________________
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः
॥४२०॥
Jain Education Int
२ ता भगवओ तित्थयरस मुद्धाणंसि निवयंति । तए णं से सक्के देविन्दे देवराया चउरासीईए सामाणिअसाहस्सीहिं एअस्स वि तद्देव अभिसेओ भाणिअब्बो जाव णमोऽत्थु ते अरहओत्ति कट्टु वन्दद्द णमंसइ जाब पज्जुवासह ( सूत्रं १२२ ) 'तए ण'मित्यादि, ततः सोऽच्युतेन्द्रः सपरिवारः स्वामिनं तेन अनन्तरोक्तस्वरूपेण महता २- अतिशयेन महताऽभिषेकेणाभिषिञ्चति, निगमनसूत्रत्त्वान्न पौनरुक्त्यं, अभिषिच्य च करतलपरिगृहीतं यावत्पदसङ्ग्राह्यं प्राग्वत्, मस्तकेऽञ्जलिं कृत्वा जयेन विजयेन च प्रागुक्तस्वरूपेन वर्द्धयति - आशिषं प्रयुङ्क्ते वर्धयित्वा च ताभिर्विशिष्टगुणोपेताभिरि|ष्टाभिः - श्रोतॄणां वल्लभाभिर्यावत्करणात् 'कंताहिं पियाहिं मणुष्णाहिं मणामाहिं वग्गूहिं' इति ग्राह्यं, अत्र व्याख्या च प्राग्वत्, वाग्भिर्जय २ शब्दं प्रयुङ्क्ते, सम्भ्रमे द्विर्वचनं जयशब्दस्य, अत्र जयेन विजयेन वर्द्धयित्वा पुनर्जय २ शब्दप्रयोगो मंगलवचने पुनरुक्तिर्न दोषायेत्यभिहितः, अथाभिषेकोत्तरकालीनं कर्त्तव्यमाह - 'परंजित्ता' इत्यादि, प्रयुज्य च यावच्छब्दात् 'तप्पढमयाए' इति ग्राह्यं, अत्र व्याख्यातेष्वभिषेकोत्तरकालीन कर्त्तव्येषु प्रथमतया - आद्यत्वेन पक्ष्मल| सुकुमारया सुरभ्या गन्धकाषायिक्या - गन्धकषायद्रव्यपरिकर्मितया लघुशाटिकयेति गम्यं, गात्राणि रूक्षयति, एवमुक्त| प्रकारेण यावत्कल्पवृक्षमिवालङ्कृतं वस्त्रालङ्कारेण विभूषितं आभरणालङ्कारेण करोति यावत्करणात् 'लूहिचा सरसेणं | गोसीसचंदणेणं गायाई अणुलिंपइ २ त्ता नासानीसासवायवोज्यं चक्खुहरं वण्णफरिसजुत्तं हयलालापेलवाइरेगधवलं कणगखचिअंतकम्मं देवदूतजुअलं निअंसावेइ २ त्ता' इति ग्राह्यं, अत्र व्याख्या प्राग्वत्, नवरं देवदूष्ययुगलं परि
For Private & Personal Use Only
५ वक्षस्कारे
जन्ममहे अच्युताशीर्वादः शेषेन्द्राभि षेकश्च सू.
१२२
॥४२०॥
w.jainelibrary.org