________________
श्रीजम्बू- सुरा सव्वसिग्घगई सूरेहितो गहा सिग्घगई गहेहिंतो णक्खत्ता सिग्धगई णक्खत्तेहिंतो तारारूवा सिग्घगई, सव्वप्पगई चंदा ७वक्षस्कारे द्वीपशा- सव्वसिग्घगई तारारूवा इति (सूत्रं १६७)। एतेसि गं भन्ते ! चंदिमसूरिअगहणक्खतारारूवाणं कयरे सव्वमहि द्धिआ कयरे सव्वप्प
ज्योतिष्कन्तिचन्द्री- डिआ?. गो.! तारास्वहिंतो णक्खत्ता महिद्धिआ णक्खत्तेहिंतो गहा महिद्धिआ गहेहिंतो सूरिआ महिद्धिआ सूरेहिंतो चन्दा
गतिऋद्धिया वृचिः महिद्धिआ सव्वप्पिद्धिआ तारारूवा सव्वमहिद्धिआ चन्दा (सूत्रं१६८) जम्बुद्दीवे णं भन्ते ! दीवे ताराए अ ताराए अ केवइए अबा
तारान्त
राणि मू. हाए अंतरे पण्णते?, गोअमा! दुविहे-वाघाइए अ निव्वाघाइए अ, निव्वाघाइए जहण्गेणं पंचधणुसयाई उक्कोसेणं दो गाऊआई, ॥५३॥
१६७-२६९ वाघाइए जहणणं दोण्णि छावढे जोअणसए उकोसेणं बारस जोअणसहस्साई दोणि अ बायाले जोअणसए तारारूवस्स २ अबाहाए अंतरे पण्णत्ते (सूत्रं १६९) ।
पतेसिण'मित्यादि, एतेषां भदन्त ! चन्द्रसूर्यग्रहगणनक्षत्रतारारूपाणां मध्ये कतरः 'सर्वशीघ्रगतिः' सर्वेभ्यश्चन्द्रादिभ्यश्चरज्योतिष्केभ्यः शीघ्रगतिः, इदं च सर्वाभ्यन्तरमण्डलापेक्षया, कतरश्च सर्वशीघ्रगतितरकः, अत्र द्वयोः प्रकृष्टे तर, इदं च सर्वबाह्यमण्डलापेक्षयोक्तं, अभ्यन्तरमण्डलापेक्षया सर्वबाह्यमण्डलस्य गतिप्रकर्षस्य सुप्रसिद्धत्वात् , प्रज्ञप्त इति | गम्यं, भगवानाह-गौतम! चन्द्रेभ्यः सूर्याः सर्वशीघ्रगतयः, सूर्येभ्यः ग्रहाः शीघ्रगतयः, ग्रहेभ्यो नक्षत्राणि शीघ्रग-8
तीनि, नक्षत्रेभ्यस्तारारूपाणि शीघ्रगतीनि, मुहूर्तगतौ विचार्यमाणायां परेषां परेषां गतिप्रकर्षस्यागमसिद्धत्वात् , अत एव 9 || सर्वेभ्योऽल्पा-मन्दा-गतिर्येषां ते तथा एवंविधाश्चन्द्रास्तथा सर्वेभ्यः शीघ्रगतीनि तारारूपाणीति । अथैकादशद्वारं |
O1
Jain Education Interational
For Private & Personel Use Only
www.jainelibrary.org