________________
श्रीजम्बूद्वीपशान्तचन्द्रीया वृत्तिः
| ५वक्षस्कारे ऊर्ध्वलोकदिक्कुमायुत्सवः सू. ११३
॥३८८॥
र्थकरस्तीर्थकरमाता च तत्रैवोपागच्छन्ति उपागत्य च भगवतस्तीर्थकरस्य तीर्थकरमातुश्च नातिदरासन्ने आगायन्त्य आ-ईपतस्वरेण गायन्त्यः प्रारम्भकाले मन्दरस्वरेण गायमानत्वात् परिगायन्त्यो-गीतप्रवृत्तिकालानन्तरं तारस्वरेण गायन्त्यस्तिष्ठन्ति । अथोलोकवासिनीनामवसरः
तेणं कालेणं तेणं समएणं उद्धलोगवत्थवाओ अट्ट दिसाकुमारीमहत्तरिआओ सएहिं २ कूडेहिं सएहिं २ भवणेहिं सएहिं २ पासायवडेंसएहिं पत्तेअं २ चाहिं सामाणिअसाहस्सीहिं एवं तं चेव पुव्ववणि जाव विहरंति, तंजहा-मेहंकरा १ मेहबई २, सुमेहा ३ मेहमालिनी ४ । सुवच्छा ५ वच्छमित्ता य ६, वारिसेणा ७ वलाहगा ॥ १ ॥ तए णं तासिं उद्धलोगवत्थव्वाणं अट्ठण्हं दिसाकुमारीमहत्तरिआणं पत्ते २ आसणाई चलन्ति, एवं तं चेव पुववण्णि आणिअबं जाव अम्हे णं देवाणुप्पिए! उद्धलोगवस्थवाओ अट्ठ दिसाकुमारीमहत्तरिआओ जेणं भगवओ तित्थगरस्स जम्मणमहिमं करिस्सामो तेणं तुम्भेहिं ण भाइअवंतिकट्ट उत्तरपुरस्थिमं दिसीभागं अवकमन्ति २ त्ता जाव अब्भवद्दलए विउबन्ति २ ता जाव तं नियरयं णट्ठरयं भट्टरयं पसंतरयं उवसंतरयं करेंति २ खिप्पामेव पञ्चवसमन्ति, एवं पुष्फवद्दलंसि पुप्फवासं वासंति वासित्ता जाव कालागुरुपवर जाव सुरवराभिगमणजोगं करेंति २त्ता जेणेव भयवं तित्थयरे तित्थयरमाया य तेणेव उवागच्छन्ति २ त्ता जाव आगायमाणीओ परिगायमाणीओ चिट्ठति ( सूत्रं १९३) "तेणं कालेण'मित्यादि, व्यक्तं, नवरं ऊर्वलोकवासित्वं चासां समभूतलात् पञ्चशतयोजनोच्चनन्दनवनगतपञ्चशतिकाष्टकूटवासित्वेन ज्ञेयं, नन्वधोलोकवासिनीनां गजदन्तगिरिगतकूटाष्टके यथा क्रीडानिमित्तको वासस्तथैव तासामप्यत्र
Seeeeeeeeeeeeeeeeeeeeeeeeeees
॥३८८॥
Jain Education inO M
For Private & Personel Use Only
R
ainelibrary.org