SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः ७वक्षस्कारे मण्डलायामादि . सू. १४७ ॥४६८॥ aeeseaeeseseseseseenzenese एगावण्णं च एगट्ठिभागे जोअणस्स एगहिभागं च सत्तहा छेत्ता एगं चुण्णिआभागं आयामविक्खम्भेणं तिणि अजोयणसयसहस्साई पन्नर सहस्साई तिण्णि अ एगूणवीसे जोअणसए किंचिविसेसाहिए परिक्खेवेणं, अन्भन्तरतच्चे णं जाव पं० ?, गो० ! णवणउई जोअणसहस्साई सत्त य पञ्चासीए जोअणसए इगतालीसं च एगट्ठिभाए जोअणस्स एगढिमागं च सत्तहा छेत्ता दोणि अ चुण्णिआभाए आयामविक्खम्भेणं तिणि अ जोअणसयसहस्साई पण्णरस जोअणसहस्साई पंच य इगुणापण्णे जोअणसए किंचिवि. सेसाहिए परिक्खेवेणंति, एवं खलु एएणं उवाएणं णिक्खममाणे चंदे जाव संकममाणे २ बावत्तरि २ जोअणाई एगावणं च एगट्ठिभाए जोअणस्स एगट्ठिभागं च सत्तहा छेत्ता एगं च चुण्णिआभागं एगमेगे मंडले विक्खम्भवुद्धिं अभिवद्धेमाणे २ दो दो तीसाइं जोअणसयाई परिरयवुद्धिं अभिवद्धेमाणे २ सबबाहिरं मंडलं उवसंकमित्ता चारं चरइ । सम्बबाहिरए णं भन्ते ! चन्दमडले केवइ आयामविक्खम्भेणं केवइ परिक्खेवेणं पण्णत्ते ?, गो०! एगं जोयणसयसहस्सं छच्चसट्टे जोअणसए आयामविक्खम्भेणं तिण्णि अ जोसणसयसहस्साई अट्ठारस सहस्साई तिण्णि अ पण्गरसुत्तरे जोअणसए परिक्खेवेणं, बाहिराणन्तरे णं पुच्छा, गो०! एगं जोअणयसहस्सं पश्च सत्तासीए जोअणसए णव य एगट्ठिभाए जोअणस्स एगट्ठिभागं च सत्तहा छेत्ता छ चुणिआभाए आयामविक्खम्भेणं तिण्णि अ जोअणसयसहस्साई अट्ठारस सहस्साई पंचासीइं च जोअणाई परिक्खेवेणं, बाहिरतच्चे णं भन्ते! चन्दमण्डले० पं०?, गो०! एग जोअणसयसहस्सं पंच य चउद्सुत्तरे जोअणसए एगूणवीसं च एगसट्ठिभाए जोअणस्स एगट्ठिभागं च सत्तहा छेत्ता पंच चुण्णिाभाए आयामविक्खम्भेणं तिणि अ जोअणसयसहस्साई सत्तरस सहस्साई अट्ठ य पणपण्णे जोअणसए परिक्खेवेणं, एवं खलु एएणं उवाएणं पविसमाणे चन्दे जाव संकममाणे २ बावत्तरि २ जोअणाई 8॥४६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy