________________
से केणदेणं भन्ते! एवं बुबइ जम्बुद्दीवे २१, गो०! जम्बुद्दीवे णं दीवे तत्थ २ देसे तहिं २ बहवे जम्बूरुक्खा जम्बूवणा जम्बूवणसंडा णिच्चं कुसुमिआ जाव पिंडिममंजरिवडेंसगधरा सिरीए अईव उवसोभेमाणा चिटुंति, जम्बूए सुदंसणाए अणाढिएणामं देवे महिद्धीए जाव पलिओवमट्ठिइए परिवसइ, से तेणटेणं गोअमा! एवं वुचइ जम्बुद्दीवे दीवे इति । (सूत्रं १७७ ) तए णं समणे भगवं महावीरे मिहिलाए णयरीए माणिभद्दे चेइए बहूणं समणाणं बहूणं समणीणं बहूणं सावयाणं बहूणं सावियाणं बहूणं देवाणं बहूणं देवीणं मज्झगए एवमाइक्खइ एवं भासइ एवं पण्णवेइ एवं परूवेइ जम्बूदीवपण्णत्तीणामत्ति अजो! अज्झयणे अटुं च हे च पसिणं च कारणं च वागरणं च भुजो २ उवदंसेइत्तिबेमि (सूत्रं १७८)॥ इति श्रीजम्बूद्वीपप्रज्ञप्तिसूत्रं समाप्तम् ॥ ग्रंथाग्रं०४१४६ ॥
'से केणटेणं भन्ते ! एवं वुच्चइ-जम्बुद्दीवे दीवे'इत्यादि, अथ केनार्थेन भदन्त! एवमुच्यते जम्बूद्वीपो द्वीपः, ॥ | भगवानाह-गौतम! जम्बूद्वीपे २ तत्र तत्र देशे तस्य देशस्य २ तत्र तत्र प्रदेशे बहवो जम्बूवृक्षाः एकैकरूपाः विरल-|| स्थितत्वात् तथा बहूनि जम्बूवनानि-जम्बूवृक्षा एवं समूहभावेन स्थिताः अविरलस्थितत्वात् 'एकजातीयतरुसमूहो| | वन'मिति वचनात् , तथा बहवो जम्बूवनखण्डा:-जम्बूवृक्षसमूहा एव विजातीयतरुमिश्रिताः, "अनेकजातीयतरुसमूहो | वनखण्ड' इति वचनात् , तत्रापि जम्बूवृक्षाणामेव प्राधान्य मिति प्रस्तुते वर्णकसाफल्यं, अन्यथा अपरवृक्षाणां वनखण्डै-12 निमित्तभूतैर्जम्बूद्वीपपदप्रवृत्तिनिमित्तत्वेऽसाङ्गत्यात् , ते च कथंभूता इत्याह-नित्यं-सर्वकालं कुसुमिताः यावत्पदात् 'णिच्चं माइया णिच्चं लवइआ णिचं थवइआ जाव णिचं कुसुमिअमाइअलवइअथवइअगुलइअगोच्छइअजमलिअजुवलिअविणमिअसुविभत्त' इति ग्राह्यम्, एतद्व्याख्यानं प्राग्वनखण्डवर्णके कृतमिति ततो ज्ञेयं, उक्तवर्णकोपेताश्च वृक्षाः ।
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org