________________
श्रीजम्बू- गुक्तार्थम् , अथात्र द्वितीयं मण्डलं पृच्छन्नाह-'जया ण' मित्यादि, यदा भगवन् ! सूर्यः सर्वबाह्यानन्तरं द्वितीय मण्डल-1 ७वक्षस्कारे द्वीपशा- मुपसङ्क्रम्य चारं चरति तदा किंप्रमाणो दिवसो भवति, किंप्रमाणा रात्रिभवति ?, गौतम ! अष्टादशमुहूर्ता द्वाभ्यां | | दिनरात्रिन्तिचन्द्री-10
| मुहत्तैकषष्टिभागाभ्यामूना रात्रिर्भवति, द्वादशमुहूर्तों द्वाभ्यां मुहूत्तैकषष्टिभागाभ्यामधिको दिवसो भवति, भागयोयं- मानं सू. या वृत्तिः
१३४ नाधिकत्वकरणयुक्तिः प्राग्वत् , अथ तृतीयमण्डलप्रश्नायाह-से पविसमाणे' त्ति प्राग्वत्, प्रश्नसूत्रमपि तथैव, उत्तर॥४५२॥
| सूत्रे गौतम ! तदा अष्टादशमुहूर्ता द्वाभ्यां पूर्वमण्डलसत्काभ्यां द्वाभ्यां च प्रस्तुतमण्डलसत्काभ्यां इत्येवं चतुर्भिः-चतुः| सङ्ख्याकैर्मुहूर्तेकषष्टिभागैरूना रात्रिर्भवति, द्वादशमुहूर्त्तश्च तथैव चतुर्भिर्मुहू तैंकषष्टिभागैरधिको दिवसो भवति, उक्कातिरिक्तेषु मण्डलेष्वतिदेशमाह-एवं खलु' इत्यादि, एवं-मण्डलत्रयदर्शितरीत्या एतेनानन्तरोक्तेनोपायेन प्रतिमण्डलं दि-15 वसरात्रिसत्कमुहूत्तैकषष्टिभागद्वयवृद्धिहानिरूपेण प्रविशन् जम्बूद्वीपे मण्डलानि कुर्वन् सूर्यस्तदनन्तरान्मण्डलात् तदनन्तरं मण्डलं सङ्क्रामन् २ द्वौ द्वौ मुहूत्तैकषष्टिभागौ एकैकस्मिन् मण्डले रजनिक्षेत्रस्य निवर्द्धयन् २ दिवसक्षेत्रस्य तावेवाभिवर्द्धयन २ सर्वाभ्यन्तरमण्डलमुपसङ्क्रम्य चारं चरति, अत्रापि सर्वमण्डलेषु भागानां हानिवृद्धिसर्वाग्रं निर्दिश
॥४५२॥ नाह-'जया ण मित्यादि, यदा भगवन् ! सूर्यः सर्वबाह्यात् सर्वाभ्यन्तरमण्डलमुपसङ्क्रम्य चारं चरति तदा सर्वबाह्यं ।। मण्डलं प्रणिधाय-मर्यादीकृत्य तदर्वाक्तनाद् द्वितीयान्मण्डलादारभ्येत्यर्थः एकेन व्यशीत्यधिकेन रात्रिदिवशतेन त्रीणि है।
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org