________________
बाहिराणतरं मंडलं उवसंकभित्ता चार चरइ तया णं एगमेगेणं मुहुत्तेणं केवइ खेत्तं गच्छइ ?, गोमा ! पंच पंच जोअणसहस्साई तिण्णि अ चउरुत्तरे जोअणसए सत्तावण्णं च सद्विभाए जोअणस्स एगमेगेणं मुहुत्तेणं गच्छइ, तया णं इहगयस्स मणुसस्स एगत्तीसाए जोअणसहस्सेहिं णवहि अ सोलसुत्तरेहिं जोअणसएहिं इगुणालीसाए अ सहिभाएहिं जोअणस्स सहिभागं च एगसट्ठिधा छेत्ता सट्ठीए चुण्णिाभागेहिं सूरिए चखुप्फासं हव्वमागच्छइत्ति, से पविसमाणे सूरिए दोचंसि अहोरत्तंसि बाहिरतचं मंडलं उवसंक मित्ता चारं चरइ, जया णं भंते ! सूरिए बाहिरतचं मंडलं उवसंकमित्ता चार चरइ तया णं एगमेगेणं मुहुत्तेणं केवइअं
खेत्तं गच्छइ ?, गोअमा ! पंच पंच जोअणसहस्साई तिण्णि अ चउरुत्तरे जोअणसए इगुणालीसं च सद्विभाए जोअणस्स एगमेगेणं मुहुत्तेणं गच्छइ, तयाणं इहगयस्स मणुयस्स एगाहिएहिं बत्तीसाए जोअणसहस्सेहिं एगूणपण्णाए अ सद्विभाएहिं जोअणस्स सद्विभागं च एगसद्विधा छेत्ता तेवीसाए चुण्णिआभाएहिं सूरिए चक्खुप्फासं हव्वमागच्छइत्ति, एवं खलु एएणं उवाएणं पविसमाणे सूरिए तयागंतराओ मंडलाओ तयाणंतरं मंडलं संकममाणे २ अट्ठारस २ सद्विभाए जोअणस्स एगमेगे मंडले मुहुत्तगई निवड्डेमाणे २ सातिरेगाइं पंचासीति २ जोअणाई पुरिसच्छायं अभिवद्धेमाणे २ सबभतरं मंग्लं उवसंकमित्ता चारं चरइ, एस णं दोचे छम्मासे, एस णं दोच्चस्स छम्मासस्स पज्जवसाणे, एस णं आइच्चे संवच्छरे, एस णं आइच्चस्स संवच्छरस्स पज्जवसाणे पण्णत्ते, (सूत्रं १३३)
'जया णं भंते ! सूरिए सबभतरं' इत्यादि, यदा भगवन् ! सूर्यः सर्वाभ्यन्तरं मण्डलमुपसङ्क्रम्य चारं चरति इति तदा एकैकेन मुहूर्तेन कियत् क्षेत्रं गच्छति ?, गौतम! पञ्च पञ्च योजनसहस्राणि द्वे चैकपञ्चाशे योजनशते एकोनत्रिंशतं॥
in Education Intematon
For Private & Personel Use Only
www.jainelibrary.org