________________
भविष्यतीति चेत्, मैवं, यथाऽधोलोकवासिनीनां गजदन्तगिरीणामधो भवनेषु वासः श्रूयते तथैतासामथ्रयमाणत्वेन तत्र निरन्तरं वासस्ततश्चोर्ध्वलोकवासित्वं, ताश्चेमा नामतः पद्यबन्धेनाह-"मेघङ्करा १ मेघवती २ सुमेघा ३ मेघमा-1 लिनी ४ सुबत्सा ५ वत्समित्रा ६ चः समुच्चये वारिषेणा ७ वहालका ८॥१॥ अथ यत्तासां वक्तव्यं तदाह-'तए णं तासिं उद्धलोगवत्थवाण'मित्यादि, व्यक्तं, नवरं तदेव पूर्ववर्णितं भणितव्यं, कियत्पर्यन्तमित्याह-जाव अम्हे ण'
मित्यादि, अत्र यावच्छब्दोऽवधिवाचको नतु संग्राहकः, 'अवक्कमित्ता जाव'त्ति अत्र यावत्पदात् 'वेउविअसमुग्याएणं 18 समोहणंति २ त्ता जाव दोच्चंपि वेउबिअसमुग्घाएणं समोहणंति २ त्ता' इति बोध्यम् , 'अभ्रवादलकानि विकुर्वन्ति'
अभ्रे-आकाशे वाः-पानीयं तस्य दलकानि अभ्रवादलकानि मेघानित्यर्थः, विउवित्ता जाव'त्ति अत्र यावत्करणादिदं | दृश्यम्-'से जहाणामए कम्मारदारए जाव सिप्पोवगए एगं महंतं दगवारगं वा दगकुंभयं वा दगथालगं वा दगक-18
लसंवा दगभिंगारं वा गहाय रायंगणं वा प०सभंता जाव समन्ता आवरिसिज्जा, एवमेव ताओवि उद्धलोगवत्थबाओ अट्ठ|| | दिसाकुमारीमहत्तरिआओ अब्भवद्दलए विउबित्ता खिप्पामेव पतणतणायंति २त्ता खिप्पामेव विजआयंति २त्ता भगवओ|8
तित्थगरस्स जम्मणभवणस्स सबओ समन्ता जोअणपरिमंडलं णिच्चोअगं नाइमट्टि पविरलपफुसि रयरेणुविणासणं 8 दिवं सुरभिगन्धोदयवासं वासंति २,' अत्र व्याख्या-स यथा कर्मदारक इत्यादि प्राग्वत् व्याख्येयं, एक महान्तं 8 |दकवारकं वा-मृत्तिकामयजलभाजनविशेष दककुम्भकं वा-जल घटं दकस्थालकं वा-कांस्यादिमयं जलपात्रं दककलशं
2999999909002090805000
Jain Eduent an in
For Private & Personal Use Only
( O
jainelibrary.org