SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ भविष्यतीति चेत्, मैवं, यथाऽधोलोकवासिनीनां गजदन्तगिरीणामधो भवनेषु वासः श्रूयते तथैतासामथ्रयमाणत्वेन तत्र निरन्तरं वासस्ततश्चोर्ध्वलोकवासित्वं, ताश्चेमा नामतः पद्यबन्धेनाह-"मेघङ्करा १ मेघवती २ सुमेघा ३ मेघमा-1 लिनी ४ सुबत्सा ५ वत्समित्रा ६ चः समुच्चये वारिषेणा ७ वहालका ८॥१॥ अथ यत्तासां वक्तव्यं तदाह-'तए णं तासिं उद्धलोगवत्थवाण'मित्यादि, व्यक्तं, नवरं तदेव पूर्ववर्णितं भणितव्यं, कियत्पर्यन्तमित्याह-जाव अम्हे ण' मित्यादि, अत्र यावच्छब्दोऽवधिवाचको नतु संग्राहकः, 'अवक्कमित्ता जाव'त्ति अत्र यावत्पदात् 'वेउविअसमुग्याएणं 18 समोहणंति २ त्ता जाव दोच्चंपि वेउबिअसमुग्घाएणं समोहणंति २ त्ता' इति बोध्यम् , 'अभ्रवादलकानि विकुर्वन्ति' अभ्रे-आकाशे वाः-पानीयं तस्य दलकानि अभ्रवादलकानि मेघानित्यर्थः, विउवित्ता जाव'त्ति अत्र यावत्करणादिदं | दृश्यम्-'से जहाणामए कम्मारदारए जाव सिप्पोवगए एगं महंतं दगवारगं वा दगकुंभयं वा दगथालगं वा दगक-18 लसंवा दगभिंगारं वा गहाय रायंगणं वा प०सभंता जाव समन्ता आवरिसिज्जा, एवमेव ताओवि उद्धलोगवत्थबाओ अट्ठ|| | दिसाकुमारीमहत्तरिआओ अब्भवद्दलए विउबित्ता खिप्पामेव पतणतणायंति २त्ता खिप्पामेव विजआयंति २त्ता भगवओ|8 तित्थगरस्स जम्मणभवणस्स सबओ समन्ता जोअणपरिमंडलं णिच्चोअगं नाइमट्टि पविरलपफुसि रयरेणुविणासणं 8 दिवं सुरभिगन्धोदयवासं वासंति २,' अत्र व्याख्या-स यथा कर्मदारक इत्यादि प्राग्वत् व्याख्येयं, एक महान्तं 8 |दकवारकं वा-मृत्तिकामयजलभाजनविशेष दककुम्भकं वा-जल घटं दकस्थालकं वा-कांस्यादिमयं जलपात्रं दककलशं 2999999909002090805000 Jain Eduent an in For Private & Personal Use Only ( O jainelibrary.org
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy