SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बूद्वीपशान्तिचन्द्रीपा वृत्तिः ॥५३७॥ अपि तावन्त एवोत्कृष्टपदे जघन्यपदे च यावन्तश्चक्रवर्तिनः, वासुदेवा अपि तावन्त एव बलदेवंसहचारित्वात् , कोऽर्थः? ७वक्षस्कारे यदा चक्रवर्तिनः उत्कृष्टपदे त्रिंशद् तदा अवश्यं बलदेववासुदेवा जघन्यपदे चत्वारः तेषां चतुर्णामवश्यं भावात्, चन्द्राद्य ल्पबहुत्वं यदा च बलदेवा वासुदेवा उत्कृष्टपदे त्रिंशत् तदा चक्रिणो जघन्यपदे चत्वारः तेषामपि चतुर्णामवश्यं भावात् , जिनादितेनैतेषां परस्परं सहानवस्थानलक्षणविरोधभावेनान्यतराश्रितक्षेत्रे तदन्यतरस्याभाव इति । अथैते निधिपतयो । संख्या मू. भवन्तीति जम्बूद्वीपे निधिसङ्ख्यां प्रष्टुमाह-'जम्बुद्दीवे दीवे'इत्यादि, जम्बूद्वीपे द्वीपे कियन्ति निधिरत्नानि-11 १७२-१७३ | उत्कृष्टनिधानानि यानि गङ्गादिनदीमुखस्थानि चक्रवर्ती हस्तगतपरिपूर्णषट्खण्डदिग्विजयव्यावृत्तोऽष्टमतपःकरणा नन्तरं स्वसाकरोति तानि सर्वाग्रेण-सर्वसङ्ख्यया प्रज्ञप्तानि ?, भगवानाह-गौतम! त्रीणि पडुत्तराणि निधिरत्न-18 || शतानि सर्वाग्रेण प्रज्ञप्तानि, तद्यथा-नवसङ्ख्याकानि निधानानि चतुस्त्रिंशता गुण्यन्त इति यथोक्तसङ्ख्येति, इयं || च सत्तामाश्रित्य प्ररूपणा कृता, अथ निधिपतीनां कति निधानानि विवक्षितकाले भोग्यानि भवन्तीति प्रश्न|माह-'जम्बुद्दीवे दीवे'इत्यादि, जम्बूद्वीपे द्वीपे कियन्ति निधिरत्नशतानि परिभोग्यतया उत्पन्ने प्रयोजने चक्रवर्तिभि ापार्यमाणत्वेन हत्वमिति-शीघ्रं चक्रवर्त्यभिलापोत्पत्त्यनन्तरं निर्विलम्बमित्यर्थः आगच्छन्ति ?, भगवानाह-गौतम! || ||॥५३७|| जघन्यपदे षट्त्रिंशत् जघन्यपदभाविनां चक्रवर्त्तिनां नवनिधानानि चतुर्गुणितानि यथोक्तसङ्ख्याप्रदानीति, उत्कृष्टपदे तु द्वे सप्तत्यधिके निधिरत्नशते परिभोग्यतया शीघ्रमागच्छतः, उत्कृष्टपदभाविनां चक्रिणां त्रिंशतो नव नव निधानानि ९ JanEducation Of For Private Personel Use Only
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy