________________
एवं वुत्ता समाणा हट्टतुट्ट जाव खिप्पामेव बत्तीसं हिरण्णकोडीओ जाव च भगवओ तित्थगरस्स जम्मणभवणंसि साहरंति २ त्ता जेणेव वेसमणे देवे तेणेव जाव पञ्चप्पिणंति, तए णं से वेसमणे देवे जेणेव सके देविंदे देवराया जाव पञ्चप्पिणइ । तए णं से सके देविंदे देवराया ३ अमिओगे देवे सदावेइ २ त्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिआ ! भगवओ तित्थयरस्स जम्मणणयरंसि सिंघाडगजावमहापहपहेसु महया २ सद्देणं उग्धोसेमाणा २ एवं वदह-हंदि सुणंतु भवतो बहवे भवणवइवाणमंतरजोइसवेमाणिया देवा य देवीओ अ जे णं देवाणुप्पिआ! तित्थयरस्स तित्थयरमाऊए वा असुभं मणं पधारेइ तस्स णं अजगमंजरिआ इव सयधा मुद्धाणं फुट्टउत्तिकट्ठ घोसणं घोसेह २ त्ता एअमाणत्ति पञ्चप्पिणहत्ति, तए णं ते आभिओगा देवा जाव एवं देवोत्ति आणाए पडिसुणंति २ त्ता सकस्स देविंदस्स देवरण्णो अंतिआओ पडिणिक्खमंति २ खिप्पामेव भगवओं तित्थगरस्स जम्मणणगरंसि सिंघाडग जाव एवं वयासी-हंदि सुणंतु भवंतो बहवे भवणवइ जाव जे णं देवाणुप्पिआ! तित्थयरस्स जाव फुट्टिहीतित्तिकट्ट घोसणगं घोसंति २ त्ता एमाणत्तिों पच्चप्पिणंति, तए णं ते बहवे भवणवइवाणमंतरजोइसवेमाणिआ देवा भगवओ तित्थगरस्स जम्मणमहिमं करेंति २ त्ता जेणेव गंदीसरदीवे तेणेव उवागच्छंति २ त्ता अट्ठाहियाओ महामहिमाओ करेंति २ जामेव दिसि पाउम्भूमा तामेव दिसिं पडिगया (सूत्रं १२३)
'तए ण' मित्यादि प्राग्वत् । अथ जन्मनगरप्रापणाय सूत्रं-'तए ण'मित्यादि, ततः स शक्रः पञ्चरूपविकुर्वणानन्तरं || चतुरशीत्या सामानिकसहर्यावत् सम्परिवृतः सर्वा यावन्नादितरवेन तयोत्कृष्टया दिव्यया देवगत्या व्यतित्रजन २९
Jain Education Inter
For Private & Personel Use Only
K
ainelibrary.org