SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ श्रीजम्यूद्वीपशा | वक्षस्कारे मुहूर्चगतिः स. १३३ न्तिचन्द्रीया वृत्तिः ॥४४॥ नेत्तं गच्छइ ?, गोअमा ! पंच पंच जोअणसहस्साई दोण्णि अ एगावण्णे जोअणसए सीआलीसं च सहिभागे जोअणस्स एगमेगेणं मुहुत्तेणं गच्छइ, तया णं इहगयस्स मणुसस्स सीआलीसाए जोअणसहस्सेहिं एगूणासीए जोअणसए सत्तावण्णाए अ सट्ठिभाएहिं जोअणस्स सहिभागं च एगसद्विधा छेत्ता एगूणवीसाए चुण्णिआभागेहिं सूरिए चक्खुप्फासं हवमागच्छइ, से णिक्खममाणे सुरिए दोच्चंसि अहोरत्तंसि अभंतरतचं मंडलं उवसंकमित्ता चारं चरइ, जया णं भंते ! सूरिए अब्भंतरतचं मंडलं उवसंकमित्ता चार चरइ तया णं एगमेगेणं मुहुत्तेणं केवइ खेत्तं गच्छइ ?, गोमा ! पंच पंच जोअणसहस्साई दोण्णि अ बावण्णे जोअणसए पंच य सट्ठिभाए जोअणस्स एगमेगेणं मुहुत्तेणं गच्छइ, तया णं इहगयस्स मणुसस्स सीआलीसाए जोअणसहस्सेहिं छण्णउइए जोअणेहिं तेत्तीसाए सट्ठिभागेहिं जोअणस्स सट्ठिभागं च एगसद्विधा छेत्ता दोहिं चुण्णिाभागेहिं सूरिए चक्खुप्फासं हव्वमागच्छति, एवं खलु एतेणं उवाएणं णिक्खममाणे सूरिए तयाणंतराओ मंडलाओ तयाणंतरं मंडलं संकममाणे संकममाणे अट्ठारस २ सहिभागे जोअणस्स एगमेगे मंडले मुहुत्तगई अभिवड्डेमाणे अभिवुड्डेमाणे चुलसीई २ सआई जोषणाई पुरिसच्छायं णिबुद्धेमाणे २ सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरइ । जया णं भंते ! सूरिए सव्वबाहिरमंडलं उवसंकमित्ता चारं चरइ तया णं एगमेगेणं मुहुत्तेणं केवइ खेत्तं गच्छइ ?, गोअमा ! पंच पंच जोअणसहस्साई तिण्णि अ पंचुत्तरे जोअणसए पण्णरस य सहिभाए जोधणस्स एगमेगेणं मुहुत्तेणं गच्छइ, तया णं इहगयस्स मणुसस्स एगतीसाए जोअणसहस्सेहिं अट्ठहि अ एगत्तीसेहिं जोअणसएहिं तीसाए अ सहिभाएहिं जोअणस्स सूरिए चक्खुप्फासं हव्वमागच्छइत्ति, एस णं पढमे छम्मासे, एस णं पढमस्स छम्मासस्स पजवसाणे, से सूरिए दोच्चे छम्मासे अयमाणे पढमंसि अहोरत्तंसि बाहिराणंतरं मंडलं उवसंकमित्ता चार चरइ, जया णं भंते ! सूरिए eceseseaseseeeeeeeeeeeees Deeeeee ॥४४॥ Jain Educationa l For Private & Personel Use Only Naw.jainelibrary.org
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy