________________
श्रीजम्बू- वरदामाख्यं च तत्रत्यापेक्षया तथैव, विजयसूत्रे चायं विशेष:-विजयसत्कगङ्गादि४महानदीनां यथार्ह शीताशीतो- वक्षस्कारे द्वीपशा- दयोः सङ्गमे मागधप्रभासाख्यानि भावनीयानि वरदामाख्यानि तेषां मध्यगतानि भाव्यानि, एवमेव पूर्वापरमीलनेन । खण्डयोजएकं व्युत्तरं तीर्थशतं भवतीत्याख्यातमिति । अथ श्रेणयः-जंबुद्दीवे' इत्यादि, प्रश्नसूत्रं व्यक्त, उत्तरसूत्रे गौतम !
नादिपिण्डः या वृतिः जंबूद्वीपे द्वीपे अष्टषष्टिविद्याधरश्रेणयः-विद्याधरावासभूता वैताढ्यानां पूर्वापरोदध्यादिपरिच्छिन्ना आयतमेखला भवन्ति,
सू. १२५ ॥४२९॥ चतुस्त्रिंशत्यपि वैताव्येषु दक्षिणत उत्तरतश्च एकैकश्रेणिभावात् , तथैवाष्टषष्टिराभियोग्यश्रेणयः, एवमेव पूर्वापरमी
लनेन जम्बूद्वीपे द्वीपे षट्त्रिंश-पत्रिंशदधिकं श्रेणिशतं भवतीत्याख्यातं । अथ विजयाः-'जंबुद्दीवे'त्ति प्रश्नसूत्रं व्यक्तं, उत्तरसूत्रे जम्बूद्वीपे द्वीपे चतुस्त्रिंशचक्रवर्तिविजयाः तत्र द्वात्रिंशन्महाविदेहविजया द्वे च भरतैरावते उभयोरपि चक्रवर्ति-18 विजेतव्यक्षेत्रखण्डरूपस्य चक्रवर्तिविजयशब्दवाच्यस्य सत्त्वात् , एवं चतुस्त्रिंशद्राजधान्यश्चतुस्त्रिंशत्तमिस्रागुहाः प्रतिवे-15 तात्यमेकैकसम्भवात् एवं चतुस्त्रिंशत् खण्डप्रपातगुहाः चतुस्त्रिंशत्कृतमालका देवाः चतुस्त्रिंशन्नक्तमालका देवाश्चतुस्त्रिंशत् ऋषभकूटनामकाः पर्वताः प्रज्ञप्ताः, प्रतिक्षेत्रं सम्भवतश्चक्रवर्तिनो दिग्विजयसूचकनामन्यासार्थमेकैकसद्भावात्, यचात्र विजयद्वारे प्रक्रान्ते राजधान्यादिप्रश्नोत्तरसूत्रे तद् विजयान्तर्गतत्वेनेति । अथ इदाः-'जंबुद्दीवे २' इत्यादि प्रश्नसूत्रं ॥४२९॥
व्यक्त, उत्तरसूत्रे षोडश महादाः षड् वर्षधराणां शीताशीतादयोश्च प्रत्येक पञ्च पञ्च । अथ सलिला:-'जंबुद्दी' इत्यादि, 8 जम्बूद्वीपे द्वीपे कियत्यो महानद्यो वर्षधरेभ्यः-तास्थ्यात् तद्व्यपदेश' इति वर्षधरहदैभ्यःप्रवहन्ति-निर्गच्छन्तीति वर्षध-18
in Education Inter
For Private & Personal Use Only
www.jainelibrary.org