SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte | गाधिकपञ्चयोजनेषु शोधितेष्विति, त्रीणि योजनलक्षाण्यष्टादश च सहस्राणि द्वे च सप्तनवतियोजनशते परिक्षेपेण, कथमुपपद्यते चेदिति वदामः, पूर्वमण्डलपरिरयादष्टादशयोजनशोधने सुस्थमिति । अथ तृतीयमण्डले तत्पृच्छा- 'वाहिरतच्चे ण' मित्यादि प्रश्नः पूर्ववत्, उत्तरसूत्रे बाह्यतृतीयं एकं योजनलक्षं पट् चाष्टाचत्वारिंशानि योजनशतानि द्वाप| श्चाशतं चैकषष्टिभागान् योजनस्यायामविष्कम्भाभ्यां युक्तिश्चात्र - अनन्तरपूर्वमण्डलात् पञ्चत्रिंशदेकषष्टिभागाधिकप| श्वयोजनवियोजने साधु भवति, त्रीणि योजनलक्षाण्यष्टादश च सहस्राणि द्वे चैकोनाशीते योजनशते परिक्षेपेण, पूर्व| मण्डलपरिधेरष्टादशयोजनशोधने यथोक्तं प्रस्तुतमण्डलस्य परिधिमानं, अत्रातिदेशमाह - ' एवं खलु एएण' मित्यादि, प्राग्वद्वाच्यं, व्याख्यातार्थत्वात् । गतमायामविष्कम्भादिवृद्धिहानिद्वारम् अनेनैव क्रमेण द्वयोः सूर्ययोः परस्परमबा| धाद्वारमप्यभ्यन्तरबाह्यमण्डलादिष्ववसेयम् । सम्प्रति मुहूर्त्तगतिद्वारम् - जया णं भंते 1 सूरिए सङ्घव्यंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं एगमेगेणं मुहुत्तेणं केवइअं खेत्तं गच्छ ?, गो० ! पंच पथ्य जो अणसहस्साइं दोण्णि अ एगावण्णे जोअणसए एगूणतीसं च सहिभाए जोअणस्स एगमेगेणं मुहुत्तेणं गच्छइ, तया णं इहगयस्स मणूसस्स सीभालीसाए जोअणसहस्सेहिं दोहि अ तेवद्वेहिं जोभणसएहिं एगवीसाए अ जोअणस्स सहिभाएहिं सूरिए चक्ष्फासं हवमागच्छद्दत्ति, से णिक्खममाणे सूरिए नवं संवच्छरं अयमाणे पढमंसि अहोर तंसि सव्वभंतराणंतरं मंडलं उवसंकमित्ता चारं चरइत्ति, जया णं भंते ! सूरिए अब्भंतराणंतरं मंडलं उवसंकमित्ता चारं चरति तया णं एगमेगेणं मुहुत्तेणं केवइअं For Private & Personal Use Only jainelibrary.org
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy