________________
५वक्षस्कारे जिनजन्म| महे कृताभिषेकजिनानयनं मू.
१२३
श्रीजम्बु-18 यत्रैव भगवतस्तीर्थकरस्य जन्मनगरं यत्रैव च जन्मभवनं यत्रैव च तीर्थकरमात तत्रैवोपागच्छतीति उपागत्य च भग- द्वीपशा- वन्तं तीर्थकरं मातुः पार्थे स्थापयति स्थापयित्वा च तीर्थकरप्रतिबिम्ब प्रतिसाहरति प्रतिसंहृत्य चावस्वापिनी प्रति- न्तिचन्द्री
संहरति प्रतिसंहृत्य चैकं महत् क्षोमयोः-दुकूलयोर्युगलं कुण्डलयुगलं (च) भगवतस्तीर्थकरस्योच्छीर्षकमूले स्थापयति, या वृत्ति:
स्थापयित्वा च एकं महान्तं श्रीदाम्नां-शोभावद्विचित्ररत्नमालानां गण्ड-गोलं वृत्ताकारत्वात् काण्डं वा-समूहः श्रीदाम॥४२३॥ | गण्डं श्रीदामकाण्डं वा भगवतस्तीर्थकरस्योलोचे निक्षिपति-अवलम्बयतीति क्रियायोगः, 'तपनीये'त्यादि पदत्रयं प्रा
| ग्वत् , नानामणिरत्नानां ये विविधहारार्द्धहारास्तैरुपशोभितः समुदायः-परिकरो येषां ते तथा, अयमर्थः-श्रीमत्यो रत्नमालास्तथा ग्रथयित्वा गोलाकारेण कृता यथा चन्द्रगोपके मध्यझुम्बनकतां प्रापिताः हारार्द्धहाराश्च परिकरझुम्बनकताम् । उक्तस्वरूपझुम्बनकविधाने प्रयोजनमाह-'तण्ण मिति प्राग्वत् , भगवांस्तीर्थकरोऽनिमिषया-निर्निमिषया दृष्ट्या अत्यादरेण प्रेक्षमाणः २ सुर्खसुखेनाभिरममाणो-रतिं कुर्वस्तिष्ठति । अथ वैश्रमणद्वारा शक्रस्य कृत्यमाह-'तए ण' मित्यादि, ततः स शक्रो देवेन्द्रो देवराजा वैश्रमणं उत्तरदिक्पालं देवं शब्दयति, शब्दयित्वा चैवमवादीत्-क्षिप्र
मेव भो देवानुप्रिय ! द्वात्रिंशतं हिरण्यकोटीः द्वात्रिंशतं सुवर्णकोटीः द्वात्रिंशतं नन्दानि-वृत्तलोहासनानि द्वात्रिंशतं 18|| भद्राणि-भद्रासनानि सुभगानि-शोभनानि सुभगयौवनलावण्यानि रूपाणि-रूपकाणि यत्र तानि तथा, सूत्रे पदव्यत्यय
आपत्वात् , चः समुच्चये, भगवतस्तीर्थकरस्य जन्मभवने संहर आनयेत्यर्थः संहृत्य च एनामाज्ञप्तिं प्रत्यर्पय, ततः स वैश्रमणो
RecedeseeneResekesesesee
॥४२
Jain Education in
For Private & Personel Use Only
--
jainelibrary.org