SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ || ण्डोक्तं-'णक्खत्तसूरजोगो मुहुत्तरासीकओ अ पञ्चगुणा। सत्तट्ठीऍ विभत्तो लद्धो चन्दस्स सो जोगो॥१॥ नक्षत्राणां|| अर्द्धक्षेत्रादीनां यः सूर्येण सह योगः स मुहूर्तराशीक्रियते कृत्वा च पञ्चभिर्गुण्यते ततः सप्तषष्ट्या भागे हृते सति यल्लब्ध स चन्द्रस्य योगः, इयमत्र भावना-कोऽपि शिष्यः पृच्छति, यत्र सूर्यः षट् दिवसान् एकविंशतिं च मुहूर्तान अवति ते तत्रचन्दः कियन्तं कालं तिष्ठतीति, तत्र मुहूर्तराशिकरणार्थ षट् दिवसास्त्रिंशता गुण्यन्ते गुणयित्वा चोपरितना || एकविंशतिमहूर्ताः प्रक्षिप्यन्ते जाते द्वे शते एकोत्तरे २०१, ते पञ्चभिर्गुण्यन्ते, जातं पञ्चोत्तरं सहस्रं १००५, तस्य । सप्तषष्ट्या भागे हृते लब्धाः पञ्चदश मुहूर्ताः, एतावानर्द्धक्षेत्राणां प्रत्येकं चन्द्रेण समं योगः, एवं समक्षेत्राणां व्यर्द्धक्षेत्राणामभिजितश्च चन्द्रेण समं योगो ज्ञेय इति । अथ कुलद्वारम्कति णं भन्ते! कुला कति उवकुला कति कुलोवकुला पण्णत्ता ?, गो०! बारस कुला बारस उवकुला चत्तारि कुलोवकुला पण्णत्ता, बारस कुला, तंजहा–धणिट्ठाकुलं १ उत्तरभहवयाकुलं १ अस्सिणीकुलं ३ कत्तियाकुलं ४ मिगसिरकुलं ५ पुस्सो कुलं ६ मघाकुलं ७ उत्तरफग्गुणीकुलं ८ चित्ताकुलं ९ विसाहाकुलं १० मूलो कुलं ११ उत्तरासाटाकुलं १२ । मासाणं परिणामा होति कुला उवकुला उ हेडिमगा । होति पुण कुलोवकुला अभीभिसय अद्द अणुराहा ॥ १॥ बारस उवकुला तं०-सवणो उवकुलं १ पुषभदवया उवकुलं रेवई उवकुलं भरणीउवकुलं रोहिणीउवकुलं पुणव्वसू उवकुलं अस्सेसा उवकुलं पुन्वफग्गुणी उवकुलं हत्थो अवकुलं साई उवकुलं जेट्ठा उवकुलं पुव्वासाढा उवकुलं । चत्तारि कुलोवकुला, तंजहा-अभिई कुलोवकुला सयमिसया कुलोवकुला PRESS9e9eSasa99999999 Jain Education Intel For Private & Personel Use Only IVAHjainelibrary.org
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy