________________
श्रीजम्बू- परिणामोऽपि पर्वतादिमत्त्वात् अप्परिणामोऽपि नदीहदादिमत्त्वात् जीवपरिणामोऽपि मुखवनादिषु वनस्पत्यादिम-18 वक्षस्कारे द्वीपशा
त्त्वात् , यद्यपि स्वसमये पृथिव्यप्कायपरिणामत्वग्रहणेनैव जीवपरिणामत्वं सिद्धं तथापि लोके तयोर्जीवत्वस्याव्यव- द्वीपनामन्तिचन्द्री-18
हारात् पृथग्ग्रहणं, वनस्पत्यादीनां तु जीवत्वव्यवहारः स्वपरसम्मत इति, पुद्गलपरिणामोऽपि मूर्तत्वस्य प्रत्यक्षसि-| या वृत्तिः
हेतुः उप
संहार: मू. द्धत्वातू, कोऽर्थः-जम्बूद्वीपो हि स्कन्धरूपः पदार्थः, स चावयवैः समुदितैरेव भवति, समुदायरूपत्वात् समुदायिन ||
१७७-१७८ ॥५३९॥ इति । अथ यदि चायं जीवपरिणामस्तहि सर्वे जीवा अत्रोत्पन्नपूर्वा उत नेत्याशङ्कयाह-'जम्बुद्दीवेणं भन्ते !'इत्यादि,
||जम्बूद्वीपे भदन्त! द्वीपे सर्वे प्राणा:-द्वित्रिचतुरिन्द्रियाः सर्वे जीवा:-पञ्चेन्द्रियाः सर्वे भूताः-तरवः सर्वे सत्त्वाः-पृथिव्यप्तेजोवायुकायिकाः, अनेन च सांव्यवहारिकराशिविषयक एवायं प्रश्नः, अनादिनिगोदनिर्गतानामेव प्राणजीवादिरूपविशेषपर्यायप्रतिपत्तेः, पृथिवीकायिकतया अप्कायिकतया तेजस्कायिकतया वायुकायिकतया वनस्पतिकायिकतया उपपन्नपूर्वाः-उत्पन्नपूर्वाः!, भगवानाह-'हंता गोअमा!' एवं गौतम! यथैव प्रश्नसूत्रं तथैव प्रत्युच्चारणीयं पृथिवीकायिकतया यावद्वनस्पतिकायिकतया उपपन्नपूर्वाः कालक्रमेण संसारस्यानादित्वात् , न पुनः सर्वे प्राणादयो जीवविशेषा युगपदुत्पन्नाः सकलजीवानामेककालं जम्बूद्वीपे पृथिव्यादिभावेनोत्पादे सकलदेवनारकादिभेदाभावप्रसक्तेः, न ॥५३९॥ चैतदस्ति, तथा जगत्स्वभावादिति, कियन्तो वारानुत्पन्ना इत्याह-असकृद्-अनेकशः अथवा अनन्तकृत्वः-अनन्तवारान् संसारस्यानादित्वादिति । अथ जम्बूद्वीपेतिनाम्नो व्युत्पत्तिनिमित्तं जिज्ञासिषुः पृच्छति
Jain Eduent an in
For Private & Personal Use Only
Nिainelibrary.org