शतभिषक्शनैश्चरसंवत्सरः पूर्वभद्रपदाश0saM0 उत्तरभद्रपदाशनैश्चरसंवत्सरः रेवतीशनैश्चरसं0 अश्विनीशनैश्चरसंवत्सरः भरणीशनैश्चरसंवत्सरः कृत्तिकाशनैश्चरसंवत्सरः रोहिणीश0saM0 यावत्पदात् मृगशिरःशनैश्चरसंवत्सर इत्यादि ग्राह्य, अन्ते चोत्तराषाढाशनैश्चरसंवत्सरः, तत्र यस्मिन् संवत्सरे अभिजिता नक्षत्रेण सह शनैश्चरो योगमुपादत्ते सोऽभिजिच्छनैश्वरसंवत्सरः श्रवणेन सह यस्मिन् संवत्सरे योगमुपादत्ते स श्रवणशनैश्चरसंवत्सरः, एवं सर्वत्र भावनीयं, अथवा zanai 90000000000000000000000000000 Jan Education International For Private Personal Use Only
Page #220
--------------------------------------------------------------------------
________________ श्रीजम्बुद्वीपशान्तिचन्द्री - या वृत्तिः ॥ 490 ॥ श्वरो महाग्रहस्त्रिंशता संवत्सरैः सर्वनक्षत्रमण्डलमभिजिदादिकं समापयति एतावान् कालविशेषः त्रिंशद्वर्षप्रमाणः शनै। श्वरसंवत्सर इति । उक्ताः संवत्सराः, अथैतेषु कति मासा भवन्तीति पृच्छन्नाह एगमेगस्स णं भन्ते ! संवच्छरस्स कै मासा पण्णत्ता ?, गोअमा ! दुवालस मासा पण्णत्ता, तेसि णं दुविधा णामघेज्जा paM0 vaM0लोइआ लउत्तरिआ य, तत्थ लोइआ णामा इमे, vaM0 - सावणे भद्दवए जाव आसाढे, लउत्तरिआ णामा इमे, तंजहा - अभिनंदिए पइट्ठे a, विजए पीइवद्धणे । सेअंसे य सिवे चेव, सिसिरे अ सहेमवं ॥ 1 ॥ णवमे वसंतमासे, दसमे कुसुमसंभवे । कार निदाहे a, वणविरोहे अ बारसमे ॥ 2 ॥ एगमेगस्स णं भन्ते ! मासस्स कति पक्खा पण्णत्ता ?, गोअमा ! दो पक्खा पण्णत्ता, तं 0 - बहुलपक्खे अ सुकपक्खे अ । एगमेगस्स णं भन्ते ! पक्खस्स कै दिवसा पण्णत्ता ?, गोअमा ! पण्णरस दिवसा पण्णत्ता, taM0- पडिवादिवसे बितिआदिवसे जाव पण्णरसीदिवसे, एतेसि णं भंते! पण्णरसहं दिवसाणं कै णामधेजा पण्णत्ता ?, गोअमा ! पण्णरस नामधेज्जा पण्णत्ता, taM0-- पुवंगे सिद्धमणोरमे अ तत्तो मणोरहे चैव । जसभद्दे अ जसधरे छट्ठे सवकामसमिद्धे अ ॥ 1 ॥ इंदमुद्धाभिसित्ते अ सोमणस धणंजए अ बोद्धव्वे ॥ अत्थसिद्धे अभिजाए अश्वसणे सयंजए चैव ॥ 2 ॥ अग्गवेसे उसमे दिवसाणं होंति णामभेजा । एतेसि णं भंते! पण्णरसण्डं दिवसाणं कति तिही पण्णत्ता 1, go0 ! परस तिही पण्णत्ता, saM0 नंदे भद्दे जए तुच्छे पुण्ये पक्खस्स पंचमी । पुणरवि णंदे भद्दे जए तुच्छे पुण्णे पक्खस्स दसमी । पुणरविणंदे भद्दे जए तुच्छे पुण्णे पक्खस्स पण्णरसी, एवं ते तिगुणा तिहीओ सबेसि दिवसाणंति । एगमेगस्स णं भंते! प्रक्वस्स कै राईओ पण्णत्ताओ ?, गोअमा! पण्णस्स राईओ पण्णत्ताओ, baM0- पडिवाराई जाव पण्णरसीराई, एआसि णं 7वक्षस्कारे मासपक्षा दिनामानि सू. 152 ॥ 490 ॥
Page #221
--------------------------------------------------------------------------
________________ Jain Education Inte भंते! पण्णरसं राईणं कै नामभेज्जा पण्णत्ता ?, go0 ! पण्णरस नामधेया पण्णत्ता, तंजहा - उत्तमा य सुणक्खत्ता, एलाबचा जसोहरा । सोमणसा चैव तहा, सिरिसंभूआ य बोद्धव्वा ॥ 1 ॥ विजया य वेजयन्ति जयंति अपराजिआ य इच्छा य । समाहारा चैव तहा तेआ य तहा अईतेआ ॥ 2 ॥ देवाणंदा णिरई रयणीणं णामधिज्जाई ॥ एयासि णं भंते ! पण्णरसण्डं राईणं कै तिही paM0 ?, go0 ! पण्णरस तिही paM0 taM0- उग्गवई भोगवई जसवई सव्वसिद्धा सुहणामा, पुणरवि उम्वई भोगवई जसवई सव्वसिद्धा सुहणामा, पुणरवि उग्गवई भोगवई जसवई सव्वसिद्धा सुहणामा, एवं तिगुणा एते तिहीओ सव्वेसिं राईणं, एगमेगस्स णं भंते! अहोरत्तस्स कै मुहुत्ता पण्णत्ता ?, गोअमा ! तीसं मुहुत्ता paM0, taM0- rudde see mitte वाउ सुबीए तब अभिचंदे । माहिंद बलव बंभे बहुसथे चैव ईसाणे ॥ 1 ॥ तट्ठे अ भाविअप्पा वेसमणे वारुणे अ आणंदे । बिजए अ वीससेणे पायावचे उवसमे अ ॥ 2 ॥ गंधव्व अग्गिवेसे सयवसहे आयवे व अममे अ । अणवं भोमे वसहे सव्वट्ठे रक्खसे चैव ॥ 3 ॥ (सूत्रं 152 ) एकैकस्य भदन्त ! संवत्सरस्य कति मासाः प्रज्ञप्ताः 1, गौतम ! द्वादश मासाः प्रज्ञप्ताः, तेषां द्विविधानि नामधेयानि प्रज्ञप्तानि तद्यथा - लौकिकानि लोकोत्तराणि च तत्र लोक:- प्रवचनबाह्यो जनस्तेषु प्रसिद्धत्वेन तत्सम्बन्धीनि लौकिकानि लोकः प्रागुक्त एव तस्मात्सम्यग्ज्ञानादिगुणयुक्तत्वेन उत्तराः - प्रधानाः लोकोत्तराः- जैनास्तेषु प्रसिद्धत्वेन तत्सम्बन्धीनि लोकोत्तराणि, अत्र वृद्धि बिधानस्य वैकल्पिकत्वेन यथाश्रुतरूपसिद्धिः, तत्र लौकिकानि नामान्यमूनि, तद्यथाश्रावण भाद्रपदः यावत्करणात् आश्वयुजः कार्त्तिको मार्गशीर्षः पौष माघः फाल्गुनश्चैत्रः वैशाखो ज्येष्ठ आषाढ इति, jainelibrary.org
Page #222
--------------------------------------------------------------------------
________________ श्रीजम्मूद्वीपशा- न्तिचन्द्रीया वृचिः ॥ 49 ॥ लोकोत्तराणि नामान्यमूनि, तद्यथा-प्रथमः श्रावणोऽभिनन्दितो द्वितीयः प्रतिष्ठितस्तृतीयो विजयः चतुर्थः प्रीतिवर्द्धनः 81 7वक्षस्कारे पञ्चमः श्रेयान षष्ठः शिवः सप्तमः शिशिरः अष्टमः हिमवान् , सूत्रे च पदपूरणाय सहशब्देन समासः तेन हिमवता मासपक्षासह शिशिर इत्यागतं शिशिरः हिमांश्चेति नवमो वसन्तमासः दशमः कुसुमसम्भवः एकादशो निदाघः द्वादशो वन दिनामानि स. 152 विरोह इति, अत्र सूर्यप्रज्ञप्तिवृत्तौ अभिनन्दितस्थाने अभिनन्दः वनविरोहस्थाने तु वनविरोधी इति । अथ प्रतिमासं कति पक्षा इति प्रश्नयन्नाह-egamegassa'ityAdi, एकैकस्य भदन्त! मासस्य कति पक्षाः प्रज्ञप्ताः?, गौतम! द्वौ पक्षी प्रज्ञप्तौ, तद्यथा-कृष्णपक्षो यत्र ध्रुवराहुः स्वविमानेन चन्द्रविमानमावृणोति तेन योऽन्धकारबहुलः पक्षः स बहुलपक्षः शुक्लपक्षो यत्र स एव चन्द्रविमानमावृत्तं मुञ्चति तेन ज्योत्स्नाधवलिततया शुक्ल पक्षः स शुक्लपक्षः, द्वौ चकारी तुल्यताद्योतनाथं तेन द्वावपि पक्षी सदृशतिथिनामको सदृशसङ्ख्याको भवत इति। अथानयोर्दिवससङ्ख्यां पृच्छन्नाचष्टेऽएगमेगस्स Na'mityAdi, एकैकस्य पक्षस्य कृष्णशुक्लान्यतरस्य भदन्त! कति दिवसाः प्रज्ञप्ताः?, यद्यपि divasazabdoshorAtre रूढस्तथापि सूर्यप्रकाशवतः कालविशेषस्यात्र ग्रहणं, रात्रिविभागप्रश्नसूत्रस्याने विधास्यमानत्वात् , गौतम! | पञ्चदश दिवसाः प्रज्ञप्ताः, एतच्च कर्ममासापेक्षया द्रष्टव्यं, तत्रैव पूर्णाना पञ्चदशानामहोरात्राणां सम्भवात्तद्यथा-प्रतिप ॥ 9 ॥ 491 ॥ दिवसः प्रतिपद्यते पक्षस्याद्यतया इति प्रतिपत् प्रथमो दिवस इत्यर्थः, तथा द्वितीया द्वितीयो दिवसो यावत्करणात् तृतीया । तृतीयो दिवस इत्यादिग्रहः अन्ते पञ्चदशी पञ्चदशो दिवसः, एतेषां भदन्त! पञ्चदशानां दिवसानां कति! नामधेयानि For Private & Personel Use Only
Page #223
--------------------------------------------------------------------------
________________ प्रज्ञप्तानि?, गौतम! पञ्चदश नामधेयानि प्रज्ञप्तानि, तद्यथा-प्रथमः पूर्वाङ्गो द्वितीयः सिद्धमनोरमस्तृतीयः मनोहरः चतुर्थों यशोभद्रः पञ्चमो यशोधरः षष्ठः सर्वकामसमृद्धः सप्तम इन्द्रमूर्द्धाभिषिक्तोऽष्टमः सौमनसो नवमो धनञ्जयः दशमोऽर्थसिद्धः एकादशोऽभिजातो द्वादशोऽत्यशनः त्रयोदशः शतञ्जयः चतुर्दशोऽग्निवेश्म पञ्चदश उपशम इति दिवसानां भवन्ति नामधेयानि इति। सम्प्रत्येषां दिवसानां पञ्चदश तिथीः पिपृच्छिषुराह-'एतेसि Na'mityAdi, एतेषां-अनन्तरोक्तानां पञ्चदशानां दिवसानां भदन्त ! कति तिथयः प्रज्ञप्ताः?, गौतम! पञ्चदश तिथयः प्रज्ञप्ताः, तद्यथा-नन्दो भद्रो जयस्तुच्छोऽन्यत्र रिक्तः पूर्णः, अत्र तिथिशब्दस्य पुंसि निर्दिष्टतया नन्दादिशब्दानामपि पुंसि निर्देशः, ज्योतिकरण्डकसूर्यप्रज्ञप्तिवृत्त्यादौ तु नन्दा भद्रा जया इत्यादिस्त्रीलिङ्गनिर्देशेन संस्कारो दृश्यते, स च पूर्णः पञ्चदश तिथ्यात्मकस्य पक्षस्य पञ्चमी इति रूढः, एतेन पञ्चमीतः परेषां षष्ट्यादितिथीना नन्दादिक्रमेणैव पुनरावृत्तिर्दर्शिता, तथैव सूत्रे आह-पुनरपि नन्दः भद्रः जयः तुच्छः पूर्णः, स च पक्षस्य दशमी, अनेन द्वितीया आवृत्तिः पर्यवसिता, पुनरपि ॥ नन्दः भद्रः जयः तुच्छः पूर्णः, स च पक्षस्य पञ्चदशी, उक्तमर्थ निगमयति-एवमुक्तरीत्या आवृत्तित्रयरूपया एते अनन्तरोक्का नन्दाद्याः पंच त्रिगुणाः पञ्चदशसंख्याकास्तिथयः सर्वेषां-पञ्चदशानामपि दिवसानां भवन्ति, एताश्च दिवसतिथय उच्यन्ते, आह-दिवसतिथ्योः कः प्रतिविशेषो येन तिथिप्रश्नसूत्रस्य पृथग्विधानं?, उच्यते, सूर्यचारकृतो दिवसः स च प्रत्यक्षसिद्ध एव, चन्द्रचारकृता तिथिः, कथमिति चेत्, उच्यते, पूर्वपूर्णिमापर्यवसानं प्रारभ्य द्वाप Jain Education Inter For Private Personel Use Only Kirainelibrary.org
Page #224
--------------------------------------------------------------------------
________________ श्रीजम्बू-12ष्टिभागीकृतस्य चन्द्रमण्डलस्य सदानावरणीयौ द्वौ भागौ वर्जयित्वा शेषस्य षष्टिभागात्मकस्य चतुर्भागात्मकः पंचदशो वक्षस्कारे द्वीपशा- | भागो यावता कालेन धूवराहुविमानेन आवृतो भवति अमावास्यान्ते च स एव प्रकटितो भवति तावान् कालविशे-151 मास्प्क्स्सान्तिच्न्द्रीप्स्तिथिः। अथ रात्रिवक्तव्यप्रश्नमाह-'egamegassa'ityAdi, एकैकस्य भदन्त ! पक्षस्य कति रात्रयोऽनन्तरोक्तदिव-15 दिनामानि या वृत्तिः सू.152 सानामेव चरमांशरूपाः प्रज्ञप्ताः?, गौतम! पञ्चदश रात्रयः प्रज्ञप्ताः, तद्यथा-प्रतिपद्रात्रिः यावत्करणाद् द्वितीयादिरा-1 ॥ 492| त्रिपरिग्रहः, एवं पंचदशीरात्रिरिति । eAsiNa'mityAdi, प्रश्नसूत्रं सुगम, उत्तरसूत्रे गौतम! पञ्चदश नामधेयानि प्रज्ञ-15 प्लानि, तद्यथा-उत्तमा प्रतिपद्रात्रिः सुनक्षत्रा द्वितीयारात्रिः एलापत्या तृतीया यशोधरा चतुर्थी सौमनसा पञ्चमी श्रीसम्भूता षष्ठी विजया सप्तमी वैजयन्ती अष्टमी जयन्ती नवमी अपराजिता दशमी इच्छा एकादशी समाहारा द्वादशी तेजास्त्रयोदशी अतितेजाश्चतुर्दशी देवानन्दा पंचदशी निरत्यपि पंचदश्या नामान्तरं, इमानि रजनीनां नामधेयानि । यथा अहोरात्राणां दिवसरात्रिविभागेन संज्ञान्तराणि कथितानि तथा दिवसतिथिसंज्ञान्तराणि प्रागुक्कानि, अथ रात्रितिथिसंज्ञान्तराणि प्रश्नयन्नाह-एतासि gaM'ityAdi, एतासां भदन्त ! पञ्चदशानां रात्रीणां कति तिथयः प्रज्ञप्ताः ॥ गौतम! पञ्च तिथयः प्रज्ञप्ताः, तद्यथा-प्रथमा उग्रवती नन्दातिथिरात्रिः, द्वितीया भोगवती भद्रातिथिरात्रिः तृतीया ॥ 492 ॥ यशोमती जयातिथिरात्रिः चतुर्थी सर्वसिद्धा तुच्छातिथिरात्रिः, पञ्चमी शुभनामा पूर्णतिथिरात्रिः, पुनरपि षष्ठी उग्रवती नन्दातिथिरात्रिः भोगवती भद्रातिथिः सप्तमी रात्रिः यशोमती जयातिथिरष्टमी रात्रिः सर्वसिद्धा तुच्छा Jain Education Interna For Private & Personel Use Only
Page #225
--------------------------------------------------------------------------
________________ तिथिर्नवमी रात्रिः शुभनामा पूर्णातिथिदशमी रात्रिः, पुनरपि उग्रवती नन्दातिथिरेकादशी रात्रिः भोगवती भद्रातिथिदशी रात्रिः यशोमती जयातिथिस्त्रयोदशी रात्रिः सर्वसिद्धा तुच्छा तिथिश्चतुर्दशी रात्रिः शुभनामा पूर्णातिथिः पञ्चदशी रात्रिरिति, यथा नन्दादिपञ्चतिथीनां त्रिरावृत्त्या पंचदश (दिन) तिथयो भवन्ति तथोग्रवतीप्रभृतीनां त्रिरावृत्त्या पंचदश रात्रितिथयो भवन्तीति । अथैकस्याहोरात्रस्य मुहूर्तानि गणयितुं पृच्छति-'एगमेगस्स 'मित्यादि, एकैकस्य भदन्त! अहोरात्रस्य कति मुहूर्ताः प्रज्ञप्ताः?, गौतम! त्रिंशन्मुहूर्ताः प्रज्ञप्ताः, तद्यथा-प्रथमो रुद्रः द्वितीयः श्रेयान् । तृतीयो मित्रः चतुर्थो वायुः पंचमः सुपीतः षष्ठोऽभिचन्द्रः सप्तमो माहेन्द्रः अष्टमो बलवान् नवमो ब्रह्मा दशमो बहुसत्यः एकादश ऐशानः द्वादशस्त्वष्टा त्रयोदशो भावितात्मा चतुर्दशो वैश्रमणः पंचदशो वारुणः षोडश आनन्दः सप्तदशो विजयः अष्टादशो विश्वसेनः एकोनविंशतितमः प्राजापत्यः विंशतितम उपशमः एकविंशतितमो गन्धर्वः द्वाविंशतितमोऽग्निवेश्यः त्रयोविंशतितमः शतवृषभः चतुर्विंशतितमः आतपवान् पंचविंशतितमोऽममः षड्विंशति-15 तम ऋणवान् सप्तविंशतितमो भौमः अष्टाविंशतितमो वृषभः एकोनत्रिंशत्तमः सर्वार्थः त्रिंशत्तमो राक्स्स्स्ः॥ अथ तिथिप्रतिबद्धत्वात्करणानां तत्स्वरूपप्रश्नमाह___ कति णं भन्ते! करणा पण्णत्ता, गोअमा! एक्कारस करणा पण्णत्ता, तंजहा-बवं बालवं कोलवं थीविलोअणं गराइ वणिज विट्ठी सौणी चउप्पयं नागं किंत्थुग्धं, एतेसि णं भन्ते! एक्कारसहं करणाणं कति करणा चरा कति करणा थिरा पण्णता?, DEEkkseeeeeeeeeeeek श्रीजम्बू.83 in Eduet an In For Private & Personel Use Only jainelibrary.org
Page #226
--------------------------------------------------------------------------
________________ श्रीजम्बू द्वीपशान्तिचन्द्रीया वृत्तिः ॥ 493 ॥ अवक्षस्कारे करणाधिकारः सू. 153 गो.! सत्त करणा चरा चत्तारि करणा थिरा पण्णत्ता, तंजहा-बवं बालवं कोलवं विविलोअणं गरादि वणिज विट्ठी, एते नं सत्त करणा चरा, चत्तारि करणा थिरा paM0, taM0-सौणी चउप्पयं णागं किंत्थुग्धं, एते णं चत्तारि करणा थिरा पण्णत्ता, एते णं भन्ते! चरा थिरा वा कया भवन्ति !, गोअमा! सुक्कपक्खस्स पडिवाए राओ बवे करणे भवै, बितियाए दिवा बालवे करणे भवै, राओ कोलवे करणे भवै, ततिआए दिवा थीविलोअणं करणं भवै, राओ गराइ करणं भवै, चउत्थीए दिवा वणिज राओ विट्ठी, पंचमीए दिवा बवं राओ बालवं, छट्ठीए दिवा कोलवं राओ थीविलोअणं, सत्तमीए दिवा गराइराओ वणिज अट्रमीए दिवा विठ्ठी राओ बवं नवमीए दिवा बालवं राओ कोलवं दसमीए दिवा थीविलोअणं राओ गराई एकारसीए दिवा वणिज राओ विठ्ठी बारसीए दिवा बवं राओ बालवं तेरसीए दिवा कोलवं राओ थीविलोअणं चउद्दसीए दिवा गरातिं करणं राओ वणिज पुण्णिमाए दिवा विट्ठीकरणं राओ बवं करणं भवै, बहुलपक्खस्स पडिवाए दिवा बालवं राओ कोलवं बितिआए दिवा थीविलोअणं राओ गरादि ततिआए दिवा वणिज राओ विही चउत्थीए दिवा बवं राओ बालवं पंचमीए दिवा कोलवं राओ थीविलोअणं छट्ठीए दिवा गराई राओ वणिज्जं सत्तमीए दिवा विट्ठी राओ बवं अट्ठमीए दिवा बालबं राओ कोलवं णवमीए दिवा वीविलोअणं राओ गराई दसमीए दिवा वणिज राओ विट्ठी एक्कारसीए दिवा बवं राओ बालवं बारसीए दिवा कोलवं राओ . थीविलोअणं तेरसीए दिवा गराई राओ वणिज्जं चउद्दसीए दिवा विट्ठी राओ सौणी अमावासाए दिवा चउप्पयं राओ णार्ग सुक्लप खस्स पाडिवए दिवा कित्थुग्धं करणं भवै (सूत्र 153) - 'कति णं भन्ते !'इत्यादि, कति भदन्त ! करणानि प्रज्ञप्तानि?, गौतम! एकादश करणानि प्रज्ञप्तानि, तद्यथा-वं 493 ॥ Jain Education For Private Personel Use Only
Page #227
--------------------------------------------------------------------------
________________ | बालवं कौलवं स्त्रीविलोचनं अन्यत्रास्य स्थाने तैतिलमिति गरादि अन्यत्र गरं वणिजं विष्टिः शकुनिः चतुष्पदं नागं किंस्तु मिति। एतेषां च चरस्थिरत्वादिव्यक्तिप्रश्नमाह- etesiNaM'ityAdi, एतेषां भदन्त! एकादशानां करणानां मध्ये कति करणानि चराणि कति करणानि स्थिराणि प्रज्ञप्तानि !, चकारोऽत्र गम्यः, भगवानाह-गौतम ! सप्त करणानि चराणि अनियततिथिभावित्वात् चत्वारि करणानि स्थिराणि नियततिथिभावित्वात् , तद्यथा-बवादीनि सूत्रोक्तानि ज्ञेयानि, एतानि सप्त करणानि चराणि इत्येतन्निगमनवाक्यं, चत्वारि करणानि स्थिराणि प्रज्ञप्तानि, तद्यथा-शकुन्यादीनि सूत्रोकानि, एतानि चत्वारि करणानि स्थिराणि प्रज्ञप्तानि इति तु निगमनवाक्यं, प्रारम्भकनिगमनवाक्यद्वयभेदेन नात्र पुनरुक्तिः ॥ एतेषां स्थाननियम प्रष्टुमाह-एतेसि Na'mityAdi, सर्व चैतन्निगदसिद्धम् , नवरं दिनरात्रिविभागेन यत्पृथक्कथनं तत्करणानां तिथ्यर्द्धप्रमाणत्वात्, कृष्णचतुर्दश्यां रात्रौ शकुनिः अमावास्यायां दिवा चतुष्पदं रात्रौ नागं शुक्लपक्षप्रतिपदि दिवा किंस्तुघ्नं चेति चत्वारि स्थिराणि, आस्वेव तिथिषु भ्व्न्तीत्य्र्थ्ः। अथ यद्यपि सर्वस्यापि कालस्य सदा परिवर्तनस्वभावत्वेनाद्यन्ताभावाद्वक्ष्यमाणसूत्रारम्भोऽनुपपन्नस्तथाप्यस्त्येव कालविशेषस्याद्यन्तविचारः अतीतः पूर्वः संवत्सरः सम्प्रतिपन्नश्चोत्तरः संवत्सर इत्यादिव्यवहारस्याध्यक्षसिद्धत्वात्, तेन कालविशेषाणामादि पृच्छतिकिमाइआ णं भन्ते! संवच्छरा किमाइआ अयणा किमाइआ उऊ किमाइआ मासा किमाइआ पक्खा किमाइआ अहोरचा किमाइआ मुहुत्ता किमाइआ करणा किमाइआ णक्खत्ता पण्णत्ता?, गोअमा! चंदाइआ संवच्छरा दक्खिणाइया अयणा पाउसाइआ eeeeeeeeeeeeeeeeeeesea in Eduent an Interman For Private & Personel Use Only
Page #228
--------------------------------------------------------------------------
________________ श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः ॥ 494 ॥ उऊ सावणाइआ मासा बहुलाइआ पक्खा दिवसाइआ अहोरत्ता रोद्दाइआ मुहुत्ता बालवाइआ करणा अभिजिआइआ 7वक्षस्कारे णक्खत्ता पण्णत्ता समणाउसो! इति । पंचसंवच्छरिए णं भन्ते! जुगे केवइआ अयणा केवइआ उऊ एवं मासा पक्खा अहो संवत्सरारत्ता केवइआ मुहुत्ता पण्णत्ता?, go0! पंचसंवच्छरिए णं जुगे दस अयणा तीसं उऊ सही मासा एगे वीसुत्तरे पक्खसए अट्टा द्यायधिरसतीसा अहोरत्तसया चउप्पण्णं मुहुत्तसहस्सा णव सया पण्णत्ता ( सूत्रं 154 ) कार:. 'किमाइआ Na'mityAdi, कश्चन्द्रादिपंचकान्तर्वी आदिः-प्रथमो येषां ते किमादिकाः संवत्सराः, इदं च प्रश्नसूत्र 154 चन्द्रादिसंवत्सरापेक्षया ज्ञेयं, अन्यथा परिपूर्णसूर्यसंवत्सरपंचकात्मकस्य युगस्य कः आदिः कश्चरम इति प्रश्नावकाशोऽपि न स्यात्, किं-दक्षिणोत्तरायणयोरन्यतरदादिर्ययोस्ते किमादिके अयने, बहुवचनं च सूत्रे प्राकृतत्वात् , कः प्रावृडादीनामन्यतर आदी येषां ते किमादिकाः ऋतवः, कः श्रावणादिमध्यवर्ती आदिर्येषां ते किमादिका मासाः, PM एवं किमादिको पक्षौ किमादिका अहोरात्राः किमादिकानि करणानि किमादिकानि नक्षत्राणि प्रज्ञप्तानीति प्रश्नसूत्र, भगवानाह-गौतम! चन्द्र आदिर्येषां ते चन्द्रादिकाः संवत्सराः, चन्द्रचन्द्राभिवर्द्धितचन्द्राभिवतिनामकसंवत्सरपं-121 चकात्मकस्य युगस्य प्रवृत्तौ प्रथमतोऽस्यैव प्रवर्तनात्, न त्वभिवर्द्धितस्य, तस्य युगे त्रिंशन्मासातिक्रमे सद्भावादिति, ननु युगस्यादौ वर्तमानत्वात् चन्द्रसंवत्सरः संवत्सराणामादिरुक्तस्तर्हि युगस्यादित्वं कथं?, उच्यते, युगे प्रतिपद्य ॥ 494 ॥ शमाने सर्वे कालविशेषाः सुषमसुषमादयः प्रतिपद्यन्ते युगे पर्यवस्यति ते पर्यवस्यन्ति, अन्यच्च सकलज्योतिश्चारमूलस्य Serseasreeseeeeeeeeeeeee For Private & Personel Use Only
Page #229
--------------------------------------------------------------------------
________________ सूर्यदक्षिणायनस्य चन्द्रोत्तरायणस्य च युगपत् प्रवृत्तिर्युगस्यादावेव सोऽपि-चन्द्रायणस्याभिजिद्योगप्रथमसमय एव सूरायणस्य तु पुष्यस्य त्रयोविंशतौ सप्तषष्टिभागेषु व्यतीतेषु तेन सिद्धं युगस्यादित्वमिति, तथा दक्षिणायन-संवत्सरस्य प्रथमे पण्मासास्तदादिर्ययोस्ते तथा, आदित्वं चास्य युगप्रारम्भे प्रथमतः प्रवृत्तत्वात्, एतच्च सूर्यायनापेक्षं वचनं, चन्द्रायनापेक्षया तु उत्तरायणस्यादिता वक्तव्या स्यात् , युगारम्भे चन्द्रस्योत्तरायणप्रवृत्तत्त्वात् , प्रावॄतुः-आषाढश्रावणरूपमासद्वयात्मक आदिर्येषां ते प्रावृडादिका ऋतवः, युगादौ ऋत्वेकदेशस्य श्रावणमासस्य प्रवर्त्तमानत्वात् , एवं श्रावणादिका मासाः प्रागुक्तहेतोरेव, बहुलपक्षादिको पक्षौ श्रावणबहुलपक्ष एव युगादिप्रवृत्तेः, दिवसादिका अहोरात्राः, | मेरुतो दक्षिणोत्तरयोः सूर्योदय एव युगप्रतिपत्तेः, भरतैरवतापेक्षया इदं वचनं, विदेहापेक्षया तु रात्रौ तत्प्रवृत्तेः, तथा रुद्रस्त्रिंशतो मुहूर्तानां मध्ये प्रथमः स आदिर्येषां ते तथा प्रातस्तस्यैव प्रवृत्तः, तथा बालवादिकानि करणानि, बहुलप्रतिपद्दिवसे तस्यैव सम्भवात् , तथाऽभिजिदादिकानि नक्षत्राणि, तत एवारभ्य नक्षत्राणां क्रमेण युगे प्रवर्त्तमानत्वात् , तथाहि-उत्तराषाढानक्षत्रचरमसमयपाश्चात्ये युगस्यान्तः ततोऽभिनवयुगस्यादिनक्षत्रमभिजिदेवेति, हे श्रमण! हे आयुमन् !, अन्ते च सम्बोधनं शिष्यस्य पुनः प्रश्नविषयकोद्यमविधापनार्थ अत एवोल्लसन्मना युगे युगेऽयनादिप्रमाणं पृच्छति-पंचसंवच्छरिए णं भन्ते ! जुगे' इत्यादि, पञ्च संवत्सरा सौरा मानमस्येति पञ्चसंवत्सरिकं युगं, अनेन नोत्तरसूत्रेण दश अयना इत्यादिकेन विरोधः, चन्द्रसंवत्सरोपयोगिनां चन्द्रायणानां तु चतुस्त्रिंशदधिकशतस्य सम्भवात्, tatra Jain Education in For Private & Personel Use Only jainelibrary.org
Page #230
--------------------------------------------------------------------------
________________ श्रीजम्बू द्वीपशान्तिचन्द्रीया वृतिः ॥ 495 ॥ वक्षस्कारे नक्षत्राधिकारःसू. 155 भदन्त ! कत्ययनानि प्रज्ञप्तानि?, कियन्त ऋतवः, एवमिति सौत्रं पदं एवं सर्वत्र योजना कार्येत्यर्थाभिव्यञ्जकं, सेन कियन्तो मासाः पक्षाः अहोरात्राः कियन्तो मुहर्ता प्रज्ञप्ताः!, भगवानाह-गौतम! पञ्चसंवत्सरिके युगे दश अयनानि, प्रतिवर्षमयनद्वयसम्भवात् , एवं त्रिंशहतवः प्रत्ययनं ऋतुत्रयसम्भवात् , अत्र सूर्यसंवत्सरषष्ठांश एकषष्टिदिनमानः सूर्यऋतुरेव, न तु ऋतुसंवत्सरषष्ठांशः षष्ठिदिनप्रमाणो लौकिकर्तः, तथा च सति षष्टिआसा इत्युत्तरसूत्रं विरुणद्धि, तथा पष्टिर्मासाः सौराः प्रतिऋतु मासद्वयसम्भवात् , एकविंशत्युत्तरं पक्षशतं, प्रतिमासं पक्षद्वयसम्भवात् , अष्टादश शतानि ॥ त्रिंशदधिकान्यहोरात्राणां प्रत्ययनं 183 अहोरात्रास्ते च दशगुणाः 1830, मुहूर्ताश्च चतुष्पञ्चाशत्सहस्राणि नव च शतानि प्रत्यहोरात्रं त्रिंशन्मुहूर्ता इति युगाहोरात्राणां 1830 सङ्ख्याङ्कानां त्रिंशता गुणने उक्तसङ्ख्यासम्भवात् ॥ उक्तं चन्द्रसूर्यादीनां गत्यादिस्वरूपम् , अथ योगादीन् दशार्थान् विवक्षुआरगाथामाहजोगा 1 देवय 2 तारग्ग 3 गोत्त 4 संठाण 5 चंदरविजोगा 6 / कुल 7 पुण्णिम अवमंसा य 8 सण्णिवाए 9 अ णेता य 10 ॥ 1 ॥ कति णं भन्ते! णक्खत्ता paM01, go0! अट्ठावीसं णक्खत्ता paM0, taM0-अभिई 1 सवणो 2 धणिट्ठा 3 सयमिसया 4 पुषभद्दवया 5 उत्तरभद्दवया 6 रेवई 7 अस्सिणी 8 भरणी 9 कत्तिआ 10 रोहिणी 11 मिअसिर 12 अदा 13 पुणवसू 14 पूसो 15 अस्सेसा 16 मघा 17 पुवफग्गुणि 98 उत्तरफग्गुणि 19 हत्थो 20 चित्ता 21 साई 22 विसाहा 23 अणुराहा 24 जिट्ठा 25 मूलं 26 पुवासाढा 27 उत्तरासाढा 28 इति । ( सूत्र 155) ॥ 495 ॥ Jain Education 10:19 For Private & Personel Use Only Paw.jainelibrary.org
Page #231
--------------------------------------------------------------------------
________________ त्ते' 'जोगो देवय' इत्यादि, योगोऽष्टाविंशतेर्नक्षत्राणा किं नक्षत्रं चन्द्रेण सह दक्षिणयोगि किं नक्षत्रमुत्तरयोगि इत्यादिको दिग्योगः 1 देवताः-नक्षत्रदेवताः 2 ताराग्रं-नक्षत्राणां तारापरिमाणं 3 गोत्राणि नक्षत्राणां 4 संस्थानानि नक्षत्राणा 95 चन्द्ररवियोगो-नक्षत्राणां चन्द्रेण रविणा च सह योगः 6, कुलानि-कुलसंज्ञकानि नक्षत्राणि उपलक्षणादुपकुलानि है कुलोपकुलानि च 7 कति पूर्णिमाः कति अमावास्याश्च 8 सन्निपातः-एतासामेव पूर्णिमामावास्यानां परस्परापेक्षया नक्षत्राणां सम्बन्धः 9, चः समुच्चये, नेता-मासस्य परिसमापकस्त्रिचतुरादिनक्षत्रगणः10, चः समुच्चये, छायाद्वारं तु नेतृद्वारानुयायित्वेन न पृथ्क्कृत्मिति॥ अथ चन्द्रस्य नक्षत्रैः सह दक्षिणादिदिग्योगोभवति तेन प्रथमतो नक्षत्रपरिपाटीमाह-'कति णं भन्ते!'इत्यादि, अत्र शब्दसंस्कारा इमे, अभिजित् 1 श्रवणः2 धनिष्ठा 3 शतभिषक् 4 पूर्वभद्रपदा ॥5 उत्तरभद्रपदा 6 रेवती 7 अश्विनी 8भरणी 9 कृत्तिका 10 रोहिणी 11 मृगशिरः 12 आर्द्रा 13 पुनर्वसु 14 पुष्यः 115 अश्लेषा 16 मघा 17 पूर्वाफाल्गुनी 18 उत्तराफाल्गुनी 19 हस्तः 20 चित्रा 21 स्वातिः 22 विशाखा 23 ॥ अनुराधा 24 ज्येष्ठा 25 मूलं 26 पूर्वाषाढा 27 उत्तराषाढा 24, अयं च नक्षत्रावलिकाक्रमोऽश्विन्यादिकं कृत्तिका-18 दिकं वा लौकिकं क्रममुल्लङ्घय यजिनप्रवचने दर्शितः स युगादौ चन्द्रेण सहाभिजिद्योगस्य प्रथम प्रवृत्तत्वात्, न चात्र 8 'बहि मूलोऽभंतरे अभिई' इति वचनादभिजितः सर्वतोऽभ्यन्तरस्थायित्वेन नक्षत्रावलिकाक्रमेण पूर्वमुपन्यास इति वाच्यं, नक्षत्रक्रमनियमे चन्द्रयोगक्रमस्यैव कारणत्वात् न तु सर्वाभ्यन्तरादिमण्डलस्थायित्वस्य अन्यथा षष्ठादिमण्ड Jain Education Internation For Private & Personel Use Only Maaw.jainelibrary.org
Page #232
--------------------------------------------------------------------------
________________ | वक्षस्कारे दक्षिणादियोगाधिकारः मू. 156 श्रीजम्बलस्थायिनां कृत्तिकादीनां भरण्यनन्तरमुपन्यासो न स्यात् , अथ यद्यभिजितः प्रारभ्य नक्षत्रावलिकाक्रमः क्रियते तर्हि । द्वीपशा-1 सप्तविंशतिनक्षत्राणामिव कथमस्य व्यवहारासिद्धत्वं ?, उच्यते, अस्य चन्द्रेण सह योगकालस्याल्पीयस्त्वेन नक्षत्रान्तरानुन्तिचन्द्री- प्रविष्टतया विवक्षणात्, यदुक्तं समवायाङ्गे सप्तविंशतितमे समवाये-"जम्बुद्दीवे दीवे अभिईवजेहिं सत्तावीसाए णक्खया वृत्तिः ताहिं सववहारे वट्टै" एतद्वत्तिर्यथा-"जम्बूद्वीपे न धातकीखण्डादौ अभिजिद्वजैः सप्तविंशत्या नक्षत्रैः व्यवहारः ॥ 496 ॥ प्रवर्त्तते, अभिजिन्नक्षत्रस्योत्तराषाढाचतुर्थपादानुप्रवेशनादिति," ॥ अथ प्रथमोद्दिष्टं योगद्वारमाह एतेसि णं भन्ते! अट्ठावीसाए णक्खत्ताणं कयरे णक्खत्ता जे णं सया चन्दस्स दाहिणेणं जो जोएंति कयरे णक्नत्ता जे णं . सया चंदस्स उत्तरेणं जो जोएंति कयरे णक्खत्ता जे णं चंदुस्स दाहिणेणवि उत्तरेणवि पमैंपि जोगं जोएंति कयरे णक्खत्ता जे णं चंदस्स दाहिणेणपि पमैंपि जो जोएंति कयरे णक्खत्ता जे गं सया चन्दस्स पमई जोअं जोएंति ?, go0! एतेसिणं अट्ठावीसाए णक्खत्ताणं तत्थ जे ते णक्खत्ता जे णं सया चंदस्स दाहिणेणं जो जोएंति ते णंछ, तंजहा-संठाण 1 अद्द 2 पुस्सो 3 'सिलेस 4 हत्थो 5 तहेव मूलो a6 / बाहिरओ बाहिरमंडलस्स छप्पेत णक्खचा ॥ 1 ॥ तत्थ णं जे ते णक्खता जे ण सया चन्दस्स उत्तरेणं जोगं जोएंति ते णं बारस, taM0-अभिई सवणो धणिट्ठा सयभिसया पुत्वभद्दवया उत्तरभदवया रेवै अस्सिणी भरणी पुवाफग्गुणी उत्तराफग्गुणी साई, तत्थ णं जे ते नक्खत्ता जे णं सया चन्दस्स दाहिणओवि उत्तरओवि पमपि जोगं जोएंति ते णं सत्त, जहा-कत्तिआ रोहिणी पुणबसू मघा चित्ता विसाहा अणुराहा, तत्थ णं जे ते णक्खत्ता जे णं सया चन्दस्स दाहिणोवि pama. ॥ 496 ॥ en Education inte For Private Personal Use Only
Page #233
--------------------------------------------------------------------------
________________ इंपि जोगं जोएंति, ताओ णं दुवे आसाढाओ सबबाहिरए मंडले जोगं जोअंसु वा 3, तत्थ णं जे से णक्खत्ते जेणं स्या। चन्दस्स पमई जोएइ सा णं एगा जेट्ठा इति । (सूत्र 156) 'एतेसि Na'mityAdi, एतेषां भदन्त ! अष्टाविंशतेनक्षत्राणां मध्ये कतराणि नक्षत्राणि यानि सदा चन्द्रस्य दक्षिणेनदक्षिणस्यां दिशि व्यवस्थितानि योग योजयन्ति?-सम्बन्धं कुर्वन्ति 1 तथा कतराणि नक्षत्राणि यानि सदा चन्द्रस्योत्तरस्यां । दिशि व्यवस्थितानि योगं योजयन्ति 2 तथा कतराणि नक्षत्राणि यानि चन्द्रस्य दक्षिणस्यामप्युत्तरस्यामपि प्रमईमपिनक्षत्रविमानानि विभिद्य मध्ये गमनरूपं योगं योजयन्ति, केषां नक्षत्रविमानानां मध्येन चन्द्रो गच्छतीत्यर्थः 3 तथा कतराणि नक्षत्राणि यानि चन्द्रस्य दक्षिणस्यामपि प्रमईमपि योगं योजयन्ति 4 तथा कतरन्नक्षत्रं यत् सदा । चन्द्रस्य प्रमई योग योजयति ? 5, भगवानाह-गौतम ! एतेषामष्टाविंशतेनक्षत्राणां दिग्विचारं ब्रूम इति शेषः, तत्र 18| यानि तानीति भाषामात्रे नक्षत्राणि यानि सदा चन्द्रस्य दक्षिणस्यां योगं योजयन्ति तानि षट्, तद्यथा-संस्थानं-18 मृगशिरः 1 आर्द्रा 2 पुष्यः 3 अश्लेषा 4 हस्तः 5 तथैव मूलश्च 6 बहिस्तात् बाह्यमण्डलस्य-चंद्रसत्कपश्चदशम-! ण्डलस्य भवन्ति, कोऽर्थः?-समग्रचारक्षेत्रप्रान्तवर्तित्वादिमानि दक्षिणदिग्व्यवस्थायीनि चंद्रश्च द्वीपतो मण्डलेषु चरन् 2 तेषामुत्तरस्थायीति दक्षिणदिग्योगः, ननु 'बहि मूलोऽन्भंतरे अभिई' इति वचनात् मूलस्यैव बहिश्चरत्वं तथाऽभिजित ।8। एवाभ्यन्तरचरत्वं तर्हि कथमत्र पडित्युक्तानि, वक्ष्यमाणेऽनन्तरसूत्रे च द्वादशाभ्यन्तरत इति वक्ष्यते ?, उच्यते, मृगशिर-18 Jain Education in a l ICw.jainelibrary.org
Page #234
--------------------------------------------------------------------------
________________ द्वीपशा श्रीजम्बू-18 आदीनां षण्णां समानेऽपि बहिश्चारित्वे मूलस्यैव सर्वतो बहिश्चरत्वं, तेन बहिमूलो इत्युक्तं, तथा अनन्तरोत्तरसूत्रे वक्ष्यमा-18 7वक्षस्कारे 18 णानां द्वादशानामप्यभ्यन्तरमण्डलचारित्वे समानेऽपि अभिजित एव सर्वतोऽभ्यन्तरवर्तित्वात् 'अभंतरे अभिई इति, दक्षिणादिन्तिचन्द्री तत्र यानि तानीति प्राग्वत् नक्षत्राणि यानि सदा चन्द्रस्योत्तरस्यां योगं योजयन्ति तानि द्वादश, तद्यथा-अभिजित् % या वृत्तिः योगाधि कारः सू. श्रवणो धनिष्ठा शतभिषक् पूर्वभद्रपदा उत्तरभद्रपदा रेवती अश्विनी भरणी पूर्वाफाल्गुनी उत्तराफाल्गुनी स्वातिः, यदा 156 ॥ 497॥ चैतैः सह चंद्रस्य योगस्तदा स्वभावाच्चन्द्रः शेषेष्वेव मण्डलेषु स्यात्, यथा च भिन्नमण्डलस्थायिना चन्द्रेण सह भिन्न-18 मण्डलस्थायिनक्षत्राणां योगस्तथा मण्डलविभागकरणाधिकारे प्रतिपादितं, यतः सदैवैतान्युत्तरदिगपस्थितान्येव चन्द्रेण |सह योगमायान्तीति, यत्तु समवाया 'अभिजिआइआ णं णव णक्खत्ता चंदस्स उत्तरेणं जोगं जोएंति, अभिई । सवणो जाव भरणी' इत्युक्तं तन्नवमसमवायानुरोधेनाभिजिन्नक्षत्रमादौ कृत्वा निरन्तरयोगित्वेन नवानामेव विवक्षि तत्वात्, उत्तरयोगिनामपि पूर्वफाल्गुन्युत्तरफाल्गुनीस्वातीनां कृत्तिकारोहिणीमृगशिरःप्रमुखनक्षत्रयोगानन्तरमेवर IN योगसम्भवात् , तत्र यानि तानि नक्षत्राणि यानि सदा चन्द्रस्य दक्षिणेनापि उत्तरेणापि प्रमईमपि योगं योजयन्ति ॥ अपिः सर्वत्र परस्परसमुच्चयार्थः तानि सप्त, तद्यथा-कृत्तिका रोहिणी पुनर्वसु मघा चित्रा विशाखा अनुराधा, एतेषां च ॥ 49 ॥ त्रिधापि योग इत्यर्थः, यत्तु स्थानाङ्गेऽष्टमाध्ययने समवायाङ्गेऽष्टमसमवाये च-'अ णक्खत्ता चंदेण सद्धिं पमई जोगं जोएंति कत्तिआ रोहिणी पुनवसु महा चित्ता विसाहा अणुराहा जेष्ठा" इति, तत्राष्टसख्यानुरोधेनैकस्यैव pramardayogasya For Private Personal use only
Page #235
--------------------------------------------------------------------------
________________ विवक्षितत्वेन ज्येष्ठापि सङ्ग्रहीता, यत्तु लोकश्रीटीकाकृता उभययोगीतिपदं व्याख्यानयता एतानि नक्षत्राण्युभययोगीनि चन्द्रस्योत्तरेण दक्षिणेन च युज्यन्ते कदाचिद्भेदमपि उपयान्तीति, तच्च वक्ष्यमाणज्येष्ठासूत्रेण सह विरोधीति न प्रमाणं, तथा तत्र ये ते नक्षत्रे सदा चन्द्रस्य दक्षिणतोऽपि प्रमर्दमपि च योगं योजयतस्ते द्वे आषाढे-पूर्वाषाढोत्तराषाढारूपे, ते हि प्रत्येक चतुस्तारे, तत्र द्वे द्वे तारे सर्वबाह्यस्य पञ्चदशस्य मण्डलस्याभ्यन्तरतो दे द्वे बहिः, ततो ये द्वे द्वे तारे अभ्यन्तरतस्तयोर्मध्येन चन्द्रो गच्छति इति तदपेक्षया प्रमर्दै योगं युक्त इत्युच्यते, ये तु द्वे द्वे तारे बहिस्ते चन्द्रस्य पञ्चदशेऽपि मण्डले चारं चरतः सदा दक्षिणदिग्व्यवस्थिते ततस्तदपेक्षया दक्षिणेन योगं युंक्त इत्युक्तं, अनेन चाषाढाद्वयमपि प्रमर्दयोगिनक्षत्रगणमध्ये कथं नोक्कमिति वदतो निरासः, अनयोर्दक्षिणदिग्योगविशिष्टप्रमर्दयोगस्य सम्भवादिति, सम्प्रत्येतयोरेव प्रमर्दयोगभावनार्थ किञ्चिदाह-ते च नक्षत्रे सदा सर्ववाह्ये मण्डले व्यवस्थिते चन्द्रेण सह सह योगमयुक्तां युक्तो योक्ष्यते इति, तथा यत्तन्नक्षत्रं यत् सदा चन्द्रस्य प्रमर्द-प्रमर्दरूपं योगं युनक्कि एका सा ज्येष्ठा । अथ देवताद्वारमाह___ एतेसि णं भन्ते! अट्ठावीसाए णक्खत्ताणं अभिई णक्खत्ते किंदेवयाए पण्णत्ते ?, go0 ! बम्हदेवया पण्णत्ते, सवणे णक्खत्ते विण्हु* देवयाए पण्णत्ते, धणिहा वसुदेवया पण्णत्ता, एए णं कमेणं अवा अणुपरिवाडी इमाओ देवयाओ-बम्हा विण्हु वसू वरुणे अय अभिवद्धी पूसे आसे जमे अग्गी पयावई सोमे रुहे अदिती वहस्सई सप्पे पिउ भगे अजम सविआ तहा वाउ इंदग्गी मित्तो इंदे Jain Education inarvalina For Private & Personel Use Only INIw.jainelibrary.org
Page #236
--------------------------------------------------------------------------
________________ श्रीजम्बू- निरई आउ विस्सा य, एवं णक्खत्ताणं एआ परिवाडी अवा जाव उत्तरासाढा किंदेवया पण्णत्ता?, गोअमा ! विस्सदेवया पण्णत्ता 7वक्षस्कारे द्वीपशा- (सूत्रं 157) एतेसि णं भन्ते ! अट्ठावीसाए णक्खत्ताणं अभिईणक्खत्ते कतितारे पण्णत्ते ?, गोअमा! तितारे paM0, एवं अन्वा जस्स नक्षत्रदेवाः न्तिचन्द्री- जइआओ ताराओ, इमं च तं तारगं-तिगतिगपंचगसयदुग दुगबत्तीसगतिगं तह तिगं च । छप्पंचगतिगएकगपंचगतिग तारागुं सू. या वृत्तिः 157-158 छक्कगं चैव ॥ 1 ॥ सत्तगद्गदुग पंचग एकेकग पंच चउतिगं चेव । एक्कारसग चउक्कं चउक्कगं चेव तारग्गं ॥ 2 ॥ इति (सूत्रं 158) ॥ 498 ॥ 'एतेसि Na'mityAdi, एतेषामष्टाविंशतेनक्षत्राणां मध्ये भदन्त ! अभिजिन्नक्षत्रं को देवताऽस्येति किंदेवताकं प्रज्ञ तम् ?, अत्र बहुव्रीहौ कः प्रत्ययः, देवता चात्र स्वामी अधिप इतियावत् यत् तुष्ट्या नक्षत्रं तुष्टं भवति अतुष्ट्या चातुष्टं, एवमग्रेऽपि ज्ञेयं, ननु नक्षत्राण्येव देवरूपाणि तर्हि किं तेषु देवानामाधिपत्यं ?, उच्यते, पूर्वभवार्जिततपस्तारतम्येन ttph-1॥ लस्यापि तारतम्यदर्शनात् , मनुष्येष्विव देवेष्वपि सेव्यसेवकभावस्य स्पष्टमुपलभ्यमानत्वात् , यदाह-"सक्कस्स देविंदस्स देवरणो सोमस्स महारण्णो इमे देवा आणाउववायवयणणिद्देसे चिट्ठति, तंजहा-सोमकाइआ सोमदेवकाइआ विजु कुमारा विज्जुकुमारीओ अग्गिकुमारा अग्गिकुमारीओ वाउकुमारा वाउकुमारीओ चंदा सूरा गहा णक्खत्ता तारारूवा जे Kla आवण्णे तहप्पगारा सवे ते तब्भत्तिआ तब्भारिआ सक्कस्स देविंदस्स देवरण्णो सोमस्स महारण्णो आणावयणणिद्देसे चिलु. ॥ 498 ॥ KI ती" ति, भगवानाह-गौतम! ब्रह्मदेवताकं प्रज्ञप्तम् , अत्राशयज्ञो गुरुः सूत्रेऽदृश्यमानत्वात् गूढान्यपि शिष्यप्रश्नानि निर्व-8 चनसूत्रेणैव समाधत्ते, श्रवणं नक्षत्रं विष्णुदेवताकं प्रज्ञप्त, धनिष्ठा वसुदेवता प्रज्ञप्ता, एतेनोक्तवश्यमाणेन क्रमेण नेतव्या For Private & Personel Use Only
Page #237
--------------------------------------------------------------------------
________________ zrIjambU. 84 Jain Education | पाठं प्रापणीया भणितव्या इत्यर्थः अनुपरिपाटि - अभिजिदा दिनक्षत्र परिपाठ्यनुसारेण देवतानाम्नामावलिका, इमाश्च । देवतास्ताः - ब्रह्मा 1 विष्णुः 2 वसुः 3 वरुणः 4 अजः 5 अभिवृद्धिः 6 अन्यत्राहिर्बुन इति, पूषा - पूषनामको देवो न तु सूर्यपर्यायस्तेन रेवत्येव पौष्णमिति प्रसिद्धं, अश्वनामको देवविशेषः 8 यमः 9 अग्निः 10 प्रजापतिरिति ब्रह्मना - | मको देवः, अयं च ब्रह्मणः पर्यायान् सहते, तेन ब्राह्वयमित्यादि प्रसिद्धम् 11 सोमः - चन्द्रस्तेन सौम्यं चान्द्रमसमि। त्यादि प्रसिद्धम् 12 रुद्रः- शिवस्तेन रौद्री कालिनीति प्रसिद्धं 13 अदितिः देवविशेषः 14 बृहस्पतिः प्रसिद्धः 15 सर्पः 16 पितृनामा 17 भगनामा देवविशेषः 18 अर्यमा - अर्थमनामको देवविशेषः 19 सविता - सूर्यः 20 त्वष्टात्वष्टृनामको देवस्तेन त्वाष्ट्री चित्रा इति प्रसिद्धं 21 वायुः 22 इन्द्राग्नी 23 तेन विशाखा द्विदैवतमिति प्रसिद्धं, | मित्रो - मित्रनामको देवः 24 इन्द्रः 25 नैरृतः - राक्षसस्तेन मूलः आस्रप इति प्रसिद्धं 26 आपो-जलनामा देवस्तेन । पूर्वाषाढा तोयमिति प्रसिद्धं 27 विश्वे देवास्त्रयोदश 28, सूत्रालापकान्तस्थितश्चकारः समुच्चये, एवमभिजित्सूत्रद। र्शितप्रश्नोत्तररीत्या नक्षत्राणां देवा इत्यधिकारतो गम्यम् । एतया - ब्रह्मविष्णुवरुणादिरूपया परिपाठ्या न तु परतीर्थि। कप्रयुक्त अश्वयमदहन कमलजादिरूपया नेतव्या - परिसमाप्तिं प्रापणीया यावदुत्तराषाढा किंदेवता प्रज्ञता ?, गौतम' ! | विश्वदेवता प्रज्ञष्ठेति । अथ तारासङ्ख्याद्वारमाह - 'एतेसि ण' मित्यादि, एतेषां भदन्त ! अष्टाविंशतेर्नक्षेत्रांणां मध्येस् - |भिजिन्नक्षत्रं कति तारा अस्येति कतितारं प्रज्ञप्तम् ?, भगवानाह - गौतम ! तिस्रस्तारा अस्येति त्रितारं प्रज्ञप्तम्, तारा jainelibrary.org
Page #238
--------------------------------------------------------------------------
________________ ececer श्रीजम्बू-18 श्चात्र ज्योतिष्कविमानानि, अधिकारान्नक्षत्रजातीयज्योतिष्कानां विमानानीत्यर्थः, न तु पञ्चमजातीयज्योतिष्कास्तारकाः, वक्षस्कारे द्वीपशा-18| नहिं तासां द्वित्रादिविमानैरेकं नक्षत्रमिति व्यवहारः सम्यक्, अन्यजातीयेन समुदायेनान्यजातीयः समुदायीति विरो-18| नक्षत्रदेवाः न्तिचन्द्रीधात्, विरोधश्चात्र नक्षत्राणां विमानानि महान्ति तारकाणां च विमानानि लघूनि, तथा जम्बूद्वीपे एकशशिनस्तारकाणां तारागुं. 157-258 या वृत्तिः कोटाकोटीनां षट्षष्टिः सहस्राणि नव शतानि पञ्चसप्ततिश्चेति या सख्या साऽप्यतिशयीत नक्षत्रसम्ख्या चास्स्त्ताविण्॥499॥ शतिरूपा मूलत एव समुच्छिद्येत, ननु तर्हि एतेषां विमानानां केऽधिपाः, उच्यते, अभिजिदादिनक्षत्र एव, यथा । कश्चित् महर्द्धिको गृहद्वयादिपतिर्भवति, एवममिजिन्नक्षत्रन्यायेन नेतन्या यस्य नक्षत्रस्य यावत्यस्तारा, इदं च तत्ताराग्रं-तारासङ्ख्यापरिमाणं, यथा त्रिकमभिजितः 1 त्रिकं श्रवणस्य 2 पञ्चकं धनिष्ठायाः 3 शतं शतभिषजः 4 द्विकं । पूर्वभद्रपदायाः 5 द्विकमुत्तरभद्रपदायाः 6 द्वात्रिंशद्रेवत्याः 7 त्रिकमश्विन्याः 8 तथा त्रिकं भरण्याः 9, चः समुच्चये, षट् कृत्तिकायाः 10 पञ्चकं रोहिण्याः 11 त्रिकं मृगशिरसः 12 एकर्क आर्द्रायाः 13 पञ्चकं पुनर्वस्वोः, यदन्यत्र चतुष्कमाहुस्तन्मतान्तरं 14 त्रिकं पुष्यस्य 15 षटमश्लेषायाः 16 चैवेति समुच्चये सप्तकं मघायाः 17 द्विकं पूर्वफाल्गुन्याः 18 द्विकमुत्तरफाल्गुन्याः 19 पञ्चकं हस्तस्य 20 एकश्चित्रायाः 21 एककः स्वाते. 22 पश्च विशाखायाः 23 / चत्वारः अनुराधायाः 24 त्रिकं ज्येष्ठायाः 25 चैवशब्दः पूर्ववत् एकादशकं मूलस्य 26 चतुष्कं पूर्वाषाढायाः 27| चतुष्कमुत्तराषाढायाः 28 चैवेति तथैव ताराममिति, तारासङ्ख्याकथनप्रयोजनं च यन्नक्षत्रं यावत्तारासंख्यापरि ॥ 499 ॥ Jan Education International For Private Personel Use Only
Page #239
--------------------------------------------------------------------------
________________ माणकं भवति तत्संख्याकां तिथिं शुभकार्ये वर्जयेत्, शतभिषग्रेवत्योस्तु क्रमेण शतस्य द्वात्रिंशतश्च तिथिभिर्भागे 1. हते यदवशिष्टं तत्प्रमाणा तिथिर्वर्जनीयेति । अथ गोत्रद्वारम्-इह नक्षत्राणां स्वरूपतो न गोत्रसम्भवः, यत इदं गोत्रस्य ॥ स्वरूपं लोके प्रसिद्धिमुपागमत्-प्रकाशकाद्यपुरुषाभिधानस्तदपत्यसन्तानो गोत्रं, यथा गर्गस्यापत्यसन्तानो गर्गाभिधानो गोत्रमिति, न चैवस्वरूपं नक्षत्राणां गोत्रं सम्भवति, तेषामौपपातिकत्वात् , तत इत्थं गोत्रसम्भवो द्रष्टव्यो-यस्मिन्न-18 क्षत्रे शुभैरशुभैर्वा ग्रहैः समानं यस्य गोत्रस्य यथाक्रमं शुभमशुभं वा भवति तत्तस्य गोत्रं, ततः प्रश्नोपपत्तिः, तत्सूत्रमेतेसि णं भन्ते ! अट्ठावीसाए णक्खत्ताणं अभिई णक्खत्ते किंगोत्ते paM01, go0! मोग्गलायणसगोत्ते, गाधा-मोग्गल्लायण 1 संखायणे 2 अ तह अग्गभाव 3 कण्णिल्ले 4 / तत्तो अ जाउकण्णे 5 धणंजए 6 चेव बोद्धव्वे ॥ 1 ॥ पुस्सायणे 7 अ अस्सायणे a8 bhaggavese 9 a aggivese 10 a / goama 11 भारदाए 12 लोहिचे 13 चेव वासिढे 14 ॥ 2 ॥ ओमज्जायण 15 मंडव्वायणे 16 अ पिंगायणे 17 अ गोवल्ले 18 / कासव 19 कोसिय 20 दम्भा 21 य चामरच्छाय 22 सुंगा य 23 ॥ 3 ॥ गोवल्लायण 24 तेगिच्छायणे 25 अ कच्चायणे 26 हवै मूले। ततो अ बज्झिआयण 27 वग्घावचे अ गोत्ताई 28 ॥ 4 ॥ एतेसि णं भन्ते ! अट्ठावीसाए णक्खत्ताणं अभिईणक्खत्ते किंसंठिए पण्णत्ते?, गोअमा! गोसीसावलिसंठिए paM0, गाहा-गोसीसावलि 1 काहार 2 सौणि 3 पुष्फोवयार 4 वावी य 5-6 / णावा 7 आसक्खंधग 8 भग 9छुरघरए 10 असगडुद्धी 11 ॥ 1 ॥ मिगसीसावलि 12 रुहिरबिंदु 13 तुल 14 वद्धमाणग 15 पडागा 16 / पागारे 17 पलिअंके 18 in Education in For Private Personal use only w.jainelibrary.org
Page #240
--------------------------------------------------------------------------
________________ श्रीजम्बू वक्षस्कारे नक्षत्रगोत्रसंस्थाने सू.159 19 हत्थे 20 मुहफुल्लए 21 चेव ॥ 2 ॥ खीलग 22 दामणि 23 एगावली 24 अ गयदंत 25 विच्छुआले य 26 / गयद्वीपशा- विकमे 27 अ तत्तों सीहनिसीही अ 28 संठाणा ॥ 3 ॥ (सूत्रं 159) न्तिचन्द्री ___ 'एतेसिण' मित्यादि, एतेषामष्टाविंशतेनक्षत्राणां मध्ये भदन्त ! अभिजिन्नक्षत्रं किंगोत्रं प्रज्ञप्तम् ?, गौतम! मौद्गया वृत्तिः ल्यायनैः-मौद्गल्यगोत्रीयैः सगोत्रं-समानगोत्रं मौद्गल्यायनगोत्रमित्यर्थः, एवमग्रेऽपि ज्ञेयं, अथाऽभिजितः प्रारभ्य । ॥ 50 ॥ लाघवार्थमत्र गाथा इति, ताश्चेमाः-'moggalAyaNa'mityAdi, मौद्गल्यायनं 1 साङ्ख्यायनं 2 तथा अग्रभावं 3 | 'kaNNila'mityatra पदैकदेशे पदसमुदायोपचारात् कण्णिलायनमिति गाह्यं 4, ततश्च जातुकर्णं 5 धनञ्जयं 6 चैवशब्दः समुच्चये बोद्धव्यम् पुष्यायनं 7 चः समुच्चये आश्वायनं च 8 भार्गवेशं च 1 अग्निवेश्यं च 10 गौतम 11 भारद्वाज 12 लौहित्यं चैवेति अत्रापि पूर्ववदुपचारे लौहित्यायनं 13 वासिष्टं 14 अवमज्जायनं 15 माण्ड व्यायनं च 16 पिङ्गायनं च 17 गोवल्लमित्यत्रापि पदैकदेशे पदसमुदायोपचारात् गोवल्लायनं 18 काश्यपं 19 18 कौशिकं 20 दार्भायनं 21 चामरच्छायनं 22 शुङ्गायनं 23 त्रिवेषु णकारलोपः प्राकृतशैलीप्रभवो गाथाबन्धानुलो म्याय, गोलव्यायनं 24 चिकित्सायनं 25 कात्यायनं भवति मूले 26 ततश्च वज्झियायणनामक बाभ्रव्यायनं 27 व्याघ्रापत्यं 28 चेति गोत्राणि । अथ संस्थानद्वारम्-'एतेसि णमित्यादि, एतेषा भदन्त ! अष्टाविंशतेनक्षत्राणां अभिजिनक्षत्रं कस्येव संस्थितं-संस्थानं यस्य तत्तथा, प्रज्ञप्तम् ?, गौतम! गोशीर्ष तस्यावली-तत्पुद्गलानां दीर्घरूपा श्रेणिस्त ॥ 50 ॥
Page #241
--------------------------------------------------------------------------
________________ समसंस्थानं प्रज्ञप्तम् , एवं शेषनक्षत्रसंस्थानानि ज्ञेयानि, तानीमानि-अभिजितो गोशीर्षावलिसंस्थानं श्रवणस्य कासारसंस्थानं धनिष्ठायाः शकुनिपञ्जरसंस्थानं शतभिपजः पुष्पोपचारसंस्थानं पूर्वभद्रपदायाः अर्द्धवापीसंस्थानं उत्तरभद्रपदाया अप्यर्द्धवापीसंस्थानं एतदर्धवापीद्वयमीलनेन परिपूर्णा वापी भवति तेन सूत्रे वापीत्युक्तं, अतः संस्थानानां न संख्यान्यूनता विचारणीया, रेवत्या नौसंस्थानं, अश्विन्याः अश्वस्कन्धसंस्थानं, भरण्याः भगसंस्थानं, कृत्तिकायाः क्षुराधारसंस्थानं, रोहिण्याः शकटोद्धिसंस्थानं, मृगशिरसः मृगशीर्षसंस्थानं, आआया रुधिरबिन्दुसंस्थानं, पुनर्वस्वोः तुलासंस्थानं, पुष्यस्य सुप्रतिष्ठितवर्द्धमानकसंस्थानं, अश्लेषायाः पताकासंस्थानं, मघायाः प्राकारसंस्थानं, पूर्वफल्गुन्या अर्द्धपल्यक-संस्थानं उत्तरफल्गुन्या अप्यर्द्धपल्यङ्कसंस्थानं, अत्रापि अर्द्धपल्यङ्कद्वयमीलनेन परिपूर्णः पल्यको भवति तेन संख्यान्यूनता न, हस्तस्य हस्तसंस्थान, चित्रायाः मुखमण्डनसुवर्णपुष्पसंस्थानं, स्वातेः कीलकसंस्थानं, विशाखायाः दामनिः-पशुरज्जुसंस्थानं, अनुराधाया एकावलिसंस्थानं, ज्येष्ठायाः गजदन्तसंस्थानं मूलस्य वृश्चिकलांगूलसंस्थानं, पूर्वोका पाढायाः गजविक्रमसंस्थान, उत्तराषाढायाः सिंहनिषीदनसंस्थानं इति संस्थानानि । अथ चन्द्ररवियोगद्वारम् एतेसि णं भन्ते! अठ्ठावीसाए णक्खत्ताणं अभिईणक्खत्ते कतिमुहत्ते चन्देण सद्धिं जोगं जोएइ ?, गोअमा! णव मुहुत्ते सत्तावीसं च सत्तहिभाए मुहुत्तस्स चन्देण सद्धिं जोगं जोएइ, एवं इमाहिं गाहाहिं अणुगन्तवं-अभीस्स चन्दजोगो sattahi~khaMDio अहोर्त्तो। ते टुति णव मुहुत्ता सत्तावीसं कलाओ अ ॥ 1 ॥ सयभिसया भरणीओ अद्दा अस्सेस साइ जेट्ठा य । एते छण्ण Jain Education inte jainelibrary.org
Page #242
--------------------------------------------------------------------------
________________ 7वक्षस्कारे नक्षत्रच श्रीजम्यू द्वीपशान्तिचन्द्रीबा प्रचिः ॥ 50 ॥ न्द्रसूर्ययो गकाल: सू.16. सेसेएआ डेचेमेसेएएएएएएएएए क्खत्ता पण्णरसमुहुत्तसंजोगा ॥ 2 ॥ तिण्णेव उत्तराई पुणश्वसू रोहिणी विसाहा य । एए छण्णक्खत्ता पणयालमुहुत्तसंजोगा ॥ 3 ॥ अवसेसा णक्खत्ता पण्णरसवि हुंति तीसिमुहुत्ता। चन्दंमि एस जोगो णक्खत्ताणं मुंणेअव्वो ॥ 4 ॥ एतेसि णं भन्ते ! अठ्ठावीसाए णक्खत्ताणं अभिईणक्खत्ते कति अहोरत्ते सूरेण सद्धिं जोगं जोएइ ?, go0! चत्तारि अहोरत्ते छच्च मुहुत्ते सूरेण सद्धिं जोगं जोएइ, एवं इमाहिं गाहाहिं अव्वं-अभिई छच्च मुहुत्ते चत्तारि अ केवले अहोरत्ते । सूरेण समं गच्छइ एत्तो सेसाण वोच्छामि ॥ 1 ॥ सयमिसया भरणीओ अहा अस्सेस साइ जेट्ठा य । वञ्चति मुहुत्ते इक्कवीस chacceva'horatte // 2 // तिण्णेव उत्तराई पुणब्वसू रोहिणी विसाहा य । वच्चंति मुहुत्ते तिण्णि चेव वीसं अहोरत्ते ॥ 3 ॥ अवसेसा णक्खत्ता पण्णरसवि सूरसहगया जंति । बारस चेव मुदत्ते तेरस य समे अहोरत्ते ॥ 4 ॥ (सूत्रं 160) / 'एतेसि Na'mityAdi, एतेषां च भदन्त ! अष्टाविंशतेर्नक्षत्राणां मध्ये अभिजिन्नक्षत्र कति मुहूर्तान् चन्द्रेण सार्द्ध योगं योजयति ?, सम्बन्धं करोतीत्यर्थः, गौतम! नव मुहूर्तान् एकस्य च मुहूर्तस्य सप्तविंशति सप्तपष्टिभागान् चन्द्रेण सार्द्ध योग योजयति, कथमेतदवसीयते ?, उच्यते, इहाभिजिन्नक्षत्रं सप्तपष्टिखण्डीकृतस्याहोरात्रस्यैकविंशतिभागान् चन्द्रेण सह योगमुपैति, ते च एकविंशतिरपि भागा मुहूर्त्तगतभागकरणार्थ अहोरात्रे त्रिंशन्मुहूर्ता इति त्रिंशता गुण्यन्ते जातानि षट् शतानि त्रिंशदधिकानि 630 एषां सप्तषष्ट्या भागे हृते लब्धा नव मुहूर्ता एकस्य मुहूर्तस्य सप्तविंशतिः सप्तषष्टिभागा 934 अयं च सर्वजघन्यः चन्द्रस्य नक्षत्रयोगकालः, यत्तु श्रीअभयदेयसूरिपादैः समवायाझे navamasa cenese // 501 // Jan Education intentional For Private Personal use only
Page #243
--------------------------------------------------------------------------
________________ मवाये वृत्तौ नव मुहर्त्तान् चतुर्विंशतिं च द्वापष्टिभागानेकस्य च द्वापष्टिभागस्य सप्तषष्टिधा छिन्नस्य षट्षष्टिभागान यावदस्य चन्द्रयोग उक्तस्तत्तु पूर्णिमाऽमावास्यापरिसमाप्तिकालभाविनक्षत्रपरिज्ञानोपाये उक्तात् पटषष्टिमहर्ताः पञ्च |च द्वापष्टिभागा एकस्य च द्वापष्टिभागस्य सप्तपष्टिच्छिन्नस्यैकः सप्तपष्टिभाग इत्येवंरूपाद् ध्रवराशेर्नक्षत्रशोधनाधिकारे सप्तविंशतिः सप्तपष्टिभागाः दुःशोधा इति सप्तविंशतिः सप्तपष्टिभागाः सवर्णनार्थ द्वाषष्ट्या गुण्यन्ते जातं 1674 एषां । सप्तषष्ट्या भागे हृते आगतं 24 16, 'eva'miti यथाऽभिजित एकविंशतिभागेभ्यः समधिकनवमुहर्तरूपो योगकाल आनीतस्तथाप्रकारेणेत्यर्थः, इमाभिर्वक्ष्यमाणाभिर्गाथाभिरवगन्तव्यं, चन्द्रयोगकालमानमिति गम्यं, तद्यथा-अभिजि-18 तश्चन्द्रयोगः सप्तषष्टिखण्डीकृतोऽहोरात्रः कल्प्यते, ते पूर्वोक्ता एकविंशतिभागाः पूर्वोक्तेन करणेन नव मुहूर्ताः सप्तविं-18 | शतिश्च कला भवन्ति, तथा शतभिषक् भरणी आर्द्रा अश्लेषा स्वातिः ज्येष्ठा, चः समुच्चये, एतानि षट् नक्षत्राणि पश्चदश18 मुहूर्त्तान् यावत् चन्द्रेण सह संयोगः-सम्बन्धो येषां तानि तथा, तद्यथा-एतेषां षण्णामपि नक्षत्राणां प्रत्येक सप्तपष्टि खण्डीकृतस्याहोरात्रस्य सत्कान् सार्द्धान् त्रयस्त्रिंशद्भागान् यावच्चन्द्रेण सह योगो भवति ततो मुहूर्तगतसप्तषष्टिभा-18 6गकरणार्थ त्रयस्त्रिंशत् त्रिंशता गुण्यन्ते जातानि नव शतानि नवतानि-नवत्यधिकानि 990 यदपि चार्ट्स तदपि 8 त्रिंशता गुणयित्वा द्विकेन भज्यते लब्धाः पञ्चदश मुहूर्तस्य सप्तषष्टिभागास्ते पूर्वराशौ प्रक्षिप्यन्ते जातः पूर्वराशिः% | सहस्रं पञ्चोत्तरं 1005, अस्य सप्तषष्ट्या भागे हृते लब्धाः पश्चदश मुहूर्ता इति, तथा तिन उत्तराः-उत्तरफल्गुनी u-| Jan Education For Private Personal use only
Page #244
--------------------------------------------------------------------------
________________ श्रीजम्बू-18त्तराषाढा उत्तरभद्रपदा इत्येवंरूपाः पुनर्वसू रोहिणी विशाखा, चः समुच्चये, एतानि एवकारस्य भिन्नक्रमत्वादेतान्येवेति वक्षस्कारे द्वीपशा । योज्यं, सूत्रे पुंस्त्वनिर्देशः प्राकृतत्वात् , षट् नक्षत्राणि पञ्चचत्वारिंशतं मुहूर्तान् यावच्चन्द्रेण सह संयोगो येषां तानि ॥ नक्षत्रूचन्तिचन्द्री। तथा, तद्यथा-अत्रापि षण्णां नक्षत्राणां प्रत्येकं सप्तपष्टिखण्डीकृतस्याहोरात्रस्य सत्कानां भागानां शतमेकमेकस्य च भाग न्द्रसूर्ययोपा वृत्तिः गकाल: स्यार्द्ध चन्द्रेण सह योगस्तत्रैषां भागानां मुहूर्तगतभागकरणार्थ शतं प्रथमतस्त्रिंशता गुण्यते जातानि त्रीणि सहस्राणि ॥ 52 ॥ पञ्चदशोत्तराणि 3015 एतेषां सप्तषष्ट्या भागे हृते लब्धाः पञ्च चत्वारिंशन्मुहूर्ता इति, तथा अवशेषाणि-उक्तातिरि तानि नक्षत्राणि श्रवणो धनिष्ठा पूर्वभद्रपदा रेवती अश्विनी कृत्तिका मृगशिरः पुष्यो मघा पूर्वाफाल्गुनी हस्तश्चित्रा नुराधा मूलः पूर्वाषाढा इति पञ्चदशापि भवन्ति त्रिंशन्मुहूर्तानीति-त्रिंशन्मुहूर्त्तान् यावच्चन्द्रेण सह योगमथुवते, तद्यथा-एषां पञ्चदशानां नक्षत्राणां चन्द्रेण सह सम्पूर्णमहोरात्रं यावद्योगस्ततो मुहूर्तगतभागकरणार्थं सप्तषष्टिः त्रिंशता गुण्यते जाते द्वे सहस्र दशोत्तरे 2010 एषां च सप्तषष्ट्या भागे हृते लब्धास्त्रिंशन्मुहूर्त्ता इति, चन्द्रे-चन्द्रविषये एषः। अनन्तरोक्तो योगो नक्षत्राणां ज्ञातव्य इति, 'एतानि चाभिजिदर्जानि क्रमेणार्द्धक्षेत्रवर्द्धक्षेत्रसमक्षेत्रसंज्ञकानि सिद्धान्ते रूढानि, एषां किल चिरन्तनज्योति शास्त्रेष्वेवं भुक्तिरासीत् नतु यथाऽधुना सर्वाण्यप्येकदिनभोगानी ति श्रीमदावश्य-18 ॥ 502 ॥ कबृहद्वृत्तिटिप्पनके, एषां चोपयोगः "दुन्नि उ दिवद्धखित्ते दब्भमया पुत्तला उ काय्वा। समखित्तंमि अ इक्को अवद्ध। खित्ते न कायबो ॥ 1 ॥ " इत्यादि । उक्तश्चन्द्रयोगः, अथ रवियोग:- एतेसि णं भन्ते!'इत्यादि, एतेषां bhadanta ! w.jainelibrary.org
Page #245
--------------------------------------------------------------------------
________________ अष्टाविंशतेनक्षत्राणां मध्ये अभिजिन्नक्षत्रं कति अहोरात्रान् सूर्येण सार्द्ध योग योजयति', गौतम! चतुरोऽहोरात्रान् षट् च मुहूर्तान् सूर्येण सार्द्ध योग योजयति, कथमिति चेत् , उच्यते, यन्नक्षत्रमहोरात्रस्य यावतः सप्तषष्टिभागान् चन्द्रेण सह समवतिष्ठते तन्नक्षत्रं तावतः एकविंशत्यादीनित्यर्थः पञ्चभागान्-रात्रिन्दिवस्य पञ्चमांशरूपान् , तैः पञ्चभिरेकं रात्रिन्दिवं भवतीत्यर्थः, सूर्येण समं व्रजति, इदमत्र हृदयं-यस्य नक्षत्रस्य यावंतः सप्तषष्टिभागाश्चन्द्रयोगयोग्यास्ते पञ्चभिर्भज्यन्ते, लब्धं तत्पञ्चमभागात्मकमहोरात्रं, शेष त्रिंशता गुणयित्वा पञ्चभिर्भज्यते लब्धं मुहूर्ताः, उतं च-"जं रिक्खं । जावइए वच्चै चन्देण भाग्स्त्थी। तं पणभागे राइंदिअस्स सूरेण तावइए ॥1॥"त्ति, तद्यथा-अभिजिन्नक्षत्रमेकविंशति सप्तषष्टिभागान् चन्द्रेण समं वर्तते ततः एतावतः पञ्चभागान् अहोरात्रस्य सूर्येण समं वर्तनमवसेयम्, एकविंशतेश्च पञ्चभिर्भागे हृते लब्धाश्चत्वारोऽहोरात्राः, एकः पञ्चमभागोऽवतिष्ठते स मुहूर्तानयनाय त्रिंशता गुण्यते । जातास्त्रिंशत्तस्याः पञ्चभिर्भागे हृते लब्धाः षट् मुहूर्ता इति, एवमभिजिन्न्यायेन शेषनक्षत्राणां सूर्ययोगकालप्ररूपणं । इमाभिर्वक्ष्यमाणाभिर्गाथाभिर्नेतव्यं, तत्राभिजिन्नक्षत्रं षण्मुहूर्तान् चतुरश्च केवलान-परिपूर्णान् अहोरात्रान् सूर्येण सम 18 गच्छति, अत्रोपपत्तिः प्रथमत एव कृता, अथ ऊर्ध्व शेषाणां नक्षत्राणां सूर्येण समं योगान् कालपरिमाणमधिकृत्ये । ति गम्यं वक्ष्यामि, तथाहि-शतभिषक् भरणी आर्द्रा अश्लेषा स्वातिः ज्येष्ठा चेत्येतानि षट् नक्षत्राणि प्रत्येकं सूर्येण 9 | समं ब्रजन्ति मुहूर्तानेकविंशति षट् चाहोरात्रानिति, तद्यथा-एतानि नक्षत्राणि चन्द्रेण समं सार्द्धान् त्रयस्त्रिंशत् Jain Educatan inte For Private & Personel Use Only ww.jainelibrary.org
Page #246
--------------------------------------------------------------------------
________________ श्रीजम्यू संख्यान सप्तषष्टिभागान् ब्रजन्ति, तत एतावतः पञ्चभागान् अहोरात्रस्य सूर्येण समं ब्रजन्तीति प्रत्येक प्रागुक्तकरण-18॥ 7वक्षस्कारे द्वीपशा-प्रामाण्यात् त्रयस्त्रिंशतश्च पञ्चभिर्भागे लब्धाः षट् अहोरात्राः शेषाः सार्धास्त्रयः पञ्चभागास्ते सवर्णनाया जाताः सप्त नक्षत्रचस्तिचन्द्रीते मुहूर्तानयनाय त्रिंशता गुण्यन्ते जाते द्वे शते दशोत्तरे 210 तेषां परिपूर्णमुहूर्तानयनाय दशभिर्भागो हियते लब्धा न्द्रसूर्ययोया वृत्तिः एकविंशतिर्मुहूर्ता इति, तथा तिस्र उत्तराः-उत्तरभद्रपदा उत्तरफाल्गुनी उत्तराषाढा इत्येवंरूपाः पुनर्वसू रोहिणी वि गकालः सू.160 ॥ 503 ॥ शाखा च एतानि षट् नक्षत्राणि सूर्येण समं ब्रजन्ति मुहूर्तान् त्रीण्येव विंशतिं चाहोरात्रानिति, तद्यथा-एतानि षट् । नक्षत्राणि चन्द्रेण सम सप्तषष्टिभागानां शतमेकमेकस्य च भागस्यार्द्धमेकं प्रत्येकं व्रजन्ति, ततः एतावतः पञ्चभागानहोरात्रस्य सूर्येण समं ब्रजनमवगन्तव्यम् , तेन शतस्य पञ्चभिर्भागे हृते लब्धा विंशतिरहोरात्राः, यदर्द्ध तत् त्रिंशता गुण्यते जातास्त्रिंशत् तस्या दशभिर्भागे हृते लब्धास्त्रयो मुहूर्ता इति, तथा अवशेषाणि-श्रवणधनिष्ठापूर्वभद्रपदारेवत्यश्विनीकृत्तिकामृगशिरःपुष्यमघापूर्वफल्गुनीहस्तचित्राअनुराधामूलपूर्वाषाढारूपाणि नक्षत्राणि पञ्चदशापि सूर्येण सह-॥ गतानि यान्ति द्वादशैव मुहूर्तान् त्रयोदश च समान्-परिपूर्णानहोरात्रानिति, तद्यथा-एतानि परिपूर्णान् सप्तषष्टिभागान्श चन्द्रेण समं व्रजन्ति, ततः सूर्येण सह तानि पञ्चभागान् अहोरात्रस्य सप्तषष्टिसंख्यान् गच्छन्ति, सप्तषष्टेश्च पञ्चभि- 503 ॥ र्भागे हृते लब्धास्त्रयोदश अहोरात्राः शेषौ द्वौ भागौ तौ त्रिंशता गुण्येते जाता षष्टिः तस्याः पञ्चभिर्भागे हृते लब्धा द्वादश मुहूर्ता इति, अत्र च प्रसङ्गसङ्गत्या सूर्ययोगदर्शनतश्चन्द्रयोगपरिमाणं यथा जायते तथा दर्श्यते ज्योतिष्कर eeseccccccceseeeeeeeecece Desesecevesseseostatoessenese Jain Education in medna For Private & Personel Use Only
Page #247
--------------------------------------------------------------------------
________________ || ण्डोक्तं-'णक्खत्तसूरजोगो मुहुत्तरासीकओ अ प्न्य्च्गुन्ना। सत्तट्ठीएं विभत्तो लद्धो चन्दस्स सो जोगो॥1॥ नक्षत्राणां॥ अर्द्धक्षेत्रादीनां यः सूर्येण सह योगः स मुहूर्तराशीक्रियते कृत्वा च पञ्चभिर्गुण्यते ततः सप्तषष्ट्या भागे हृते सति यल्लब्ध स चन्द्रस्य योगः, इयमत्र भावना-कोऽपि शिष्यः पृच्छति, यत्र सूर्यः षट् दिवसान् एकविंशतिं च मुहूर्तान अवति ते तत्रचन्दः कियन्तं कालं तिष्ठतीति, तत्र मुहूर्तराशिकरणार्थ षट् दिवसास्त्रिंशता गुण्यन्ते गुणयित्वा चोपरितना ॥ एकविंशतिमहूर्ताः प्रक्षिप्यन्ते जाते द्वे शते एकोत्तरे 201, ते पञ्चभिर्गुण्यन्ते, जातं पञ्चोत्तरं सहस्रं 1005, तस्य । सप्तषष्ट्या भागे हृते लब्धाः पञ्चदश मुहूर्ताः, एतावानर्द्धक्षेत्राणां प्रत्येकं चन्द्रेण समं योगः, एवं समक्षेत्राणां व्यर्द्धक्षेत्राणामभिजितश्च चन्द्रेण समं योगो ज्ञेय इति । अथ कुलद्वारम्कति णं भन्ते! कुला कति उवकुला कति कुलोवकुला पण्णत्ता ?, go0! बारस कुला बारस उवकुला चत्तारि कुलोवकुला पण्णत्ता, बारस कुला, तंजहा-धणिट्ठाकुलं 1 उत्तरभहवयाकुलं 1 अस्सिणीकुलं 3 कत्तियाकुलं 4 मिगसिरकुलं 5 पुस्सो कुलं 6 मघाकुलं 7 उत्तरफग्गुणीकुलं 8 चित्ताकुलं 9 विसाहाकुलं 10 मूलो कुलं 11 उत्तरासाटाकुलं 12 / मासाणं परिणामा होति कुला उवकुला उ हेडिमगा । होति पुण कुलोवकुला अभीभिसय अद्द अणुराहा ॥ 1 ॥ बारस उवकुला taM0-सवणो उवकुलं 1 पुषभदवया उवकुलं रेवई उवकुलं भरणीउवकुलं रोहिणीउवकुलं पुणव्वसू उवकुलं अस्सेसा उवकुलं पुन्वफग्गुणी उवकुलं हत्थो अवकुलं साई उवकुलं जेट्ठा उवकुलं पुव्वासाढा उवकुलं । चत्तारि कुलोवकुला, तंजहा-अभिई कुलोवकुला सयमिसया कुलोवकुला PRESS9e9एषस99999999 Jain Education Intel For Private & Personel Use Only IVAHjainelibrary.org
Page #248
--------------------------------------------------------------------------
________________ श्री जम्बूद्वीपशान्तिचन्द्री - या वृत्तिः ॥ 504 ॥ अद्दा कुलोवकुला अणुराहा कुलोवकुला । कति णं भन्ते ! पुण्णिमाओ कति अमावासाओ पण्णत्ताओ ?, गोअमा ! बारस पुणमाओ बारस अमावासाओ paM0 taM0 - साविट्ठी पोट्ठवई आसोई कत्तिगी मग्गसिरी पोसी माही फग्गुणी चेत्ती वैसाही जेट्ठामूली आसाढी, साविट्टिण्णि भन्ते ! पुण्णिमासिं कति णक्खत्ता जोगं जोएंति ?, go0 ! तिण्णि णक्खत्ता जोगं जोएंति, taM0 - अभिई सवणो धणिट्ठा 3 / पोट्ठवईणि भंते! पुण्णिमं कै णक्खत्ता जोगं जोएंति ?, गोअमा ! तिण्णि णक्खत्ता जोएंति, taM0 - सयमिसया पुव्वभद्दवया उत्तरभद्दवया, अस्सोइणि भंते! पुण्णिमं कति णक्खत्ता जोगं जोएंति ?, गोअमा ! दो जोएंति तं 0 - रेवई अस्सिणी a, कत्तिणं दो-भरणी कत्तिआ य, मग्गसिरिणं दो-रोहिणी मग्गसिरं च, पोसिं तिण्णि-अद्दा पुणव्वसू पुस्सो, माघिण्णं दो-अस्सेसा मघा य, फग्गुणिं णं दो-पुव्वाफग्गुणी य उत्तराफग्गुणी य, चेत्तिणं दो- हत्थो चित्ता य, विसाहिणं दो-साई विसाहाय, जेट्ठामूलिणं तिण्णि-अणुराहा जेट्ठा मूलो, आसाढिष्णं दो - पुव्वासाढा उत्तरासाढा । साविट्ठिण्णं भन्ते ! पुण्णमं किं कुलं जोएइ उवकुलं जोएइ कुलोवकुलं जोएइ ?, go0! कुलं वा जोएइ उवकुलं वा जोएइ कुलोवकुलं वा जोएइ, कुलं जोएमाणे धणिट्ठा णक्खत्ते जोएइ उवकुलं जोएमाणे सवणे णक्खत्ते जोएइ कुलोवकुलं जोएमाणे अभिई णक्खत्ते जोएइ, साविट्ठीणं पुण्णमासिं णं कुलं वा जोएइ जाव कुलोवकुलं वा जोएइ, कुलेण वा जुत्ता उवकुलेण वा जुत्ता कुलोवकुलेण वा जुता साविट्ठी पुणमा जुत्तत्ति वत्तव्वं सिआ, पोट्ठवदिण्णं भंते! पुण्णिमं किं कुलं जोएइ 3 पुच्छा, go0 ! कुलं वा उबकुलं वा कुलोवकुलं वा जोएइ, कुलं जोएमाणे उत्तरभद्दवया णक्खत्ते जोएइ u0 पुवभद्दवया0 कुलोव0 सयभिसया0 णक्खत्ते जोएइ, पोहणं पुण्णमं कुलं वा जोएइ जाव कुलोवकुलं वा जोएइ कुलेण वा जुत्ता जाव कुलोवकुलेण वा जुत्ता पोट्ठवई पुण्णमासी 7वक्षस्कारे कुलादिपूर्णिमामा वास्याः सू. 161 ॥ 504 ॥
Page #249
--------------------------------------------------------------------------
________________ जुत्तत्तिवत्तवं सिया, अस्सोइण्णं भन्ते! पुच्छा, go0! कुलं वा जोएइ उवकुलं वा जोएइ णो लब्भइ कुलोवकुलं, कुलं जोएमाणे अस्सिणीणक्खत्ते जोएइ उवकुलं जोएमाणे रेवैणक्खत्ते जोएइ, अस्सोइण्णं पुण्णिमं कुलं वा जोएइ उवकुलं वा जोएइ कुलेण वा जुत्ता उवकुलेण वा जुत्ता अस्सोई पुण्णिमा जुत्तत्तिवत्तव्वं सिआ, कत्तीण्णं भंते! पुण्णिमं किं कुलं 3 पुच्छा, go0! कुलं वा जोएइ उवकुलं वा जोएइ णो कुलोवकुलं जोएइ, कुलं जोएमाणे कत्तिआणक्खत्ते जोएइ uva0 भरणी कत्तीण्णं जाव वत्तव्वं, मग्गसिरिणं भंते! पुण्णिमं किं कुठं तं चेव दो जोएइ णो भवै कुलोवकुलं, कुलं जोएमाणे मग्गसिरणक्खत्ते जोएइ u0 रोहिणी मग्गसिरण्णं पुण्णिमं जाव वत्तव्वं सिआ इति । एवं सेसिआओऽवि जाव आसाटिं, पोसिं जेट्ठामूलिं च कुलं वा u0 कुलोवकुलं वा, सेसिआणं कुलं वा उवकुलं वा कुलोवकुलं ण भण्णइ । साविट्ठिण्णं भंते ! अमावासं कति णक्खत्ता जोएंति ?, go0! दो णक्खत्ता जोएंति, taM0-अस्सेसा य महा य, पोहवइण्णं भंते ! अमावासं कति णक्खत्ता जोएंति ?, गोअमा! दो पुव्वाफग्गुणी उत्तराफग्गुणी a, अस्सोइण्णं भंते! दो-हत्थे चित्ता य, कतीण्णं दो-साई विसाहा य, मग्गसिरिणं तिण्णि-अणुराहा जेट्ठा मूलो a, पोसिणि दो-पुब्वासाढा उत्तरासाढा, माहिणं तिण्णि-अभिई सवणो धणिहा, फग्गुणिं तिण्णि-सयभिसया पुचभद्दवया उत्तरभद्दवया, चेत्तिण्णं दो-रेवई अस्सिणी a, वैसाहिणं दो-भरणी कत्तिआ य, जेट्टामूलिगं दो-रोहिणी मग्गसिरं च, आसाढिण्णं तिण्णि-अद्दा पुणव्वसू पुस्सो इति । साविहिष्णं भंते! अमावासं किं कुलं जोएइ उवकुलं जोएइ कुलोबकुलं जोएइ ?, go0! कुलं वा जोइए उवकुलं वा जोएइ णो लब्भइ कुलोवकुलं, कुलं जोएमाणे महाणक्खत्ते जोएइ, उबकुलं जोएमाणे अस्सेसाणक्खत्ते जोएइ, साविटिगं अमावासं कुलं वा जोएइ उबकुलं वा जोएइ, कुलेण वा जुत्ता उवकुलेग वा जुत्ता साविट्ठीअमावासा जुत्तत्ति श्रीजम्बू. 5 in Education internation For Private Personal use only
Page #250
--------------------------------------------------------------------------
________________ श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः ॥ 505 / / त्वं सिआ, पोवईण्णं भंते! अमावासं तं चैव दो जोएइ कुलं वा जोएइ उवकुलं0, कुलं जोएमाणे उत्तराफग्गुणीणक्खत्ते जोएइ uva0 पुव्वा फग्गुणी, पोट्ठवइण्णं अमावासं जाव वत्तव्वं सिआ, मग्गसिरिण्णं तं चैव कुलं मूले णक्खत्ते जोएइ u0 जेट्ठा अवसेसिआणं कुलोवकु0 अणुराहा जाव जुत्तत्तिवत्तव्वं सिआ, एवं माहीए फग्गुणीए आसाढीए कुलं वा उवकुलं वा कुलोवकुलं वा, कुलं वा उवकुलं वा जोएइ ॥ जया णं भन्ते ! साविट्ठी पुण्णिमा भवै तथा णं माही अमावासा भवै ?, जया णं भन्ते ! माहीपुणमा भवतया साविट्ठी अमावासा भवै ?, हंता ! go0 ! जया णं साविट्ठी तं चैव वत्तव्वं, जया णं भन्ते ! पोवई पुण्णमा भवै तथा णं फग्गुणी अमावासा भवै जया णं फग्गुणी पुण्णिमा भवै तया णं पोट्ठवई अमावासा भवै ?, हंता ! गोमा ! तं चैव एवं एतेणं अमिलावेणं इमाओ पुण्णिमाओ अमावासाओ अब्बाओ - अस्सिणी पुण्णिमा चेत्ती अमावासा कत्तिगी पुण्णमा वसाही अमावासा मग्गसिरी पुण्णिमा जेट्ठामूली अमावासा पोसी पुण्णिमा आसाढी अमावासा (सूत्रं 161) 'कति णं भन्ते ! कुला' इत्यादि, कति भदन्त ! कुलानि - कुलसंज्ञकानि नक्षत्राणि तथा कति उपकुलानि तथा कति कुलोपकुलानि प्रज्ञप्तानि ?, सूत्रे पुंस्त्वनिर्देशः प्राकृतत्वात् भगवानाह - गौतम ! द्वादश कुलानि द्वादश उपकुलानि चत्वारि कुलोपकुलानि प्रज्ञप्तानि, तत्र द्वादश कुलानि तद्यथा - धनिष्ठा कुलं उत्तरभद्रपदा कुलं अश्विनी कुलं कृत्तिका कुलं । मृगशिरः कुलं पुष्यः कुलं मघा कुलं उत्तरफल्गुनी कुलं चित्रा कुलं विशाखा कुलं मूलः कुलं उत्तराषाढा कुलं, अथ किं कुलादीनां लक्षणं?, उच्यते-मासानां परिणामानि - परिसमापकानि भवन्ति कुलानि, कोऽर्थः ? - इह यैर्नक्षत्रैः प्रायो मासानां 7वक्षस्कारे कुलादिपूर्णिमामा वास्याः सू. 161 ॥ 505 ॥
Page #251
--------------------------------------------------------------------------
________________ है! परिसमाप्तय उपजायन्ते माससदृशनामानि च तानि नक्षत्राणि कुलानीति प्रसिद्धानि, तद्यथा-श्राविष्ठो मासः प्रायः श्रविष्ठया धनिष्ठापरपर्यायया परिसमाप्तिमुपैति भाद्रपदः उत्तरभद्रपदया अश्वयुक् अश्विन्या इति, श्रविष्ठादीनि प्रायो मासपरिसमापकानि माससदृशनामानि, प्रायोग्रहणादुपकुलादिभिरपि नक्षत्रैर्मासपरिसमाप्तिर्जायते इत्यसूचि, कुला-1 नामधस्तनानि नक्षत्राणि श्रवणादीनि उपकुलानि कुलानां समीपमुपकुलं तत्र वर्त्तन्ते यानि नक्षत्राणि तान्युपचारादुप4 कुलानीति व्युत्पत्तः, यानि कुलानामुपकुलानां चाधस्तनानि तानि कुलोपकुलानि, अभिजिदादीनि द्वादशोपकुलानि, तद्यथा-श्रवणः उपकुलं पूर्वभद्रपदा उपकुलं रेवती उपकुलं भरणी उपकुलं रोहिणी उपकुलं. पुनर्वसू उपकुलं अश्लेषा उपकुलं पूर्वाफाल्गुनी उपकुलं हस्तः उपकुलं स्वातिः उपकुलं ज्येष्ठा उपकुलं पूर्वाषाढा उपकुलं, चत्वारि कुलोपकुलानि तद्यथा-अभिजित् कुलोपकुलं शतभिषक् कुलोपकुलं आर्द्रा कुलोपकुलं अनुराधा कुलोपकुलं, कुलादिसंज्ञाप्रयोजनं तु-16 18॥ 'पुर्वेषु जाता दातारः, संग्रामे स्थायिनां जयः । अन्येषु त्वन्यसेवार्ता, यायिनां च सदा जयः ॥ 1 ॥ इत्यादि । अथ ।8। पूर्णिमामावास्याद्वारम्-'कति णं भन्ते !'इत्यादि, कति भदन्त ! पूर्णिमा:-परिस्फुटषोडशकलाकचन्द्रोपेतकालवि। शेषरूपाः, पूर्णेन चन्द्रेण निवृत्ता इति व्युत्पत्तेः 'भावादिमः' (श्रीसिद्ध0 6-4-21) इतीमप्रत्यये रूपसिद्धिः, तथा कति अमावास्याः-एककालावच्छेदेनैकस्मिन्नक्षत्रे चन्द्रसूर्यावस्थानाधारकालविशेषरूपाः, अमा-सह चन्द्रसूर्यो वसतो-18 'स्यामिति व्युत्पत्तेः, औणादिकेऽप्रत्यये स्त्रीलिङ्गे डीप्रत्यये च रूपसिद्धिः, प्रज्ञप्ताः, गौतम! जातिभेदमधिकृत्य द्वादश For Private Personel Use Only www.janelibrary.org
Page #252
--------------------------------------------------------------------------
________________ श्रीजम्बू- पूर्णिमाः द्वादश अमावास्याः प्रज्ञप्ताः, तद्यथा-श्रविष्ठा-धनिष्ठा तस्यां भवा श्राविष्ठी-श्रावणमासभाविनी प्रौष्ठपदा 7वक्षस्कारे द्वीपशा- उत्तरभद्रपदा तस्यां भवा प्रौष्ठपदी-भाद्रपदभाविनी अश्वयुग-अश्विनी तस्यां भवा आश्वयुजी-आश्विनेयमासभाविनी, कुलादिपू. न्तिचन्द्री- 18 एवं कार्तिकी मार्गशीर्षी पौषी माघी फाल्गुनी चैत्री वैशाखी ज्येष्ठामूली आषाढी इति, प्रश्नसूत्रे पूर्णिमामावास्ययो- र्णिमामाया वृत्तिः ॥देन निर्देशेऽपि उत्तरसूत्रे यदभेदेन निर्देशस्तन्नामैक्यदर्शनार्थ, तेनामावास्या अपि श्राविष्ठी प्रौष्ठपदी आश्वयजी इत्या वास्याः मू. ॥ 506 ॥ दिभिर्व्यपदेश्याः, ननु श्राविष्ठी पूर्णिमा श्रविष्ठायोगाद्भवति, अमावास्या तु श्राविष्ठी न तथा, अस्या अश्लेषामघा 18| योगस्य भणिष्यमाणत्वात् , उच्यते, श्राविष्ठी पूर्णिमा अस्येति भाविष्ठः-श्रावणमासः तस्येयं श्राविष्ठी श्रावणमासभा18.विनीत्यर्थः, एवं प्रौष्ठपद्यादिष्वमावास्यासु वाच्यं । सम्प्रति यैर्नक्षत्रैरेकैका पौर्णिमासी परिसमाप्यते तानि पिपृच्छिषुराह 'सावटिण्णं भन्ते !' इत्यादि, श्राविष्ठी पौर्णमासी भदन्त! कति नक्षत्राणि योग योजयन्ति-योगं कुर्वन्ति ?, कति नक्ष-18 त्राणि चन्द्रेण सह संयुज्य परिसमापयन्तीत्यर्थः, भगवानाह-गौतम! त्रीणि नक्षत्राणि योग योजयन्ति, त्रीणि नक्षत्राणि चन्द्रेण सह संयुज्य परिसमापयन्ति, तद्यथा-अभिजित् श्रवणो धनिष्ठा, इह श्रवणधनिष्ठारूपे द्वे एव नक्षत्रे श्राविष्ठी पौर्णमासी परिसमापयतः, पञ्चस्वपि युगभाविनीषु पूर्णिमासु क्वाप्यभिजितः परिसमापकादर्शनात् , केवलम-12 भिजिन्नक्षत्रं श्रवणेन सह सम्बद्धमिति तदपि परिसमापयतीत्युक्तं, किञ्च-सामान्यत इदं श्राविष्ठीसमापकनक्षत्रदर्शनं शाज्ञेयं, पञ्चस्वपि श्राविष्ठीषु पूर्णिमासु कां पूर्णिमां किं नक्षत्रं कियत्सु मुहूर्तेषु कियत्सु भागेषु कि यत्सु प्रतिभागेषु च गतेषु Jain Education is a For Private & Personel Use Only ww.jainelibrary.org
Page #253
--------------------------------------------------------------------------
________________ गम्येषु च परिसमापयतीति सूक्ष्मेक्षिकादर्शनार्थ त्विदं प्रवचनप्रसिद्ध करणं भावनीयं-'नाउमिह अमावासं जै इच्छसि । कमि होइ रिक्खंमि ? / अवहारं ठावेज्जा तत्तिअरूवेहिं संगुणिए ॥ 1 ॥ ' याममावास्यामिह युगे ज्ञातुमिच्छसि यथा कस्मिन्नक्षत्रे वर्तमाना परिसमाप्ता भवतीति, यावद्रूपैर्यावत्यो अमावस्या अतिक्रान्तास्तावत्या सङ्ख्यया इत्यर्थः, वक्ष्यमाणस्वरूपमवधार्यते-प्रथमतया स्थाप्यते इत्यवधार्यो-ध्रुवराशिः तमवधार्यराशिं पट्टिकादौ स्थापयित्वा सङ्गणयेत् , अथ किंप्रमाणोऽसावधार्यराशिरिति तत्प्रमाणनिरूपणार्थमाह-'छावट्ठी य मुहुत्ता बिसद्विभागा य पंच पडिपुण्णा । बासट्ठिभागसत्तट्टिगो अ एक्को हवै भागो ॥ 2 ॥ ' पक्षष्टिर्मुहूर्ता एकस्य च मुहूर्तस्य पञ्च परिपूर्णा द्वाषष्टिभागा एकस्य च द्वापष्टिभागस्य एकः सप्तपष्टितमो भाग इत्येतावत्प्रमाणोऽवधार्यराशिः, कथमेतावत्प्रमाणस्योत्पत्तिरिति चेत्, उच्यते, इह यदि चतुर्विंशत्यधिकेत पर्वशतेन पञ्च सूर्यनक्षत्रपर्यायाः लभ्यन्ते ततो द्वाभ्यां पर्वभ्यां किं लभामहे ?, राशित्रयस्थापना-124 / 5 / 2 अत्रान्त्येन राशिना द्विकलक्षणेन मध्यो राशिः पञ्चकलक्षणो गुण्यते MS । जाता दश तेषां च चतुर्विशत्यधिकेन शतेन भागहरणं, तत्र छेद्यच्छेदकराश्योर्द्विकेनापवर्त्तना जात उपरितनश्छेद्यो । राशिः पञ्चकरूपोऽधस्तनो द्वापष्टिरूपः लब्धाः पञ्च द्वापष्टिभागाः, एतेन नक्षत्राणि कर्तव्यानीति नक्षत्रकरणार्थमष्टादशभिस्त्रिंशदधिकैः शतैः सप्तषष्टिभागरूपैः गुण्यन्ते जातानि एकनवतिः शतानि पञ्चाशदधिकानि 9150, छेदरा-13 शिरपि द्वाषष्टिप्रमाणः सप्तषश्या गुण्यते जातान्येकचत्वारिंशच्छतानि चतुष्पञ्चाशदधिकानि 4154, उपरितनराशिर्मु eeeeeeeeeeeeeeeeeee For Private Personal Use Only ww.jainelibrary.org
Page #254
--------------------------------------------------------------------------
________________ श्रीजम्बू-शहूर्त्तानयनाय भूयस्त्रिंशता गुण्यते, जाते द्वे लक्षे चतुःसप्ततिसहस्राणि पचं शतानि 274500, तेषा चतुष्पंचाशदधि- 7वक्षस्कारे द्वीपशा कैकचत्वारिंशच्छतैर्भागहरणं लब्धाः षट्षष्टिर्मुहूर्ताः 66 शेषा अंशास्तिष्ठन्ति त्रीणि शतानि पत्रिंशदधिकानि 336/ कुलादिपून्तिचन्द्री र्न्निमामा॥ ततो द्वापष्टिभागानयनाथ तानि षष्ट्या गुण्यन्ते जातानि विंशतिसहस्राणि अष्टौ शतानि द्वात्रिंशदधिकानि 20832, या वृत्तिः वास्याःमू. तेषामनन्तरोक्तच्छेदराशिना 4154 भागो हियते लब्धाः पंच द्वापष्टिभागाः 5 शेषास्तिष्ठन्ति द्वाषष्टिः ततश्चास्या ॥ 507 ॥ द्वाषष्टया अपवर्त्तना क्रियते जात एकः छेदराशेरपि द्वाषष्टयाऽपवर्तनायां जाता सप्तषष्टिः, तत आगतं षट्षष्टिर्मुहूर्ता। एकस्य च मुहूर्तस्य पंच परिपूर्णा द्वापष्टिभागा एकस्य च द्वाषष्टिभागस्य एकः सप्तषष्टिभाग इति, तदेवमुक्तमवधार्यराशिप्रमाणं, सम्प्रति शेषविधिमाह-'एअमवहाररासि इच्छामावाससंगुणं कुज्जा । णक्खत्ताणं इत्तो सोहणगविहिं । निसामेह ॥ 3 ॥ ' एनं-अनन्तरोदितस्वरूपमवधार्यराशिमिच्छामावास्यासंगुणं-याममावास्यां ज्ञातुमिच्छति तत्संगुणितं कुर्यात् , अत ऊर्ध्व च नक्षत्राणि शोधनीयानि ततोऽत ऊर्व नक्षत्राणां शोधनकविधि-शोधनप्रकारं वक्ष्यमाणं निशामयत-आकर्णयत । तत्र प्रथमतः पुनर्वसुशोधनकमाह-बावीसं च मुहुत्ता छायालीसं विसद्विभागा य । एअं पुणव-19 ॥ 507 ॥ |सुस्स य सोहेअवं हवै पुण्णं ॥ 4 ॥ ' द्वाविंशतिर्मुहूर्ताः एकस्य च मुहूर्तस्य षट्चत्वारिंशद् द्वाषष्टिभागाः एतत्। एतावत्प्रमाणं पुनर्वसुनक्षत्रस्य परिपूर्ण भवति शोद्धव्यं, कथमेवंप्रमाणस्य शोधनकस्योत्पत्तिरिति चेत् ?, उच्यते, | यदि चतुर्विशत्यधिकेन पर्वशतेन पञ्च सूर्यनक्षत्रपर्याया लभ्यन्ते तत एक पर्वातिक्रम्य कति पर्यायास्तेनैकेन पर्वणा । Jain Education Inter For Private & Personel Use Only ww.jainelibrary.org
Page #255
--------------------------------------------------------------------------
________________ लभ्यन्ते?, राशित्रयस्थापना 124-5-1 अत्रान्त्येन राशिना एककलक्षणेन मध्यराशिः पञ्चकरूपो गुण्यते जाताः पञ्चैव, 'एकेन गुणितं तदेव भवतीति वचनात्, तेषां चतुर्विंशत्यधिकेन शतेन भागो ह्रियते, लब्धाः पञ्च चतुर्विंशत्यधिकशतभागाः, ततो नक्षत्रानयनाय एतेऽष्टादशभिः शतैः त्रिंशदधिकैः सप्तपष्टिभागरूपैर्गुणयितव्या इति गुणकारराशिच्छेदराश्योर्द्विकेनापवर्तना जातो गुणकारराशिः नव शतानि पञ्चदशोत्तराणि 915 छेदराशिषिष्टिः, तत्र पञ्च नवभिः शतैः पञ्चदशोत्तरैर्गुण्यंते जातानि पञ्चचत्वारिंशच्छतानि पञ्चसप्तत्यधिकानि 4575 छेदराशिषिष्टिलक्षणः सप्तषष्टया गुण्यते जातान्येकचत्वारिंशच्छतानि चतुष्पञ्चाशदधिकानि 4154, तथा पुष्यस्य त्रयोविंशतिभागाः प्राक्तनयुगचरमपर्वणि सूर्येण सह योगमायान्ति ते द्वाषष्टया गुण्यन्ते जातानि चतुर्दश शतानि षड्विंशत्यधिकानि 1426, तानि प्राक्तनात् पञ्चसप्तत्यधिकपञ्चचत्वारिंशत्प्रमाणात् शोध्यन्ते, शेष तिष्ठति एकत्रिंशच्छतानि एकोनपश्चाशदधिकानि 3149,एतानि मुहूर्त्तानयनार्थ त्रिंशता गुण्यन्ते, जातानि चतुर्नवतिसहस्राणि चत्वारि शतानि सप्तत्यधिकानि 94470 तेषां छेदराशिना चतुष्पञ्चाशदधिकैकचत्वारिंशच्छतरूपेण भागो हियते, लब्धा द्वाविंशतिर्मुहूर्ताः शेष तिष्ठ&ति त्रीणि सहस्राणि न्यशीत्यधिकानि 3082, एतानि द्वाषष्टिभागानयनार्थ द्वाषष्ट्या गुण्यन्ते, जातमेकं लक्षं eka4 नवतिसहस्राणि चतुरशीत्यधिकानि 191084, तेषां छेदराशिना 4154 भागो हियते लब्धाः षट्चत्वारिंशत् मुहूर्तस्य द्वापष्टिभागाः एषा punrvsunksstrshodhnknisspttiH| अथ शेषनक्षत्राणां शोधनकान्याह-'बावत्तरं सयं फग्गुणीण बाणौ sexaaa Jain Education For Private & Personal use only ww.jainelibrary.org
Page #256
--------------------------------------------------------------------------
________________ श्रीजम्बू-18 अब द्वीपशान्तिचन्द्री-18 अबे विसाहास । चत्तारि अबायाला सोज्झा तह उत्तरासाढा ॥ 5 ॥ ' द्वासप्ततं-द्वासप्तत्यधिकं शतं फल्गुनीनां-1| वक्षस्कारे । उत्तरफल्गुनीनां शोध्यं, किमुक्तं भवति?-द्विसप्तत्यधिकेन शतेन पुनर्वसुप्रभृतीनि उत्तरफल्गुनीपर्यन्तानि नक्षत्राणि ॥ 8 ॥ | कुलादिपू शोध्यन्ते, एवमुत्तरत्रापि भावार्थो भावनीयः, तथा विशाखासु-विशाखापर्यन्तेषु नक्षत्रेषु शोधनकं वे शते द्विनवत्य-1-णमामाया वृत्तिः |धिक 292, अथानन्तरमुत्तराषाढापर्यन्तानि नक्षत्राण्यधिकृत्य शोध्यानि-चत्वारि शतानि द्विचत्वारिंशदधिकानि 442 वास्था:मू. 161 508 ॥ 'एअं पुणवसुस्स य बिसहिभागसहिअंतु सोहणगं । एत्तो अभिईआई बीअं वोच्छामि सोहणगं ॥ 6 ॥ एतद्-अनन्तरोक्तं शोधनकं सकलमपि पुनर्वसुसत्कद्वापष्टिभागसहितमवसेयं, एतदुक्तं भवति-ये पुनर्वसुसत्का द्वाविंशतिर्मुहूर्तास्ते 8 सर्वेऽपि उत्तरस्मिन् 2 शोधनके अन्तःप्रविष्टा वर्तन्ते न तु द्वापष्टिभागास्ततो यत् यत् शोधनकं शोध्यते तत्र तत्र पुनर्वसुसत्काः षट्चत्वारिंशद् द्वापष्टिभागाः उपरितनाः शोधनीया इति, एतच्च पुनर्वसुप्रभृति उत्तराषाढापर्यन्तं प्रथम |शोधनकं, अत ऊर्ध्वमभिजितमादिं कृत्वा द्वितीयं शोधनकं वक्ष्यामि, तत्र प्रतिज्ञातमेव निर्वाहयति-'अभीस्स नवर मुहुत्ता बिसट्ठिभागा य होति चउवीसं । छावट्ठी य समत्ता भागा सत्तहिछे अकया ॥ 7 ॥ इगुणहू~ पोढवया तिसु चेव । नवोत्तरेसु रोहिन्निआ|तिसु णवणवएसु भवे पुणवसू फग्गुणीओ a॥8॥ पंचेव इगुणवन्नं सयाई इगुणत्तराई ॥ 508 ॥ छच्चेव । सोज्झाणि विसाहासु मूले सत्तेव चोआला ॥ 9 ॥ अट्ठसय इगूणवीसा सोहणगं उत्तराण साढाणं । चउवीस । खलु भागा छावठी चुण्णिआओ a॥10॥' अभिजितो नक्षत्रस्य शोधनकं नव मुहूर्ती एकस्य च मुहूर्तस्य सत्का in Educat an international
Page #257
--------------------------------------------------------------------------
________________ श्चतुर्विंशतिषष्टिभागाः एकस्य च द्वापष्टिभागस्य सप्तपष्टिच्छेदकृताः परिपूर्णाः षट्पष्टिभागाः, तथा एकोनषष्ट-एकोनषष्ट्यधिकं शतं प्रोष्ठपदानां-उत्तरभद्रपदानां शोधनकं, किमुक्तं भवति ? एकोनषष्ट्यधिकेन शतेनोत्तरभद्रपदापर्यन्तानि नक्षत्राणि शुद्ध्यन्ति, एवमुत्तरत्रापि भावनीयं, तथा त्रिषु नवोत्तरेषु रोहिणीपर्यन्तानि शुद्ध्यन्ति, तथा त्रिषु नवनवतेषुनवनवत्यधिकेषु शतेषु शोधितेषु पुनर्वसुपर्यन्तं नक्षत्र जातं शुद्ध्यति, तथा एकोनपञ्चाशदधिकानि पश्च शतानि प्राच्यफाल्गुन्युत्तरफल्गुनीपर्यन्तानि नक्षत्राणि शुद्ध्यन्ति, तथा विशाखासु-विशाखापर्यन्तेषु नक्षत्रेषु एकोनसप्तत्यधिकानि षट् शतानि 669 शोध्यानि, मूलपर्यन्ते नक्षत्रजाते सप्त शतानि चतुश्चत्वारिंशदधिकानि 744 शोध्यानि, उत्तराषाढानां-उत्तराषाढापर्यन्तानां नक्षत्राणां शोधनकं अष्टौ शतान्येकोनविंशत्यधिकानि 819, सर्वेष्वपि च शोधनकेषु उपरि अभिजितो नक्षत्रस्य सम्बन्धिनो मुहूर्त्तस्य द्वापष्टिभागाश्चतुर्विंशतिः षट्षष्टिश्च चूर्णिकाभागा एकस्य द्वापष्टिभागस्य सप्तपष्टिभागाः शोधनीयाः, 'एआई सोहइत्ता जं सेसं तं हवै णक्खत्तं । इत्थं करेइ उडुवै सूरेण समं अमावासं ॥ 11 ॥ एतानि-अनन्तरोदितानि शोधनकानि यथायोग शोधयित्वा यच्छेषमवतिष्ठते तद्भवति नक्षत्र, एतस्मिंश्च! नक्षत्रे करोति सूर्येण समं उडुपतिरमावास्यामिति करणगाथासमूहाक्षरार्थः, भावना त्वियं-केनापि पृच्छयते-युगस्यादौ प्रथमा अमावास्या केन नक्षत्रेणोपेता समाप्तिमुपैतीति ?, तत्र पूर्वोदितस्वरूपोऽवधार्यराशिः षट्शष्टिर्मुहर्ताः पञ्च द्वापष्टिभागाः एकस्य च द्वापष्टिभागस्य एकः सप्तषष्टिभाग इत्येवंरूपो ध्रियते, धृत्वा चैकेन गुण्यते, प्रथमायाः अमावा Jain Education anal For Private Personal Use Only w.jainelibrary.org
Page #258
--------------------------------------------------------------------------
________________ श्रीजम्बू- स्वाचा 100 द्वीपक्षान्तिचन्द्रीया वृत्तिः ॥ 509 ॥ स्थायाः पृष्टत्वात् , 'एकेन गुणितं तदेव भवतीति जातस्तावानेव राशिः, ततस्तस्माद् द्वाविंशतिर्मुहूर्ताः एकस्य च 7वक्षस्कारे मुहूर्तस्य षट्चत्वारिंशद् द्वापष्टिभागा इत्येवंरूपं पुनर्वसु शोध्यते, तत्र पक्षष्टिमुहूर्तेभ्यो द्वाविंशतिर्मुहूर्ताः शुद्धाः स्थिताः कुलादिपूपश्चात् चतुश्चत्वारिंशत् 44, तेभ्य एक मुहूर्तमपकृष्य तस्य द्वापष्टिभागाः क्रियन्ते कृत्वा च ते द्वाषष्टिभागराशिमध्ये । र्णिमामा वास्थाःसू. प्रक्षिप्यन्ते जाताः सप्तषष्टिः तेभ्यः षट्चत्वारिंशच्छुद्धाः शेषास्तिष्ठन्त्येकविंशतिः, त्रिचत्वारिंशतो मुहूर्तेभ्यस्त्रिंशता मुहूत्तैः18 161 पुष्यः शुद्धः, पश्चात् त्रयोदश मुहूर्ताः, अश्लेषानक्षत्रं चार्द्धक्षेत्रमिति पञ्चदशमुहूर्त्तप्रमाणं, तत इदमागतं-अश्लेषानक्षत्रस्यैकस्मिन् मुहूर्ते एकस्य च मुहूर्तस्य चत्वारिंशति द्वापष्टिभागेबु एकस्य च द्वाषष्टिभागस्य सप्तषष्टिधाच्छिन्नस्य षट्पष्टि-18 | भागेषु शेषेषु प्रथमामावास्यासमाप्तिमुपगच्छतीति, एवं सर्वास्वप्यमावास्यासु करणं भावनीयम् । अत्र पूर्णिमाप्रक्रमे । यदमावास्याकरणमुक्तं तत्करणगाथानुरोधेन युगादावमावस्यायाः प्राथम्येन क्रमप्राप्तत्वेन c। अथ प्रस्तुतं पूर्णिमाकरणं |'इच्छापुण्णिमगुणिओ अवहारो सोऽत्थ होइ काय्बो। तं चेव य सोहणगं अभिईआई तु कायवं ॥ 1 ॥ सुद्धमि अ । सोहणगे जं सेसं तं हवेज णक्खत्तं । तत्थ य करेइ उडुवै पडिपुण्णं पुषिणमं विमलं ॥ 2 ॥ ' यथा पूर्वममावास्याचन्द्रनक्षत्रपरिज्ञानार्थमवधार्यराशिरुक्तः स एवात्रापि-पौर्णमासीचन्द्रनक्षत्रपरिज्ञानविधौ ईप्सितपूर्णिमासीगुणितः-यां । ॥ 509 ॥ पूर्णमासी ज्ञातुमिच्छसि तत्सङ्ख्यया गुणितः कर्तव्यः, गुणिते च सति तदेव-पूर्वोक्त शोधनकं कर्तव्यं, केवलमभिजिदा-1 दिकं न तु पुनर्वसुप्रभतिक, शुद्धे च शोधनके यच्छेषमवतिष्ठते तद्भवेन्नक्षत्रं पौर्णमासीयुक्तं, तस्मिंश्च नक्षत्रे karoti । Jain Education in IATRainelibrary.org
Page #259
--------------------------------------------------------------------------
________________ उडुपति:-चन्द्रमाः परिपूर्णी पूर्णमासी विमलामिति करणगाथाद्वयाक्षरार्थः, भावना त्वियं-कोऽपि पृच्छति-युगस्यादौ प्रथमा पौर्णमासी कस्मिन् चन्द्रनक्षत्रयोगे समाप्तिमुपगच्छतीति, तत्र षट्पष्टिर्मुहूर्त्ता एकस्य च मुहूर्तस्य पञ्च द्वापष्टिभागा एकस्य द्वापष्टिभागस्यैकः सप्तषष्टिभाग इत्येवंरूपोऽवधार्यराशियिते, स प्रथमायां पौर्णमास्यां किल पृष्टमित्येकेन गुण्यते, 'एकेन च गुणितं तदेव भवति' ततस्तस्मादभिजितो नव मुहूर्ता एकस्य च मुहूर्तस्य चतुर्विंशतिऔष-12 ष्टिभागा एकस्य च द्वाषष्टिभागस्य षट्पष्टिः सप्तषष्टिभागा इत्येवंप्रमाणं शोधनकं शोधनीयम् , तत्र च षषष्टे व मुहूर्ताः शुद्धाः स्थिताः पश्चात् सप्तपञ्चाशत तेभ्यः एको मुहूत्र्तो गृहीत्वा द्वाषष्टिभागीकृतः ते च द्वाषष्टिभागराशौ पञ्चकरूपे प्रक्षिप्यन्ते जाताः सप्तषष्टिभागास्तेभ्यश्चतुर्विंशतिः शुद्धाः स्थिताः पश्चात् त्रिचत्वारिंशत्तेभ्यः एक रूपमादाय सप्तषष्टिभागीक्रियते ते च सप्तषष्टिरपि भागाः सप्तषष्टिभागैकमध्ये प्रक्षिप्यन्ते जाता अष्टषष्टिभागास्तेभ्यः षट्षष्टिः shuddhaaH। |स्थितौ पश्चाद् द्वौ सप्तषष्टिभागी, ततस्त्रिंशता मुहूर्तेः श्रवणः शुद्धः स्थिताः पश्चान्महूर्ताः षड्विंशतिः, तत इदमागतं. धनिष्ठानक्षत्रस्य त्रिषु मुहूर्तेषु एकस्य च मुहूर्तस्य एकोनविंशतिसंख्येषु द्वापष्टिभागेषु एकस्य च द्वापष्टिभागस्य पञ्चषष्टिसंख्येषु सप्तपष्टिभागेषु शेषेषु प्रथमा पौर्णमासी समाप्तिमियति, एवं पञ्चानां युगभाविनीनां श्राविष्ठीनां पूर्णिमानां क्वचित् श्रवणेन क्वचिद् धनिष्ठया च परिसमाप्तिर्भावनीया । तथा प्रौष्ठपदीमिति-भाद्रपदी भदन्त ! पौर्णमासी कति K नक्षत्राणि योग योजयन्ति ?, भगवानाह-गौतम! त्रीणि नक्षत्राणि योजयन्ति, तद्यथा-शतभिषक् पूर्वभद्रपदा उत्तर dieokotteRokatioticeaeses Jain Educatio For Private Personel Use Only T
Page #260
--------------------------------------------------------------------------
________________ श्रीजम्बू द्वीपशान्तिचन्द्रीया वृत्तिः 1510 ॥ 7वक्षस्कारे कुलादिपूर्णिमामावास्याः सू. 161 भद्रपदा, आसां पश्चानामपि युगभाविनीनामुक्तनक्षत्राणां मध्ये अन्यतरेण परिसमापनात्, आश्वयुजी भदन्त ! पौर्णमासी कति नक्षत्राणि योजयन्ति?, गौतम! हे योजयतः-रेवती अश्विनी च, इहोत्तरभद्रपदानक्षत्रमपि कांचिदाश्वयुजी पौर्णमासी परिसमापयति परं तत्प्रौष्ठपदीमपि, लोके च प्रौष्ठपद्यामेव तस्य प्राधान्यं तन्नाम्ना तस्याः अभिधानाद् अतस्तदिह न विवक्षितमित्यदोषः, अतो द्वे समापयत इत्युक्तं, आसां बह्वीनां युगभाविनीनामुक्तनक्षत्रयोर्मध्येस्न्यतरेण परिसमापनात् , तथा कार्तिकी पौर्णमासी द्वे नक्षत्रे, तद्यथा-भरणी कृत्तिका च, इहाप्यश्विनीनक्षत्रं कांचित् कार्तिकी पौर्णमासी परिसमायति परं तदाश्वयुज्यां पौर्णमास्यां प्रधानमितीह न विवक्षितमित्यदोषः, अतोऽत्रापि द्वे इत्युक्तं, आसां बह्वीनां युगभाविनीनां उक्तनक्षत्रयोर्मध्येऽन्यतरेण परिसमापनात् , तथा मार्गशीर्षी पौर्णमासी द्वे नक्षत्रे, तद्यथा-रोहिणी मृगशिरश्च, आसां पंचानामपि युगभाविनीनां उत्कनक्षत्रयोर्मध्येऽन्यतरेण परिसमापनात् , तथा पौषी पौर्णमासी त्रीणि नक्षत्राणि, तद्यथा-आर्द्रा पुनर्वसुः पुष्यश्च, आसां युगमध्येऽधिकमाससम्भवेन षण्णामपि युगभाविनीनां उक्तनक्षत्राणां मध्येऽन्यतरेण परिसमापनात्, तथा माघी पौर्णमासी द्वे नक्षत्रे, तद्यथा-अश्लेशा मघा चशब्दात् पूर्वफ|ल्गुनीपुष्यो ग्राह्यौ, तेनासां युगभाविनीनां पञ्चानामपि मध्ये काश्चिदश्लेषा काञ्चिन्मघा काश्चित् पूर्वफल्गुनी कांचित्पुष्यश्च परिसमापयति, तथा फाल्गुनी पौर्णमासी द्वे नक्षत्रे, तद्यथा-पूर्वफल्गुनी उत्तर फल्गुनी च, आसां पंचानामपि युगभाविनीनां उक्तयोनक्षत्रयोर्मध्येऽन्यतरेण समापनात्, तथा चैत्री पौर्णमासी द्वे नक्षत्रे, तद्यथा-हस्तः चित्रा च, आसां ॥ 510 ॥ secccesecestoer Jain Education Intel anbraryong
Page #261
--------------------------------------------------------------------------
________________ पंचानामपि युगभाविनीनामुक्तयोर्नक्षत्रयोर्मध्येऽन्यतरेण समापनात्, तथा वैशाखी द्वे, तद्यथा-स्वातिविशाखा च. शब्दादनुराधा, इदं हि अनुराधानक्षत्रं विशाखातः परं, विशाखा चास्यां पूर्णिमास्यां प्रधाना ततः परस्यामेव पौर्ण-18 मास्यां तत्साक्षादुपात्तं नेहेति अतो द्वे इत्युक्तं, आसां बहीना युगभाविनीनां उक्तनक्षत्रयोर्मध्येऽन्यतरेण समापनात् , 18 तथा ज्येष्ठामूली पौर्णमासी त्रीणि, तद्यथा-अनुराधा ज्येष्ठा मूलं च, आसां पंचानामपि युगभाविनीनां उक्तनक्षत्राणां 8 |मध्येऽन्यतरेण समापनात् , तथा आषाढी पौर्णमासी द्वे, तद्यथा-पूर्वाषाढा उत्तराषाढा च, आसां युगान्ते अधिकमा। ससम्भवेन षण्णामपि युगभाविनीनां उक्तनक्षयोर्मध्येऽन्यतरेण समापनात् । सम्प्रति कुलद्वारप्रतिपादनेन स्वतः सिद्धा मपि कुलादियोजनां मन्दमतिशिष्यबोधनाय प्रश्नयनाह-sAvihiNNa'mityAdi, श्राविष्ठी भदन्त ! किं कुलं युनक्ति ! | उपकुलं युनक्ति कुलोपकुलं युनक्ति?, भगवानाह-गौतम! कुलं वा युनक्ति वाशब्दः समुच्चये ततः कुलमपि युनती। त्यर्थः, एवमुपकुलमपि कुलोपकुलमपि, तत्र कुलं युञ्जत् धनिष्ठानक्षत्रं युनक्ति, तस्यैव कुल (तया) प्रसिद्धस्य सतः श्राविष्ट्यां । पौर्णमास्यां भावात् , उपकुलं युञ्जत् श्रवणनक्षत्रं युनक्ति, कुलोपकुलं युञ्जत् अभिजिन्नक्षत्रं युनक्ति, तद्धि तृतीयायां । |श्राविष्ठयां पूर्णिमास्यां द्वादशमुहूर्तेषु किञ्चित्समधिकेषु शेषेषु चन्द्रेण सह योगमुपैति, ततः श्रवणसहचरत्वात् स्वयमपि तस्याः पौर्णमास्याः पर्यन्तवर्तित्वात् तदपि तां परिसमापयति इति विवक्षितत्वाधुनक्तीत्युक्तं, सम्प्रत्युपसंहारमाह18| यत एवं त्रिभिरपि कुलादिभिः श्राविष्ठयाः पौर्णमास्या योजनाऽस्ति ततःश्राविष्ठी पौर्णमासी कुलं वा युनक्ति उपकुलं ष्तोत्केसेक्सेएएएएएएएएएएए श्रीजम्न-86 For Private & Personel Use Only Vhw.jainelibrary.org
Page #262
--------------------------------------------------------------------------
________________ श्रीजम्बू- वा युनाव वा युनक्ति कुलोपकुलं वा युनतीति वक्तव्यं स्यात्-इति स्वशिष्येभ्यः प्रतिपादनं कुर्यात् , यदिवा कुलेन वा युक्ता स्ती॥9 7वक्षस्कारे पिशा- श्राविष्ठी पौर्णमासी उपकुलेन वा युक्ता कुलोपकुलेन वा युक्ता युक्तेति वक्तव्यं स्यात् । तथा 'पोटुवदिण्णं भन्ते ! इत्यादि, | कुलादिपून्तिचन्द्री प्रौष्ठपदी पौर्णमासी भदन्त! किं कुलं वा युनक्तीत्यादि पृच्छा, गौतम! कुलं वा उपकुलं वा कुलोपकुलं वा युनक्ति, र्णिमामाया वृत्तिः तत्र कुलं युञ्जत् उत्तरभद्रपदानक्षत्रं युनक्ति, उपकुलं युञ्जत् पूर्वभद्रपदानक्षत्रं युनक्ति, कुलोपकुलं युञ्जत् शत वास्याः 161 ॥ 511 ॥ भिषक् नक्षत्रं युनक्ति, उपसंहारमाह-यत एवं त्रिभिरपि कुलादिभिः प्रौष्ठपद्याः पौर्णमास्याः योजनाऽस्ति ततः प्रौष्ठ-18 पदी पौर्णमासी कुलं वा युनक्ति उपकुलं वा युनक्ति कुलोपकुलं वा युनक्तीति वक्तव्यं स्यात् इति स्वशिष्येभ्यः प्रतिपादनं कुर्यात् , यदिवा कुलेन वा युक्ता सती प्रौष्ठपदी पौर्णमासी उपकुलेन वा युक्ता कुलोपकुलेन वा युक्ता युक्तेति वक्तव्यं स्यात् इति । तथा 'assoiNNa'miti आश्वयुञ्जी भदन्तेति पृच्छा, गौतम! कुलं वा युनक्ति उपकुलं वा युनक्ति ॥ नो लभते कुलोपकुलं, तत्र कुलं युञ्जत् अश्विनीनक्षत्रं युनक्ति, उपकुलं युञ्जत् रेवतीनक्षत्रं युनक्ति, उपसंहारमाह यत एवं द्वाभ्यां कुलादिभ्यां आश्वयुज्याः पौर्णमास्या योजनास्ति तत आश्वयुजी पौर्णमासी कुलं वा युनक्ति उपकुलं & वा युनतीति वक्तव्यं स्यात्-इति स्वशिष्येभ्यः प्रतिपादनं कुर्यात् , यदिवा कुलेन वा उपकुलेन वा युक्ता सती । ॥ 511 ॥ आश्वयुजी पौर्णमासी युक्तेति वक्तव्यं स्यात् इति, तथा कार्तिकी भदन्त! पौर्णमासी किं कुलमित्यादि पृच्छा, गौतम! कुलं वा युनक्ति उपकुलं वा युनक्ति नकुलोपकुलं युनक्ति, तत्र कुलं युञ्जत् कृत्तिकानक्षत्रं युनक्ति उपकुलं Jain Education in For Private Personel Use Only ww.jainelibrary.org
Page #263
--------------------------------------------------------------------------
________________ Jain Educatio युञ्जत् भरणीनक्षत्रं युनक्ति कार्त्तिकीमित्याद्युपसंहारवाक्यं प्राग्वत् इति, मार्गशीष भदन्त ! पौर्णमासीं किं कुलं तदे। वेति द्वे युक्तः, कोऽर्थः ? - कुलमुपकुलं वा युनक्ति न भवति कुलोपकुलं, तत्र कुलं युञ्जत् मृगशिरो नक्षत्रं युनक्ति, उपकुलं युञ्जत् रोहिणी, मार्गशीर्षी पौर्णमासीमित्याद्युपसंहारवाक्यं प्राग्वत्, अथ लाघवार्थमतिदेशमाह - ' एवं सेसि । आओ' इत्यादि, एवं शेषिका अपि - पौष्याद्यास्तावद्वक्तव्याः यावदाषाढीपूर्णिमा इत्यर्थः, पौषीं ज्येष्ठामूली च पूर्णिमां कुलं वा युनक्ति उपकुलं वा युनक्ति कुलोपकुलं वा युनक्ति, शेषिकायां - माध्यादीनां कुलं वा युनक्ति उपकुलं वा युनक्ति, कुलोपकुलं न भण्यते, तदभावादिति । अथामावास्याः - 'साविट्टिणं' इत्यादि, श्राविष्ठीं- श्रावणमास भाविनीं अमावास्यां कति नक्षत्राणि युञ्जन्ति ? - यथायोगं चन्द्रेण सह संयुज्य श्राविष्ठीं अमावास्यां परिसमापयन्ति ?, भगवानाह - गौतम ! द्वे नक्षत्रे युंक्तः, तद्यथा - अश्लेषा मघा, इह व्यवहारनयमतेन यस्मिन्नक्षत्रे पौर्णमासी भवति तत आरभ्यार्वाक्तने पञ्चदशे चतुर्दशे वा नक्षत्रे अमावास्या भवति, यस्मिंश्च नक्षत्रे अमावास्या तत आरभ्य परतः पञ्चदशे चतुदेशे वा नक्षत्रे पौर्णमासी, तत्र श्राविष्ठी पौर्णमासी किल श्रवणे धनिष्ठायां चोक्ता ततोऽमावास्यायामप्यस्यां अश्लेषा मघा चोक्ता, लोके च तिथिगणितानुसारतो गतायामध्यमावास्यायां वर्त्तमानायामपि प्रतिपदि यस्मिन्नहोरात्रे प्रथमतो ष्मावास्याऽभूत् ततः सकलोऽप्यहोरात्रोऽमावास्येति व्यवह्रियते, ततो मघानक्षत्रमप्येवं व्यवहारतोऽमावास्यायां प्राप्यते इति न कश्चिद्विरोधः, परमार्थतः पुनरिमाममावास्यां इमानि त्रीणि नक्षत्राणि परिसमापयन्ति, तद्यथा - पुनर्वसू ational
Page #264
--------------------------------------------------------------------------
________________ श्रीजम्बू पुष्योऽश्लेषा च, अस्यां पञ्चानामपि युगभाविनीनां नक्षत्रत्रयाणां मध्येऽन्यतरेण समापनात्, करणं चात्र प्रागुक्तं, तथा । वक्षस्कारे द्वीपशा- प्रौष्ठपदी भदन्त ! अमावास्यां कति नक्षत्राणि युञ्जन्ति ?, गौतम! द्वे नक्षत्रे युक्तः, तद्यथा-पूर्वफल्गुनी उत्तर- कुलादिएन्तिचन्द्री-18 |फल्गुनी चशब्दान्मघा ग्राह्या, अस्यास्तु भाद्रपदपूर्णिमावर्तिशतभिषक्तो व्यवहारतोऽपि करणरीत्या निश्चयतश्चार्वा- | र्णिमामाया वृत्तिः ग्गणने पंचदशत्वात् , आसां पंचानामपि युगभाविनीनां नक्षत्रत्रयाणां मध्येऽन्यतरेण समापनाच, करणं च पूर्ववत्, वास्थाः मू. 161 ॥ 512 ॥ तथा आश्वयुजीममावास्यां कति नक्षत्राणि युञ्जन्ति ?, गौतम! द्वे नक्षत्रे युक्तः, तद्यथा-हस्तश्चित्रा च, इदमपि व्यवहारतः निश्चयतस्तु आश्वयुजीममावास्यां त्रीणि नक्षत्राणि समापयन्ति, तद्यथा-उत्तरफल्गुनी हस्तश्चित्रा च, यच्च पूर्वमाश्वयुज्यां पूर्णिमायामुत्तरभद्रपदा प्रागुक्तहेतोर्न विवक्षिता परं निश्चयतः सा आयातीति तस्याः पंचदशत्वादुत्तरफल्गुन्यत्र गृहीता, आसां च पंचानां युगभाविनीनां नक्षत्रत्रयाणां मध्येऽन्यतरेण समापनात् भावना प्राग्वत् , तथा कार्तिकी अमावास्यां द्वे नक्षत्रे युक्तः, तद्यथा-स्वातिविशाखा च, एतदपि व्यवहारतः निश्चयतस्तु त्रीणि स्वातिर्वि-18 शाखा चित्रा च, अस्यामपि पूर्णिमायां अश्विन्यनुरोधेन चित्रोक्का, आसां पंचानामपि युगभाविनीनां नक्षत्रत्रयाणां 8 मध्येऽन्यतरेण समापनादिति, तथा मार्गशीर्षी त्रीणि नक्षत्राणि युञ्जन्ति, तद्यथा-अनुराधा ज्येष्ठा मूलश्च, एतदपि ॥ 512 ॥ व्यवहारतो निश्चयतः पुनरिमानि त्रीणि नक्षत्राणि अमावास्या परिसमापयन्ति, तद्यथा-विशाखा अनुराधा ज्येष्ठा च आसां पंचानां युगभाविनीनां नक्षत्रत्रयाणां मध्येऽन्यतरेण समापनात्, तथा पौषीममावास्यां द्वे नक्षत्रे युंक्त:-पूर्वा JainEducation into For Private Personal use only
Page #265
--------------------------------------------------------------------------
________________ शपाढा उत्तराषाढा च, एतदपि व्यवहारत उक्तं निश्चयतः पुनस्त्रीणि नक्षत्राणि परिसमापयन्ति, तद्यथा-मूलं पूर्वाषाढा । उत्तराषाढा च, आसां युगमध्येऽधिकमाससम्भवेन षण्णामपीत्यादि पूर्ववत्, तथा माघीममावास्यां त्रीणि-अभिजित् श्रव। णो धनिष्ठा, एतत्पूर्णिमावर्तिभ्यामश्लेषामघाभ्यामभिजितः षोडशत्वेन व्यवहारातीतत्वेऽपि श्रवणसम्बद्धत्वात् पंचदशत्वं समाधेयम् , एतदपि व्यवहारतः निश्चयतः पुनस्त्रीणि उत्तराषाढा अभिजित् श्रवणश्च, आसां पंचानामपीत्यादि पूर्ववत्, तथा फल्गुनीं त्रीणि तद्यथा-शतभिषक् पूर्वभद्रपदा उत्तरभद्रपदा, एतदपि व्यवहारतः निश्चयतस्त्रीणि तद्यथा-धनिष्ठा । शतभिषक् पूर्वभद्रपदा च, आसां पंचानामपीत्यादि तथैव, तथा चैत्री द्वे नक्षत्रे-रेवती आश्विनी च, एतदपि व्यवहारतः निश्चयतस्तु त्रीणि तद्यथा-पूर्वभद्रपदा उत्तरभद्रपदा रेवती च, आसामपीत्यादि तथैव, तथा (वैशाखी द्वे नक्षत्रेभरणी कृत्तिका च, एतदपि व्यवहारतः निश्चयतस्तु त्रीणि तद्यथा-रेवती अश्विनी भरणी च, आसामपीत्यादि तथैव) ज्येष्ठामूली द्वे-रोहिणी मृगशिरश्च, एतदपि व्यवहारतः निश्चयतस्तु इमे द्वे नक्षत्रे-रोहिणी कृत्तिका च, आसामपीत्यादि पूर्ववत्, तथा आषाढी त्रीणि नक्षत्राणि-आर्द्रा पुनर्वसू पुष्यः, एतदपि व्यवहारतः परमार्थतस्तु इमानि त्रीणि नक्षत्राणि-18 | मृगशिरः आर्द्रा पुनर्वसू च, आसां युगान्तेऽधिकमाससम्भवेन षण्णामपि [पञ्चानां] तथैवेति, अत्र सर्वत्र नक्षत्रगणनामध्ये यत्राभिजिदन्तर्भवति तत्र न गण्यं, स्तोककालत्वात् , यत उक्तं समवायाङ्गे-"जम्बुद्दीवे 2 अभिईवजेहिं सत्तावीसाए णक्खत्तेहिं संववहारो vaTTai'tti । अथामावास्यासु कुलादियोजनाप्रश्नमाह-'sAvihiNNa'mityAdi, श्राविष्ठी Jain Education a l For Private & Personel Use Only hw.jainelibrary.org
Page #266
--------------------------------------------------------------------------
________________ द्वीपश्चा श्रीजम्बू-12 भदन्त ! अमावास्यां किं कुलं युनक्ति उपकुलं युनक्ति कुलोपकुलं युनक्ति ?, भगवानाह-गौतम! कुलं वा युनक्ति वक्षस्कारे उपकुलं वा युनक्ति वाशब्दः समुच्चये, नो लभते कुलोपकुलं, तत्र कुलं युञ्जत् श्राविष्ठीममावास्यां मघानक्षत्रं युनक्ति, कुलादिपून्तिचन्द्रीएतच्च प्रागुक्तयुक्त्या व्यवहारत उक्तं परमार्थतः पुनः कुलं युञ्जत् पुष्यनक्षत्रं युनक्तीति, एतच्च प्रागेवोक्तम् , एवमु र्णिमामाया वृचिः त्तरसूत्रमपि व्यवहारमधिकृत्य यथायोगं परिभावनीयमिति, उपकुलं युञ्जत् अश्लेषानक्षत्रं युनक्ति, अथोपसंहारमाह वास्याः सू. ॥ 513 ॥ यत उक्तप्रकारेण द्वाभ्यां कुलाभ्यां श्राविष्ठया अमावास्यायाश्चन्द्रयोगः समस्ति, न तु कुलोपकुलेन, ततः shraavisstthiim-3|| मावास्यां कुलमपि युनक्ति उपकुलमपि युनक्ति इति वक्तव्यं स्यात् , यदिवा कुलेन वा युक्ता उपकुलेन वा युक्ता सती श्राविष्ठी अमावास्या युक्तेति वक्तव्यं स्यात् , तथा प्रौष्ठपदी भदन्त ! अमावास्यामित्यादि तदेव प्रश्नसूत्र, उत्तरसूत्रे द्वे ॥ कुलोपकुले युक्तः नो युनक्ति कुलोपकुलं, तत्र कुलं युञ्जत् उत्तरफल्गुनीनक्षत्रं युनक्ति उपकुलं युञ्जत् पूर्वफल्गुनी-9 नक्षत्रं युनक्ति, उपसंहारसूत्रं तथैव, मार्गशीर्षों तदेव प्रश्नसूत्रं किं कुलं जोएईत्यादि, तत्र कुलं युंजत् मूलनक्षत्रं युनक्ति उपकुलं युंजत् ज्येष्ठानक्षत्रं कुलोपकुलं युंजत् अनुराधानक्षत्रं युनक्ति, यावत्करणादुपसंहारसूत्रं युक्तेति वक्तव्यं स्यात्, एवं माध्याः फाल्गुन्याः आषाढ्याश्च कुलं वा उपकुलं वा कुलोपकुलं वा, अवशेषिकाणां कुलं वा उपकुलं वा युनक्तीति ॥ 513 ॥ वाच्यम् । अथ सन्निपातद्वारम्-तत्र सन्निपातो नाम पूर्णिमानक्षत्रात् अमावास्यायाममावास्यानक्षत्राच्च पूर्णिमायां नक्षत्रस्य नियमेन सम्बन्धस्तस्य सूत्रम्-'जया णं भन्तेऽइत्यादि, यदा भदन्त! श्राविष्ठी-श्रविष्ठानक्षत्रयुक्ता पूर्णिमा For Private Personal Use Only Diainelibrary.org
Page #267
--------------------------------------------------------------------------
________________ भवति तदा तस्या अर्वाक्तनी अमावास्या माघी - मघानक्षत्रयुक्ता भवति यदा तु माघी - मघानक्षत्रयुक्ता पूर्णिमा भवति तदा पाश्चात्या अमावास्या श्राविष्ठी - श्रविष्ठायुक्ता भवतीति, काक्वा प्रश्नः, भगवानाह - हन्तेति भवति, तत्र गौतम ! यदा श्राविष्ठीत्यादि तदेव वक्तव्यं, प्रश्नेन समानोत्तरत्वात्, अयमर्थः - इह व्यवहारनयमतेन यस्मिन्नक्षत्रे पौर्ण। मासी भवति तत आरभ्य अर्वाक्तने पंचदशे चतुर्दशे वा नक्षत्रे नियमतोऽमावास्या, ततो यदा श्राविष्ठी - श्रविष्ठानक्षत्रयुक्ता पौर्णमासी भवति तदा अर्वाक्तनी अमावास्या माघी - मघानक्षत्रयुक्ता भवति, श्रविष्ठानक्षत्रादारभ्य मघा - | नक्षत्रस्य पूर्वं चतुर्दशत्वात्, अत्र सूर्यप्रज्ञप्तिचन्द्रप्रज्ञप्तिवृत्त्योस्तु मघानक्षत्रादारभ्य श्रविष्ठानक्षत्रस्य पश्चदशत्वाद पाठस्तेनात्र विचार्य, एतच्च श्रावणमासमधिकृत्य भावनीयं, यदा भदन्त ! माघी - मघानक्षत्रयुक्ता पूर्णिमा भवति तदा । श्राविष्ठी - श्रविष्ठानक्षत्रयुक्ता पाश्चात्या अमावास्या भवति, मघानक्षत्रादारभ्य पूर्व श्रविष्ठानक्षत्रस्य पंचदशत्वात् इदं च माघमासमधिकृत्य भावनीयं, यदा भदन्त ! प्रौष्ठपदी - उत्तरभद्रपदायुक्ता पौर्णमासी भवति तदा पाश्चात्या अमावास्या उत्तरफल्गुनी नक्षत्रयुक्ता भवति, उत्तरभद्रपदात् आरभ्य पूर्वमुत्तरफल्गुनीनक्षत्रस्य पञ्चदशत्वात् एतच्च भाद्र। पदमासमधिकृत्यावसेयं, यदा चोत्तरफाल्गुनीनक्षत्रयुक्ता पौर्णमासी भवति तदा अमावास्या प्रौष्ठपदी - उत्तरभद्रपदो। पेता भवति, उत्तरफल्गुनीमारभ्य पूर्वमुत्तरभद्रपदानक्षत्रस्य चतुर्दशत्वात् इदं च फाल्गुनमासमधिकृत्योकं, एवमेतेनाभिलापेन इमाः पूर्णिमा अमावास्याश्च नेतव्याः, यदा आश्विनी अश्विनीनक्षत्रोपेता भवति तदा पाश्चात्यानन्तरा
Page #268
--------------------------------------------------------------------------
________________ श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः ॥ 514 ॥ अमावास्या चैत्री - चित्रानक्षयुक्ता भवति, अश्विन्या आरभ्य पूर्व चित्रानक्षत्रस्य पञ्चदशत्वात् एतच्च व्यवहारनय। मधिकृत्योत्तमवसेयं निश्चयत एकस्यामप्यश्वयुग्मांसभा विन्याममावास्यायां चित्रानक्षत्रासम्भवात् एतच्च प्रागेव दर्शितं, | यदा च चैत्री - चित्रानक्षोपेता पौर्णमासी भवति तदा पाश्चात्या अमावास्या आश्विनी - अश्विनीनक्षत्रयुक्ता भवति, एतदपि व्यवहारतः निश्चयत एकस्यामपि चैत्रमासभाविन्याममावास्यायां अश्विनीनक्षत्रस्यासम्भवात् एतदपि सूत्र। माश्विनचैत्रमासावधिकृत्य प्रवृत्तं यदा च कार्त्तिकी - कृत्तिकानक्षत्रयुक्ता पौर्णमासी भवति तदा वैशाखी - विशाखानक्षत्रयुक्ता अमावास्या भवति, कृत्तिकातोऽर्वाक् विशाखायाः पञ्चदशत्वात्, यदा वैशाखी - विशाखानक्षत्रयुक्ता पौर्णमासी भवति तदा ततोऽनन्तरा पाश्चात्याऽमावास्या कार्त्तिकी - कृत्तिकानक्षत्रोपेता भवति, विशाखातः पूर्वं कृत्तिकायाः चतुर्दशत्वात् एतच्च कार्त्तिकवैशाखमा सावधिकृत्योक्तं, यदा च मार्गशीर्षी मृगशिरोयुक्ता पौर्णमासी भवति तदा ज्येष्ठामूली - ज्येष्ठामूलनक्षत्रोपेता अमावास्या, यदा ज्येष्ठामूली पौर्णमासी तदा मार्गशीर्षी अमावास्या, एतच्च मार्ग - | शीर्षज्येष्ठमासावधिकृत्य भावनीयं, यदा पौषी-पुष्यनक्षत्रयुक्ता पौर्णमासी तदा आषाढी- पूर्वाषाढा नक्षत्रयुक्ता अमा। वास्या भवति, यदा पूर्वाषाढा नक्षत्रयुक्ता पौर्णमासी भवति तदा पुष्यनक्षत्रयुक्ता अमावास्या भवति एतच्च पौषाषाढमासावधिकृत्योक्तं, उक्तानि मासार्द्धमासपरिसमापकानि नक्षत्राणि । सम्प्रति स्वयमस्तंगमनेनाहोरात्रपरिसमापकतया मास परिसमापकं नक्षत्रवृन्दमाह, तत्र प्रथमतो वर्षाकालाहोरात्र परिसमापकनक्षत्रसूत्रम् - 7वक्षस्कारे कुलादिपूर्णिमामा वास्याः s. 161 ॥ 514 ॥
Page #269
--------------------------------------------------------------------------
________________ वासाणं पढमं मासं कति णक्खत्ता ऐति?, go0! चत्वारि णक्खत्ता ऐति, taM0-उत्तरासाढा अभिई सवणो धणिष्ट्ठा, उत्तरमाढा चउद्दस अहोरत्ते णेइ, अभिई सत्त अहोरत्ते णेइ, सवणो aTTha'horate णेइ धणिट्ठा एगं अहोरत्तं णेइ, तंसि च णं मासंसि चौरंगुलपोरसीए छायाए सूरिए अणुपरिअट्टै, तस्स णं मासस्स चरिमदिवसे दो पदा चत्तारि अ अंगुला पोरिसी भवै । वासाणं भन्ते! दोच्चं मासं कै णक्खत्ता ऐति ?, go0! चत्तारि-धनिट्ठा सयमिसया पुखभद्दवया उत्तराभवया, धणिट्ठा णं चउइस अहोरत्ते णेइ सयभिसया सत्त अहोरत्ते णेइ पुवाभहवया अट्ट अहोरत्ते णेइ उत्तराभद्दवया एगं, तंसि च णं मासंसि अटुंगुलपोरिसीए छायाए सूरिए अणुपरियट्टै, तस्स मासस्स चरिमे दिवसे दो पया अठ्ठ य अंगुला पोरिसी भवै । वासाणं भन्ते! तै मासं कै णक्खत्ता ऐति?, go0! तिण्णि णक्खत्ता णति taM0-उत्तरभद्दवया रेवई अस्सिणी, उत्तरभवया चउद्दस राइदिए णेइ रेवई पण्णरस अस्सिणी एगं, तंसि च णं मासंसि दुवालसंगुलपोरिसीए छायाए सूरिए अणुपरिअट्टै, तस्स णं मासस्स चरिमे विषसे लेहट्ठाई तिण्णि पयाई पोरिसी भवै । वासाणं भन्ते! चउत्थं मासं कति णक्खत्ता ति?, go0! तिण्णि-अस्मिणी भरणी कत्तिआ, अस्सिणी चउद्दस भरणी पन्नरस कत्तिआ एगं, तंसिं च णं मासंसि सोलसंगुलपोरिसीए छायाए सूरिए अणुपरिअट्टै, तस्स णं मासस्स चरमे दिवसे तिण्णि पयाई चत्तारि अंगुलाई पोरिसी भवै । हेमन्ताणं भन्ते ! पढमं मासं कति णक्खत्ता णति, go0! तिण्णि-कत्तिआ रोहिणी मिगसिरं, कत्तिआ चउद्दस रोहिणी पण्णरस मिगसिरं एग अहोरत्तं णेइ, तंसि च णं मासंसि वीसंगुलपोरिसीए छायाए सूरिए अणुपरिअट्टै, तस्स णं मासस्स जे से चरिमे दिवसे तंसि चणं दिवसंसि तिण्णि पयाई अट्ट य अंगुलाई पोरिसी भवै, हेमंताणं भन्ते! दोचं मासं कति णक्खत्ता ति ?, गोअमा! चत्तारि णक्खत्ता ऐति, तंजहा Jain Educationlenal For Private Personel Use Only ww.jainelibrary.org
Page #270
--------------------------------------------------------------------------
________________ श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः 7वक्षस्कारे माससमापकनक्षत्रवृन्दं सू. . 162 ॥ 515 ॥ मिअसिरं अद्दा पुणव्वसू पुस्सो, मिअसिरं चउद्दस राइंदिआई णेइ अद्दा अट्ठ णेइ पुणव्वसू सत्त राइंदिआई पुस्सो एग राइंदिअं णेइ, तया णं चउव्वीसंगुलपोरिसीए छायाए सूरिए अणुपरिअट्टै, तस्स णं मासस्स जे से चरिमे दिवसे तंसि च णं दिवसंसि लेहहाई चत्तारि पयाई पोरिसी भवै, हेमन्ताणं भंते ! तचं मासं कति णक्खत्ता ऐति ?, गोअमा! तिण्णि-पुस्सो असिलेसा महा, पुस्सो चोद्दस राइंदिआई णेइ असिलेसा पण्णरस महा एकं, तया णं वीसंगुलपोरिसीए छायाए सूरिए अणुपरिअट्टै, तस्स णं मासस्स जे से चरिमे दिवसे तंसि च णं दिवसंसि तिण्णि पयाई अटुंगुलाई पोरिसी भवै । हेमंताणं भन्ते! चउत्थं मासं कति णक्खत्ता 0ति ?, गोअमा! तिण्णि ण, taM0-महा पुव्वाफल्गुणी उत्तरफग्गुणी, महा चउद्दस राइंदिआई णेइ पुव्वाफग्गुणी पण्णरस राईदिआई णेइ उत्तराफग्गुणी एग राइंदिरं णेइ, तया णं सोलसंगुलपोरिसीए छायाए सूरिए अणुपरिअट्टै, तस्स णं मासस्स जे से चरिमे दिवसे तंसि च णं दिवसंसि तिणि पयाई चत्तारि अंगुलाई पोरिसी भवै । गिम्हाणं भन्ते ! पढमं मासं कति णक्खत्ता *ति?, गोअमा! तिणि णक्खत्ता ऐति-उत्तराफग्गुणी हत्थो चित्ता, उत्तराफग्गुणी चउद्दस राइंदिआई णेइ हत्थो पण्णरस राइंदिआई णेइ चित्ता एगं राइंदिअंगेइ, तया णं दुवालसंगुलपोरिसीए छायाए सूरिए अणुपरिअट्टै, तस्स णं मासस्स जे से चरिमे दिवसे तंसि च णं दिवसंसि लेहट्ठाई तिण्णि पयाई पोरिसी भवै । गिम्हाणं भन्ते ! दोचं मासं कति णक्खत्ता णेति !, गोअमा! तिण्णि णक्खत्ता ऐति, taM0-चित्ता साई विसाहा, चित्ता चउद्दस राइंदिआई णेइ साई पण्णरस राइंदिआई णेइ विसाहा एगं राइंदिअंणेइ, तया णं अटुंगुलपोरिसीए छायाए सूरिए अणुपरिअट्टै, तस्स णं मासस्स जे से चरिमे दिवसे तंसि च गं दिवसंसि दो पयाई अटुंगुलाई पोरिसी भवै । गिम्हाणं भन्ते! तच्चं मासं कति णक्खत्ता ऐति?, go0! चत्तारि णक्खत्ता ॥ 515 ॥ For Private & Personel Use Only INIw.jainelibrary.org
Page #271
--------------------------------------------------------------------------
________________ 0000000000000029e9e9एषसस्स् गति, तंजहा-विसाहाऽणुराहा जेठा मूलो, विसाहा चउद्दस राइंदिआई णेइ अणुराहा अट्ठ राइंदिआई णेइ जेट्ठा सत्त राइंदिआई णेइ मूलो एक राइंदिअं, तया णं चौरंगुलपोरिसीए छायाए सूरिए अणुपरिअट्टै, तस्स णं मासस्स जे से चरिमे दिवसे तंसि च दिवसंसि दो पयाई चत्तारि अ अंगुलाई पोरिसी भवै । गिम्हाणं भन्ते! चउत्थं मासं कति णक्खत्ता ऐति ?, गोअमा! तिण्णि णक्खत्ता णेंति, taM0-मूलो पुवासाढा उत्तरासाढा, मूलो चउद्दस राइंदिआई णेइ पुव्वासाढा पण्णरस राइंदिआई णेइ उत्तरासाढा एगं राइंदिअंणेइ,, तया णं वट्टाए समचौरंससंठाणसंठिआए णग्गोहपरिमण्डलाए सकायमणुरंगिआए छायाए सूरिए अणुपरिअट्टै, तस्स णं मासस्स जे से चरिमे दिवसे तंसि च णं दिवसंसि लेहट्ठाई दो पयाई पोरिसी भवै । एतेसि णं पुववण्णिआणं पयाणं इमा संगहणी, taM0-जोगो देवयतारग्गगोंत्तसंठाण चन्दरविजोगो । कुलपुण्णिमावमंसा णेआ छाया य बोद्धव्वा ॥ 1 ॥ ( सूत्रं 162) वर्षाणां-वर्षाकालस्य चतुर्मासप्रमाणस्य प्रथममासं-श्रावणलक्षणं कति नक्षत्राणि स्वयमस्तंगमनेनाहोरात्रपरिसमापकतया क्रमेण नयन्ति ?, द्विकर्मकत्वादस्य समाप्तिमिति गम्यते, कोऽर्थः?-वक्ष्यमाणसङ्ख्याङ्कस्वस्वदिनेषु इमानि नक्ष-19 त्राणि यदा अस्तमयन्ति तदा श्रावणमासेऽहोरात्रसमाप्तिरित्यर्थः, तेनैतानि रात्रिपरिसमापकत्वाद्रात्रिनक्षत्राण्युच्यन्ते, भगवानाह-गौतम ! चत्वारि नक्षत्राणि नयन्ति, तद्यथा-उत्तराषाढा अभिजिच्छ्रवणो धनिष्ठा च, तत्रोत्तराषाढा प्रथमान् चतुर्दश अहोरात्रान् नयति, तदनन्तरमभिजिन्नक्षत्रं सप्ताहोरात्रान्नयति, ततः श्रवणनक्षत्रमष्टौ अहोरात्रान्नयति, on Education For Private Personal use only lA Pww.jainelibrary.org
Page #272
--------------------------------------------------------------------------
________________ SEGES श्रीजम्बू- द्वीपशा- न्तिचन्द्रीया वृत्तिः ॥ 516 ॥ एवं च सर्वसङ्कलनया श्रावणमासस्यैकोनत्रिंशदहोरात्रा गतास्ततः परं श्रावणमासस्य सम्बन्धिनं चरममेकमहोरात्रं वक्षस्कारे धनिष्ठानक्षत्रं नयति, एवं श्रावणमासं चत्वारि नक्षत्राणि नयन्ति, अस्य च नेतृद्वारस्य प्रयोजनं रात्रिज्ञानादौ "जं नेइ माससमाजया रत्तिं णक्खत्तं तंमि न्न्ह्चुभागे। संपत्ते विरमेज्जा सज्झायपओसकालम्मि ॥ 1 ॥ " इत्यादौ, तदनुरोधेन च पकनक्षत्र वृन्दं स. दिनमानज्ञानायाह-तस्मिंश्च श्रावणमासे प्रथमादहोरात्रादारभ्य प्रतिदिनमन्यान्यमण्डलसङ्क्रान्त्या तथा कथञ्च 162 नापि परावर्त्तते यथा तस्य श्रावणमासस्य पर्यन्तेषु चतुरङ्गुलाधिका द्विपदा पौरुषी भवति, अत्र चायं विशेषः-यस्यां । सङ्क्रान्तौ यावद्दिनरात्रिमानं तच्चतुर्थोऽशः पौरुषी यामः प्रहर इतियावत् , आषाढपूर्णिमायां च द्विपदप्रमाणा पौरुषी । तस्यां च श्रावणसत्कचतुरङ्गलप्रक्षेपे चतुरङ्गलाधिका पौरुषी भवति, माने मेयोपचारादभेदनिर्देशः, तेन चतुरङ्गुलाधि। कपौरुष्या छाययेति विशेषणविशेष्यभावः, एतदेवाह-तस्य श्रावणमासस्य चरमे दिवसे द्वे पदे चत्वारि चालानि पौरुषी भवति, अथ द्वितीयं मासं पृच्छति-'vAsANa'mityAdi, वर्षाणां-वर्षाकालस्य भदन्त ! द्वितीयं भाद्रपदलक्षणं मासं कति नक्षत्राणि नयन्ति?, अस्य वाक्यस्य भावार्थः प्राग्वद् भावनीयः, गौतम! चत्वारि नक्षत्राणि नयन्ति, तद्यथा-धनिष्ठा शतभिषक् पूर्वभद्रपदा उत्तरभद्रपदाच, तत्र धनिष्ठा आद्यान् चतुर्दश अहोरात्रान् नयति तदनन्तरं शतभिषक् सप्ताहोरा 2 ॥ 516 ॥ त्रान् नयति ततः परमष्टावहोरात्रान् पूर्वभद्रपदा नयति तदनन्तरमेकमहोरात्रमुत्तरभद्रपदा नयति, एवमेनं भाद्रपदमासं चत्वारि नक्षत्राणि नयन्ति, तस्मिंश्चमासेऽष्टाङ्गुलपौरुष्या-अष्टाङ्गुलाधिकपौरुष्या छायया सूर्योऽनुपरावर्त्तते, अन भावा Jain Education Inty INirjainelibrary.org
Page #273
--------------------------------------------------------------------------
________________ र्थः प्राग्वद्भावनीयः, एतदेवाह-तस्य भाद्रपदमासस्य चरमे दिवसे द्वे पदे अष्ट चाङ्गुलानि पौरुषी भवति, अथ तृतीयं । पृच्छति-'वासाणं भन्ते ऽत्ति, इत्यादि, वर्षाणां भदन्त ! तृतीयं मासं कति नक्षत्राणि नयन्ति?, गौतम! त्रीणि नक्षत्राणि-12 उत्तरभद्रपदा रेवती अश्विनी च, तत्रोत्तरभद्रपदा चतुर्दश रात्रिन्दिवान् नयति, रेवती पञ्चदश रात्रिन्दिवान् नयति, अश्विनी एकं रात्रिन्दिवं नयति, एवं तृतीयं मासं त्रीणि नक्षत्राणि नयन्ति, तस्मिंश्च मासे द्वादशाङ्गुलपौरुष्या-द्वाद। शाङ्गुलाधिकपौरुष्या छायया सूर्योऽनुपरावर्त्तते, भावार्थः पूर्ववत्, एतदेवाह-तस्य मासस्य चरमे दिवसे रेखा-19 पादपर्यन्तवर्तिनी सीमा तत्स्थानि त्रीणि पदानि पौरुषी भवति, किमुक्तं भवति ?-परिपूर्णानि त्रीणि पदानि पौरुषी । भवति, अथ चतुर्थ पृच्छति-vAsANa'mityAdi, वर्षाणां-वर्षाकालस्य भदन्त! चतुर्थ कार्तिकलक्षणं मासं कति नक्ष त्राणि नयन्ति?, गौतम! त्रीणि-अश्विनी भरणी कृत्तिका च, तत्राश्विनी चतुर्दशाहोरात्रान् भरणी पञ्चदशाहोरात्रान् 1| कृत्तिका एकमहोरात्रं नयति, तस्मिंश्च मासे पोडशांगुलपौरुष्या-षोडशांगुलाधिकपौरुष्या छायया सूर्योऽनुपरावर्तते,| |भावार्थः पूर्ववत्, एतदेवाह-तस्य मासस्य चरमे दिवसे त्रीणि पदानि चत्वारि चांगुलानि पौरुषी भवति । गतो व्र्स्साकाल्ः। अथ हेमन्तकालं पृच्छति-hemantANa'mityAdi, हेमन्तानां-हेमन्तकालस्य भदन्त! प्रथमं मार्गशीर्षलक्षणं मासं । कति नक्षत्राणि नयन्ति ?, गौतम! त्रीणि na0-कृत्तिका रोहिणी मृगशिरश्च, तत्र कृत्तिका चतुर्दशाहोरात्रान् रोहिणी । ॥ पञ्चदशाहोरात्रान् मृगशिर एकमहोरात्रं नयति, तस्मिंश्च मासे विंशत्यङ्गलपौरुष्या-विंशत्यङ्गुलाधिकपौरुण्या छायया HAREucationilional श्रीजम्बू. 87 (CWww.jainelibrary.org
Page #274
--------------------------------------------------------------------------
________________ श्री जम्बूद्वीपशान्तिचन्द्री - या वृत्तिः ॥ 517 ॥ Jain Education I सूर्योऽनुपरावर्त्तते, भावार्थः पूर्ववत्, एतदेवाह - तस्य मासस्य यश्चरमो दिवसस्तस्मिन् दिवसे त्रीणि पदानि अष्ट चांगुलानि पौरुषी भवतीति, अथ द्वितीयं पृच्छति - ' हेमन्ताणं भन्ते !' इत्यादि, हेमन्तकालस्य भदन्त ! द्वितीयं पौष। नामकं मासं कति नक्षत्राणि नयन्ति ?, गौतम ! चत्वारि नक्षत्राणि नयन्ति तद्यथा - मृगशिर: आर्द्रा पुनर्वसू पुष्यश्च तत्र । मृगशिरश्चतुर्दश रात्रिन्दिवान्नयति, आर्द्रा अष्टौ नय, पुनर्वसू सप्त रात्रिन्दिवान्, पुष्यः एकं रात्रिन्दिवं नयति, | तदा चतुर्विंशत्यङ्गुलपौरुष्या - चतुर्विंशत्यङ्गुलाधिकपौरुष्या छायया सूर्योऽनुपरावर्त्तते, भावार्थः पूर्ववत्, तस्य मासस्य चरमे दिवसे रेखा - पादपर्यन्तवर्त्तिनी सीमा तत्स्थानि चत्वारि पदानि पौरुषी भवति, किमुक्तं भवति ? - परिपूर्णानि चत्वारि । पदानि पौरुषी भवति, अथ तृतीयं पृच्छति - ' हेमन्ताण' मित्यादि, एतत् सुगमं, अथ चतुर्थं पृच्छति - ' हेमन्ताणं भन्ते ! | चउत्थं' इत्यादि, सुगमं । अतीतो हेमन्तः, अथ ग्रीष्मं पृच्छति - ' गिम्हाणं भन्ते ! पढमं इत्यादि, तथा 'गिम्हाणं भन्ते ! दोचं' इत्यादि, तथा 'गिम्हाणं भन्ते । तच्चं मासं इत्यादि, तथा 'गिम्हाणं भन्ते ! चउत्थं' इत्यादि, चत्वार्यपि इमानि ग्रीष्मकाल सूत्राणि सुबोधानि, प्रायः प्राक्तनसूत्रानुसारित्वात्, नवरं तस्मिंश्चापाढे मासे प्रकाश्यवस्तुनो वृत्तस्य वृत्तया । समचतुरस्र संस्थानसंस्थितस्य समचतुरस्रसंस्थानसंस्थितया न्यग्रोधपरिमण्डलसंस्थानस्य न्यगोधपरिमण्डलया उपलक्ष। णमेतत् शेषसंस्थानसंस्थितस्य प्रकाश्यस्य वस्तुनः शेषसंस्थानसंस्थितया, आषाढे हि मासे प्रायः सर्वस्यापि प्रकाश्यस्य वस्तुनो दिवसस्य चतुर्भागेऽतिक्रान्ते शेषे वा स्वप्रमाणा छाया भवति, निश्चयतः पुनराषाढमासस्य चरमदिवसे तत्रापि सर्वाभ्यन्तरे वक्षस्कारे माससमा पकनक्षत्रवृन्दं sU 162 ॥ 517 ॥ w.jainelibrary.org
Page #275
--------------------------------------------------------------------------
________________ मण्डले वर्त्तमाने सूर्ये, ततो यत् प्रकाश्यं वस्तु यत्संस्थानं भवति तस्य छायाऽपि तथासंस्थानोपजायते, तत उक्तम् - वृत्तस्य । वृत्तया इत्यादि, एतदेवाह - 'स्वकायमनुरङ्गिन्या' स्वस्य - स्वकीयस्य छायानिबन्धनस्य वस्तुनः कायः शरीरं स्वकायस्तमनुरज्यते - अनुकारं विदधातीत्येवंशीला अनुरङ्गिनी 'द्विषग्रहे' त्यादिना' (श्रीसिद्ध 5 - 2 - 40 युजरञ्जद्विप 0 ) घिनञ्प्र। त्ययस्तया स्वकायमनुरङ्गिन्या छायया सूर्योऽनु-प्रतिदिवसं परावर्त्तते, एतदुक्तं भवति - आषाढस्य प्रथमादहोरात्रादारभ्य । प्रतिदिवसमन्यान्यमण्डलसङ्क्रान्त्या तथा कथंचनापि सूर्यः परावर्त्तते यथा सर्वस्यापि प्रकाश्यस्य वस्तुनो दिवसस्य चतुर्भागेऽतिक्रान्ते शेषे वा स्वानुकारा स्वप्रमाणा च छाया भवतीति शेषं सुगमं, इदं च पौरुषीप्रमाणं व्यवहारत उक्तं, निश्चयतः सार्द्धस्त्रिंशताऽहोरात्रैश्चतुरंगुला वृद्धिर्हानिर्वा वेदितव्या, तथा च निश्चयतः पौरुषी प्रमाणप्रतिपादनार्थमिमाः पूर्वाचार्य प्रसिद्धाः करणगाथा: - 'पवे पण्णरसगुणे तिहिसहिए पोरिसीइ आणयणे । छलसीअसियविभत्ते जं लद्धं तं विआनाहि ॥ 1 ॥ जै होइ विसमलद्धं दक्खिणमयणं ठविज्ज नायबं । अह हवै समं लद्धं नायबं उत्तरं अयणं ॥ 2 ॥ | अयणगए तिहिरासी चउग्गुणे पचपायभैयंमि । जं लद्धमंगुलाणि य खयवुड्डी पोरिसीए उ ॥ 3 ॥ दक्खिणबुडी दुपया अंगुलाणं तु होइ नायबा । उत्तरायणे हाणी कायद्या चौहि पायाहिं ॥ 4 ॥ सावण बहुलपडिवया दुपया पुण पोरिसी धुवा होइ । चत्तारि अंगुलाई मासेणं वद्धए तत्तो ॥ 5 ॥ इकत्तीस इभागा तिहिए पुण अंगुलस्स चत्तारि । दक्खिणायणे बुद्धी जाव य चत्तारि उ पयाई ॥ 6 ॥ उत्तरायणे हाणी चौहिं पायाहिं जाव दो पाया । एवं तु पोरिसीए witter:
Page #276
--------------------------------------------------------------------------
________________ श्रीजम्बू 18 वुडिखया हुंति नायबा ॥ 7 ॥ वुड्डी वा हाणी वा जावइआ पोरिसीइ दिट्ठा उ । तत्तो दिवसगएणं जं लद्धं तं खु अय-8 णगयं ॥ 8 ॥ ' अत्र व्याख्या-युगमध्ये यस्मिन् पर्वणि यस्यां तिथी पोरुपीपरिमाणं ज्ञातुमिष्यते ततः पूर्व युगादित 7वक्षस्कारे द्वीपशा माससमान्तिचन्द्री- आरभ्य यानि पर्वाणि अतिक्रान्तानि तानि ध्रियन्ते धृत्वा च पञ्चदशभिर्गुण्यन्ते गुणयित्वा च विवक्षितायास्तिथेः याः पकनक्षत्रया वृत्तिः प्रागतिक्रान्तास्तिथयस्ताभिः सहितानि क्रियन्ते कृत्वा च षडशीत्यधिकेन शतेन तेषां भागो ह्रियते, इहैकस्मिन् अयने । वृन्दं . ॥ 51 ॥ व्यशीत्यधिकमण्डलशतपरिमाणे चन्द्रनिष्पादितानां तिथीनां षडशीत्यधिकं शतं भवति ततस्तेन भागे हृते यल्लब्धं तद्वि- | 162 जानीहि सम्यगवधारयेत्यर्थः, तत्र यदि लब्धं विषमं भवति यथा एककस्त्रिकः पञ्चकः सप्तको नवको वा तदा तत्पर्यन्तवर्ति दक्षिणमयनं ज्ञातव्यं, अथ भवति लब्धं समं यथा द्विकश्चतुष्कः षट्कः अष्टको दशको वा तदा तत्पर्यन्तवति । उत्तरायणमवसेयं, तदेवमुक्तो दक्षिणोत्तरायणपरिज्ञानोपायः, सम्प्रति षडशीत्यधिकेन भागे हृते यच्छेषमवतिष्ठते यदिवा भागासम्भवेन यच्छेषं तिष्ठति तद्गतविधिमाह-'अयणगएऽइत्यादि, यः पूर्व भागे हृते भागासम्भवे वा शेषीभूतोऽयनगतस्तिथिराशिर्वर्त्तते स चतुर्भिर्गुण्यते गुणयित्वा च 'पर्वपादेन' युगमध्ये यानि सङ्ख्यया पर्वाणि चतुर्विंशत्यधिकशतस यानि तेषां पादेन-चतुर्थेनांशेनैकत्रिंशता इत्यर्थः, (भागो हियते) तया भागे हृते यल्लब्धं तान्यङ्गुलानि चकारादङ्गुलांशाश्च पौरुष्याः क्षयवृद्ध्योआतव्यानि, दक्षिणायने पदध्रुवराशेरुपरि वृद्धौ उत्तरायणे पदध्रुवराशेः क्षये ज्ञातव्यानीत्यर्थः, ॥ 518 ॥ अथैवंभूतस्य गुणकारस्य भागहारस्य कथमुत्पत्तिरिति, उच्यते, यदि षडशीत्यधिकेन चतुर्विशत्यमुलानि क्षये वृद्धौ Seeeeeeeeee Jain Education INR For Private 3 Personal Use Only INHw.jainelibrary.org
Page #277
--------------------------------------------------------------------------
________________ Jain Education In vA प्राप्यन्ते ततः एकस्यां तिथौ का वृद्धिः क्षयो वा ?, राशित्रयस्थापना 186 / 24 / 1 अत्रान्त्येन राशिना एककलक्षणेन मध्यमो राशिचतुर्विंशतिरूपो गुण्यते, जातः स तावानेव, 'एकेन गुणितं तदेव भवतीति वचनात् तत आद्येन राशिना पडशीत्यधिकशतरूपेण भागो हियते, तत्रोपरितनराशेः स्तोकत्वाद् भागो न लभ्यते ततः छेद्यच्छेदकराश्योः षट्केनापवर्त्तना जात उपरितनो राशिश्चतुष्करूपोऽधस्तन एकत्रिंशत् लब्धमेकस्यां तिथौ चत्वार एकत्रिंशद्भागाः क्षये वृद्धौ वेति चतुष्को गुणकार उक्तः एकत्रिंशद् भागहार इति, इह यल्लब्धं तान्यङ्गुलानि क्षये वृद्धौ वा । ज्ञातव्यानीत्युक्तं, तत्र कस्मिन्नयने कियत्प्रमाणध्रुवराशेरुपरि वृद्धौ कस्मिन् वा अयने किंप्रमाणध्रुवराशौ क्षये इत्येतन्निरूपणार्थमाह- 'दक्खिणवुड्डी' इत्यादि, दक्षिणायने द्विपदात्-पदद्वयस्योपरि अंगुलानां वृद्धिर्ज्ञातव्या, उत्तरायणे चतुर्भ्यः । पादेभ्यः सकाशादङ्गुलानां हानिः, तत्र युगमध्ये प्रथमे संवत्सरे दक्षिणायने यतो दिवसादारभ्य vRddhistannirUpayati'sAvaNe' त्यादि, गाथाद्वयं युगस्य प्रथमे संवत्सरे श्रावणमास बहुलपक्षे प्रतिपदि पौरुषी द्विपदा-पदद्वयप्रमाणा ध्रुवा भवति, ततस्तस्याः प्रतिपद आरभ्य प्रतितिथि क्रमेण तावद्वर्द्धते यावन्मासेन - सूर्यमासेन सार्द्धत्रिंशदहोरात्रप्रमाणेन । चन्द्रमासापेक्षया एकत्रिंशत्तथिभिरित्यर्थः चत्वारि अङ्गुलानि वर्द्धन्ते, कथमेतदवसीयते ? - यथा मासेन सार्द्धत्रिंश। दहोरात्रप्रमाणेन एकत्रिंशत्तिथ्यात्मकेनेत्यत आह- 'एकतीसे ' त्यादि, यत एकस्यां तिथौ चत्वार एकत्रिंशद्भागा वर्द्धन्ते, एतच्च प्रागेव भावितं, परिपूर्णे तु दक्षिणायने वृद्धिः परिपूर्णानि चत्वारि पदानि, ततो मासेन सार्द्धत्रिंशदहोरात्रप्र w.jainelibrary.org
Page #278
--------------------------------------------------------------------------
________________ द्वीपशान्तिचन्द्री 7वक्षस्कारे माससमापकनक्षत्रवृन्दं मू. 162 श्रीजम्बू- माणेन एकत्रिंशतिथ्यात्मकेनेत्युक्तं, तदेवमुक्ता वृद्धिः, सम्प्रति हानिमाह-'उत्तरेऽत्यादि, युगस्य प्रथमे संवत्सरे माघ मासे बहुलपक्षे सप्तम्या आरभ्य चतुर्व्यः पादेभ्यः सकाशात् प्रतितिथि एकत्रिंशद्भागचतुष्टयहानिस्तावदवसेया यावदु त्तरायणपर्यन्ते द्वौ पादौ पौरुषीति । एष प्रथमसंवत्सरगतो विधिः, द्वितीये संवत्सरे श्रावणमासे बहुलपक्षे त्रयोदया वृत्तिः शीमादौ कृत्वा वृद्धिः, माघमासे शुक्लपक्षे चतुर्थीमादिं कृत्वा क्षयः, तृतीये संवत्सरे श्रावणमासे शुक्लपक्षे दशमी वृद्धे॥519॥18 रादिः माघमासे बहुलपक्षे प्रतिपत् क्षयस्यादिः, चतुर्थे संवत्सरे श्रावणमासे बहुलपक्षे सप्तमी वृद्धेरादिः, माघमासे बहु । लपक्षे त्रयोदशी क्षयस्यादिः, पश्चमे संवत्सरे श्रावणे मासे शुक्लपक्षे चतुर्थी वृद्धेरादिः, माघमासे शुक्लपक्षे दशमी क्षयस्यादिः, एतच्च करणगाथानुपात्तमपि पूर्वाचार्यप्रदर्शितव्याख्यानादवसितं । सम्प्रत्युपसंहारमाह-एवं tu'ityAdi, एवमुक्तेन प्रकारेण पौरुष्यां-पौरुषीविषये वृद्धिक्षयौ यथाक्रमं दक्षिणायनेषूत्तरायणेषु वेदितव्यौ, तदेवमक्षरार्थमधिकृत्य व्याख्याताः क्र्न्न्गाथाः। सम्प्रत्यस्य करणस्य भावना क्रियते, कोऽपि पृच्छति-युगादितः आरभ्य पञ्चाशीतितमे पर्वणि पञ्चम्यां तिथौ कतिपदा पौरुषी भवति?, तत्र चतुरशीतिर्धियते, तस्याश्चाधस्तात् पञ्चम्यां तिथौ पृष्टमिति पञ्च, चतुरशीतिश्च पञ्चदशभिर्गुण्यते जातानि द्वादश शतानि षष्ट्यधिकानि 1260 एतेषु मध्येऽधस्तनाः पञ्च प्रक्षिप्यन्ते जातानि 1265 तेषां पडशीत्यधिकेन शतेन भागो हियते लब्धाः षट्, आगतं षट् अयनान्यतिक्रान्तानि सप्तममयनं वर्त्तते, तद्गतं च शेषमेकोनपश्चाशदधिकं शतं तिष्ठति 149 ततश्चतुर्भिर्गुण्यते जातानि पञ्च शतानि षण्णवत्यधिकानि ॥ 519 ॥ en Education For Private Personal Use Only OGainelibrary.org
Page #279
--------------------------------------------------------------------------
________________ 596 तेषामेकत्रिंशता भागहरणे लब्धाः एकोनविंशतिः, शेषास्तिष्ठन्ति सप्त, तत्र द्वादशांगुलानि पाद इत्येकोनविंशतः द्वादशभिः, पदं लब्धं, शेषाणि तिष्ठन्ति सप्तांगुलानि, षष्ठं चायनमुत्तरायणं तद् गतं सप्तमं तु दक्षिणायनं वर्तते, 18 ततः पदमेकं सप्त चांगुलानि पदद्वयप्रमाणे ध्रुवराशौ प्रक्षिप्यन्ते, जातानि त्रीणि पदानि सप्तांगुलानि, ये च सप्त एकत्रिंशद्भागाः शेषीभूता वर्तन्ते तान् यवान् कुर्मः, तत्राष्टौ यवा अंगुले इति ते सप्ताष्टभिर्गुण्यन्ते जातानि षट्पञ्चाशत् 56 तस्या एकत्रिंशता भागे हृते लब्ध एको यवः शेषास्तिष्ठन्ति यवस्य पञ्चविंशतिरेकत्रिंशद्भागाः, आगतं पञ्चाशी-1 तितमे पर्वणि पञ्चम्यां त्रीणि पदानि सप्तांगुलानि एको यवः एकस्य च यवस्य पञ्चविंशतिरेकत्रिंशद्धागा इत्येतावती पौरुषीति, तथा अपरः कोऽपि पृच्छति-सप्तनवतितमे पर्वणि पञ्चम्यां तिथौ कतिपदा पौरुषी?, तत्र पण्णवतिधियते, तस्याश्चाधस्तात्पञ्च, षण्णवतिश्च पञ्चदशभिर्गुण्यते जातानि चतुर्दश शतानि चत्वारिंशदधिकानि 1440 तेषां मध्येऽधस्तनाः पञ्च प्रक्षिप्यन्ते जातानि चतुर्दश शतानि पञ्चचत्वारिंशदधिकानि 1445, तेषां षडशीत्यधिकेन शतेन भागो हियते लब्धानि सप्त अयनानि शेष तिष्ठति त्रिचत्वारिंशदधिकं शतं 143 तच्चतुर्भिर्गुण्यते जातानि पञ्च शतानि द्विसप्सत्यधिकानि 572 तेषामेकत्रिंशता भागो ह्रियते लब्धान्यष्टादशांगुलानि 18 तेषां मध्ये द्वादशभिरंगुलैः पदमिति लब्धमेकं पदं षटू अंगुलानि उपरि चांशा उद्धरिताश्चतुर्दश 14 ते यवानयनार्थमष्टभिर्गुण्यन्ते जातं द्वादशोत्तरं शतं 8 112 तस्यैकत्रिंशता भागे हृते लब्धास्त्रयो यवाः शेषास्तिष्ठन्ति यवस्य एकोनविंशतिरेकत्रिंशद्भागाः, सप्त चायना-18 Jain Education a nal Alw.jainelibrary.org
Page #280
--------------------------------------------------------------------------
________________ जीत द्वीपशान्तिचन्द्रीया वृचिः वृन्द सू. 162 11520 ॥ न्य तिक्रान्तानि अष्टम चायनमुत्तरायणं उत्तरायणे च पदचतुष्टयरूपाद् ध्रुवराशेओनिर्वक्तव्या तत एकं पदं सप्तांगु-18 7वक्षस्कारे लानि त्रयो यवा एकस्य च यवस्य एकोनविंशतिरेकत्रिंशद्भागा इति पदचतुष्टयात् पात्यते, शेष तिष्ठति द्वे पदे चत्वा माससमागुलानि चत्वारो यवाः एकस्य च यवस्य द्वादश एकत्रिंशद्भागाः, एतावती युगे आदित आरभ्य सप्तनवतितमे पकनक्षत्रपर्वणि पञ्चम्यां तिथौ पौरुषीति, एवं सर्वत्र भावनीयं । सम्प्रति पौरुषीपरिमाणतोऽयनगतपरिमाणज्ञापनार्थमियं करण|गाथा-'बुड्डी वेऽत्यादि, पौरुष्यां यावती vRddhihA~nirvA दृष्टा ततः सकाशादिवसगतेन प्रवर्त्तमानेन च त्रैराशिककरणा। नुसारेण यल्लब्धं तत् अयनगत-अयनस्य तावत्प्रमाणं गतं वेदितव्यं, एष करणगाथाक्षरार्थः, भावना त्वियम्-तत्र दक्षिणायने पदद्वयस्योपरि चत्वारि अङ्गुलानि वृद्धौ दृष्टानि, ततः कोऽपि पृच्छति-किंगतं दक्षिणायनस्य ?, अत्र त्रैराशिककर्मावतारो-यदि चतुर्भिरङ्गुलस्य एकत्रिंशद्भागैरेका तिथिर्लभ्यते ततश्चतुर्भिरंगुलैः कति तिथीर्लभामहे?, राशित्रयस्थापना- 14 अत्रान्त्यो राशिरंगुलरूप एकत्रिंशद्भागकरणार्थमेकत्रिंशता गुण्यते जातं चतुर्विंशत्यधिकं 124 शतं तेन मध्यो राशिर्गुण्यते जातं तदेव चतुर्विशत्यधिकं शतं 124 तस्य चतुष्करूपणादिराशिना भागो हियते लब्धा एकत्रिंशत्तिथयः, आगतं दक्षिणायने एकत्रिंशत्तमायां तिथौ चतुरंगुला पौरुष्यां वृद्धिरिति । तथा उत्तरायणे pdctu-13॥ ॥ 520 // ष्टयादङ्गलाष्टकहीनं पौरुष्यामुपलभ्य कोऽपि पृच्छति-किं गतमुत्तरायणस्य ?, अत्रापि त्रैराशिक-यदि चतुर्भिरंगुलस्य एकत्रिंशद्भागैरेका तिथिर्लभ्यते ततोऽष्टभिरंगुलैहीनैः कति तिथयो लभ्यन्ते?, राशित्रयस्थापना 138 / अत्रान्त्यो ezana Jain Education For Private Personal Use Only ww.jainelibrary.org
Page #281
--------------------------------------------------------------------------
________________ Jain Education | सशिरेकत्रिंशद्भागकरणार्थमेकत्रिंशता गुण्यते जाते द्वे शते अष्टचत्वारिंशदधिके 248 ताभ्यां मध्यो राशिरेककरूपो गुण्यते जाते ते एव द्वे शते अष्टचत्वारिंशदधिके 248 तयोराद्येन राशिना चतुष्करूपेण भागहरणं लब्धा द्वाषष्टिः 62, आगतमुत्तरायणे द्वाषष्टितमायां तिथौ अष्टावंगुलानि पौरुष्या हीनानीति । अथोपसंहारवाक्यमाह - ' एतेसि ण'|मित्यादि, एतेषामनन्तरोक्तानां पूर्ववर्णितानां पदानामियं वक्ष्यमाणा संग्रहणीगाथा, तद्यथा - ' जोगो देवय तारग्ग' इत्यादि, प्राग्व्याख्यातस्वरूपा, अस्या निगमनार्थं पुनरुपन्यासस्तेन न पुनरुक्तिर्भावनीयेति, यत्तु पूर्वमुद्देशसमये सन्नि । पातद्वारं सूत्रे साक्षादुपात्तं सम्प्रति च छायाद्वारं तद्विचित्रत्वात् सूत्रकाराणां प्रवृत्तेः, पूर्णिमामावास्याद्वारे सन्निपात। द्वारमन्तर्भावितं छायाद्वारं च नेतृद्वारानुयोग्यपि भिन्नस्वरूपतया पृथक्त्वेन विवक्षितमिति ध्येयम् । अथास्मिन्नेवाधिकारे षोडशभिर्द्वारैरर्थान्तरप्रतिपादनाय गाथाद्वयमाह - हिहिं ससिपरिवारो mandara'bAdhA तहेव लोंगंते । धरणितलाओं अबाधा अंतो बाहिं च उद्धमुहे ॥ 1 ॥ संठाणं च माणं व सीहगई इद्धिमन्ता य । tAraMtara'ggamahisI तुडिअ पहु ठिई अ अप्पबहू ॥ 2 ॥ अत्थि णं भन्ते ! चंदिमसूरिआणं हिट्ठिपि तारारूवा अणुंपि तुलावि समेवि तारारूवा अणुपितुल्लावि उप्पिपि तारारूवा अणुपि तुझावि ?, हंता ! go0 ! तं चैव उच्चारेअवं, से केणट्टेणं भन्ते ! एवं वुञ्चै -- अस्थि NaM0 जहा जहा णं तेसिं देवाणं तवनियमबंभचेराणि ऊसिआई भवसि तहा तहाणं इ देवाणं एवं पण्णायए तंजहा - अणुत्ते वा तुल्लत्ते वा, जहा जहा णं तेसिं देवाणं तवनियमबंभचेराणि णो ऊसिआइ भवंति तहा तहा tional
Page #282
--------------------------------------------------------------------------
________________ श्रीजम्यू द्वीपशान्तिचन्द्रीया वृचिः ॥ 521 ॥ | वक्षस्कारे अणुत्वादिपरिवार अबाधा मू. 162-164 डेएएएएएएएएएएएएएएएए णं तेसिं देवाणं एवं (गो) पण्णायए, taM0 अणुत्ते वा तुल्लत्ते वा (सूत्र 162 ) एगमेगस्स णं भन्ते ! चन्दस्स केवइआ महग्गहा परिवारो केवइआ णक्खत्ता परिवारो केवैया तारागणकोडाकोडीओ पण्णत्ताओ ?, go0 अट्ठासीइ महग्गहा परिवारो अठ्ठावीसं णक्खत्ता परिवारो छावट्ठिसहस्साई णव सया पण्णत्तरा तारागणकोडाकोडीजो पण्णत्ता (सूत्रं 163) मन्दरस्सणं भन्ते! पवयस्स केवइआए अबाहाए जोइसं चार चरै ?, go0 इकारसहिं इकवीसेहिं जोअणसएहिं अबाहाए जोइसं चारं चरै, लोगंताओणं भन्ते! केवइआए अबाहाए जोइसे पण्णत्ते ?, गो. एकारस एकारसेहिं जोअणसएहिं अबाहाए जोइसे पण्णत्ते । धरणितलाओणं भन्ते !, सत्तहिं णउएहिं जोअणसएहिं जोइसे चारं चरैत्ति, एवं सूरविमाणे अट्ठहिं सरहिं, चंदविमाणे अटुहिं असीएहिं, उवरिल्ले तारारूवे नवहिं जोअणसएहिं चार चरै । जोइसस्स णं भन्ते ! हेडिल्लाओ तलाओ केवइआए अबाहाए सूरविमाणे चारं चरै?, go0 दसहिं जोअणेहिं अबाहाए चार चरै, एवं चन्दविमाणे णउईए जोअणेहिं चारं चरै, उवरिल्ले तारारूवे दसुत्तरे जोअणसए चारं चरै, सूरविमाणाओ चन्दविमाणे असीईए जोअणेहिं चार चरै, सूरविमाणाओ जोअणसए उवरिल्ले तारारूवे चारं चरै, चन्दविमाणाओ वीसाए जोअणेहिं उवरिल्ले णं तारारूवे चारं चरै (सूत्रं 164) अधः चन्द्रसूर्ययोस्तारामण्डलं उपलक्षणात् समपंक्तौ उपरि च अणुं समं वेत्यादि वक्तव्यं 1, शशिपरिवारो वक्तव्यः 2 ज्योतिश्चक्रस्य मन्दरतोऽबाधा वक्तव्या 3 तथैव लोकान्तज्योतिश्चक्रयोरबाधा 4 धरणितलात् ज्योतिश्चक्रस्याबाधा 5 किश्च-नक्षत्रमन्तः-चारक्षेत्रस्याभ्यन्तरे किं बहिः किं चोर्ध्व किश्चाधश्चरतीति वक्तव्यं 6 ज्योतिष्कविमानानां संस्थान ॥ 52 ॥ For Private & Personel Use Only
Page #283
--------------------------------------------------------------------------
________________ सेएएएएएएएएएएएएद् वक्तव्यं 7 एषामेव प्रमाणं वक्तव्यं 8 चन्द्रादीनां विमानानि कियन्तो वहन्तीति वक्तव्यं 9 एषां मध्ये के शीघ्रगतयः के मन्दगतय इति वक्तव्यं 10, एषां मध्ये केऽल्पर्द्धयो महर्द्धयश्चेति वक्तव्यं 11 ताराणां परस्परमन्तरं वक्तव्यं र |12 अग्रमहिष्यो वक्तव्याः 13, तुटिकेन-अभ्यन्तरपर्षत्सत्कस्त्रीजनेन सह प्रभुः-भोगं कर्तुं समर्थश्चन्द्रादिर्नवा इति वक्तव्यं 14 स्थितिरायुषो वक्तव्या 15 ज्योतिष्काणामल्पबहुत्वं वक्तव्यं 16 इति । अथ प्रथम द्वारं पिपृच्छिषुराह। अस्थि 'मित्यादि, अस्त्येतद् भगवन् ! चन्द्रसूर्याणां देवानां 'hiTiMpi'tti क्षेत्रापेक्षया अधस्तना अपि तारारूपः तारा विमानाधिष्ठातारो देवा द्युतिविभवादिकमपेक्ष्य केचिदणवोऽपि-हीना अपि भवन्ति केचित्तुल्या अपि-सदृशा अपि भवन्ति, अधिकत्वं तु स्वस्वेन्द्रेभ्यः परिवारदेवानां न सम्भवतीति न पृष्टं, तथा समेऽपीति चन्द्रादिविमानैः क्षेत्रापेक्षया समाः-समश्रेणिस्थिता अपि तारारूपा:-ताराविमानाधिष्ठातारो देवास्तेऽपि चन्द्रसूर्याणां देवानां द्यति विभवादिकमपेक्ष्य केचिदणवोऽपि केचित्तुल्या अपि भवन्ति, तथा चन्द्रादिविमानानां क्षेत्रापेक्षया उपरि-उपरिस्थितास्तारा। रूपाः-ताराविमानाधिष्ठातारो देवास्तेऽपि चन्द्रसूर्याणां देवानां द्युतिविभवादिकमपेक्ष्य केचिदणवोऽपि केचित्तुल्या अपि भवन्ति, अत्र काकुपाठात् प्रश्नावगमः, एवं गौतमेन पृष्टे भगवानाह-गौतम! हन्तेति यदेव पृष्टं तत्सर्वं तथैवास्ति अतस्तदेवोच्चारणीयं, अत्रार्थे हेतुप्रश्नायाह-अथ केनार्थेन भगवन्नेवमुच्यते-'अत्थि Na'mityAdinA, तदेव सूत्रमनुस्मरणीयं, अत्रोत्तरमाह-यथा यथा तेषां-तारारूपविमानाधिष्ठातॄणां देवानां प्राग्भवे तपोनियमब्रह्मचर्याण्यु For Private Personel Use Only
Page #284
--------------------------------------------------------------------------
________________ eseseakce श्रीजम्बू-च्छूइतानि-उत्कटानि भवन्ति, तत्र तपः-अनशनादि द्वादशविधं नियमः-शौचादिः ब्रह्मचर्य-मैथुनविरतिः, अत्र च । वक्षस्कारे द्वीपशा- शेषत्र तानामनुपदर्शनमुत्कटबतधारिणां ज्योतिष्केषु उत्पादासम्भवात् , उच्छ्रितानीत्युपलक्षणं तेन यथा यथा अनुच्छ्रि- अणुत्वादिन्तिचन्द्रीतानीत्यपि बोध्यं, अन्यथोत्तरसूत्रे वक्ष्यमाणमणुत्वं नोपपद्येत, यच्छन्दगभितवाक्यस्य तच्छन्दगम्भितवाक्यसापे र परिवार या वृत्ति: अबाधा सू. क्षत्वादुत्तरवाक्यमाह तथा तथा तेषां देवानामेवं प्रज्ञायते-ज्ञायते इति, तद्यथा-अणुत्वं वा तुल्यत्वं वा, न चैतद- |162-164 ॥ 522 // नुचितं, दृश्यते हि मनुष्यलोकेऽपि केचिजन्मान्तरोपचिततथाविधपुण्यप्राग्भारा राजत्वमप्राप्ता अपि राज्ञा सह तुल्यविभवा इति, अत्र व्यतिरेकमाह-यथा यथा तेषां देवानां-ताराविमानाधिष्ठातॄणां प्राग्भवार्जितान्युच्छ्रितानि तपो-18 | नियमब्रह्मचर्याणि न भवेयुस्तथा तथा तेषां देवानां नो एवं प्रज्ञायते-अणुत्वं वा तुल्यत्वं वा, अभियोगिककर्मोदयेना तिनिकृष्टत्वात् , अयमर्थः-अकामनिर्जरादियोगाद्देवत्वप्राप्तावपि देवर्ल्डरलाभेन चन्द्रसूर्येभ्यो द्युतिविभवाद्यपेक्षयाऽणु। त्वमपि न सम्भवेत् , कुतस्तमां तेषां तैस्सह तुल्यत्वमिति । अथ द्वितीयं द्वारं प्रश्नयति-'एगमेगस्स णं भन्ते !'इत्यादि, | एकैकस्य भदन्त! चन्द्रस्य कियन्तो महाग्रहाः परिवार तथा कियन्ति नक्षत्राणि परिवारः तथा कियत्यस्तारागणकोटाकोव्यः परिवारभूताः प्रज्ञप्ताः?, भगवानाह-गौतम! अष्टाशीतिर्महाग्रहाः परिवारोऽष्टाविंशतिनक्षत्राणि परिवारः षट्प-19 प ॥ 522 ॥ ष्टिसहस्राणि नव शतानि पञ्चसप्तत्यधिकानि तारागणकोटाकोटीनां परिवारभूतानि प्रज्ञप्तानि, यद्यप्यत्र एते चन्द्रस्यैव परिवारतयोक्तास्तथापि सूर्यस्यापीन्द्रत्वादेते एव परिवारतयाऽवगन्तव्याः, समवायाङ्गे जीवाभिगमसूत्रवृत्त्यादौ तथा. seeR Jain Education For Private Personal Use Only Anjainelibrary.org |
Page #285
--------------------------------------------------------------------------
________________ रेसेच्तिओएदेसेएएएएएएएएद् दर्शनात् , अथ तृतीयं द्वारं पृच्छति-'मन्दरस्सणं भन्ते!' इत्यादि, मन्दरस्य भदन्त! पर्वतस्य कियत्याऽबाधया-अपान्तरालेन ज्योतिश्चक्र चारं चरति?, भगवानाह-गौतम! जगत्स्वभावात् एकादशभिरेकविंशत्यधिकोजनशतैरित्येवंरूपयाऽबाधया ज्योतिषं चार चरति, किमुक्तं भवति?-मेरुतश्चक्रवालेनैकविंशत्यधिकान्येकादशयोजनशतानि मुक्त्वा चलं ज्योतिश्चक्रं तारारूपं चारं चरति, प्रक्रमाजम्बूद्वीपगतमवसेयं, अन्यथा लवणसमुद्रादिज्योतिश्चक्रस्य मेरुतो दूरवतित्वेन उक्तप्रमाणासम्भवः, पूर्व तु सूर्यचन्द्रवक्तव्यताधिकारे अबाधाद्वारे सूर्यचन्द्रयोरेव मेरुतोऽबाधा उक्ता साम्प्रतं । तारापटलस्यैति न पूर्वापरविरोध इति। अथ स्थिरं ज्योतिश्चक्रमलोकतः कियत्या अबाधया अर्वाक् अवतिष्ठत इति पिपृच्छिषुश्चतुर्थ द्वारमाह-'लोगन्ताओ Na'mityAdi, लोकान्ततो-अलोकादितोऽर्वाक् कियत्या अबाधया प्रक्रमात् स्थिरं । | ज्योतिश्चक्रं प्रज्ञप्तं ?, भगवानाह-गौतम! जगत्स्वभावात् एकादशभिरेकादशाधिकैर्योजनशतैरवाधया ज्योतिषं प्रज्ञप्तं, प्रक्रमात् स्थिरं बोध्यम् , चरज्योतिश्चक्रस्य तत्राभावादिति । अथ पञ्चमं द्वारं पृच्छति-धरणितलाओं णं भन्ते'! इत्यनेन तत्सूत्रैकदेशेन परिपूर्ण प्रश्नसूत्रं बोध्यं, तच्च 'धरणितलाओ णं भन्ते ! उद्धं उप्पैत्ता केवइआए अबाहाए हिडिल्ले जोइसे चारं चरै ?, गोअमा!' इत्यन्त, वस्त्वेकदेशस्य वस्तुस्कन्धस्मारकत्वनियमात्, तत्रायमर्थः-धरणितलात्-समयप्रसिद्धात् समभूतलभूभागादूर्ध्वमुत्पत्य कियत्याऽवाधया अधस्तनं ज्योतिष तारापटलं चारं चरति?, भगवानाह-गौतम! सप्तभिर्नवतैः-नवत्यधिकयोंजनशतैरित्येवंरूपया अबाधया अधस्तनं ज्योतिश्चक्र चारं चरति, अथ सूर्यादि 39098290999 धीजम्ब. 22INI ww.jainelibrary.org
Page #286
--------------------------------------------------------------------------
________________ श्रीजम्बू-श विषयमबाधास्वरूपं संक्षिप्य भगवान् स्वयमेवाह-'एवं सूरविमाणे अहहिं सएहिं canda'ityAdi, एवमुक्तन्यायेन यथा । 7वक्षस्कारे द्वीपशा- समभूमिभागादधस्तनं ज्योतिश्चक्रं नवत्यधिकसप्तयोजनशतैस्तथा समभूमिभागादेव सूर्यविमानमष्टभिर्योजनशतैश्चन्द्रवि- अणुत्वादिन्तिचन्द्रीमानमशीत्यधिकैरष्टभिर्योजनशतैः उपरितनं तारारूपं नवभिओजनशतैश्चारं चरति । अथ ज्योतिश्चक्रचारक्षेत्रापेक्षया परिवार या वृत्तिः अबाधाप्रश्नमाह-'जोइसस्स णमित्यादि, ज्योतिश्चक्रस्य दशोत्तरयोजनशतबाहल्यस्याधस्तनात् तलात् कियत्या अबा अबाधा सू. 162-164 ॥ 523 // धया सूर्यविमानं चार चरति ?, गौतम! दशभिर्योजनैरित्येवंरूपया अबाधया सूर्यविमानं चारं चरति, अत्र च सूत्रे । समभूभागादू नवत्यधिकसप्तयोजनातिक्रमेण ज्योतिश्चक्रबाहल्यमूलभूत आकाशप्रदेशप्रतरः सोऽवधिमन्तव्यः, एवं चन्द्रादिसूत्रेऽपि, एवं चन्द्रविमानं नवत्या योजनैरित्येवंरूपया अबाधया चारं चरति, तथोपरितनं तारारूपं दशाधिके योजनशते ज्योतिश्चक्रबाहल्यप्रान्ते इत्यर्थः चारं चरति, अथ गतार्थमपि शिष्यव्युत्पादनाय सूर्यादीनां परस्परमन्तरं सूत्रकृदाह-'सूरविमाणाओऽइत्यादि, सूर्यविमानात् चन्द्रविमानं अशीत्या योजनैश्चारं चरति, सूर्यविमानात् योजनशतेऽतिक्रान्ते उपरितनं तारापटलं चार चरति, चन्द्रविमानात् विंशत्या योजनैरुपरितनं तारापटलं चार चरति, अत्र ॥ सूचामात्रत्वात् सूत्रेऽनुक्तापि ग्रहाणां नक्षत्राणां च क्षेत्रविभागव्यवस्था मतान्तराश्रिता संग्रहणिवृत्त्यादौ दर्शिता लि-1 ॥ 523 ॥ ख्यते-'शतानि सप्त गत्वोचं, योजनानां भुवस्तलात् । नवति च स्थितास्ताराः, सर्वाधस्तान्नभस्तले ॥ 1 ॥ तारकापटलाद् गत्वा, योजनानि दशोपरि । सूराणां पटलं तस्मादशीति शीतरोचिषाम् ॥ 2 ॥ चत्वारि तु ततो गत्वा, नक्षत्र ececeaeeeeeeeeeeeeeeeees Jain Education Intenta For Private & Personel Use Only
Page #287
--------------------------------------------------------------------------
________________ 9. पटलं स्थितम् । गत्वा ततोऽपि चत्वारि, बुधाना पटलं भवेत् ॥ 3 ॥ शुक्राणां च गुरूणां च, भौमानां मन्दसं ज्ञिनाम् । त्रीणि त्रीणि च गत्वोवं, क्रमेण पटलं स्थितम् ॥ 4 ॥ ' इति ॥ अथ षष्ठं द्वारं पृच्छन्नाह- जम्बुद्दीवे णं दीवे अठ्ठावीसाए णक्खत्ताणं कयरे णक्खत्ते सबभंतरिल्लं चार चरै ?, कयरे णक्खत्ते सव्वबाहिरं चार चरै?, कयरे सव्वहिद्विलं चार चरै, कयरे सव्वउवरिल्लं चारं चरै?, go0! अभिई णक्खत्ते सव्वन्भंतरं चार चरह, मूलो सव्वबाहिरं चार चरै, भरणी सव्वहिडिल्लगं साई सव्वुवरिल्लगं चारं चरै । चन्दविमाणे णं भन्ते! किंसंठिए पण्णत्ते, go0 ! अद्धकविट्ठसंठाणसंठिए सव्वफालिआमए अब्भुग्गयमुसिए एवं सब्वाई अव्वाइं, चन्दविमाणे णं भन्ते ! केवैयं आयामविक्खंभेणं केवैयं बाहल्लेणं ?, go0! छप्पण्णं खलु भाए विच्छिण्णं चन्दमंडलं होइ । अट्ठावीसं भाए बाहलं तस्स बोद्धव्वं ॥ 1 ॥ अडयालीसं भाए विच्छिण्णं सूरमण्डलं होइ । चउवीसं खलु भाए बाहल्लं तस्स बोद्धव्वं ॥ 2 ॥ दो कोसे अ गहाणं णक्खत्ताणं तु हवै तस्सद्धं । तस्सद्धं ताराणं तस्सद्धं चेव बाहल्लं ॥ 3 ॥ (सूत्रं 165) जम्बूद्वीपे भदन्त ! द्वीपेऽष्टाविंशतेनक्षत्राणां मध्ये कतरन्नक्षत्रं सर्वाभ्यन्तरं-सर्वेभ्यो मण्डलेभ्योऽभ्यन्तरः सर्वाभ्यन्तरः तं, अनेन द्वितीयादिमण्डलचारव्युदासः, चारं चरति?, तथा कतरन्नक्षत्रं सर्वबाह्यं-सर्वतो नक्षत्रमण्डलिकाया बहिश्चारं चरति-भ्रमति, तथा कतरन्नक्षत्रं सर्वेभ्योऽधस्तनं चारं चरति, तथा कतरन्नक्षत्रं सर्वेषां नक्षत्राणामु|परितनं चार चरति, सर्वेभ्यो नक्षत्रेभ्य उपरिचारीत्यर्थः, भगवानाह-गौतम! अभिजिन्नक्षत्रं सर्वाभ्यन्तरं चारं चरति, JainEducation Inted For Private Personel Use Only
Page #288
--------------------------------------------------------------------------
________________ श्रीजम्बूयद्यपि सर्वाभ्यन्तरमण्डलचारीण्यभिजिदादिद्वादशनक्षत्राण्यभिहितानि तथापीदं शेषैकादशनक्षत्रापेक्षया मेरुदिशि 7वक्षस्कारे द्वीपशा- स्थितं सत् चारं चरतीति सर्वाभ्यन्तरचारीत्युक्तं, तथा मूलो-मूलनक्षत्रं सर्वबाह्यं चारं चरति, यद्यपि पञ्चदशमण्ड-16 अभ्यन्तरन्तिचन्द्री-18 लादहिचारीणि मृगशिरःप्रभृतीनि षडू नक्षत्राणि पूर्वाषाढोत्तराषाढयोश्चतुर्णा तारकाणां मध्ये द्वे द्वे च तारे उक्तानि ॥ संस्थानविया वृत्तिः तथाप्येतदपरबहिश्चारिनक्षत्रापेक्षया लवणदिशि स्थितं सच्चारं चरतीति सर्वबहिश्चारीत्युक्तं, तथा भरणीनक्षत्रं सर्वाधस्तनं स्तारादि सू.165 ॥ 524 ॥ 18 चारं चरति, तथा स्वातिनक्षत्रं सर्वोपरितनं चारं चरति, अयं भावः-दशोत्तरशतयोजनरूपे ज्योतिश्चक्रबाहल्ये यो । नक्षत्राणा क्षेत्रविभागश्चतुर्योजनप्रमाणस्तदपेक्षयोक्तनक्षत्रयोः क्रमेणाधस्तनोपरितनभागौ ज्ञेयौ, हरिभद्रसूरयस्तु "अध। स्तने ज्योतिष्कतले भरण्यादिकं नक्षत्रमुपरितने च ज्योतिष्कतले svAtyAdikamastItyAhu"riti / अथ सप्तमं द्वारं pRcchati'candavimANe Na'mityAdi, चन्द्रविमानं भदन्त ! किंसंस्थितं-किंसंस्थानं प्रज्ञप्तम्, गौतम! उत्तानीकृतार्द्धकपित्थफलसंस्थानसंस्थितं सर्वस्फटिकमयं 'abhyudgatotsRta'mityanena विजयद्वारपुरस्थप्रकण्ठकगतप्रासादवर्णकः सर्वोऽपि विमानप्रकरणात् क्लीबैकवचनपूर्वको वाच्यः, एवं चन्द्रविमानन्यायेन सर्वाणि सूर्यादिज्योतिष्कविमानानि नेतव्यानि संस्थाननैयत्यबुद्धिं प्रापणीयानि, ननु यदि सर्वाण्यपि ज्योतिष्कविमानान्यीकृतकपित्थाकाराणि ततश्चन्द्रसूर्यविमाना-ओल्ल् ॥ 524 ॥ न्यतिस्थूलत्वादुदयकालेऽस्तमयकाले वा यदिवा तिर्यक् परिभ्रमन्ति कस्मात्तथाविधानानि नोपलभ्यन्ते ?, यस्तु शिरस उपरि वर्तमानानां तेषामधस्थायिजनेषु वर्तुलतया प्रतिभासः अर्द्धकपित्थस्य शिरस उपरि दूरमवस्थापितस्य परभागा. toececeasoeeeeeeeeeeeeeeeeeeeeeer Jain Education IntAR For Private & Personel Use Only All.jainelibrary.org
Page #289
--------------------------------------------------------------------------
________________ दर्शनतो वर्तुलतया दृश्यमानत्वात् सोऽपि न सम्यग्भावमञ्चति पूर्णवृत्तस्यापि तथा दर्शनात् , उच्यते, इहार्द्धकपि-15 स्थाकाराणि न सामस्त्येन विमानानि प्रतिपत्तव्यानि किन्तु विमानानां पीठानि, तेषा पीठानामुपरि चन्द्रादीनां प्रासादास्ते च प्रासादास्तथा कथंचनापि व्यवस्थिता यथा पीठैः सह भूयान् वर्तुल आकारो भवति, स च दूरभावादेकान्ततः समवृत्ततया जनानां प्रतिभासते ततो न kshciddossH। अथाष्टमं द्वारं पृच्छति-'चन्दविमाणे ऽमित्यादि, चन्द्रविमानं णमिति प्राग्वत्, भदन्त! कियदायामविष्कम्भेन कियद्वाहल्येन-उच्चैस्त्वेन प्रज्ञप्तं?, उपलक्षणात् सूर्यादिविमानमपि प्रनितं द्रष्टव्यं, अत्र पद्येनोत्तरसूत्रमाह-गौतम ! खल्वितिपदं निश्चयेऽलङ्कारे वा षट्पञ्चाशदेकषष्टिभागान् योजनस्य विस्तीर्ण चन्दमण्डलं भवति, अयमर्थः-एकस्य प्रमाणांगुलयोजनस्यैकषष्टिभागीकृतस्य षट्पञ्चाशता भागैः समु। दितैर्यावत्प्रमाणं भवति तावत्प्रमाणोऽस्य विस्तार इत्यर्थः, वृत्तवस्तुनः सदृशायामविष्कम्भत्वात् , एवमेवोत्तरसूत्रं, तेनायामोऽपि तावानेव, परिक्षेपस्तु स्वयमभ्युह्यः, वृत्तस्य सविशेषस्त्रिगुणः परिधिरिति प्रसिद्धेः, बाहल्यं चाष्टाविंश-19 तिभागान् यावत्तस्य बोद्धव्यं, षट्पञ्चाशद्भागानाम. एतावत एव लाभात् , सर्वेषामपि ज्योतिष्क(काणां)विमानानां 81 (नि) स्वस्वव्यासप्रमाणात् अर्द्धप्रमाणबाहल्यानीति वचनात् , तथा अष्टचत्वारिंशतं भागान् विस्तीर्ण सूर्यमण्डलं भवति,191 चत्वारिंशद्(चतुर्विंशति)भागान् यावद् बाहल्यं तस्य बोद्धव्यं, तथा द्वौ कोशौ च ग्रहाणां तदेवार्द्ध योजनमित्यर्थः, | तथा नक्षत्राणां तु भवति तस्यार्द्ध-एक कोशमित्यर्थः, तस्यार्द्ध क्रोशार्द्धमित्यर्थः ताराणां विमानानि विस्तीर्णानि, Jain Education in IN .jainelibrary.org
Page #290
--------------------------------------------------------------------------
________________ श्रीजम्बू द्वीपशा- न्तिचन्द्रीया वृचिः ॥ 525 ॥ ग्रहादिविमानाना मध्ये यस्य यो व्यासस्तस्य तदई बाहल्यं भवति, यथा क्रोशद्वयस्यार्द्ध कोशो ग्रहविमानबाहल्यं, क्रोशार्द्ध नक्षत्रविमानबाहल्यं, क्रोशतुर्याशस्ताराविमानबाहल्यमिति, एतच्चोत्कृष्टस्थितिकतारादेवविमानमाश्रित्योतं, यत्पुनर्जघन्यस्थितिकतारादेवविमानं तस्यायामविष्कम्भपरिमाणं पञ्चधनुःशतानि उच्चत्वपरिमाणमर्द्धतृतीयानि धनु:शतानीति तत्त्वार्थभाष्ये । अथ नवम द्वार प्रश्नविषयीकुर्वन्नाह 7वक्षस्कारे चन्द्रादिविमानवाहकाः मू. 166 एएएएएएएएएएएएएएए चन्दविमाणेणं भन्ते ! कति देवसाहस्सीओ परिवहति ?, गोअमा! सोलस देवसाहस्सीओ परिवहंतीति । चन्दविमाणस्स णं पुरत्थिमे णं सेआणं सुभगाणं सुप्पभाणं संखतलविमलनिम्मलदधिघणगोखीरफेणरययणिगरप्पगासाणं थिरलट्ठपउट्ठवट्टपीवरसुसिलिट्ठविसिट्ठतिक्खदाढाविडंबिअमुहाणं रत्तुप्पलपत्तमौयसूमालतालुजीहाणं महुगुलिअपिंगलक्खाणं पीवरवरोरुपडिपुण्णविउलखंधाणं मिउविसयसुहमलक्खणपसत्थवरवण्णकेसरसडोवसोहिआणं ऊसिअसुनमियसुजायाप्फोडिअलंगूलाणं वैरामयणक्खाणं वैरामयदाढाणं वैरामयदन्ताणं तवणिजजीहाणं तवणिज्जतालुआणं तवणिज्जजोत्तगसुजोइआणं कामगमाणं पीइगमाणं मणोगमाणं मणोरमाणं अमिअगईणं अमिअबलवीरिअपुरिसकारपरकमाणं महया अप्फोडिअसीहणायबोलकलकलरवेणं महुरेणं मणहरेणं पूरेता अंबरं दिसाओ अ सोभयंता चत्तारि देवसाहस्सीओ सीहरूवधारीणं पुरथिमिल्लं बाहं वहति । चंद्रविमाणस्स णं दाहिणेणं सेआणं सुभगाणं सुप्पभाणं संखतलविमलनिम्मलदधिधणगोखीरफेणरययणिगरप्पगासाणं वैरामयकुंभजुअलसुट्टिअपीवरवरवैरसोंडवट्टिअदित्तसुरत्तपौमप्पगासाणं अब्भुण्णयमुहाणं तवणिज्जविसालकण्णचंचलचलंतविमलुजलाणं महुवण्णभिसंतणिद्धपत्तलनिम्मलतिवण्णमणिरयणलो ॥ 525 ॥ SERE Jain Education Intermellar ww.jainelibrary.org
Page #291
--------------------------------------------------------------------------
________________ अणाणं अब्भुग्गयमौलमल्लिआधवलसरिससंठिअणिव्वणदढकसिणफालिआमयसुजायदन्तमुसलोवसोमिआणं कंचणकोसीपविद्वदन्तगविमलमणिरयणरुइलपेरंतचित्तरूवगविराइआणं तवणिजविसालतिलगप्पमुहपरिमण्डिआणं नानामणिरयणमुद्धगेविजबद्धगलयवरभूसणाणं वेरुलिअविचित्तदण्डनिम्मलवैरामयतिक्खलढांकुसकुंभजुअलयंतरोडिआणं तवणिजसुबद्धकच्छदप्पिअबलुद्धराणं विमलघणमण्डलवैरामयलालाललियतालणं णाणामणिरयणघण्टपासगरजतामयबद्धलज्जुलंबिअघंटाजुअलमहुरसरमणहराणं अल्लीणपमाणजुत्तवट्टिअसुजायलक्खणपसत्थरमणिज्जवालगत्तपरिपुंछणाणं उवचिअपडिपुण्णकुम्मचलणलहुविकमाणं अंकमयणक्खाणं तवणिजजीहाणं तवणिज्जतालुआणं तवणिजजोत्तगसुजोइआणं कामगमाणं पीइगमाण मणोगमाणं मणोरमाणं अमिअगईणं अमिअबलवीरिअपुरिसकारपरकमाणं महयागंभीरगुलुगुलाइतरवेणं महुरेणं मणहरेणं पूरेता अंबरं दिसाओ अ सोभयंता चत्तारि देवसाहस्सीओ गयरूवधारीणं देवाणं दक्खिणिलं बाहं परिवहंतित्ति । चन्दविमाणस्स णं पञ्चत्थिमेणं सेआणं सुभगाणं सुप्पभाणं चलचवलककुहसालीणं घणनिचिअसुबद्धलक्खणुण्णयईसिआणयवसभोवाणं चंकमिअललिअपुलिअचलचवलगव्विअगईणं सन्नतपासाणं संगतपासाणं सुजायपासाणं पीवरवट्टिअसुसंठिअकडीणं ओलंबपलंबलक्खणपमाणजुत्तरमणिज्जवालगण्डाणं समखुरवालिधाणाणं समलिहिअसिंगतिक्खग्गसंगयाणं तणुसुहुमसुजायणिद्धलोमच्छविधराणं उवचिअमंसलविसालपडिपुण्णखंधपएससुंदराणं वेरुलिअभिसंतकडक्खसुनिरिक्खणाणं जुत्तपमाणपहाणलक्खणपसत्थरमणिजगग्गरगल्लसोभिआणं घरघरगसुसहबद्धकंठपरिमण्डिआणं णाणामणिकणगरयणघण्टिआवेगच्छिगसुकयमालिआणं वरघण्टागलयमालुज्जलसिरिधराणं पउमुप्पलसगलसुरभिमालाविभूसिआणं वैरखुराणं विविहविक्खुराणं फालिआमयदन्ताणं तवणिज्जजीहाणं तवणिज्जतालुआणं तवणिज्जजोत्तगसुजोइआणं कामगमाणं पीइगमाणं Jain Educati o n For Private & Personel Use Only Ni
Page #292
--------------------------------------------------------------------------
________________ श्रीजम्बूद्वीपशान्तिचन्द्री-1 या वृत्तिः 7वक्षस्कारे चन्द्रादि. विमानवाहकाः मू. ॥ 526 ॥ मणोगमाणं मणोरमाणं अमिअगईणं अमिअबलवीरिअपुरिसक्कारपरकमाणं महयागजिअगंभीररवेणं महुरेणं मणहरेणं पूरेता अंबरं दिसाओ अ सोभयंता चत्तारि देवसाहस्सीओ वसहरूवधारीणं देवाणं पञ्चत्थिमिल्लं बाहं परिवहंतित्ति । चन्दविमाणस्स णं उत्तरेणं सेआणं सुभगाणं सुप्पभाणं तरमल्लिहायणाणं हरिमेलमौलमल्लिअच्छाणं चंचुच्चिअललिअपुलिअचलचवलचंचलगईणं लंघणवग्गणधावणधोरणतिवइजइणसिक्खिअगईणं ललंतलामगललायवरभूसणाणं सन्नयपासाणं संगयपासाणं सुजायपासाणं पीवरवट्टिअसुसंठिअकडीणं ओलम्बपलंबलक्खणपमाणजुत्तरमणिज्जवालपुच्छाणं तणुसुहुमसुजायणिद्धलोमच्छविहराणं मिउविसयसुहुमलक्खणपसत्थविच्छिण्णकेसरवालिहराणं ललंतथासगललाडवरभूसणाणं मुहमण्डगओचूलगचामरथासगपरिमण्डिअकडीणं तवणिजखुराणं तवणिज्जजीहाणं तवणिज्जतालुआणं तवणिज्जजोत्तगसुजोइआणं कामगमाणं जाव मणोरमाणं अमिअगईणं अमिअबलवीरिअपुरिसकारपरक्कमाणं मयायहेसिअकिलकिलाइअरवेणं मणहरेणं पूरेता अंबरं दिसाओ अ सोभयंता चत्तारि देवसाहस्सीओ हयरूवधारीणं देवाणं उत्तरिल्लं बाहं परिवहंतित्ति । गाहा-सोलसदेवसहस्सा हवंति चंदेसु चेव सूरेसु । अढेव सहस्साई एकेकंमी गहविमाणे ॥ 1 ॥ चत्तारि सहस्साई णक्खत्तंमि अ हवंति इकिके । दो चेव सहस्साई तारारूवेकमेकंमि ॥ 2 ॥ एवं सूरविमाणाणं जाव तारारूवविमाणाणं, णवरं एस देवसंघाएत्ति ( सूत्रं 166 ) / ॥ 26 ॥ चन्द्रविमानं भदन्त ! कति देवसहस्राणि परिवहन्ति?, गौतम! षोडश देवसहस्राणि परिवहन्ति, एकैकस्यां दिशि । चतुश्चतुःसहस्राणां सद्भावात्, इयमत्र भावना-इह चन्द्रादीनां विमानानि तथा जगत्स्वभावात् निरालम्बनानि वहमा-1 Jain Education inclinal For Private & Personel Use Only Cliw.jainelibrary.org
Page #293
--------------------------------------------------------------------------
________________ नान्यवतिष्ठन्ते, केवलं ये आभियोगिका देवास्ते तथाविधनामकर्मोदयवशात् समानजातीयानां हीनजातीयाना वा ॥ देवानां निजमहिमातिशयदर्शनार्थमात्मानं बहुमन्यमानाः प्रमोदभृतः सततवहनशीलेषु विमानेष्वधः स्थित्वा 2 केचित् । सिंहरूपाणि केचिद् गजरूपाणि केचिद्वृषभरूपाणि केचित्तुरङ्गमरूपाणि कृत्वा तानि विमानानि वहन्ति, न चैतदनुपपन्नं, तथाहि-यथेह कोऽपि तथाविधाभियोग्यनामकर्मोपभोगभागी दासोऽन्येषां समानजातीयानां हीनजातीयानां वा पूर्वपरिचितानामेवमहं नायकस्यास्य सुप्रसिद्धस्य सम्मत इति निजमाहात्म्यातिशयदर्शनार्थ सर्वमपि स्वोचितं कर्म प्रमुदितः करोति तथा आभियोगिका अपि देवास्तथाविधाभियोग्यनामकर्मोपभोगभाजः समानजातीयानां हीनजाती। यानां वा देवानामन्येषामेवं वयं समृद्धा यत्सकललोकप्रसिद्धानां चन्द्रादीनां विमानानि वहाम इत्येवं निजमाहत्म्या|तिशयदर्शनार्थमात्मानं बहुमन्यमाना उक्तप्रकारेण चन्द्रादिविमानानि वहन्तीति । अथैषामेव षोडशसहस्राणां व्यक्ति-18 |माह-'candavimANa'ityAdi, चन्द्र विमानस्य पूर्वस्यां-यद्यपि जङ्गमस्वभावेन ज्योतिष्काणां सूर्योदयाङ्कितैव पूर्वा न संभवति 8 चारानुसारेण परापरदिपरावर्त्तसम्भवात् तथापि जिगमिषितदिशं गच्छतोऽभिमुखा दिक् पूर्वेति व्यवहियते, यथा|8 क्षुतदिक्, सिंहरूपधारिणां देवानां चत्वारि सहस्राणि पौरस्त्यां बाहां-पूर्वपार्श्व वहन्तीति सम्बन्धः, तेषामेव विशे-18 पायाह-'seANa'mityAdi, श्वेतानां श्वेतवर्णानां तथा सुभगानां-सौभाग्यवतां जनप्रियाणामित्यर्थः, तथा सुप्रभाणांसुष्ठ-शोभना प्रभा-दीप्तिर्येषां ते तथा तेषां, तथा शङ्कतलं-शंखमध्यभागो vimalanirmala:-atyantanirmalo yo dadhi Jain Education i s For Private Personal Use Only
Page #294
--------------------------------------------------------------------------
________________ श्रीजम्बू घन:-स्त्यानीकृतं दधि गोक्षीरफेनः प्रसिद्धः, रजतनिकरो-रूप्यराशिस्तेषामिव प्रकाश:-तेजःप्रसारो येषा ते तथा तेषां, सारा साततथा तपा, 7वक्षस्कारे द्वीपशा-18 तथा स्थिरौ-दृढौ लष्टौ-कान्तौ प्रकोष्ठको-कलाचिके येषां ते तथा, तथा वृत्ताः-वर्तुलाः पीवराः-पुष्टाः सुश्लिष्टाः-18 चन्द्रादिन्तिचन्द्री-18| अविवराः विशिष्टा:-तीक्ष्णा भेदिका या दंष्ट्रास्ताभिर्विडम्बितं-विवृतं मुखं येषां ते तथा, प्रायो हि सिंहजातीया विमानवा. या वृचिः दाढाभियाऽत्तमुखा एव भवन्तीति, अथवा विडम्बितं-धातूनामनेकार्थत्वात् शोभितं मुखं येषां ते तथा, ततः हकाः मू. ॥ 527 ॥ कर्मधारयस्तेषां, तथा रक्तोत्पलपत्रवत् मृदुसुकुमाले-अतिकोमले तालुजिह्वे येषां ते तथा तेषां, तथा मधुगु टिका-घनीभूतक्षौद्रपिण्डस्तद्वत्पिङ्गले अक्षिणी येषां ते तथा तेषां, प्रायो हि हिंस्रजीवानां चक्षुषि पीतवर्णानीति, तथा पीवरे-उपचिते वरे-प्रधाने ऊरू-जंधे येषां ते तथा, परिपूर्णः अत एव विपुलो-विस्तीर्णः स्कन्धो येषां ते तथा, ततः पदद्वयकर्मधारयस्तेषां, तथा मृदवो विशदाः-स्पष्टाः सूक्ष्मा:-प्रतलाः लक्षणैः प्रशस्ताः वरवर्णाःप्रधानवर्णाः या केसरसटा:-स्कन्धकेसरच्छटास्ताभिरुपशोभितानां तथा उच्छ्रितं-ऊवीकृतं सुनमितं-सुष्टु अधोमुखी. कृतं सुजातं-शोभनतया जातमास्फोटितं च-भूमावास्फालितं लाल यैस्तथा तेषां, तथा वज्रमयनखानां तैलादित्वाद् । द्वित्त्वं वज्रमयदंष्ट्राणां वज्रमयदंताना, त्रयाणामध्यवयवानामभङ्गुरत्वोपदर्शनार्थ वज्रोपमानं, तथा तपनीयमयजिह्वानां ॥ 527 ॥ तथा तपनीयमयतालुकानां तथा तपनीयं योक्रकं प्रतीतं सुयोजितं येषु ते तथा तेषां कामेन-स्वेच्छया गमो-गमनं येषां ते तथा तेषां, यत्र जिगमिषन्ति तत्र गच्छन्तीत्यर्थः, अत्र 'युवर्णवृदृवशरणगमृध' (श्रीसिद्ध05-3-287) Feeeeeeeeeeeeeeeeeeee sin Eduent an international For Private & Personel Use Only
Page #295
--------------------------------------------------------------------------
________________ Resettesecessseel इत्यनेनालूप्रत्ययः, तथा प्रीतिः-चित्तोल्लासस्तेन गमो-गमनं येषां ते तथा तेषां, तथा मनोवद् गमो-गमनं वेगवत्त्वेन येषां ते तथा तेषां, तथा मनोरमाणां मनोहराणां तथा अमितगतीनां-बहुतरगतीनामित्यर्थः, तथा अमितबलेत्यादिपदानि प्राग्वत् , तथा महता आस्फोटितसिंहनादबोलकलकलरवेण मधुरेण मनोहरेण पूरयन्ति-शब्दाद्वैतं विदधानाशनि अम्बरं-नभोमण्डलं दिशश्च-पूर्वाद्याः शोभयन्ति-शोभयमानानीति विशेषणद्वयं सहस्राणीति विशेष्येण सह योज्यं । अथ द्वितीयबाहावाहकानाह-'caMdavimANa'ityAdi, चन्द्रविमानस्य दक्षिणस्यां-जिगमिषितदिशो दक्षिणे पार्श्वे गजरूपधारिणां देवानां चत्वारि देवसहस्राणि दाक्षिणात्यां बाहां परिवहन्तीत्यन्वयः, एषां विशेषणायाह-seANa'mityAdi विशेषणचतुष्टयं प्राग्वत् , तथा वज्रमयं कुम्भयुगलं येषां ते तथा सुस्थिता-सुसंस्थाना पीवरा-पुष्टा वरा वज्रमयी शुण्डा वर्तिता-वृत्ता पदव्यत्ययः प्राकृतत्वात् तस्यां दीप्तानि सुरक्तानि यानि पद्मानि-बिन्दुजालरूपाणि तेषां प्रकाशो-व्यक्तभावो येषां ते तथा, पालकाप्यशास्त्रे हि तारुण्ये हस्तिदेहे जायमाना रक्तविन्दवः पद्मानीति व्यवह्रियन्ते । इति, ततः पदद्वयकर्मधारयस्तेषां, तथा अभ्युन्नतमुखानां पुरत उन्नतत्वात् तथा तपनीयमयावन्तररुणत्वेन विशालौ-12 इतरजीवकर्णापेक्षया विस्तीणों चश्चलौ-सहजचापल्ययुक्तौ अत एव चलन्तौ-इतस्ततो दोलायमानौ विमलौ-आगन्तुकमलरहितौ उज्ज्वलो-भद्रजातीयहस्त्यवयवत्वेन बहि:श्वेतवौ~ कौ~ येषां ते तथा तेषां, अत्र पदव्यत्ययः प्राग्वत् , तथा मधुवर्णे-क्षौद्रसदृशे 'bhisaMti'tti भासमाने स्निग्धे पत्रले-पक्ष्मवती निर्मले छायादिदोषरहिते त्रिवर्णे-रक्तपी LAKESEkkceeeeee For Private & Personel Use Only
Page #296
--------------------------------------------------------------------------
________________ श्रीजम्बू- द्वीपशान्तिचन्द्रीया वृतिः 9292020200000 7वक्षस्कारे चन्द्रादिविमानवाहकाः सू. / / 528 ॥ तश्वेतवर्णाश्रये मणिरत्नमये लोचने येषां ते तथा तेषां, तथा अभ्युद्गतानि-अत्युन्नतानि मुकुलमल्लिकेव-कोरकावस्थ- विचकिलकुसुमवद् धवलानि तथा सदृशं-समं संस्थानं येषां तानि तथा, निर्वगानि-व्रणवर्जितानि दृढानि कृत्स्नस्फटिकमयानि-सर्वात्मना स्फटिकमयानीत्यर्थः सुजातानि-जन्मदोषरहितानि दन्तमुसलानि तैरुपशोभितानां, तथा । विमलमणिरत्नमयानि रुचिराणि पर्यन्तचित्ररूपकाणि अर्थात् कोशीमुखवतींनीत्यर्थः तैविराजिता या काञ्चनकोशी षोलिकेति प्रसिद्धा तस्यां प्रविष्टा दन्ताना-अग्रदन्ता येषां ते तथा तेषां, पदव्यत्ययः प्राकृतत्वात् , तथा तपनीयमयानि विशालानि तिलकप्रमुखाणि यानि मुखाभरणानि आदिशब्दाद्रत्नशुण्डिकाचामरादिपरिग्रहस्तैः परिमण्डितानां, तथा नानामणिरत्नमयो मूर्द्धा येषां ते तथा अवेयेन सह बद्धानि गलकवरभूषणानि-कण्ठाभरणानि घण्टादीनि येषां ते तथा, ततः पदद्वयकर्मधारयस्तेषां, तथा कुम्भयुगलान्तरे-कुम्भद्वयमध्ये उदित:-उदयं प्राप्तः तत्र स्थित इत्यर्थः, | तथा वैडूर्यमयो विचित्रदण्डो यस्मिन् स तथा, निर्मलवज्रमयस्तीक्ष्णो लष्टो-मनोहरोऽड्डशो येषां ते तथा तेषां, तथा । तपनीयमयी सुबद्धा कक्षा-हृदयरज्जुर्येषा ते तथा, दर्पिता-सञ्जातदोस्ते तथा, बलोद्धरा-बलोत्कटास्ते तथा, | ततः पदत्रयस्य पदद्वयमीलने 2 कर्मधारयस्तेषां, तथा विमलं तथा धनं मण्डलं यस्य तत् तथा, वज्रमयलालाभिललितं ॥ श्रुतिसुखं ताडनं यस्य तत् तथा, नानामणिरत्नमय्यः पार्श्वगा:--पार्श्ववर्त्तिन्यो घण्टा अल्लघुघण्टा यस्य तत् तथा एवंविधं रजतमयी तिर्यग्बद्धा या रज्जुस्तस्यां लम्बितं यद् घण्टायुगलं तस्य यो मधुरस्वरः तेन मनोहराणां, तथा Coo ॥ 528 ॥ Jan Education Intemani For Private Personel Use Only
Page #297
--------------------------------------------------------------------------
________________ आलीनं-सुश्लिष्टं निर्भरभरकेशत्वात् प्रमाणयुक्तं-चरणावधि लम्बमानत्वात् वर्तितं-वर्तुलं सुजाता-लक्षणप्रशस्ता रमणीया-मनोहरा वाला यस्य तत् एवंविधं गात्रपरिपुञ्छनं-पुच्छं येषां ते तथा तेषां, तिर्यञ्चो हि पुच्छेनैव गात्रं प्रमार्जयन्तीति, तथा उपचिता-मांसलाः परिपूर्णाः-पूर्णावयवास्तथा कूर्मवदुन्नताश्चरणास्तैर्लधुलाघवोपेतः-शीघ्रतर इत्यर्थः विक्रमः-पादविक्षेपो येषां ते तथा तेषां, तथा अङ्करत्नमयनखानां तवणिजजीहाणमित्यादि नव पदानि प्राग्वत् , महता-बहुव्यापिना गम्भीरः-अतिमन्द्रो गुलुगुलायितरवो-बृंहितशब्दस्तेन मधुरेण मनोहरेण अम्बरं पूरयन्ति दिशश्च । शोभयन्तीत्यादि प्राग्वत् । अथ तृतीयवाहावाहकानाह-'चन्दविमाणस्स Na'mityAdi, चन्द्रविमानस्य पश्चिमायां। जिगमिषितदिशः पृष्ठभागे वृषभरूपधारिणां देवानां चत्वारि देवसहस्राणि पश्चिमां बाहां परिवहन्तीत्यर्थः, श्वेतानां सुभगानामित्यादि प्राग्वत् , चलचपलं-इतस्ततो दोलायमानत्वेनास्थिरत्वादतिचपलं ककुदं-अंसकूटं तेन शालिनाशोभायमानानां तथा घनवद्-अयोधनवन्निचितानां-निर्भरभृतशरीराणामत एव सुबद्धानां-अश्लथानां लक्षणोन्नतानांप्रशस्तलक्षणान्मं तथा ईषदानतं-किञ्चिन्नम्रभावमुपागतं वृषभौष्ठ-वृषभौ-प्रधानौ लक्षणोपेतत्वेनौष्ठौ यत्र तत्, समर्थ-9 विशेषणेन विशेष्यं लभ्यत इति मुखं येषां ते तथा, ततः पूर्ववत् पदचतुष्टयकर्मधारयस्तेषां, तथा चंक्रमितं-कुटिल-9 गमनं ललितं-विलासवद्गमनं पुलितं-गतिविशेषः स चाकाशक्रमणरूपः एवंरूपा चलचपला-अत्यन्तचपला गर्विता गतिर्येषां ते तथा सन्नतपार्थानां अधोऽधःपार्थचोरवनतत्वात् तथा सङ्गतपार्थानां-देहप्रमाणोचितपार्थानां तथा। 200000000000000000000000000 Jain Education intuitoils For Private Personal Use Only jainelibrary.org
Page #298
--------------------------------------------------------------------------
________________ श्रीजम्बू- द्वीपशान्तिचन्द्रीया वृत्तिः ॥ 529 ॥ 166 सजातपार्थानां-सुनिष्पन्नपार्थानां तथा पीवरा-पुष्टा वर्तिता-वृत्ता सुसंस्थिता-सुसंस्थाना कटिर्येषा ते तथा तेषा, तथा। वक्षस्कारे लम्बानि-अवलंबनस्थानानि तेषु प्रालम्बानि-लम्बायमानानि लक्षणैः प्रमाणेन च यथोचितेन युक्तानि रमणीयानि% चन्द्रादिवालगण्डानि-चामराणि येषां ते तथा तेषां, तथा समा:-परस्परं सदृशाः खुराः प्रतीताः वालिधानं-पुच्छं च येषां ते विमानवा हकाः सू. तथा तेषां, तथा समलिखितानि' समानि-परस्परं सदृशानि लिखितानीवोत्कीर्णानीवेत्यर्थः तीक्ष्णाग्राणि सङ्गतानि-10 यथोचितप्रमाणानि शृङ्गाणि येषां ते तथा तेषां, पदव्यत्ययः प्राकृतत्वात् , तथा तनुसूक्ष्माणि-अत्यन्तसूक्ष्माणि सुजातानि-सनिष्पन्नानि स्निग्धानि लोमानि तेषां या छविस्तां धरन्ति ते तथा, उपचितः-पुष्टोऽत एव मांसलो विशालो जनसमर्थत्वात परिपूर्णोऽव्यङ्गत्वात् यः स्कन्धप्रदेशस्तेन सुन्दराणां, तथा वैडूर्यमयानि 'bhisaMtakaDakkha'tti भासमानकटाक्षाणि-शोभमानार्द्धप्रेक्षितानि सुनिरीक्षणानि-सुलोचनानि येषां ते तथा तेषां, तथा युक्तप्रमाणो-यथोचितमानोपेतः प्रधानलक्षणः प्रतीतः प्रशस्तरमणीय:--अतिरमणीयो गग्गरकः-परिधानविशेषो लोकप्रसिद्धस्तेन शोभित-15 गलानां पदव्यत्ययः प्राग्वत्, तथा घरघरका:-कण्ठाभरविशेषः सुशब्दा बद्धा यत्र स चासौ कण्ठश्च तेन परिमण्डि-15 तानां, तथा नानाप्रकारमणिकनकरत्नमय्यो या घण्टिका:-क्षुद्रघण्टाः किङ्किण्य इत्यर्थस्तासां वैकक्षिकास्तिर्यग्वक्षसि स्था-18| ॥ 529 ॥ पितत्वेन सुकृताः-सुष्ठ रचितामालिका:-श्रेणयो येषां ते तथा तेषां, तथा वरघण्टिका:-उक्तघंटिकातो विशिष्टतरत्वेन प्रधानघण्टा गले येषां ते वरघण्टागलकाः तथा मालया उज्वलास्ते तथा ततः परद्वयकर्मधारयस्तेषां, तथा पुष्पा-3 Jain Education in Buriainelibrary.org
Page #299
--------------------------------------------------------------------------
________________ Jain Education लङ्कारमेव विशेषेणाह - पद्मानि - सूर्यविकासीनि उत्पलानि - चन्द्रविकासीनि सकलानि - अखण्डितानि सुरभीणि तेषां मालास्ताभिर्विभूषितानां पदव्यत्ययः प्राग्वत्, तथा वज्ररलमयाः खुराः प्रतीता येषां ते तथा तेषां विविधाः मणिकनकादिमयत्वेन नानाप्रकारा विखुरा - उक्तखुरेभ्य ऊर्ध्ववर्त्तित्वेन विकृष्टाः खुरा येषां ते तथा तेषां तथा स्फटिकमयदन्तानां तथा तपनीयमयजिह्वानां तथा तपनीयमयतालुकानां तथा तपनीययोक्र के सुयोजितानां तथा 'kAmagamANa'mityAdi षट् पदानि प्राग्वत्, महता- गम्भीरेण गर्जितरवेण - भाङ्कारशब्दरूपेणेत्यादि प्राग्वदिति । अथ चतुर्थवाहावाहकानाह - ' चन्द्रविमाणस्स ण' मित्यादि, चन्द्रविमानस्योत्तरस्यां जिगमिषितदिश उत्तरपार्श्वे वामपार्श्वे इत्यर्थः, हयरूपधारिणां देवानां चत्वारि देवसहस्राणि उत्तरां बाहां परिवहन्तीति सम्बन्धः, श्वेतानामित्यादि प्राग्वत्, तथा तरो-बेगो बलं वा तथा 'मलि मल्लि धारणे' ततश्च तरोधारको वेगादिधारको हायनः संवत्सरो येषां ते तरोमल्लिहायना यौवनवन्त इत्यर्थः । अतस्तेषां वरतुरङ्गमाणामित्यादियोगः, तथा हरिमेलको - वनस्पतिविशेषस्तस्य मुकुलं- कुडालं तथा मल्लिका- विचकिलस्तद्वदक्षिणी येषां ते तथा तेषां शुक्लाक्षाणामित्यर्थः, तथा 'caMcucciya'tti प्राकृतत्वेन चंचुरितं- कुटिलगमनं अथवा चंचुःशुकचंचुस्तद्वद्वतयेत्यर्थः उच्चितं-उच्चताकरणं पादस्योच्चितं वा उत्पाटनं पादस्यैव चंचूच्चितं च तत् ललितं च-विलासवद् गतिः पुलितं च-गतिविशेषः प्रसिद्धः एवंरूपा तथा चलयतीति चलो-वायुः कम्पनत्वात् तद्वच्चपलचञ्चलाअतीव चपला गतिर्येषां ते तथा तेषां तथा लंघनं गर्त्तादेरतिक्रमणं वल्गनं - उत्कूर्द्दनं धावनं - शीघ्रमृजुगमनं धोरणं - gati tional
Page #300
--------------------------------------------------------------------------
________________ श्रीजम्बू-18चातुर्य त्रिपदी-भूमौ पदत्रयन्यासः जयिनीव-गमनान्तरजयवती जविनी वा-वेगवती शिक्षिता-अभ्यस्ता गतियस्ते 81 7वक्षस्कारे द्वीपशा-18 तथा तेषां, तथा ललन्ति-दोलायमानानि 'lAma'tti प्राकृतत्वाद्रम्याणि गललातानि-कण्ठे न्यस्तानि वरभूषणानि येषां चन्द्रादिन्तिचन्द्री विमानवाते तथा तेषां, तथा सन्नतपाचानामित्यादि पञ्च पदानि प्राग्वत् , नवरं वालप्रधानानि पुच्छानि वालपुच्छान्यर्थाच्चामराया वृतिः हकाः मू. णीत्यर्थः, तथा 'तणुसुहुमेऽत्ति पदं प्राग्वत् तथा मृद्वी विशदा-उज्वला अथवा परस्परमसम्मिलिता प्र्तिरोम्कूप्मेकैक्स्॥530॥ म्भवात् सूक्ष्मा-तन्वी लक्षणप्रशस्ता विस्तीर्णा या केसरपालि:-स्कन्धकेशश्रेणिस्तां धरंति ये ते तथा तेषां, तथा ललन्तः सुवद्धत्वेन सुशोभाका ये स्थासका-दर्पणाकारा आभरणविशेषास्त एव ललाटवरभूषणानि येषां ते तथा तेषां, तथा ! मुखमण्डकं च-मुखाभरणं अवचूलाश्च-प्रलम्बमानगुच्छाः चामराणि च स्थासकाश्च प्रतीता एषां द्वन्द्वस्तत एते यथास्थाने नियोजिता येषां सन्ति ते तथा, अभ्रादित्वादप्रत्यये रूपसिद्धिः, परिमण्डिता कटिर्येषां ते तथा, ततः पदद्वयकर्मधारयस्तेषां, तथा तपनीयखुराणां तथा तपनीयजिह्वानामित्यादि नव पदानि प्राग्वत् , तथा महता-बहुव्यापिना हयहेषितरूपो यः किलकिलायितरवः-सानन्दशब्दस्तेनेत्यादि प्राग्वत् , एषु च चतुर्वपि विमानबाहावाहकसिंहादिवर्णकसूत्रेषु कियन्ति पदानि प्रस्तुसोपाङ्गसूत्रादर्शगतपाठा(न)नुसारीण्यपि श्रीजीवाभिगमोपाङ्गसूत्रादर्शपाठानुसारेण व्याख्या- ॥ 530 ॥ तानि, न च तत्र वाचनाभेदात् पाठभेदः सम्भवतीति वाच्यं, यतः श्रीमलयगिरिपादैर्जीवाभिगमवृत्तावेव "क्वचित् सिंहादीनां वर्णनं दृश्यते तद्बहुषु पुस्तकेषु न दृष्टमित्युपेक्षितं, अवश्यं चेत्तद्व्याख्यानेन प्रयोजनं तर्हि जम्बूद्वीपटीका hai, Jan Education inte For Private Personal Use Only
Page #301
--------------------------------------------------------------------------
________________ Jain Education Int परिभावनीया, तत्र सविस्तरं तद्व्याख्यानस्य कृतत्वादि" त्यतिदेशविषयीकृतत्वेन द्वयोः सूत्रयोः सदृशपाठकत्वमेव । सम्भाव्यत इति, यत्तु जीवाभिगमपाठदृष्टान्यपि 'मिअमाइ अपीणरै अपासाण' मित्यादिपदानि न व्याख्यातानि तत् प्रस्तुतसूत्रे सर्वथा अदृष्टत्वात्, यानि च पदानि प्रस्तुतसूत्रादर्शपाठे दृष्टानि तान्येव जीवाभिगमपाठानुसारेण सङ्गतपाठीकृत्य व्याख्यातानीत्यर्थः । अथ चन्द्रवक्तव्यस्य सूर्यादिवक्तव्यविषयेऽतिदेशं चन्द्रादीनां सिंहादिसङ्ख्या संग्रहणिगाथे चाह गाहा - "सोलस देव सहस्सा " इत्यादि, अत्र सङ्गतिप्राधान्याद् व्याख्यानस्य दृश्यमानप्रस्तुतसूत्रादर्शेषु पुरः स्थितोऽपि । प्रथमं ' एवं सूरविमाणाण' मित्याद्यालापको व्याख्येयो, यथा एवं चन्द्रविमानवाहकानुसारेण सूर्यविमानानामपि वाहका । वर्णनीयाः यावत्तारारूपाणामपि विमानवाहका वर्णनीयाः यावत्पदाद् ग्रहविमानानां नक्षत्रविमानानां च विमानवाहका वर्णनीयाः, नवरं एष देवसंघातः, अयमर्थ:- सर्वेषां ज्योतिष्काणां विमानवाहकवर्णनसूत्रं सममेव तेषां सङ्ख्याभेदस्तु व्याख्यास्यमानगाथाभ्यामवगन्तव्यः, ते चेमे वक्ष्यमाणे गाहा इति-गाथे- 'सोलसे' त्यादि, पोडशदेवसहस्राणि भवन्ति चन्द्रविमाने चैवेति समुच्चये तथा सूर्यविमानेऽपि पोडश देवसहस्राणि, बहुवचनं चात्र प्राकृतत्वात्, तथा अष्टौ देव। सहस्राण्येकैकस्मिन् ग्रहविमाने तथा चत्वारि सहस्राणि नक्षत्रे चैकैकस्मिन् भवन्ति, तथा द्वे चैव सहस्रे तारारूपविमाने एकैकस्मिन्निति । अथ दशमद्वारप्रश्नमाह - एतेसि णं भन्ते । चंदिमसूरिअगगणन क्खत्ततारारूवाणं कयरे सव्यसिग्घगई कबरे सम्बसिग्घतराए चेव ?, गोअमा ! चन्देहिंतो v.jalnelibrary.org
Page #302
--------------------------------------------------------------------------
________________ श्रीजम्बू- सुरा सव्वसिग्घगई सूरेहितो गहा सिग्घगई गहेहिंतो णक्खत्ता सिग्धगई णक्खत्तेहिंतो तारारूवा सिग्घगई, सव्वप्पगई चंदा 7वक्षस्कारे द्वीपशा- सव्वसिग्घगई तारारूवा इति (सूत्रं 167) / एतेसि गं भन्ते ! चंदिमसूरिअगहणक्खतारारूवाणं कयरे सव्वमहि द्धिआ कयरे सव्वप्प ज्योतिष्कन्तिचन्द्री- डिआ?. गो.! तारास्वहिंतो णक्खत्ता महिद्धिआ णक्खत्तेहिंतो गहा महिद्धिआ गहेहिंतो सूरिआ महिद्धिआ सूरेहिंतो चन्दा गतिऋद्धिया वृचिः महिद्धिआ सव्वप्पिद्धिआ तारारूवा सव्वमहिद्धिआ चन्दा (सूत्रं168) जम्बुद्दीवे णं भन्ते ! दीवे ताराए अ ताराए अ केवइए अबा तारान्त राणि मू. हाए अंतरे पण्णते?, गोअमा! दुविहे-वाघाइए अ निव्वाघाइए a, निव्वाघाइए जहण्गेणं पंचधणुसयाई उक्कोसेणं दो गाऊआई, ॥ 53 ॥ 167-269 वाघाइए जहणणं दोण्णि छावढे जोअणसए उकोसेणं बारस जोअणसहस्साई दोणि अ बायाले जोअणसए तारारूवस्स 2 अबाहाए अंतरे पण्णत्ते (सूत्रं 169) / patesiNa'mityAdi, एतेषां भदन्त ! चन्द्रसूर्यग्रहगणनक्षत्रतारारूपाणां मध्ये कतरः 'सर्वशीघ्रगतिः' सर्वेभ्यश्चन्द्रादिभ्यश्चरज्योतिष्केभ्यः शीघ्रगतिः, इदं च सर्वाभ्यन्तरमण्डलापेक्षया, कतरश्च सर्वशीघ्रगतितरकः, अत्र द्वयोः प्रकृष्टे तर, इदं च सर्वबाह्यमण्डलापेक्षयोक्तं, अभ्यन्तरमण्डलापेक्षया सर्वबाह्यमण्डलस्य गतिप्रकर्षस्य सुप्रसिद्धत्वात् , प्रज्ञप्त इति । गम्यं, भगवानाह-गौतम! चन्द्रेभ्यः सूर्याः सर्वशीघ्रगतयः, सूर्येभ्यः ग्रहाः शीघ्रगतयः, ग्रहेभ्यो नक्षत्राणि शीघ्रग-8 तीनि, नक्षत्रेभ्यस्तारारूपाणि शीघ्रगतीनि, मुहूर्तगतौ विचार्यमाणायां परेषां परेषां गतिप्रकर्षस्यागमसिद्धत्वात् , अत एव 9 ॥ सर्वेभ्योऽल्पा-मन्दा-गतिर्येषां ते तथा एवंविधाश्चन्द्रास्तथा सर्वेभ्यः शीघ्रगतीनि तारारूपाणीति । अथैकादशद्वारं । O1 Jain Education Interational For Private & Personel Use Only
Page #303
--------------------------------------------------------------------------
________________ Recenesseeeeeeeeeeeeee pati -patesi Na'mityAdi, एतेषां भदन्त! चन्द्रसूर्यग्रहनक्षत्रतारारूपाणां मध्ये कतरे सर्वमहर्द्धिकाः कतरे च ॥ चकारोऽत्र गम्यः सर्वाल्पर्धिकाः?, भगवानाह-गौतम! तारारूपेभ्यो नक्षत्राणि महर्द्धि कानि नक्षत्रेभ्यो ग्रहा महर्द्धिकाः ॥ या मर्यामहर्द्धिकाः सूर्येभ्यश्चन्द्रा महर्द्धिकाः, अत एव सर्वाल्पर्धिकास्तारारूपाः सर्वमहर्द्धिकाश्चन्द्राः, इयमत्र भावना-तिविचारणायां ये येभ्यः शीघ्रा उक्तास्ते तेभ्यःऋद्धिविचारणायामुत्क्रमतो महर्द्धिका ज्ञेया इति । अथ द्वादशद्वारप्रश्नमाह-'जम्बुद्दीवे Na'mityAdi, जम्बूद्वीप भदन्त! द्वीपे तारायास्तारायाश्च कियदबाधया अन्तरं प्रज्ञप्तम् ?, भगवानाट_गौतम! द्विविध-व्याघातिक निव्योघातिकं च, तत्र व्याघात:-पर्वतादिस्खलनं तत्र भवं व्याघातिकं. निव्यापातिक व्यापातिकान्निर्गतं स्वाभाविकमित्यर्थः, तत्र यन्निआघातिक तजघन्यतः पञ्चधनुःशतानि उत्कृष्टतो द्वे गव्यूते, एतच्च जगत्स्वाभाव्यादेवावगन्तव्यं, यच्च व्याघातिकं तजघन्यतो द्वे योजनशते षषष्ट्यधिके, एतच्च निषधकूटादिकमपेक्ष्य वेदितव्यं, तथाहि-निषधपर्वतः स्वभावतोऽप्युच्चैश्चत्वारि योजनशतानि तस्य चोपरि पञ्चयोजनशतोच्चानि कूटानि तानि च मूले पञ्चयोजनशतान्यायामविष्कम्भाभ्यां मध्ये त्रीणि योजनशतानि पञ्चसप्तत्यधिकानि उपरि अर्द्धतृतीये द्वे योजनशते तेषां चोपरितनभागसमश्रेणिप्रदेशे तथाजगत्स्वाभाव्यादष्टावष्टौ योजनान्यबाधया कृत्वा ताराविमानानि । परिभ्रमन्ति ततो जघन्यतो व्याघातिकमन्तरं द्वे योजनशते षषष्ट्यधिके भवतः, उत्कर्षतो द्वादश योजनसहस्राणि द्वे योजनशते द्विचत्वारिंशदधिके, एतच्च मेरुमपेक्ष्य द्रष्टव्यं, तथाहि-मेरौ दशयोजनसहस्राणि मेरोश्चोभयतोऽबाधया Jain Educatio n al For Private & Personel Use Only 5||
Page #304
--------------------------------------------------------------------------
________________ श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः ॥ 532 ॥ | एकादश योजनशतान्येकविंशत्यधिकानि ततः सर्वसङ्ख्यामीलने भवन्ति द्वादशयोजन सहस्राणि द्वे च योजनशते द्विचत्वारिंशदधिके, एवं तारारूपस्य तारारूपस्य अन्तरं प्रज्ञप्तमिति । अथ त्रयोदशं द्वारं प्रश्नयन्नाह - चन्दस्स णं भंते! जोइसिंदस्स जोइसरण्णो कै अग्गमहिसीओ पण्णत्ताओ ?, गोअमा ! चत्तारि अग्ग महिसीओ पण्णत्ताओ, तं*चन्दप्पभा दोसिणाभा अचिमाली पभंकरा, तओ णं एगमेगा देवी चत्तारि 2 देवी सहस्साई परिवारो पण्णत्तो, पभू णं ताओ एगमेगा देवी अन्नं देवीसहस्सं विवित्तए, एवामेव स वरेणं सोलस देवीसहस्सा, सेत्तं तुडिए । पहू णं भंते ! चंदे जोइसिंदे जोइ - सराया चंदवडेंस विमाणे चन्दाए रायहाणीए सभाए सुहम्माए तुडिएणं सद्धिं मध्याह्यणट्टगीअवाइअ जाव दिखाई भोगभोगाई भुंजमाणे विहरत्तए ?, गोअमा ! णो इणट्ठे समट्ठे से केणट्ठेणं जाव विहरित्तए ?, go0 ! चंदस्स णं जोइसिंदस्स0 चंदवडेंसए विमाणे चंदाए रायहाणीए सभाए सुहम्माए मानवए चेइअखंभे वैरामएस गोलबट्टसमुग्गएसु बहूईओ जिणसकहाओ सन्निखिताओ चिति ताओ णं चंदस्स अण्णेसिं च बहूणं देवाण य देवीण य अवणिज्जाओ जाव पज्जुवासणिज्जाओ, से तेणट्टेणं गोयमा ! णो पभूत्ति, पभू णं चंदे सभाए सुहम्माए चौहिं सामाणिअसाहस्सीहिं एवं जाव दिव्वाई भोगभोगाई भुंजमाणे विहरित्तए केवलं परिआरिद्धीए, णो चेव णं मेहुणवत्तिअं, विजया 1 वेजयंती 2 जयंती 3 अपराजिआ 4 सव्वेसिं गहाईणं एआओ अग्गमहिसीओ, छावत्तरस्वी गहसयस्स एआओ अग्गमहिसीओ वक्तव्वाओ, इमाहि गाहाहिंति-इंगालए 1 विआलए 2 लोहिअंके 3 सणिच्छरे चेव । आहुणिए 5 पाहुनिए 6 कगगसणामा य पंचेव 11 ॥ 1 ॥ सोमे 12 सहिए 13 आसणेय 14 kajovae 15 a Jain Education Intemational वक्षस्कारे अग्रमहिप्यो गुहाच स्थितिः सू. 167-170 ॥ 532 //
Page #305
--------------------------------------------------------------------------
________________ Jain Education Int kabburae 16 / ayakarae 17 दुंदुभए संखसनामेवि तिष्णेव ॥ 2 ॥ एवं भागियव्वं जाव भावके उस्स अग्गमहिसी ओत्ति । / (सूत्रं 168) चंदविमाणे णं भंते! देवाणं केवइअं कालं ठिई पण्णत्ता ?, go0 ! जहणेणं चउभागपलिओवमं उक्कोसेणं पलिओवमं वाससयसहस्समव्भहिअं, चंदविमाणे णं देवीणं जहणेणं चउभागपलिओवमं u0 अद्धपलियोवमं पण्णासाए वाससहस्से हिमन्भहिअं, सूरविमाणे देवाणं चउभागपलिओवमं उक्कोसेणं पलिओवमं वाससहस्समम्भहियं, सूरविमाणे देवीणं जहणेणं चउब्भागपलिओव उक्कोसेणं अद्धपलिओवमं पंचहिं वाससएहिं अमहियं गहविमाणे देवाणं जहणणेणं चउभागपलिओवमं उक्कोसेगं पलिओवमं गविमाणे देवीणं जणेणं चउभागपलिओवमं उक्कोसेणं अद्धपलिओवमं णक्खत्तविमाणे देवाणं जहणेणं चउब्भागपलिओ मं कोसेणं अद्धपणोवमं णक्खत्तविमाणे देवीणं जणेणं चउब्भागपलिओवमं उक्कोसेणं साहिअं चौदभागपलिओवमं, ताराविमाणे देवाणं जगणं अट्ठभागपलिओवमं उक्कोसेणं उभागपलिओ मं ताराविमाणदेवीणं जणेणं अट्ठभागपलिओवमं उक्को सेणं साइरेगं अट्ठभागपलिओ मं ( सूत्रं 170 ) 'चन्दस्स ण' मित्यादि, प्रश्नसूत्रं सुगमं, उत्तरसूत्रे चतस्रोऽग्रमहिष्यः, तद्यथा - चन्द्रप्रभा 'dosiNAbha'ti ज्योत्स्नाभा अर्चिर्माली प्रभङ्करा, ततश्च चतुः सङ्ख्याकथनानन्तरं परिवारो वक्तव्य इत्यर्थः एकैकस्या देव्याश्चत्वारि 2 देवीसहस्राणि । परिवारः प्रज्ञप्तः, किमुक्तं भवति ? - एकैका अग्रमहिषी चतुर्णा 2 देवीसहस्राणां पट्टराज्ञी, अथ विकुर्वणासामर्थ्य माह। प्रभुः समर्था णमिति वाक्यालङ्कारे ऽताओ ऽति वचनव्यत्ययात् सा इत्थंभूता अग्रमहिषी परिचारणावसरे तथा - w.jainelibrary.org
Page #306
--------------------------------------------------------------------------
________________ श्रीजम्बु-6 विधां ज्योतिष्कराजचन्द्रदेवेच्छामुपलभ्यान्यमात्मसमानरूपं देवीसहस्रं विकुर्वितुं, स्वाभाविकानि पुनरेवं-उक्तप्रकारे-16 वक्षस्कारे द्वीपशा- णैव, सपूर्वापरमीलनेन षोडशदेवीसहस्राणि चन्द्रदेवस्य भवन्ति, चतस्रोऽग्रमहिष्य एकैका चात्मना सह चतुश्चतुर्दे-18 अग्रमहिन्तिचन्द्र-16वीसहस्रपरिवारा, ततः सर्वसङ्कलने भवन्ति षोडश देवीसहस्राणि, इह यथा चमरेन्द्रादितुडिकवक्तव्यताधिकारे स्वस्व-18 प्यो ग्रहाश्च या वृत्तिः परिवारसङ्यानुसारेण विकुर्वणीयसङ्ख्या उक्ता तथैव जीवाभिगमादौ चन्द्रदेवानामपि चतुःचतुःसहस्रस्वपरिवारानुसारेण % स्थितिःसू. 170 ॥ 533 ॥ चतुश्चतुर्देवीसहस्रविकुर्वणा दृश्यते अन तु न तथेति मतान्तरमवसेयं प्रस्तुतसूत्रादर्शलेखकवैगुण्यं वा ज्ञेयमिति, 'सेत्तं तुडिएऽइति, तदेतत् चन्द्रदेवस्य तुटिक-अन्तःपुरं, उक्तं च जीवाभिगमचूर्णी-"तुटिकमन्तःपुरमुपदिश्यते" इति। अथ चतुर्दशं द्वारं प्रश्नयति-'पहू Na'mityAdi, प्रभुर्भदन्त ! चन्द्रो ज्योतिषेन्द्रो ज्योतिषराजश्चन्द्रावतंसके विमाने चन्द्रायां राजधान्यां सुधर्मायां सभायां तुटिकेनेति-अन्तःपुरेण सार्द्ध 'महया' इत्यादि प्राग्वत् विहर्तमित्यन्वयः, अत्र, काकुपाठात् प्रश्नसूत्रमवगन्तव्यं, भगवानाह-गौतम! नायमर्थः समर्थः, अथ केनार्थेन भदन्त ! एवमुच्यते-यावत्-3 करणात् णो पभू चंदे जोइसिंदे जोइसराया चन्दवडेंसए विमाणे चन्दाए रायहाणीए सभाए सुहम्माए तुडिएणं सद्धिं महयाहयगीअवाइअणट्ट जाव दिवाई भोगभोगाई भुंजमाणे' इति ग्राह्यं विहर्तुमिति, अत्रोत्तरसूत्रमाह-गौतम ! 533 ॥ | चन्द्रस्य ज्योतिषेन्द्रस्य चन्द्रावतंसके विमाने चन्द्रायां राजधान्यां सभायां सुधर्मायां माणवकनाम्नि चैत्यस्तम्भे-चैत्यवत् पूज्यः स्तम्भः चैत्यस्तम्भस्तस्मिन् वज्रमयेषु गोलवद्वृत्तेषु समुद्गकेषु-सम्पुटरूपभाण्डेषु बढ्यो जिनसकथा-जिन-श
Page #307
--------------------------------------------------------------------------
________________ Jain Education | सक्थीनि सन्निक्षिप्ताः - स्थापितास्तिष्ठन्ति ताश्च णमिति प्राग्वत् चन्द्रस्य अन्येषां च बहूनां देवानां देवीनां चार्चनीयाश्चन्दनादिना यावत्करणाद् वन्दनीयाः स्तुतिभिर्नमस्यनीयाः प्रणामतः पूजनीयाः पुष्पैः सत्कारणीया वस्त्रादिभिः सन्माननीयाः प्रतिपत्तिविशेषैरिति ग्राह्यं, पर्युपासनीयाः कल्याणमित्यादिबुद्ध्या, अथ तेनार्थेन एवमुच्यते - गौतम ! न प्रभुरिति, जिनेष्विव जिनसक्थिष्वपि तेषां बहुमानपरत्वेनाशातनाभीरुत्वा दिदि, अथैवं सति कल्पातीतदेवानामिवास्यापि अप्रविचारता उत नेत्याशङ्कामपाकर्तुमाह- 'पभू ण' मिति, प्रभुश्चन्द्रसभायां सुधर्मायां चतुर्भिः सामानिकसहस्रैः । एवमित्युक्तप्रकारेण यावत्करणात् चतसृभिरग्रमहिषीभिः सपरिवाराभिरित्यादिकः सर्वोऽप्यालापको वाच्यः, दिव्यान् । भोगा ये भोगाः - शब्दादयस्तान् भुञ्जानो विहर्त्तुमिति, अत्रैव विशेषमाह- केवलं - नवरं परिवारः - परिकरस्तस्य ऋद्धि:| सम्पत्तत्तया, एते सर्वेऽपि मम परिचारकाः अहं चैषां स्वामीत्येवं निजस्फातिविशेषदर्शनाभिप्रायेणेति भावः, नैव च मैथुनप्रत्ययं - सुरतनिमित्तं यथा भवत्येवं भोगभोगान् भुञ्जानो विहर्त्तु प्रभुरिति । अथ प्रस्तुतोपाङ्गादर्शेष्वदृष्टमपि । जीवाभिगमाद्युपाङ्गादर्शदृष्टं सूर्याग्रमहिषीवक्तव्यमुपदर्श्यते, 'सूरस्स जोइसरण्णो कै अग्गमहिसीओ पण्णत्ताओ ?, | गोअमा ! चत्तारि अग्गमहिसीओ paM0, तंजहा- सूरप्पभा आयवाभा अचिमालि पभंकरा एवं अवसेसं जहा चन्दस्स णवरं सूरवडेंसर विमाणे सूरंसि sIhAsaNaMsI'ti व्यक्तम् । अथ ग्रहादीनामग्रमहिषीवक्तव्यमाह - 'विजया' इत्यादि, | ग्रहादीनामादिशब्दात् नक्षत्रतारकापरिग्रहः सर्वेषामपि विजया वैजयन्तीत्यादिचतुर्भिर्नामभिरेवाग्रमहिष्यो ज्ञेयाः, ional
Page #308
--------------------------------------------------------------------------
________________ श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः ॥ 534 ॥ उक्तमेव विशिष्य आह - 'छावत्तर' इत्यादि, षट्सप्तत्यधिकस्य ग्रहशतस्यापि जम्बूद्वीपवर्त्तिचन्द्रद्वयपरिवारभूतानां । ग्रहाणां द्विगुणिताया अष्टाशीतेरित्यर्थः, एता - अनन्तरोक्ता विजयाद्या अग्रमहिष्यो वक्तव्याः इमाभिर्वक्ष्यमाणाभिर्गाधाभिरुक्तनामभिः इति गम्यं, इदं च ग्रहशतस्य विशेषणं बोध्यं, अत्र सूत्रादर्शे प्रथमदृष्टमपि नक्षत्र देवतसूत्रमुपेक्ष्य क्रमप्राधान्याद् व्याख्यानस्येति प्रथममष्टाशीतिग्रहनामसूत्रं व्याख्यायते - 'इंगालए' इत्यादि, अङ्गारकः 1 विकालकः 2 लोहिताङ्कः 3 शनैश्वरः 4 आधुनिक: 5 प्राधुनिकः 6 कनकेन सह एकदेशेन समानं नाम येषां ते कनकसमाननामानस्ते । पश्चैव प्रागुक्तसङ्ख्या परिपाठ्या योजनीयाः, तद्यथा - कणः 7 कणकः 8 कणकणकः 9 कणवितानकः 10 कणसन्ता। नक: 11 'सोमेत्यादि सोमः 12 सहितः 13 आश्वासनः 14 कार्योपगः 15 कर्बुरकः 16 अजकरकः 17 दुन्दुभकः । 18 शंखसमाननामानो नानि शंखशब्दाङ्किता इत्यर्थः ते त्रयः, तद्यथा - शंखः 19 शंखनाभः 20 शंखवर्णाभः 21 ' एवं ' उक्तेन प्रकारेण भणितव्यं, प्रत्येकमग्रमहिषीसंख्याकथनाय अष्टाशीतेग्रहाणां नामसंग्राहकगाथाकदम्बकमिति शेषः, यावत् भावकेतोर्ग्रहस्याग्रमहिष्यः, यावत्करणात् इदं द्रष्टव्यं तिष्णेव कंसनामा णीले रुप्पि अ हवंति चत्तारि । भावतिलपुष्पवण्णे दगदगवण्णे य कायवंधे य ॥ 3 ॥ इंदग्गिधूमकेऊ हरिपिंगलए बुहे अ सुक्के अ । वहस्सैराहु अगत्थी । माणवगे कामफासे अ ॥4॥ धुरए पमुहे वियडे विसंधि कप्पे तहा पयले य । जडियालए य अरुणे अग्गिलकाले महा। काले ॥5॥ सोत्थि सोवत्थिअए वद्धमाणग तहा पलंबे अ । णिच्चालोए णिच्चुज्जोए सयंपभे चेत्र ओभासे ॥ 6 ॥ सेयं 7वक्षस्कारे अग्रमहियो ग्रहाथ स्थितिः सू. 170 ॥ 534 ॥
Page #309
--------------------------------------------------------------------------
________________ 18 करखेमंकर आभंकर पभंकरे अन्नाय्बो। अरए विरए अ तहा असोग तह वीतसोगे y॥7॥ विमल वितत्थ विवत्थे विसाल तह साल सुबए चेव । अनियट्टी एगजडी अ होइ बिजडी य बोद्धवे ॥ 8 ॥ कर करिअ राय अग्गल बोद्धचे पुष्फ भावकेऊ अ । अट्ठासीई गहा खलु णायबा आन्नुपुबीए॥9॥अत्र् व्याख्या-कंसशब्दोपलक्षितं नाम येषां ते कंसनामानः 8 ते त्रय एव, तद्यथा-कंसः 22 कंसनाभः 23 कंसवर्णाभः 24 नीले रुप्ये च शब्दे विषयभूते द्विद्विनामसंभवात् । सर्वसंख्यया भवन्ति चत्वारस्तद्यथा-नीलः 25 नीलावभासः 26 रुप्पी 27 रुप्यावभासः 28 भास इति नामद्वयोप। लक्षणं तद्यथा-भस्म 29 भस्मराशिः 30 तिलः 31 तिलपुष्पवर्णः 32 दकः 33 दकवर्णः 34 कायः 35 वन्ध्यः 36 चः समुच्चये इंद्राग्निः 37 धूमकेतुः 38 हरिः 39 पिङ्गलकः 4. बुधः 41 तथैव, एवमग्रेऽपि, शुक्रः 42 बृहस्पतिः 43 राहुः 44 अगस्तिः 45 माणवकः 46 कामस्पर्शः 47 धुरकः 48 प्रमुखः 49 विकटः 50 विसन्धिकल्पः |51 तथा प्रकल्पः 52 जटालः 53 अरुणः 54 अग्निः 55 कालः 56 महाकालः 57 स्वस्तिकः 58 सौवस्तिकः 59 वर्धमानकः 60 तथा प्रलम्बः 61 नित्यालोकः 62 नित्योद्योतः 63 स्वयंप्रभः 64 अवभासः 65 श्रेयस्करः 66 | क्षेमङ्करः 67 आभङ्करः 68 प्रभङ्करः 69 बोद्धव्यः अरजाः 70 विरजाः 71 तथा अशोकः 72 तथा वीतशोकः 73 विमलः 74 विततः 75 विवस्त्रः 76 विशालः 77 शालः 78 सुव्रतः 79 अनिवृत्तिः 80 एकजटी 81 भवति द्विजटी 82 बोद्धव्यः करः 83 करिकः 84 राजा 85 अर्गलः 86 बोद्धव्यः पुष्पकेतुः 87 भावकेतुः 88 इति अष्टा सेएएएएएएएएएएएएएएएएएए REAceceEReceneceseseeeee 6 श्रीजम्बू.. अ jainelibrary.org
Page #310
--------------------------------------------------------------------------
________________ zrIjambUdvIpazAnticandrI - yA vRttiH // 535 // Jain Education Inte शीतिर्ग्रहाः खलु ज्ञातव्या आनुपूर्व्येति । अथ 'सबेसिं गहाईण' मित्यादिपदेन सूचिताना नक्षत्राणामधिदैवतद्वारा नामप्रतिपादनाय गाथाद्वयमाह बह्या विहू अ वसू वरुणे अयं वुड्डी पूस आस जमे । अग्गि पयावै सोमे रुद्दे अदिती वहस्सई सप्पे ॥ 1 ॥ पिउ भगाज्जमसवि - आ तट्ठा बाऊ तहेव इंदग्गी । मित्ते इंदे निरुई AU विस्सा य बोद्धवे ॥ 2 ॥ इति (सूत्रं 171 ) ब्रह्मा अभिजित् 1 विष्णुः श्रवणः 2 वसुर्धनिष्ठा 3 वरुणः शतभिषक् 4 अजः पूर्वभाद्रपदा 5 वृद्धिरित्यत्र पदैकदेशे । पदसमुदायोपचारात् अभिवृद्धिरुत्तरभाद्रपदा 6 अन्यत्राहिर्बुन इति, पूषा रेवती 7 अश्वोऽश्विनी 8 यमो भरणि 9 अग्निः कृत्तिका 10 प्रजापती रोहिणी 11 सोमो मृगशिरः 12 रुद्र आर्द्रा 13 अदितिः पुनर्वसुः 14 बृहस्पतिः पुष्यः 15 सर्पोऽश्लेषा 16 पिता मघा 17 भगः पूर्वफाल्गुनी 18 अर्थमा उत्तराफाल्गुनी 19 सविता हस्तः 20 त्वष्टा चित्रा 21 वायुः स्वातिः 22 इंद्राग्नी विशाखा 23 मित्रोऽनुराधा 24 इन्द्रो ज्येष्ठा 25 निरृतिर्मूलं 26 आपः पूर्वाषाढा 27 विश्वे उत्तराषाढा 28 चेति नक्षत्राणि बोद्धव्यानि, ननु स्वस्वामिभावसम्बन्धप्रतिपादकभावमन्तरेण कथं देवतानामभिर्नक्षत्रनामानि संपद्येरन् ?, उच्यते, अधिष्ठातरि अधिष्ठेयस्योपचारात् भवति एतेषां चाष्टाविंशतेरपि नक्षत्राणां विजयादिनामभिरेव पूर्वोक्ताश्चतस्रोऽग्रमहिष्यो वक्तव्या इति । तारकाणां च सपञ्चसप्ततिसहस्राधिकषट्षष्टिकोटाकोटीप्रमाणत्वेन बहुसंख्याकतया नामव्यवहारस्यासंव्यवहार्यत्वेन चोपेक्षा, परमेषामप्येता एव चतस्रोऽग्रमहिष्यो 7वक्षस्कारे नक्षत्राधि छातारः सू. 171 ॥ 535 ॥
Page #311
--------------------------------------------------------------------------
________________ & बोध्या इति । अथ पञ्चदशं द्वारं प्रश्नविषयीकर्तुमाह-'चन्दविमाणे णं भंते !' इत्यादि, प्रायः सुगम, नवरं चतर्भागप ल्योपमस्थिति:-चतुर्भागमात्रं पल्योपमं चतुर्भागपल्योपममिति विशेषणसमासः पल्योपमचतुर्भाग इत्यर्थः प्राकृतत्वात ॥ पुरणप्रत्ययलोपः, एवमग्रेऽष्टभागपल्योपमादावपि बोध्यं, चन्द्रविमाने हि चन्द्रदेवः सामानिकाच आत्मरक्षकादयश्च परिवसन्ति तेन चन्द्रसामानिकापेक्षया उत्कृष्टमायुर्बोध्यं, तेषामेवोत्कृष्टायुःसंभवात् , जघन्यं चात्मरक्षकादिदेवापेक्षयेति, एवं सूर्यविमानादिसूत्रेष्वपि भाव्यम् । अथ सूर्यायुःसूत्रम्-'सूरविमाणेऽइत्यादि, व्यक्तं, अथ ग्रहादीनां स्थितिसूत्राणि 'गहविमाणे' इत्यादि, एतानि त्रीण्यपि सूत्राणि निगदसिद्धानीति । षोडशं द्वारं पृच्छति एतेसिणं भन्ते ! चंदिमसूरिअगहणक्खत्ततारारूवाणं कयरेशहितो अप्पा वा बहुआ वा तुल्ला वा विसेसाहिआ वा ?, go0 ! चंदिमसुरिआ दुवे तुल्ला सव्वत्थोवा णक्खत्ता संखेजगुणा गहा संखेजगुणा तारारूवा संखेजगुणा इति (सूत्रं. 172) जम्बुद्दीवे णं भन्ते ! दीवे जहण्णपए वा उक्कोसपए वा केवइआ तित्थयरा सव्वग्गेणं paM0?, गो! जहण्णपए चत्तारि उक्कोसपए चोत्तीसं तित्थयरा सव्वग्गेणं पण्णत्ता । जम्बुद्दीवे णं भंते ! दीवे केवइआ जहण्णपए वा उक्कोसपए वा चक्कवट्टी सवग्गेणं paM01, go0! जहण्णपदे चत्तारि उकोसपदे तीसं चकवट्टी सबग्गेणं पण्णत्ता इति, बलदेवा तत्तिआ चेव जत्तिआ चक्कवट्टी, वासुदेवावि तत्तिया चेवत्ति । जम्बुद्दीवे दीवे केवइआ निहिरयणा सबग्गेणं paM0?, go0! तिण्णि छलुत्तरा णिहिरयणसया सव्वग्गेणं paM0, जम्बुद्दीवे 2 केवइआ णिहिरयणसया परिभोगत्ताए हव्वमागच्छंति?, गोर! जहण्णपए छत्तीसं उक्कोसपए दोण्णि सत्तरा णिहिरयणसया परिभोगत्ताए 90999999999999999 Jain Education 1 For Private & Personel Use Only w.jainelibrary.org
Page #312
--------------------------------------------------------------------------
________________ श्रीजम्बूद्वीपशान्तिचन्द्रीया वृचिः ॥ 536 ॥ हवमागच्छंति, जम्बुद्दीवे 2 केवइआ पंचिंदिअरयणसया सव्वग्गेणं पण्णत्ता?, go0! दो दसुत्तरा पंचिंदिअरयणसया सव्वग्गेणं शिवक्षस्कारे पण्णत्ता, जम्बुद्दीवे 2 जहण्णपदे वा उक्कोसपदे वा केवइआ पंचिंदिअरयणसया परिभोगत्ताए हव्वमागच्छंति ?, go0 ! जहण्णपए चन्द्राद्याट्ठावीसं उक्कोसपए दोण्णि दसुत्तरा पंचिंदिअरयणसया परिभोगत्ताए हव्वमागच्छंति, जम्बुद्दीवे णं भन्ते! दीवे केवइआ एगिदि ल्पबहुत अरयणसया सव्वग्गेणं paM0 ?, go0! दो दसुत्तरा एगिदिअरयणसया सव्वग्गेणं paM0, जम्बुद्दीवे णं भन्ते ! दीवे केवइआ एगिदि जिनादिअरयणसया परिभोगत्ताए हव्वमागच्छन्ति ?, go0 ! जहण्णपए अट्ठावीसं उक्कोसेणं दोण्णि दसुत्तरा एगिदिअरयणसया परिभोगत्ताए संख्या . हव्वमागच्छंति ( सूत्रं 173) 172-173 'एतेसि Na'mityAdi, एतेषा-अनन्तरोक्तानां प्रत्यक्षप्रमाणगोचराणां वा भदन्त ! चन्द्रसूर्यग्रहनक्षत्रतारारूपाणां। कतरे कतरेभ्योऽल्पाः-स्तोकाः वा विकल्पसमुच्चयार्थे कतरे कतरेभ्यो बहुका वा कतरे कतरेभ्यस्तुल्या वा, अत्र । विभक्तिपरिणामेन तृतीया व्याख्येया, कतरे कतरेभ्यो विशेषा वेति, गौतम! चन्द्रसूर्या एते द्वयेऽपि परस्परं तुल्याः, 2 प्रतिद्वीपं प्रतिसमुद्रं चन्द्रसूर्याणां समसख्याकत्वात् , शेषेभ्यो ग्रहादिभ्यः सर्वेऽपि स्तोकाः, तेभ्यो नक्षत्राणि sar3अख्येयगुणानि अष्टाविंशतिगुणत्वात् , 'तेभ्योऽपि ग्रहाः सङ्ख्येयगुणाः सातिरेकत्रिगुणत्वात्, तेभ्योऽपि तारारूपाणि । ॥ 536 ॥ सख्येयगुणानि प्रभूतकोटाकोटीगुणत्वादिति, व्याख्यातं षोडशमल्पबहुत्वद्वारं, तेन सम्पूर्ण संग्रहणीगाथाद्वयव्या-1 ख्यानमिति । अथ जम्बूद्वीपे जघन्योत्कृष्टपदाभ्यां तीर्थकरान् पिपृच्छिषुराह-'जम्बुद्दीवेणं भन्ते! दीवे jhnnnnpe'| SSSSSSSSSSSSSSS Jain Education Intematonal For Private & Personel Use Only
Page #313
--------------------------------------------------------------------------
________________ इत्यादि, जम्बूद्वीपे भदन्त! द्वीपे जघन्यपदे सर्वस्तोके स्थाने वा उत्कृष्टपदे सर्वोत्कृष्ट स्थाने वा विचार्यमाणे इति shessH। ॥ कियन्तस्तीर्थकराः सर्वाग्रेण-सर्वसंख्यया केवलिदृष्टमात्रया इत्यर्थः प्रज्ञप्ताः?, गौतम! जघन्यपदे चत्वारः प्राप्यन्ते, ॥ तथाहि-जम्बूद्वीपस्य पूर्वविदेहे शीतामहानद्या द्विभागीकृते दक्षिणोत्तरदिग्भागयोरेकैकस्य सद्भावात् द्वौ अपरविदेहेऽपि ॥ शीतोदया महानद्या द्विभागीकृते तथैव द्वौ जिनेन्द्रौ मिलिताश्चत्वारः, भरतैरावतयोस्तु एकान्तसुषमादावभाव एव, ॥ उत्कृष्टपदे चतुस्त्रिंशत्तीर्थकराः सर्वाग्रेण प्रज्ञप्ताः, तथाहि-महाविदेहे प्रतिविजयं भरतैरावतयोश्चैकैकस्य सम्भव इति। सर्वमीलने चतुस्त्रिंशत् , एषां हि भगवतां स्वस्वक्षेत्रवर्तिभिश्चक्रिभिरर्द्धचक्रिभिश्च सहानवस्थानलक्षणविरोधासम्भवात्, एतच्च विहरमानजिनापेक्षया बोद्ध्यं, न तु जन्मापेक्षया, तच्चिन्तायां तूत्कृष्टपदे चतुस्त्रिंशतस्तीर्थकराणामसम्भवादिति । ॥ अथात्रैव जघन्योत्कृष्टपदाभ्यां चक्रिणः पृच्छति-'जम्बुद्दीवेऽइत्यादि, जम्बूद्वीपे भदन्त ! द्वीपे कियन्तो जघन्यपदे ।3॥ वा उत्कृष्टपदे वा चक्रवर्तिनः प्रज्ञप्ताः?, भगवानाह-गौतम! जघन्यपदे चत्वारः उपपत्तिस्तु तीर्थङ्कराणामिव, उत्कृष्टपदे त्रिंशचक्रवर्तिनः सर्वाग्रेण प्रज्ञप्ताः, कथमिति चेत्, उच्यते, द्वात्रिंशद्विजयेषु वासुदेवस्वामिकान्यतरविजयच-| तुष्कवर्जितविजयसत्काऽष्टाविंशतिः भरतरावतयोस्तु द्वाविति पूर्वापरमीलितास्त्रिंशत्, यदा महाविदेहे उत्कृष्टपदेडष्टाविंशतिश्चक्रिणः प्राप्यन्ते तदा नियमाच्चतुर्णामर्द्धचक्रिणां सम्भवेन तन्निरुद्धक्षेत्रेषु चक्रिणामसम्भवात् , चक्रिणामर्द्धच-9 क्रिणां च सहानवस्थानलक्षणविरोधादिति, अथात्र तथैव बलदेवानर्द्धचक्रिणश्चाह-'बलदेवातत्तिआऽइत्यादि, बलदेवा Jain Education For Private & Personel Use Only 1Ow.jainelibrary.org
Page #314
--------------------------------------------------------------------------
________________ श्रीजम्बूद्वीपशान्तिचन्द्रीपा वृत्तिः ॥ 537 ॥ अपि तावन्त एवोत्कृष्टपदे जघन्यपदे च यावन्तश्चक्रवर्तिनः, वासुदेवा अपि तावन्त एव बलदेवंसहचारित्वात् , कोऽर्थः? 7वक्षस्कारे यदा चक्रवर्तिनः उत्कृष्टपदे त्रिंशद् तदा अवश्यं बलदेववासुदेवा जघन्यपदे चत्वारः तेषां चतुर्णामवश्यं भावात्, चन्द्राद्य ल्पबहुत्वं यदा च बलदेवा वासुदेवा उत्कृष्टपदे त्रिंशत् तदा चक्रिणो जघन्यपदे चत्वारः तेषामपि चतुर्णामवश्यं भावात् , जिनादितेनैतेषां परस्परं सहानवस्थानलक्षणविरोधभावेनान्यतराश्रितक्षेत्रे तदन्यतरस्याभाव इति । अथैते निधिपतयो । संख्या मू. भवन्तीति जम्बूद्वीपे निधिसङ्ख्यां प्रष्टुमाह-'जम्बुद्दीवे दीवेऽइत्यादि, जम्बूद्वीपे द्वीपे कियन्ति निधिरत्नानि-11 172-173 | उत्कृष्टनिधानानि यानि गङ्गादिनदीमुखस्थानि चक्रवर्ती हस्तगतपरिपूर्णषट्खण्डदिग्विजयव्यावृत्तोऽष्टमतपःकरणा नन्तरं स्वसाकरोति तानि सर्वाग्रेण-सर्वसङ्ख्यया प्रज्ञप्तानि ?, भगवानाह-गौतम! त्रीणि पडुत्तराणि निधिरत्न-18 ॥ शतानि सर्वाग्रेण प्रज्ञप्तानि, तद्यथा-नवसङ्ख्याकानि निधानानि चतुस्त्रिंशता गुण्यन्त इति यथोक्तसङ्ख्येति, इयं ॥ च सत्तामाश्रित्य प्ररूपणा कृता, अथ निधिपतीनां कति निधानानि विवक्षितकाले भोग्यानि भवन्तीति प्रश्न|माह-'जम्बुद्दीवे दीवेऽइत्यादि, जम्बूद्वीपे द्वीपे कियन्ति निधिरत्नशतानि परिभोग्यतया उत्पन्ने प्रयोजने चक्रवर्तिभि आपार्यमाणत्वेन हत्वमिति-शीघ्रं चक्रवर्त्यभिलापोत्पत्त्यनन्तरं निर्विलम्बमित्यर्थः आगच्छन्ति ?, भगवानाह-गौतम! ॥ ॥ ॥ 537॥ जघन्यपदे षट्त्रिंशत् जघन्यपदभाविनां चक्रवर्त्तिनां नवनिधानानि चतुर्गुणितानि यथोक्तसङ्ख्याप्रदानीति, उत्कृष्टपदे तु द्वे सप्तत्यधिके निधिरत्नशते परिभोग्यतया शीघ्रमागच्छतः, उत्कृष्टपदभाविनां चक्रिणां त्रिंशतो नव नव निधानानि 9 JanEducation Of For Private Personel Use Only
Page #315
--------------------------------------------------------------------------
________________ भवन्तीति नव त्रिंशता गुण्यन्त इत्युपपद्यते यथोक्तसंख्येति । अथ जम्बूद्वीपवर्तिचक्रवर्तिरत्नसंख्यां पिपृच्छिषुराह। 'जम्बहीवेऽत्ति, जम्बूद्वीपे 2 भदन्त ! कियन्ति पञ्चेन्द्रियरत्नानि-सेनापत्यादीनि सप्त तेषां शतानि सर्वाग्रेण प्रज्ञ पानि?, भगवानाह-गौतम! द्वे दशोत्तरे पञ्चेन्द्रियरत्नशते सर्वाग्रेण प्रज्ञप्ते, तद्यथा-उत्कृष्टपदभाविनां त्रिंशतश्चक्रिणां प्रत्येक सप्तपञ्चेन्द्रियरत्नसद्भावेन सप्तसंख्या त्रिंशता गुण्यते भवति यथोक्तं मानं, ननु निधिसर्वाग्रपृच्छायां चतुस्त्रिंशता गुणनं पञ्चेन्द्रियरत्नसर्वाग्रपृच्छायां तु किमिति त्रिंशता गुणनं ?, उच्यते, चतुएं वासुदेवविजयेषु तदा तेषामनुपलम्भात् , निधीनां तु नियतभावत्वेन सर्वदाऽप्युपलब्धेः, तेन रत्नसाग्रसूत्रे रत्नपरिभोगसूत्रे च न कश्चित् संख्याकृतो विशेष इति, अथ रत्नपरिभोगप्रश्नसूत्रमाह-'जम्बुद्दीवेऽइत्यादि, प्रायो व्याख्यातत्वाद् व्यक्तं, अथैकेन्द्रियरत्नानि प्रश्नयितुमाह-'जम्बुद्दीवेऽत्ति व्यक्तं, नवरं एकेन्द्रियरत्नानि चक्रिणां चक्रादीनि तेषां शतानीति । अथैकेन्द्रियरत्नपरिभोगसूत्रं पृच्छन्नाह-'जम्बुद्दीवे त्ति व्यक्तं ॥ अथ जम्बूद्वीपस्य विष्कम्भादीनि पृच्छन्नाह जम्बुद्दीवे णं भन्ते! दीवे केवै आयामविखंभेणं केवै परिक्खेवेणं केवइअं उबेहेणं केवै उद्धं उच्चत्तेणं केवै सवग्गेणं paM0?, go0 ! जम्बुद्दीवे 2 एगं जोअणसयसहस्सं आयामविक्खंभेणं तिणि जोअणसयसहस्साई सोलस य सहस्साई दोणि अ सत्तावीसे जोअणसए तिण्णि अ कोसे अट्ठावीसं च धणुसयं तेरस अंगुलाई अद्धंगुलं च किंचिविसेसाहिअं परिक्खेवेणं paM0, एगं जोअणसहस्सं उज्वेहेणं णवणौतिं जोअणसहस्साई साइरेगाई उद्धं उच्चत्तेणं साइरेगं जोअणसयसहस्सं सग्गेणं पण्णत्ते । (सूत्रं 174)
Page #316
--------------------------------------------------------------------------
________________ श्रीजम्बूद्वीपशान्तिचन्द्री - या वृचिः ॥538 ॥ . जम्बुद्दीवे णं भन्ते ! दीवे किं सासए असासए ?, गोअमा ! सिअ सासए सिअ असासए से केणद्वेणं भन्ते ! एवं वुइ-सि सासए सिअ असासए ?, go0 ! दव्वट्टयाए सासए वणपज्जवेहिं गंध0 रस0फासपज्जवेहिं असासए, से तेणट्ठेणं go0 ! एवं बुच्चै सिअ सासए सिअ असासए । जम्बुद्दीवे णं भन्ते ! दीवे कालओ केवचिरं होइ ?, गोअमा ! ण कयावि णासि ण कयावि णत्थि ण कयाविण भविस्सइ, भुविं च भवै अ भविस्सइ अ धुवे णीए सासए अन्वए अवट्ठिए णिच्चे जम्बुद्दीवे दीवे पण्णत्ते इति (सूत्रं 175) जम्बुद्दीवे णं भन्ते ! दीवे किं पुढविपरिणामे आउपरिणामे जीवपरिणामे पोग्गल परिणामे ?, गोअमा ! पुढविपरिणामेवि आउपरिणामेवि जीवपरिणामेवि पुग्गलपरिणामेवि । जम्बुद्दीवे णं भन्ते ! दीवे सव्त्रपाणा सव्वजीवा सव्वभूआ सव्वसत्ता पुढविकाइअत्ताए आउकाइअत्ताए तेउका इअत्ताए वाउकाइअत्ताए वणरसैकाइअत्ताए उववण्णपुव्वा ?, हंता go0 ! असई अदुवा अनंतखुत्तो (सूत्रं 176 ) / 'जम्बुद्दीवे ऽत्ति, अत्र सूत्रे विष्कम्भायामपरिक्षेपाः प्राग्व्याख्याताः, पुनः प्रश्नविषयीकरणं तु उद्वेधादिक्षेत्रधर्मप्रश्नकरणप्रस्तावाद्विस्मरणशीलविनेय जनस्मरणरूपोपकारायेति, तेन उद्वेधादिसूत्रे जम्बूद्वीपं द्वीपं अत्र द्वीपशब्दस्य क्लीवत्व। निर्देशः क्लीबेऽपि वर्त्तमानत्वात् कियदुद्वेधेन -उण्डत्वेन भूमिप्रविष्टत्वेनेत्यर्थः कियदूर्ध्वोच्चत्वेन - भूनिर्गतोच्चत्वेनेत्यर्थः । कियच्च सर्वाग्रेण - उण्डत्वोच्चत्वमीलनेन प्रज्ञप्तम् ?, भगवानाह - गौतम ! विष्कम्भायामपरिक्षेपविषयं निर्वचनसूत्रं प्राग्वत् उद्वेधादिनिर्वचनसूत्रे तु एकं योजन सहस्रमुद्वेधेन सातिरेकाणि नवनवतिं योजनसहस्राणि ऊर्ध्वोच्चत्वेन सातिरेकं yoja Jain Education Intemational 7 वक्षस्कारे द्वीपोद्वेधा दिशाश्वतत्वादि परिणामा दि सू. 174- 176 ॥ 538 //
Page #317
--------------------------------------------------------------------------
________________ नशतसहस्रं सर्वाग्रेण प्रज्ञप्तम् , ननु ऊण्डत्वव्यवहारो जलाशयादौ उच्चत्वव्यवहारस्तु पर्वतविमानादौ प्रसिद्धः द्वीपे 31 |तु स किं, व्यवहाराविषयत्वादिति, उच्यते, समभूतलादारभ्य रत्नप्रभायामधः सहस्रयोजनानि यावद् गमनेऽधोया|मविजयादिषु जम्बूद्वीपव्यवहारस्योपलभ्यमानत्वेनोण्डत्वव्यवहारः सुप्रसिद्ध एव, तथा जम्बूद्वीपोत्पन्नानां तीर्थकृतां जम्बूद्वीपमेरोः पण्डगवनेऽभिषेकशिलायामभिषिच्यमानत्वात् जम्बूद्वीपव्यपदेशपूर्वकमभिषेकस्य जायमानत्वेनोच्चत्व-81 व्यवहारोऽप्यागमे सुप्रसिद्ध एवेति । अथास्यैव शाश्वतभावादिकं प्रश्नयन्नाह-'जम्बुद्दीवे Na'mityAdi, इदं च यथा प्राक् । पद्मवरवेदिकाधिकारे व्याख्यातं तथाऽत्र जम्बूद्वीपव्यपदेशेन बोध्यमिति, एवं च शाश्वताशाश्वतो घटो निर्न्व्य्॥ विनश्वरो दृष्टः किमसावपि तद्वत् उत नेत्याह-'जम्बुद्दीवे Na'mityAdi, इदमपि प्राक् पद्मवरवेदिकाधिकारे व्याख्या-18 तमिति । अथ किंपरिणामोऽसौ द्वीप इति पिपृच्छिषुराह-'जम्बुद्दीवे णं भन्ते' इत्यादि, जम्बूद्वीपो भदन्त ! द्वीपः किं पृथिवीपरिणामः-पृथिवीपिण्डमयः किमप्परिणामः-जलपिण्डमयः, एतादृशौ च स्कन्धावचित्तरजःस्कन्धादिवदजीवप|रिणामावपि भवत इत्याशङ्कयाह-किं जीवपरिणामः-जीवमयः, घटादिरजीवपरिणामोऽपि भवतीत्याशङ्कयाह-किं पुद्गलपरिणामः-पुद्गलस्कन्धनिष्पन्नः केवलपुद्गलपिण्डमय इत्यर्थः, तेजसस्त्वेकान्तसुषमादावनुत्पन्नत्वेन एकान्तदुष्षमादौ तु विध्वस्तत्वेन जम्बूद्वीपेऽस्य तत्परिणामेऽङ्गीक्रियमाणे कादाचित्कत्वप्रसङ्गः वायोस्त्वतिचलत्वेन तत्परिणामे द्वीपस्यापि चलत्वापत्तिरिति तयोः स्वत एव सन्देहाविषयत्वेन न प्रश्नसूत्रे उपन्यासः, भगवानाह-गौतम! पृथिवी For Private Personal Use Only O Jain Education US w.jainelibrary.org
Page #318
--------------------------------------------------------------------------
________________ श्रीजम्बू- परिणामोऽपि पर्वतादिमत्त्वात् अप्परिणामोऽपि नदीहदादिमत्त्वात् जीवपरिणामोऽपि मुखवनादिषु वनस्पत्यादिम-18 वक्षस्कारे द्वीपशा त्त्वात् , यद्यपि स्वसमये पृथिव्यप्कायपरिणामत्वग्रहणेनैव जीवपरिणामत्वं सिद्धं तथापि लोके तयोर्जीवत्वस्याव्यव- द्वीपनामन्तिचन्द्री-18 हारात् पृथग्ग्रहणं, वनस्पत्यादीनां तु जीवत्वव्यवहारः स्वपरसम्मत इति, पुद्गलपरिणामोऽपि मूर्तत्वस्य प्रत्यक्षसि-| या वृत्तिः हेतुः उप संहार: मू. द्धत्वातू, कोऽर्थः-जम्बूद्वीपो हि स्कन्धरूपः पदार्थः, स चावयवैः समुदितैरेव भवति, समुदायरूपत्वात् समुदायिन ॥ 177-178 ॥ 539 // इति । अथ यदि चायं जीवपरिणामस्तहि सर्वे जीवा अत्रोत्पन्नपूर्वा उत नेत्याशङ्कयाह-'जम्बुद्दीवेणं भन्ते !'इत्यादि, ॥जम्बूद्वीपे भदन्त! द्वीपे सर्वे प्राणा:-द्वित्रिचतुरिन्द्रियाः सर्वे जीवा:-पञ्चेन्द्रियाः सर्वे भूताः-तरवः सर्वे सत्त्वाः-पृथिव्यप्तेजोवायुकायिकाः, अनेन च सांव्यवहारिकराशिविषयक एवायं प्रश्नः, अनादिनिगोदनिर्गतानामेव प्राणजीवादिरूपविशेषपर्यायप्रतिपत्तेः, पृथिवीकायिकतया अप्कायिकतया तेजस्कायिकतया वायुकायिकतया वनस्पतिकायिकतया उपपन्नपूर्वाः-उत्पन्नपूर्वाः!, भगवानाह-'हंता गोअमा!' एवं गौतम! यथैव प्रश्नसूत्रं तथैव प्रत्युच्चारणीयं पृथिवीकायिकतया यावद्वनस्पतिकायिकतया उपपन्नपूर्वाः कालक्रमेण संसारस्यानादित्वात् , न पुनः सर्वे प्राणादयो जीवविशेषा युगपदुत्पन्नाः सकलजीवानामेककालं जम्बूद्वीपे पृथिव्यादिभावेनोत्पादे सकलदेवनारकादिभेदाभावप्रसक्तेः, न ॥ 539 ॥ चैतदस्ति, तथा जगत्स्वभावादिति, कियन्तो वारानुत्पन्ना इत्याह-असकृद्-अनेकशः अथवा अनन्तकृत्वः-अनन्तवारान् संसारस्यानादित्वादिति । अथ जम्बूद्वीपेतिनाम्नो व्युत्पत्तिनिमित्तं जिज्ञासिषुः पृच्छति Jain Eduent an in Niainelibrary.org
Page #319
--------------------------------------------------------------------------
________________ से केणदेणं भन्ते! एवं बुबै जम्बुद्दीवे 21, go0! जम्बुद्दीवे णं दीवे तत्थ 2 देसे तहिं 2 बहवे जम्बूरुक्खा जम्बूवणा जम्बूवणसंडा णिच्चं कुसुमिआ जाव पिंडिममंजरिवडेंसगधरा सिरीए अईव उवसोभेमाणा चिटुंति, जम्बूए सुदंसणाए अणाढिएणामं देवे महिद्धीए जाव पलिओवमट्ठीए परिवसइ, से तेणटेणं गोअमा! एवं वुचै जम्बुद्दीवे दीवे इति । (सूत्रं 177 ) तए णं समणे भगवं महावीरे मिहिलाए णयरीए माणिभद्दे चेइए बहूणं समणाणं बहूणं समणीणं बहूणं सावयाणं बहूणं सावियाणं बहूणं देवाणं बहूणं देवीणं मज्झगए एवमाइक्खइ एवं भासइ एवं पण्णवेइ एवं परूवेइ जम्बूदीवपण्णत्तीणामत्ति अजो! अज्झयणे अटुं च हे च पसिणं च कारणं च वागरणं च भुजो 2 उवदंसेइत्तिबेमि (सूत्रं 178) ॥ इति श्रीजम्बूद्वीपप्रज्ञप्तिसूत्रं समाप्तम् ॥ ग्रंथाग्रं04146 ॥ 'से केणटेणं भन्ते ! एवं वुच्चै-जम्बुद्दीवे दीवेऽइत्यादि, अथ केनार्थेन भदन्त! एवमुच्यते जम्बूद्वीपो द्वीपः, ॥ | भगवानाह-गौतम! जम्बूद्वीपे 2 तत्र तत्र देशे तस्य देशस्य 2 तत्र तत्र प्रदेशे बहवो जम्बूवृक्षाः एकैकरूपाः विरल-॥ स्थितत्वात् तथा बहूनि जम्बूवनानि-जम्बूवृक्षा एवं समूहभावेन स्थिताः अविरलस्थितत्वात् 'एकजातीयतरुसमूहो। | vana'miti वचनात् , तथा बहवो जम्बूवनखण्डा:-जम्बूवृक्षसमूहा एव विजातीयतरुमिश्रिताः, "अनेकजातीयतरुसमूहो । वनखण्ड' इति वचनात् , तत्रापि जम्बूवृक्षाणामेव प्राधान्य मिति प्रस्तुते वर्णकसाफल्यं, अन्यथा अपरवृक्षाणां वनखण्डै-12 निमित्तभूतैर्जम्बूद्वीपपदप्रवृत्तिनिमित्तत्वेऽसाङ्गत्यात् , ते च कथंभूता इत्याह-नित्यं-सर्वकालं कुसुमिताः यावत्पदात् 'णिच्चं माइया णिच्चं लवइआ णिचं थवइआ जाव णिचं कुसुमिअमाइअलवइअथवइअगुलइअगोच्छइअजमलिअजुवलिअविणमिअसुविभत्त' इति ग्राह्यम्, एतद्व्याख्यानं प्राग्वनखण्डवर्णके कृतमिति ततो ज्ञेयं, उक्तवर्णकोपेताश्च वृक्षाः । For Private & Personel Use Only
Page #320
--------------------------------------------------------------------------
________________ श्रीजम्बू द्वीपशान्तिचन्द्रीया वृत्तिः ॥ 540 ॥ | 7वक्षस्कारे द्वीपनामहेतुः उपसंहारः मू. 177-178 श्रिया अतीव उपशोभमानास्तिष्ठन्ति, इदं च नित्यकुसुमितत्वादिकं जम्बूवृक्षाणामुत्तरकुरुक्षेत्रापेक्षया बोध्यं, अन्यथैषां प्रावृट्कालभाविपुष्पफलोदयवत्त्वेन प्रत्यक्षबाधात् , एतेन च जम्बूवृक्षबहुलो द्वीपो जम्बूद्वीप इत्यावेदितं भवति, अथवा जम्ब्यां सुदर्शनाभिधानायामनाहतनामा-पूर्व जम्बूवृक्षाधिकारे व्याख्यातनामा देवो महर्द्धिको यावत्करणात् 'महज्जुईए' इत्यादि ग्राह्यं, पल्योपमस्थितिकः परिवसति, अथ तेनार्थेन भदन्त ! एवमुच्यते-स्वाधिपत्यनाहतनामदेवाश्रयभूतया जम्ब्वोपलक्षितो द्वीपो जम्बूद्वीप इति, सूत्रैकदेशो ह्यपरं सूत्रैकदेशं स्मारयतीति 'अदुत्तरं च णं जम्बुद्दीवस्स सासए णामधेजे पण्णत्ते जण्ण कयाइ ण आसी ण कयाइ णत्थि ण कयाइ ण भविस्सइ जाव णिच्चे' इति ज्ञेयम् , जीवाभिगमादर्श तथादर्शनात्, एतेन किमाकारभावप्रत्यवतारो जम्बूद्वीप इति चतुर्थः प्रश्नो नियूंढ इति । अथ प्रस्तुततीर्थद्वादशाङ्गीसूत्रसंसूत्रणाविश्वकर्मा श्रीसुधर्मस्वामी स्वस्मिन् गुरुत्वाभिमान परिजिहीर्षुः प्रस्तुतग्रन्थनामोपदर्भनपूर्वक निगमनवाक्यमाह-तए Na'mityAdi, शाश्वतत्वाच्छाश्वतनामकत्वाच्च सद्रूपोऽयं जम्बूद्वीपरूपो भावः, सन्तं हि भावं नापलपन्ति वीतरागास्ततः श्रमणो भगवान् महावीरो मिथिलायां नगर्या माणिभद्रे चैत्ये बहूनां श्रमणानां बहूनां। श्रमणीनां बहूनां श्रावकाणां बहूनां श्राविकाणां बहूनां देवानां बहूनां देवीनां मध्यगतो न पुनरेकान्ते एकतरस्य कस्यचित् पुरतः एवं-यथोक्तमुक्तानुसारेणेत्यर्थः आख्याति-प्रथमतो वाच्यमात्रकथनेन एवं भाषते-विशेषवचनकथनतः एवं प्रज्ञापयति-व्यक्तपर्यायवचनतः एवं प्ररूपयत्युपपत्तितः, आख्येयस्याभिधानमाह-जम्बूद्वीपप्रज्ञप्तिरिति नाम षष्ठो ॥ 540 ॥
Page #321
--------------------------------------------------------------------------
________________ ष्पाङ्गमिति शेषः, एतच्च ग्रन्थाग्रेण साधिकैकचत्वारिंशच्छतश्लोकमान, यत्तु श्रीमलयगिरिपादैः सूर्यप्रज्ञप्तिटीकायां द्विती यप्राभृतप्राभृते ऽएवामेव सपुवावरेणं जम्बुद्दीवे दीवे चउद्दस सलिलासयसहस्साई छप्पण्णं च सलिलासहस्साई bhavaMtItimakkhAya'mityaMta श्लोकसहस्रचतुष्टयमानमुक्तं, ज्योतिष्काधिकारसूत्रमीलनेन च सप्तचत्वारिंशच्छताधिकमपि, तत्त यावत्पदसंग्रहेण जन्माधिकारबृहद्वाचनाप्रक्षेपेण च तावत्परिमाणं सम्भाव्यत इति बोध्यं । अत्र गुणान् vibhAvayannAha'ajo अज्झयणे अटुं च हेउं च पसिणं ca'ityAdi, आरात्-सर्वपापाद् दूरं यातः आर्य:-श्रीवर्द्धमानस्वामी अत एव । सर्वसावद्यवर्जकत्वेन 'सावधं निरर्थक तुच्छार्थकं च न बयादिति वक्तप्रामाण्येन वचनप्रामाण्यमावेदितं भवति, अथवा श्रीसुधर्मस्वामिसम्बोधनं श्रीजम्बूस्वामिनं प्रति हे आर्य ! इति, अध्ययने-प्रस्तुतजम्बूद्वीपप्रज्ञप्तिनामके स्वतन्त्राध्ययने न तु शस्त्रपरिज्ञादिवत् श्रुतस्कन्धाद्यन्तर्गते अर्थ च चाः परस्परं समुच्चयार्थाः हेतुं च प्रश्नं च कारणं च व्याकरणं च भूयो भूयो-विस्मरणशीलश्रोत्रनुग्रहार्थ वारंवार प्रकाशनेन अथवा प्रतिवस्तु नामार्थादिप्रकाशनेनोपदर्शयतीति सम्बन्धः, अनेन गुरुपारतन्यमभिहितं, तत्रार्थो जम्बूद्वीपादिपदानामन्वर्थः, स यथा 'से केणद्वेणं भन्ते! एवं बुच्चै-जम्बुद्दीवे दीवे ?, गोअमा! जम्बुद्दीवे णं दीवे तत्थ तत्थ देसे तहिं 2 बहवे जम्बूरुक्खा जम्बूवणा जम्बूवणसंडा णिचं कुसुमिआ ॥ जाव पिंडिममंजरिवडेंसगधरा सिरीए अईव 2 उवसोभेमाणा चिट्ठति, जम्बूए अ सुदंसणाए अणाढिए णामं देवे ॥ महिद्धीए जाव पलिओवमहिईए परिवसइ, से तेणटेणं गोअमा! एवं वुच्चै-जम्बुद्दीवे 2' इति, तथा हेतु:-निमित्तं sa :02 Jan Education For Private Personel Use Only T ww.jainelibrary.org
Page #322
--------------------------------------------------------------------------
________________ जिम्बूदीपशाविचन्द्री वृत्ति एचेएएएएएएएएएएएएएएए यथा 'पभ ण भन्ते! चंदे जोइसिंदे जोइसराया चन्दवडेंसए विमाणे चन्दाए रायहाणीए सभाए सुहम्माए द्दिएन्न्ण्॥ | वक्षस्कारे सद्धिं महयाहयणगीअवाइअ जाय दिवाई भोगभोगाई भुंजमाणे विहरित्तए, गोअमा! णो इणटे समडेइत्यत्राभि द्वीपनामधातव्यार्थस्य से केणडेणं जाव विहरित्तए?, गोअमा! चन्दस्स जोइसिंदस्स0 चन्दवडेंसए विमाणे चन्दाए रायहाणीएर हेतु: उप |संहारः मू. सभाए सुहम्माए माणवए चेइअखंभे वैरामएसु गोलवट्टसमुग्गएसु बहूईओ जिणसकहाओ संनिक्खित्ताओ चिट्ठति, ॥177-178 |ताओणं चन्दस्स अन्नेसिं च बहूणं देवाण य देवीण य अच्चणिज्जाओ जाव पज्जुवासणिज्जाओ, से तेणठेणं गोअमा! NopabhU'tti, इदं सूत्रं हेतुप्रतिपादकम् , तथा प्रश्न:-शिष्यपृष्टस्यार्थस्य प्रतिपादनरूपः, यथा लोकेऽप्युच्यते-अनेन प्रश्नानि सम्यक कथितानि, अन्यथा सर्वथा सर्वभावविदो भगवतः प्रष्टव्यार्थाभावेन कुतः प्रश्नसम्भव इति, यथा-'कहिणं भन्ते! जम्बुद्दीवे दीवे केमहालए णं भन्ते! जम्बुद्दीवे दीवे किंसठिए णं भन्ते ! जम्बुद्दीवे दीवे किमायारभावपडोआरे णं भन्ते! जम्बुद्दीने दीवे पण्णत्ते, गोअमा! अयणं जम्बुद्दीवे दीवे सवदीवसमुदाणं सबभंतरए सघखुडाए वडे तेल्लापूअसंठाणसंठिए बट्टे पुक्खरकण्णिआसंठाणसंठिए बट्टे पडिपुण्णचंदसंठाणसंठिए एगे जोअणसयसहस्सं ॥ 541 ॥ आयामविक्खंभेणं तिण्णि जोअणसयसहस्साई सोलस य सहस्साई दोण्णि अ सत्तावीसे जोअणसए तिणि अ कोसे अट्ठावीसं च धणुसयं तेरस अंगुलाई अद्धंगुलं च किंचिविसेसाहि परिक्खेवेणं पण्णते' इति, तथा करणं-अपवादो विशेषवचन मितियावत्, तच्च नवरंपदगभितसूत्रवाच्यं, यथा-'कहिणं भन्ते ! जम्बुद्दीवे दीवे एरवए णामं वासे पण्णत्ते?, Jain Education Internatilar For Private & Personel Use Only
Page #323
--------------------------------------------------------------------------
________________ गोअमा ! सिहरिस्त उत्तरेणं उत्तरलवणसमुद्दस्स दक्खिणेणं पुरत्थिमलवणसमुद्दस्स पञ्चत्थिमेणं पञ्चत्थिमलवणसमुदस्स पुरत्थिमेणं एत्थ णं जम्बुद्दीवे दीवे एरवए णामं वासे पण्णत्ते, खाणुबहुले कंटकबहुले एवं जच्चैव वत्तवया भरहस्स सच्चैव सङ्घा निरवसेसा अचा सओअवणा सणिक्खमणा सपरिणिबाणा' इत्यतिदेशसूत्रे णवरं एरावओ चक्कवट्टी देवे एरावए । से तेणट्टेणं एरावए वासे' इति, तथा व्याकरणं-अपृष्टोत्तररूपं, तद्यथा - जया णं भन्ते ! सूरिए सबभंतरं मण्डलं उवसंकमित्ता चारं चरै तया णं एगमेगेणं मुहुत्तेणं केवइअं खेत्तं गच्छइ ?, गोअमा ! पंच पंच जोअणसहस्साइं दोणि अ एगावण्णे जोअणसए एगूणतीसं च सहिभाए जोअणस्स एगमेगेणं मुहुत्तेणं गच्छइ' इत्यन्तसूत्रे ऽतया णं इहगयस्स मणूसस्स सीआलीसाए जोअणसहस्सेहिं दोहि अ तेवढेहिं जोयणसएहिं एगवीसाए अ जोअणस्स सद्विभागेहिं सूरिए चक्खुष्फासं हवमागच्छइ' इत्येवंरूपेण सूत्रेण सूर्यस्य चक्षुःपथप्राप्तता शिष्येणापृष्टापि परोपकारैकप्रवृत्तेन भगवता । स्वयं व्याकृतेति, इति ब्रवीमीति सुधर्मा स्वामी जम्बूस्वामिनं प्रति ब्रूते अहमिति ब्रवीमि कोऽर्थः ? - गुरुसम्प्रदायागतमिदं जम्बूद्वीपप्रज्ञप्तिनामकमध्ययनं नतु मया स्वबुद्ध्योत्प्रेक्षितमिति, उपदर्शयतीत्यत्र वर्त्तमान निर्देशस्त्रिकालभाविध्वर्हत्सु जम्बूद्वीपप्रज्ञभ्युपाङ्ग विषयकार्थप्रणेतृत्व रूपविधिदर्शनार्थं, अत्र च ग्रन्थपर्यवसाने श्रीमन्महावीरनामकथनं चरममङ्गलमिति ॥ }() of 16151313,3:
Page #324
--------------------------------------------------------------------------
________________ श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः 7वक्षस्कारे द्वीपनामहेतु: उपसंहारःसू. 177-178 इति सातिशयधर्मदेशनारससमुल्लासविस्मयमानाइदंयुगीननराधिपतिचक्रवर्तिसमानश्रीअकब्बरसुरत्राणप्रदत्तषाण्मासिकसर्वजन्तुजाताभयदानशत्रुजयादिकरमोचनस्फुरन्मानप्रदानप्रभृतिबहुमानयुगप्रधानोपमानसाम्प्रतविजयमानश्रीमत्तपागच्छाधिराजश्रीहीरविजयसूरीश्वरपदपद्मोपासनाप्रवणमहोपाध्यायश्रीसकलचन्द्रगणिशिष्योपाध्यायश्रीशान्तिचन्द्रगणिविरचितायां जम्बूद्वीपप्रज्ञप्तिवृत्तौ रत्नमञ्जषानाभ्यां ज्योतिष्काधिकारवर्णनो नाम सप्तमो वक्षस्कारः समाप्तः, तत्समाप्तौ च समातेयं shriijmbuudviipprjnysyupaanggvRttiH|| // 542 // // 542 // For Private Personal Use Only
Page #325
--------------------------------------------------------------------------
________________ प्रशस्तिः । श्रेय:श्रीप्रतिभूप्रभूततपसा यो मोहराज रिपुं, दध्वंसे सहसा श्रितो गतमलं ज्ञानं च यः केवलम् । यो जुष्टश्च सदा त्रिविष्टपसदां वृन्दैस्तथा तथ्यवाग्, यस्तीर्थाधिपतिः श्रियं स ददतां श्रीवीरदेवः सताम् ॥ 1 ॥ अर्हत्स्विवात्र निखिलेषु गणाधिपेषु, वामेयदेव इव यो विदितो जगत्याम् । आदेयतामदधदद्भुतलब्धिधाम, श्रीगौतमोऽस्तु सम (मम) पूरितसिद्धिकामः ॥ 2 ॥ यं पञ्चमं प्रथमतोऽपि रतोपयेमे, श्रीवीरपट्टपटुलक्ष्मिसरोरुहाक्षी । रुद्राङ्कितेषु गणभृत्सु सुधर्मनामा, भूयादयं सुभगतानिधिरिष्टसिद्ध्यै ॥ 3 ॥ तस्य प्रभोः स्थविरवृन्दपरम्परायां, तत्तल्लसत्कुलगणावलिसम्भवायाम् । जातः क्रमाद् वटगणेन्द्रतपस्विसूरेः, श्रीमांस्तपागण इति प्रथितः पृथिव्याम् ॥ 4 ॥ पद्मावतीवचनतोऽभ्युदयं विभाव्य, यत्सूरये स्तवनसप्तशती स्वकीयाम् । सूरिर्जिनप्रभ उपप्रददे प्रथायै, सोऽयं सतां तपगणो न कथं प्रशस्यः ॥ 5 ॥ तत्रानेके बभूवुः सुविहितगुरवःश्रीजगचन्द्रमुख्याः, दोषायां वा दिवा वा सदसि रहसि वा स्व्क्रियास्वेक्भावाः॥ Jain Education a l For Private & Personel Use Only INwjainelibrary.org
Page #326
--------------------------------------------------------------------------
________________ श्रीजम्बूद्वीपशान्तिचन्द्रीया वृतिः ॥ 543 ॥ आदिकोडैरियो/ चिकिलभरगता दुष्प्रमादावमन्ना, यैरुद्दभ्रे वितन्द्रैः स्वपरहितकृते सत्क्रिया सक्रियाहा' ॥ 6 ॥ 8 प्रशस्तिः, अदुष्यं वैदुष्यं चरणगुणवैदुष्यसहितं, प्रमादाद्वैमुख्य प्रवचनविधेः सत्कथकता । गुणोघो यस्येत्थं न खलदुर्वाक्यविषयः, क्रमादासीदस्मिन् परमगुरुरानन्दविमलः ॥ 7 ॥ अन्तर्बाह्यमिति द्विधापि कुमतं श्रद्धावतां स्वागतं, निःश्रद्धैस्तु यथाशयं प्रकटितं विच्छिन्दतोऽस्य प्र्भोः॥ बाह्यध्वान्तविभेदिनो दिनमणेः साम्यं न रम्यं न वा, ध्वान्तद्वैतभिदोऽपि मन्दिरमणेः sNrkssto'dhstmH|| 8 // svagacche स्वस्मिंश्च प्रथयति तरां स्म प्रथमतस्तथा साधोश्चर्या ध्रुवसमय एंव प्रभुरसौ । यथा सैतत्पट्टाधिपतिपुरुषे संयतगणे, क्रमाद्गुर्वी गुर्वी प्रजनितयशस्काऽनुववृते ॥ 9 ॥ तत्पभूषणमणिः सुगुरूप्तधर्मबीजप्रवर्द्धनपटुर्भरतक्षमायाम् । सूरीश्वरो विजयदानगुरुर्बभूव, के वादिनो विजयदा न बभूवुरस्य ? ॥ 10 ॥ नालीकनीरनिधिनिर्जरसिन्धुसेवां, ckrushcturmukhcturbhujcndrcuuddaaH| यस्य प्रतापपरितापभृतो न भीता, एते जडाश्रयिण इत्यपवादतोऽपि ॥ 11 ॥ ॥ 543 // तत्पदं गुरुहीरहीरविजयो बिभ्राजयामासिवान , जाग्रद्भाग्यनिधिः प्रियागमविधिश्चारित्रिणां चाव्धिः। यं सम्प्राप्य जगत्रयैकसुभगं मुक्तो मिथो मत्सरः, श्रीवाग्भ्यामिव दीर्घकालजनितो ज्ञानक्रियाभ्यामपि ॥ 12 ॥ en Edeninen For Private Personal Use Only
Page #327
--------------------------------------------------------------------------
________________ सौभाग्यं यस्य नाम्नो नृपसदसि गुणिवादितायां प्रसिद्धेः, सौभाग्यं देशनाया अकबरनृपतिः पादयोः पादुका । सौभाग्यं यस्य पाणेरुपपदविजयः सेनसूरीश्वरोऽसौ, सौभाग्यं दर्शनस्य त्वहमहमिकया स्वान्यलोकोपपातः ॥ 13 ॥ इदानीं तत्पट्टे गुरुविजयसेनो विजयते, कलौ काले मूर्तः सुविहित्ज्ञाचार्निच्य्ः। विरेजे राजन्वान् शशधरगणो येन विभुना, गुणग्रामो यस्माद् bhavati vinayenaiva subhgH||14|| खलास्तेजोराशिं चरणगुणराशिं सुविहिता, विनेयाश्चिद्राशिं प्रतिवचनराशिं कुमतिनः । कविः कीर्ते राशिं वरविनयराशिं च गुरवो, विदुः स्थाने जाने शुचिसुकृतराशिं पुनरमुम् ॥ 15 ॥ गुरोरस्य श्रुत्वा श्रवणमधुरं चारु चरितं, स्वगन्धर्वोद्गीतं शुचिगुणगणोपार्जनभवम् । चमत्कारोत्कर्षात् ससलिलसहस्रानिमिषदृक्, पटक्केदक्लेशं सुबहु सहते गिर्यसहनः ॥ 16 ॥ तेषां गणे गुणवतां धुरि गण्यमानः, श्रीवाचकः सकलचन्द्रगुरुर्बभूव । मेधाविषु प्रथमतः प्रथमानकीर्तिः, स्फूर्तिर्यदीयकविकर्मणि सुप्रसिद्धा ॥ 17 ॥ पुनः पुनः संस्मृतिमीयुषीणां, प्रतिक्रियेयं यदुपक्रियाणाम् । पुनः पुनर्लोचनसान्द्रभावः, पुनः पुनर्निःश्वसनस्वभावः ॥ 18 ॥ तेषां शिष्याणुनेयं गुरुजन विहितानुग्रहादेव जम्बूद्वीपप्रज्ञप्तिवृत्तिः स्वपरहितकृते शान्तिचन्द्रेण cke। Jain Education a n al For Private & Personel Use Only 1 w w.jainelibrary.org
Page #328
--------------------------------------------------------------------------
________________ भीजम्बूद्वीपशान्तिचन्द्रीया वृतिः ॥ 544 ॥ वर्षे श्रीविक्रमार्काद्विधुशरशरभूवक्रधात्री 1651प्रमाणे, राज्ये प्राज्ये श्रिया श्रीअकबरनृपतेः पुण्यकारुण्यसिन्धोः 19 प्रशस्ति:. अस्योपाङ्गस्य गाम्भीर्यान्मदीयमतिमान्यतः । सम्प्रदायव्यपायाच्च, पूर्व्वृत्तिनिवृत्तित्ः॥ 20 ॥ विरुद्धमागमादिभ्यो, यदत्र लिखितं म्या। धीलोचनैस्तदालोच्य, शोध्यं सानुग्रहैमयि ॥ 21 ॥ युग्मम् । / तुष्यन्तु साधवः सर्वे, मा रुष्यन्तु खला मयि । नमस्करोमि निःशेषान् , प्रीत्या भीत्या क्रमादिमान् ॥ 22 ॥ गम्भीरमिदमुपाङ्गं यथामति विवृण्वता विशदमतिना । यदवापि मया कुशलं कुशलमतिस्तेन भवतु ज्ञ्ः॥23॥ अये यावल्लीलौकसि नभसि नक्षत्र कुसुमन राज्ञः श्यामाभिगमसमये पूरिततरम् । मृजाकारः सूर्यः करबहुकरेणापनयति, ध्रुवा तावद्भूयादियमखिललोकैः परिचिता ॥ 25 ॥ अथ शोधनसमयगता पुरोऽनुसन्धीयते प्रशस्तिरियम् । तपगणसाम्राज्यरमां श्रयति श्रीविजयसेनगुरौ ॥ 26 ॥ यत्सौभाग्यमनुत्तरं गुणगणो येषां वचोगोचरातीतः कोऽप्यभवत् पुरापि विनयाधारः (सदा) पूजितः । हित्वा येन पतिवरावदपरान् यानेव सच्चातुरीयुक्ताचार्यपदव्युदाररचिता सौवश्रियेऽशिश्रियत् ॥ 27 ॥ यद्रूपं मदनं सदा विमदनं निर्माति रम्यश्रिया, यत्कीर्तिश्च पदातिकं वितनुते कान्त्या निशानायकम् । IS ॥ 54 ॥ चित्रं सञ्चिनुते च चेतसि सतां यद्देशनावाक् सुधादेश्या शासनदीप्तिकृच्च सतपो यद् ध्यानमत्यद्भुतम् ॥ 28 ॥ ते श्रीअकब्बरमहीधरदत्तमान-विख्यातिमद्विजयसेनगणाधिपानाम् । For Private & Personel Use Only
Page #329
--------------------------------------------------------------------------
________________ नन्दन्ति पट्टयुवराजपदं दधानाः, श्रीसूरयो विज्य्देव्य्तिप्र्धानाः॥29॥ श्रीविजयसेनसूरी-श्वरगणनायकनिदेशकरणचणाः । चत्वारोऽस्या वृत्तेः शुद्धिकृते सङ्गता निपुन्नाः॥30॥ तथाहिश्रीसूरेविजयादिदानसुगुरोः श्रीहीरसूरेरपि, प्राप्ता वाङ्मयतत्त्वमद्भुततरं ये सम्प्रदायागतम् । ये जैनागमसिन्धुतारणविधौ सत्कर्णधारायिता, ये ख्याताः क्षितिमण्डले च ग्न्नित्ग्र्न्थ्ज्ञ्य्रेखाभूत्ः॥31॥ लुम्पाकमुख्यकुमतैकतमःप्रपञ्चे, रोचिष्णुचण्डरुचयः प्र्तिभास्मानाः। श्रीवाचका विमलहवराभिधानास्तेऽत्रादिमा गुणगणेषु कृतावधानाः ॥ 32 ॥ तथा-ये संविग्नधुरन्धराः समभवन्नाबालकालादपि, प्रज्ञावत्स्वपि ये च बन्धुरतराः प्रापुः प्रसिद्धिं पराम् । श्रीवीरे गणधारिगौतम इव श्रीहीरसूरी गुरौ, ये राजद्विनयास्तदातनसुधाभानोः पटुर्वासुधाम् ॥ 3 ॥ sttlkssnnvishaaljinaagmaadishaastraavgaahnklaakushlaadvitiiyaaH| श्रीसोमयुग्विजयवाचकनामधेयास्ते सद्गुणैरपि परै वमप्रमेयाः ॥ 34 ॥ किच-ये वैरङ्गिकतादिकैर्वरगुणैः सम्प्राप्तसद्गौरवाः, सर्वादेयगिरः कलावपि युगे साम्नाय्जैनाग्माः। जजुः श्रीवरवानरर्षिविबुधास्तच्छिष्यमुख्याश्च ये, किं तन्मूर्तिरिवापरेत्यभिमतास्तैस्तैर्गुणैधीमताम् ॥ 35 ॥ Jain Education For Private Personel Use Only
Page #330
--------------------------------------------------------------------------
________________ प्रशस्तिः श्रीजम्बू प्रज्ञागुणगुरुगेहं परिभावितभूरिशास्त्रवरतत्त्वाः । श्रीआनन्दविजयविवुधपुङ्गवास्ते तृतीयास्तु ॥ 36 ॥ द्वीपशा 18 अपि च-येऽद्वैतस्मृतयः कुशाग्रधिषणाः सल्लक्षणाम्भोधराश्छन्दोऽलंकृतिकाव्यवाङ्मयमहाभ्यासइ शं vishrutaaH। न्तिचन्द्री सिद्धान्तोपनिषत्प्रकाशनपरा विज्ञावतंसायितास्तत्तन्नूतनशास्त्रशुद्धिकरणे पारीणतां संश्रिताः ॥ 37 ॥ या वृत्तिः श्रीकल्याणविजयवरवाचकशिष्येषु मुख्यता प्राप्ताः। श्रीलाभविजयविबुधास्ते तुर्या इह बहूद्युक्ताः ॥ 38 ॥ ॥ 545 // एतेषां प्रतिभाविशेषविलसत्तीर्थे प्रथामागते, नानाशास्त्रविचारचारुसलिलापूर्णे च्तुर्न्नाम्पि। स्नाता वाचकवाच्यदूषणमलान्मुक्ता सुवर्णाञ्चिता, सत्यश्रीरजनिष्ठ शिष्टजनताकाम्यैव वृत्तिः कनी ॥ 39 ॥ श्रीमद्विक्रमभूपतोऽम्बरंगुणक्षमाखण्डदाक्षायणीप्राणेशाङ्कितवत्सरे (1660)'तिरुचिरे पुस्स्येन्दुभूवास्रे। राधे शुद्धतिथौ तथा रसमिते श्रीराजधन्ये पुरे, पार्वे श्रीविजयादिसेनसुगुरोः शुद्धा समग्राऽभवत् ॥ 40 ॥ श्रीशान्तिचन्द्राभिधवाचकेन्द्रशिष्येष्वनेकेषु म्न्नीय्मानाः। ध्व्स्तान्त्र्ध्वान्त्जिनेन्द्र्च्न्द्र्राद्धान्त्र्म्य्स्मृतिल्ब्ध्मानाः॥41॥ अस्यामनेकशो लिखनशुद्धिगणनादिविधिषु साहाय्यम् । गुरुभक्ताः कृतवन्तः श्रीमन्तस्तेजचन्द्रबुधाः ॥ 42 ॥ देवादिन्द्रातिथितां गतेष्विदंवृत्तिसूत्रधारेषु । तन्मन्त्रिनिजमनीपाविशेषमिव वीक्षितुं व्यक्तम् ॥ 43 ॥ तेषामन्तिषदामखिलशिष्यसमुदायमुख्यतां दधताम् । गुरुकार्ये धुर्याणां पण्डितवररत्नचन्द्राणाम् ॥ 44 ॥ Receneceseeeeeeeeeeeee // 545 // Jain Education in inbrary
Page #331
--------------------------------------------------------------------------
________________ Jain Education Inter श्री तपगणपूर्वागिरिसूरैः श्रीविजय सेनसूरिवरैः । निजहस्तेन वितीर्णा प्रवर्त्तनायै प्रसादपरैः ॥ 45 ॥ . बहुभिश्च सम्मतेयं कृता तदा विदितसमयतत्त्वार्थैः । श्रीविजयदेवसूरिश्रीवाचकमुख्यगीतार्थैः ॥ 46 ॥ रत्नानीव प्रमेयानि, नानाशास्त्रखनीनि चेत् । भूयांसि लिप्सवो यूयं, विज्ञरत्नवणिग्वराः ॥ 47 ॥ श्रीजम्बूद्वीपप्रज्ञप्तेरुपाङ्गस्य सविस्तरा । प्रमेयरलमञ्जूषा, वृत्तिरेषा तदेक्ष्यताम् ॥ 48 ॥ युग्मम् ॥ श्री शान्तिचन्द्रवाचकशिष्यवरो विबुधरत्नचन्द्रगणिः । अस्या बह्रादर्शानलीलिखद् भक्तियुक्तमनाः ॥ 49 ॥ वाच्यमाना श्रूयमाणा, गीतार्थैः श्रावकोत्तमैः । शोध्यमाना लेख्यमाना, जीयासुस्ते चिरं भुवि ॥ 50 ॥ तच्छिष्यो धनचन्द्रः स्फुरदुरुधीलिंपिकला विधिवितन्द्रः । अकरोत्प्रथमादर्श सूत्रार्थविवेचने चतुरः ॥ 51 ॥ इति श्रीशान्तिचन्द्रगणिवाचकविरचितायाः प्रमेयरत्नमंजूषानाश्याः श्रीजम्बूद्वीपप्रज्ञप्तिवृत्तेः प्रशस्तिः सम्पूर्णा ॥ jainelibrary.org
Page #332
--------------------------------------------------------------------------
________________ लाय SANNELEMEXXEYEKANERXXEYXEYENENEVEMENEVEYE श्रीमच्छान्तिचन्द्रविहितवृत्तियुतं श्रीमजम्बूद्वीपप्रज्ञप्तिनामकमुपागम् । श्रेष्ठि देवचन्द्र लालभाइ जैनपुस्तकोद्धारे ग्रन्थाङ्क: 54 Jan Education International For Private Personel Use Only