SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ नियमा जायइ रयणीइ भावत्थो ॥१॥ एवं च सइ नराणं उदयत्थमणाई होतऽनिययाई । सइ देसकालभेए | कस्सइ किंची य दिस्सए नियमा ॥२॥ सइ चेव य निद्दिद्यो रुद्दमुहुत्तो कमेण सबेसिं । केसिंचीदाणिपिअ विसयप18 माणो रवी जेसिं ॥३॥" ति [ यथा यथा समये समये पुरतः संचरति भास्करो गगने तथा तथेतोऽपि नियमात् । जायते रजनीति भावार्थः ॥ १॥ एवं च सति नराणामुदयास्तमयने अनियते भवतः। सति देशकालभेदे कस्यापि किंचिद्व्यवहार्यते नियमात् ॥ २ ॥ सकृदेव च निर्दिष्टो रुद्रमुहूर्तः क्रमेण सर्वेषाम् । केषाञ्चिदिदानीमपि च विषयप्रमाणो रविर्येषां भवति ॥ ३ ॥] यत्तु सूर्यप्रज्ञप्तिवृत्तौ सूर्यमण्डलसंस्थित्यधिकारे समचतुरस्रसंस्थितिवर्णनायां युगादौ एकः सूर्यो दक्षिणपूर्वस्यां एकश्चन्द्रो दक्षिणापरस्यां द्वितीयः सूर्यः पश्चिमोत्तरस्यां द्वितीयः चन्द्रः उत्तरपूर्वस्यामित्युक्तं तत्तु दक्षिणादिभागेषु मूलोदयापेक्षया इति बोध्यं, अयं च सर्वोत्कृष्टो दिवसः पूर्वसंवत्सरस्य चरमो दिवस इति वक्तुमाह-से णिक्खममाणे इत्यादि, अथ निष्क्रामन् सूर्यः नवं संवत्सरमयमानः-प्राप्नुवन्नाददान इत्यर्थः, प्रथमे अहोरात्रेऽभ्यन्तरानन्तरं द्वितीयमण्डलमुपसङ्कम्य चारं चरति इति, अथ दिनरात्रिवृद्ध्यपवृद्ध्यर्थमाह"जया ण' मित्यादि, यदा भगवन् ! सूर्यः अभ्यन्तरानन्तरं द्वितीयं मण्डलमुपसङ्कम्य चारं चरति तदा भगवन् ! किंमहालयः-किंप्रमाणो दिवसः किंमहालया-किंप्रमाणारात्रिः?, भगवानाह-गौतम! तदा अष्टादशमुहर्तप्रमाणो द्वाभ्यां मुहूत्काष्टिभागाभ्यामूनो दिवसो भवति, अत्र सूत्रे प्राकृतत्वात् पदव्यत्ययः, द्वादशमुहूत्तेप्रमाणा द्वाभ्यां मुहूर्त्तक 999999999999 श्रीजम्यू. ७६ Jain Education in For Private & Personel Use Only ७ilm.jainelibrary.org
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy