SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter | वर्त्तमानक्रियाविषये वर्त्तमानक्रियायाः सम्भवात्, नो अनागतं अनागतक्रियाविषयेऽपि तदसम्भवात् अत्र प्रस्तावाद् | गतिविषयं क्षेत्रं कीदृक् स्यादिति प्रष्टुमाह- 'तं भन्ते ! किं पुट्ठे' इत्यादि, अत्र यावत्पदसंग्रहोऽयं पुठ्ठे गच्छंति, गोअमा ! पुढं गच्छंति, णो अपुढं गच्छन्ति, तं भन्ते । किं ओगाढं गच्छन्ति अणोगाढं गच्छन्ति ?, गोअमा ! ओगाढं गच्छन्ति, णो अणोगाढं गच्छन्ति, तं भन्ते ! किं अणंतरोगाढं गच्छन्ति, परंपरोगाढं गच्छन्ति ?, गोअमा ! अणंतरोगाढं गच्छन्ति णो परंपरोगाढं गच्छन्ति, तं भन्ते ! किं अणुं गच्छति बायरं गच्छति ?, गोअमा! अणुंपि गच्छंति बायरंपि गच्छंति, तं भन्ते ! किं उद्धं गच्छति अहे गच्छंति तिरियं गच्छन्ति ?, गोअमा ! उर्द्धपि गच्छन्ति तिरिअंपि गच्छन्ति अहेवि गच्छन्ति, तं भन्ते ! किं आई गच्छंति मज्झे गच्छति पज्जवसाणे गच्छंति ?, गोअमा ! आईपि गच्छति मज्झेवि | गच्छति पज्जवसाणेवि गच्छति, तं भन्ते । किं सविसयं गच्छति, अविसयं गच्छति ?, गोअमा ! सविसयं गच्छति, | णो अविसयं गच्छति, तं भन्ते ! किं आणुपुत्रिं गच्छति अणाणुपुत्रिं गच्छंति ?, गो० ! आणुपुषिं गच्छति णो अणापुत्रिं गच्छति, तं भन्ते ! किं एगदिसिं गच्छति छद्दिसिं गच्छति ?, गो० ! नियमा छद्दिसिं गच्छति'त्ति, अत्र व्याख्या - तद् भदन्त ! क्षेत्रं किं स्पृष्टं -सूर्यविम्वेन सह स्पर्शमागतं गच्छतः - अतिक्रामतः उतास्पृष्टं, अत्र पृच्छकस्यायमाशयःगम्यमानं हि क्षेत्रं किश्चित्स्पृष्टमतिक्रम्यते यथाऽपवरकक्षेत्रं किंचिच्चास्पृष्टं यथा देहली क्षेत्रमतोऽत्र कः प्रकार इति, भगवानाह-स्पृष्टं गच्छतः नास्पृष्टं, अत्र सूर्यबिम्बेन सह स्पर्शनं सूर्यबिम्बावगाहक्षेत्राद्वहिरपि सम्भवति स्पर्शनाया अवगाहना For Private & Personal Use Only jainelibrary.org
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy