________________
द्वीपशा-18
श्रीजम्बू-18वा जलभृगारं वा गृहीत्वा राजाङ्गणं वा यावदुद्यानं वा आवर्षेत्-समन्तात् सिञ्चेत् एवमेता अपि उद्धलोगवत्थवाओ५वक्षस्कारे
इत्यादि प्राग्वत् , क्षिप्रमेव 'पतणतणायन्ति'त्ति, अत्यन्तं गर्जन्तीत्यर्थः, गर्जित्वा च 'पविजआयन्ति'त्ति प्रकर्षण ऊर्ध्वलोकन्तिचन्द्री
| विद्युतं कुर्वन्ति, कृत्वा च भगवतस्तीर्थकरस्य जन्मभवनस्य सर्वतः समन्ताद्योजनपरिमण्डलं क्षेत्रं यावत् , अत्र नैरन्तर्ये दिकुमायुया वृत्तिः
त्सवः सू. द्वितीया, निरन्तरं योजनपरिमण्डलक्षेत्रे इत्यर्थः, नात्युदकं नातिमृत्तिकं यथा स्यात्तथा प्रकर्षेण यावता रेणवः स्थगिता
११३ ॥३८९|| भवन्ति तावन्मात्रेणोत्कर्षेणेति भावः, उक्तप्रकारेण विरलोनि-सान्तराणि घनभावे कर्दमसम्भवात् प्रस्पृष्टानि-प्रकर्ष
वन्ति स्पर्शनानि मन्दस्पर्शनसम्भवे रेणुस्थगनासम्भवात् यस्मिन् वर्षे तत् प्रविरलप्रस्पृष्टं, अत्र एव रजसां-श्लक्ष्णरे|णुपुद्गलानां रेणूनां च-स्थूलतमतत्पुद्गलानां विनाशनं दिव्यं-अतिमनोहरं सुरभिगन्धोदकवर्ष वर्षन्ति वर्षित्वा च,
अथ प्रस्तुतसूत्रमनुश्रियते-तद् योजनपरिमण्डलं क्षेत्रं निहतरजः कुर्वन्तीति योगः, निहतं-भूय उत्थानाभावेन मन्दीकृतं ।। रजो यत्र तत्तथा, तत्र निहतत्वं रजसः क्षणमात्रमुत्थानाभावेनापि सम्भवति तत आह-नष्टरजः-नष्टं सर्वथा अदृश्यी-1 भूतं रजो यत्र तत्तथा, तथा भ्रष्टं वातोद्भुततया योजनमात्रात् दूरतः क्षिप्तं रजो यत्र तत्तथा, अत एव प्रशान्तं-18 सर्वधाऽसदिव रजो यत्र तत्तथा, अस्यैवात्यन्तिकताख्यापनार्थमाह-उपशान्तं रजो यत्र तत्तथा, कृत्वा च क्षिप्रमेव प्रत्युपशाम्यन्ति, गन्धोदकवर्षणान्निवर्तन्त इत्यर्थः, अथासां तृतीयकर्त्तव्यकरणावसरः-एवं गन्धोदकवर्षणानुसारेण
॥३८९॥ पुष्पवादलकेन-पुष्पवर्षकवादलकेन प्राकृतत्वात् तृतीयार्थे सप्तमी पुष्पवर्ष वर्षन्तीति, अत्रैवमित्यादिवाक्यसूचित
Jain Education in
For Private Personal Use Only
IAI ninelibrary.org