________________
षट्पष्ट्यधिकानि मुहूर्तेकषष्टिभागशतानि रजनिक्षेत्रस्य निवर्य २ दिवसक्षेत्रस्य तान्येवाभिवय २ चारं चरति एष चाहोरात्र उत्तरायणस्य चरम इत्यादि निगमयन्नाह-'एस ण' मित्यादि प्राग्वत् ॥ अथ नवमं तापक्षेत्रद्वार
जया णं भंते ! सूरिए सव्वन्भंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं किंसंठिआ तावखित्तसंठिई पण्णत्ता?, गो! उद्धीमुहकलंबुआपुप्फसंठाणसंठिआ तावखेत्तसंठिई पण्णत्ता अंतो संकुआ बाहिं वित्थडा अंतो वट्टा बाहिं विहुला अंतो अंकमुहसंठिआ बाहिं सगडुद्धीमुहसंठिआ उत्तरपासे णं तीसे दो बाहाओ अवहिआओ हवंति पणयालीसं २ जोअणसहस्साई आयामेणं, दुवे अणं तीसे बाहाओ अणवद्विआओ वंति, तंजहा-सब्वभंतरिआ चेव बाहा सव्वबाहिरिआ चेव बाहा, तीसे णं सबभंतरिआ बाहा मंदरपव्वयंतेणं णवजोअणसहस्साई चत्तारि छलसीए जोअणसए णव य दसभाए जोअणस्स परिक्खेवेणं, एस णं भंते ! परिक्खेवविसेसे कओ आहिएति वएज्जा ?, गोअमा! जे णं मंदरस्स परिक्खेवे तं परिक्खेवं तिहिं गुणेत्ता दसहिं छेत्ता दसहिं भागे हीरमाणे एस परिक्खेवविसेसे आहिएति वदेज्जा, तीसे णं सव्वबाहिरिआ बाहा लवणसमुइंतेणं चउणवई जोअणसहस्साइं अट्ठसट्टे जोअणसए चत्तारि अ दसभाए जोअणस्स परिक्खेवेणं, सेणं भंते ! परिक्खेवविसेसे कओ आहिएति वएज्जा ?, गो०! जे णं जंबुद्दीवस्स परिक्खेवे तं परिक्खेवं तिहिं गुणेत्ता दसहिं छेत्ता दसभागे हीरमाणे एस णं परिक्खेवविसेसे आहिएत्ति वएज्जा इति । तया गं भंते ! तावखित्ते केवइअं आयामेणं पं० ?, गो० ! अट्ठहत्तर जोअणसहस्साई तिण्णि अ तेत्तीसे जोअणसए जोअणस्स तिभागं च आयामेणं पण्णत्ते, मेरुस्स मज्झयारे जाव य लवणस्स रुंदछन्भागो । तावायामो एसो सगडुद्धीसंठिओ नियमा ॥१॥" तया
Jain Education Inter
!
For Private & Personel Use Only
17Ajainelibrary.org