________________
श्रीजम्ब-1|| षष्टिभागाभ्यामधिका रात्रिर्भवति, अत्रोपपत्तिर्यथा-अष्टादशमुहूत्ते दिवसे द्वादश ध्रुवमुहूर्ताः षट् चरमुहूर्ताः, ते. च ||७वक्षस्कारे
द्वीपशा-1 मण्डलानां त्र्यशीत्यधिकशतेन वर्द्धन्ते चापवर्द्धन्ते, ततोऽत्र त्रैराशिकावतारः-यदि मण्डलानां व्यशीत्यधिकशतेन षट् । दिनरात्रिन्तिचन्द्री-18 मुहूर्ताः वर्द्धन्ते चापवर्द्धन्ते तदा एकेन मण्डलेन किं वर्द्धते चापवर्द्धते ?, स्थापना यथा १८३ । ६।१ अत्रान्त्यरा
मानं सू. या वृत्तिः
१३४ शिना एककलक्षणेन मध्यराशिः षटलक्षणो गुण्यते, गुणिते च 'एकेन गुणितं तदेव भवतीति षडेव स्थितास्ते चादिरा॥४५१॥ शिना भज्यन्ते अल्पत्वाद् भागं न प्रयच्छन्तीति भाज्यभाजकराश्योस्त्रिकणापवर्त्तना कार्या, जात उपरितनो राशि
|र्द्विकरूपः अधस्तन एकषष्टिरूपः ६. आगतं द्वावेकषष्टिभागौ मुहूर्तस्य अतो दिवसेऽपवर्द्धते रात्रौ च वर्द्धते इति, एवमग्रेऽपि करणभावना कार्या । अथाग्रेतनमण्डलगते दिनरात्रिवृद्धिहानी पृच्छन्नाह-से णिक्खममाणे इत्यादि, अथ निष्क्रामन् सूर्यो दक्षिणायनसत्के द्वितीये अहोरात्रे अत्र यावच्छब्दाद् 'अब्भंतरतञ्चं मंडलं उवसंकमित्ता' इति ज्ञेयं, सर्वाभ्यन्तरमण्डलापेक्षया तृतीयं मण्डलमुपसङ्कम्य चारं चरति तदा किंप्रमाणो दिवसः किंप्रमाणा रात्रिर्भवति?, गौतम ! तदा अष्टादशमुहूर्तप्रमाणो द्वाभ्यां पूर्वमण्डलसत्काभ्यां द्वाभ्यां च प्रस्तुतमण्डलसत्काभ्यामित्येवं चतुर्भिर्मुहूत्तै
॥४५॥ कषष्टिभागैरूनो दिवसो भवति द्वादशमुहर्ता उक्तप्रकारेणैव चतुर्भिर्मुहूत्तैकपष्टिभागैरधिका रात्रिर्भवति, उक्तातिरिक्तमण्डलेष्वतिदेशमाह-एवं खलु एएण' मित्यादि, एवं मण्डलत्रयदर्शितरीत्या खलु-निश्चितमेतेन-अनन्तरोक्तेनोपायेनप्रतिमण्डलं दिवसरात्रिसत्कमुहूत्र्तकषष्टिभागद्वयवृद्धिहानिरूपेण निष्क्रामन्-दक्षिणाभिमुखं गच्छन् सूर्यस्तदनन्तरा
eceaeeeeeeeeeeeeeees
तृतीयं मण्डलमुपसङ्गयां द्वाभ्यां च प्रस्तुत
रात्रिर्भवति,
Jain Education Intel
For Private & Personel Use Only
Kim.jainelibrary.org