________________
द्वीपशा
श्रीजम्बू-18 आदीनां षण्णां समानेऽपि बहिश्चारित्वे मूलस्यैव सर्वतो बहिश्चरत्वं, तेन बहिमूलो इत्युक्तं, तथा अनन्तरोत्तरसूत्रे वक्ष्यमा-18 ७वक्षस्कारे
18 णानां द्वादशानामप्यभ्यन्तरमण्डलचारित्वे समानेऽपि अभिजित एव सर्वतोऽभ्यन्तरवर्तित्वात् 'अभंतरे अभिई इति, दक्षिणादिन्तिचन्द्री
तत्र यानि तानीति प्राग्वत् नक्षत्राणि यानि सदा चन्द्रस्योत्तरस्यां योगं योजयन्ति तानि द्वादश, तद्यथा-अभिजित् % या वृत्तिः
योगाधि
कारः सू. श्रवणो धनिष्ठा शतभिषक् पूर्वभद्रपदा उत्तरभद्रपदा रेवती अश्विनी भरणी पूर्वाफाल्गुनी उत्तराफाल्गुनी स्वातिः, यदा
१५६ ॥४९७||
चैतैः सह चंद्रस्य योगस्तदा स्वभावाच्चन्द्रः शेषेष्वेव मण्डलेषु स्यात्, यथा च भिन्नमण्डलस्थायिना चन्द्रेण सह भिन्न-18 मण्डलस्थायिनक्षत्राणां योगस्तथा मण्डलविभागकरणाधिकारे प्रतिपादितं, यतः सदैवैतान्युत्तरदिगपस्थितान्येव चन्द्रेण |सह योगमायान्तीति, यत्तु समवाया 'अभिजिआइआ णं णव णक्खत्ता चंदस्स उत्तरेणं जोगं जोएंति, अभिई । सवणो जाव भरणी' इत्युक्तं तन्नवमसमवायानुरोधेनाभिजिन्नक्षत्रमादौ कृत्वा निरन्तरयोगित्वेन नवानामेव विवक्षि
तत्वात्, उत्तरयोगिनामपि पूर्वफाल्गुन्युत्तरफाल्गुनीस्वातीनां कृत्तिकारोहिणीमृगशिरःप्रमुखनक्षत्रयोगानन्तरमेवर IN योगसम्भवात् , तत्र यानि तानि नक्षत्राणि यानि सदा चन्द्रस्य दक्षिणेनापि उत्तरेणापि प्रमईमपि योगं योजयन्ति ||
अपिः सर्वत्र परस्परसमुच्चयार्थः तानि सप्त, तद्यथा-कृत्तिका रोहिणी पुनर्वसु मघा चित्रा विशाखा अनुराधा, एतेषां च ॥४९॥ त्रिधापि योग इत्यर्थः, यत्तु स्थानाङ्गेऽष्टमाध्ययने समवायाङ्गेऽष्टमसमवाये च-'अ णक्खत्ता चंदेण सद्धिं पमई जोगं जोएंति कत्तिआ रोहिणी पुनवसु महा चित्ता विसाहा अणुराहा जेष्ठा" इति, तत्राष्टसख्यानुरोधेनैकस्यैव प्रमर्दयोगस्य
Jain Education International
For Private Personal use only
www.jainelibrary.org