SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ द्वीपशा-15 श्रीजम्बू- | तोऽधिकविषयत्वात् , ततःप्रश्नयति-तद्भदन्त ! स्पृष्टं क्षेत्रं अवगाढं-सूर्यबिम्बेनाश्रयीकृतं अधिष्ठितमित्यर्थः उतानवगाढं | ७वक्षस्कारे तेनानाश्रयीकृतं नाधिष्ठितमित्यर्थः, भगवानाह--गौतम ! अवगाढं क्षेत्रं गच्छतःनानवगाढं, आश्रितस्यैव त्यजनयो- दाददशन्तिचन्द्री-18 गात् , अथ यद्भदन्त ! अवगाढं तदनन्तरावगाढं-अव्यवधानेनाश्रयीकृतं उत परम्परावगाढं-व्यवधानेनाश्रयीकृतं १, नं क्षेत्रगया वृत्तिः मादिः क्रिभगवानाह-गौतम! अनन्तरावगाढं न पुनः परम्परावगाढं, किमुक्तं भवति?-यस्मिन्नाकाशखण्डे यो मण्डलावयवोऽ-2 या सू. ॥४६॥ व्यवधानेनावगाढः स मण्डलावयवस्तमेवाकाशखण्डं गच्छति न पुनरपरमण्डलावयवावगाढं तस्य व्यवहितत्वेन परम्प- १३६-१३८ रावगाढत्वात् , तच्चाल्पमनल्पमपि स्यादित्याह-तद्भदन्त ! अणुं गच्छतः बादरं वा?, गौतम! अण्वपि सर्वाभ्यन्तरमण्डलक्षेत्रापेक्षया बादरमपि सर्वबाह्यमण्डलक्षेत्रापेक्षया, तत्तच्चक्रवालक्षेत्रानुसारेण गमनसम्भवात्, गमनं च ऊर्ध्वाध| स्तिर्यग्गतित्रयेऽपि सम्भवेदिति प्रश्नयति-तद्भदन्त ! क्षेत्रमूर्ध्वमधस्तिर्यग्वा गच्छतः?, गौतम! ऊर्ध्वमपि तिर्यगप्यधोऽपि, ऊर्ध्वाधस्तिर्यक्त्वं च योजनैकषष्टिभागरूपचतुर्विंशतिभागप्रमाणोत्सेधापेक्षया द्रष्टव्यं, अन्यथा 'जाव नियमा छद्दिसिं' इति चरमसूत्रेण सह विरोधः स्यात्, इदं च व्याख्यानं प्रज्ञापनोपाङ्गगतैकादशभाषापदाष्टाविंशतितमाहारपदगतो/धस्तिर्यग्विषयकनिर्वचनसूत्रव्याख्यानुसारेण कृतमिति बोध्यं, गमनं च क्रिया सा च बहुसामयिकत्वात्रिका-|॥४६०॥ लनिर्वर्तनीया स्यादित्यादिमध्यादिप्रश्नः, तद्भदन्त! किमादौ गच्छतः किं मध्ये उत पर्यवसाने वा ?, भगवानाहगौतम! षष्टिमुहूर्तप्रमाणस्य मण्डलसंक्रमकालस्यादावपि मध्येऽपि पर्यवसानेऽपि वा गच्छतः, उत्तप्रकारत्रयेण मंडल Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy