________________
इंपि जोगं जोएंति, ताओ णं दुवे आसाढाओ सबबाहिरए मंडले जोगं जोअंसु वा ३, तत्थ णं जे से णक्खत्ते जेणं सया। चन्दस्स पमई जोएइ सा णं एगा जेट्ठा इति । (सूत्र १५६)
'एतेसि ण'मित्यादि, एतेषां भदन्त ! अष्टाविंशतेनक्षत्राणां मध्ये कतराणि नक्षत्राणि यानि सदा चन्द्रस्य दक्षिणेनदक्षिणस्यां दिशि व्यवस्थितानि योग योजयन्ति?-सम्बन्धं कुर्वन्ति १ तथा कतराणि नक्षत्राणि यानि सदा चन्द्रस्योत्तरस्यां | दिशि व्यवस्थितानि योगं योजयन्ति २ तथा कतराणि नक्षत्राणि यानि चन्द्रस्य दक्षिणस्यामप्युत्तरस्यामपि प्रमईमपिनक्षत्रविमानानि विभिद्य मध्ये गमनरूपं योगं योजयन्ति, केषां नक्षत्रविमानानां मध्येन चन्द्रो गच्छतीत्यर्थः ३ तथा कतराणि नक्षत्राणि यानि चन्द्रस्य दक्षिणस्यामपि प्रमईमपि योगं योजयन्ति ४ तथा कतरन्नक्षत्रं यत् सदा |
चन्द्रस्य प्रमई योग योजयति ? ५, भगवानाह-गौतम ! एतेषामष्टाविंशतेनक्षत्राणां दिग्विचारं ब्रूम इति शेषः, तत्र 18| यानि तानीति भाषामात्रे नक्षत्राणि यानि सदा चन्द्रस्य दक्षिणस्यां योगं योजयन्ति तानि षट्, तद्यथा-संस्थानं-18
मृगशिरः १ आर्द्रा २ पुष्यः ३ अश्लेषा ४ हस्तः ५ तथैव मूलश्च ६ बहिस्तात् बाह्यमण्डलस्य-चंद्रसत्कपश्चदशम-! ण्डलस्य भवन्ति, कोऽर्थः?-समग्रचारक्षेत्रप्रान्तवर्तित्वादिमानि दक्षिणदिग्व्यवस्थायीनि चंद्रश्च द्वीपतो मण्डलेषु चरन् २ तेषामुत्तरस्थायीति दक्षिणदिग्योगः, ननु 'बहि मूलोऽन्भंतरे अभिई' इति वचनात् मूलस्यैव बहिश्चरत्वं तथाऽभिजित |8| एवाभ्यन्तरचरत्वं तर्हि कथमत्र पडित्युक्तानि, वक्ष्यमाणेऽनन्तरसूत्रे च द्वादशाभ्यन्तरत इति वक्ष्यते ?, उच्यते, मृगशिर-18
Jain Education in
a
l
For Private & Personal Use Only
ICw.jainelibrary.org