SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बूद्वीपशा 18| यावन्नमोऽस्तु तेऽर्हते इति कृत्वा वन्दते नमस्यति २ त्वा यावत्पर्युपास्ते इति । अथ कृतकृत्यः शक्रो भगवतो || ५वक्षस्कारे जन्मपुरप्रापणायोपक्रमते जिनजन्मन्तिचन्द्री- तए ण से सके देविदे देवराया पंच सके विउबइ २ त्ता एगे सके भयवं तित्थयरं करयलपुडेणं गिण्हइ एगे सके पिट्ठओ आयवत्तं महे कृता. या वृत्तिः धरेइ दुवे सक्का उभओ पासिं चामरुक्खेवं करेंति एगे सके वज्जपाणी पुरओ पगड्डइ, तए णं से सके चउरासीईए सामाणिअ भिषेकजिसाहस्सीहिं जाव अण्णेहि अ भवणवइवाणमंतरजोइसवेमाणिएहिं देवेहिं देवीहि अ सद्धिं संपरिबुडे सबिद्धीए जाव णाइ नानयनं सू. ॥४२२॥ १२३ अरवेणं ताए उक्किट्ठाए जेणेव भगवओ तित्थयरस्स जम्मणणयरे जेणेव जम्मणभवणे जेणेव तित्थयरमाया तेणेव उवागच्छइ २ त्ता भगवं तित्थयरं माऊए पासे ठवेइ २ ता तित्थयरपडिरूवगं पडिसाहरइ २ त्ता ओसोवणिं पडिसाहरइ २ ता एगं महं खोमजुअलं कुंडलजुअलं च भगवओ तित्थयरस्स उस्सीसगमूले ठवेइ २ त्ता एगं महं सिरिदामगंडं तवणिज्जलंबूसगं सुवण्णपयरगमंडिअं णाणामणिरयणविविहहारद्धहारउवसोहिअसमुदयं भगवओ तित्थयरस्स उल्लोअंसि निक्खिवइ तण्णं भगवं तित्थयरे अणिमिसाए दिट्ठीए देहमाणे २ सुहंसुहेणं अभिरममाणे चिट्ठइ, तए णं से सके देविंदे देवराया वेसमणं देवं सद्दावेइ २त्ता एवं वदासीखिप्पामेव भो देवाणुप्पिआ! बत्तीसं हिरण्णकोडीओ बत्तीसं सुवण्णकोडीओ बत्तीसं गंदाई बत्तीसं भद्दाई सुभगे सुभगरूवजुबणलावण्णे अ भगवओ तित्थयरस्स जम्मणभवणंसि साहराहि २ त्ता एअमाणत्तिों पञ्चप्पिणाहि, तए णं से वेसमणे देवे सकेणं जाव वि- ॥४२२॥ णएणं वयणं पडिसुणेइ २ ता जंभए देवे सद्दावेइ २ ता एवं वदासि-खिप्पामेव भो देवाणुप्पिा ! बत्तीसं हिरण्णकोडीओ जाव भगवओ तित्थयरस्स जम्मणभवणंसि साहरह साहरित्ता एअमाणत्ति पञ्चप्पिणह, तए ण ते जंभगा देवा वेसमणेणं देवेणं Jain Education in For Private & Personel Use Only HOMejainelibrary.org
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy