SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ ७वक्षस्कार तापक्षेत्र सू. १३५ श्रीजम्बू द्वीपशान्तिचन्द्रीया वृतिः ॥४५३॥ णं भंते ! किंसंठिआ अंधकारसंठिई पण्णत्ता ?, गोअमा ! उद्धीमुहकलंबुआपुप्फसंठाणसंठिआ अंधकारसंठिई पण्णत्ता, अंतो | संकुआ बाहिं वित्थडा तं चेव जाव तीसे णं सव्वन्भंतरिआ बाहा मंदरपव्वयंतेणं छज्जोअणसहस्साई तिणि अ चउवीसे जोअणसए छच्च दसभाए जोअणस्स परिक्खेवेणति, से णं भंते ! परिक्खेवविसेसे कओ आहिएतिवएज्जा ?, गो० ! जेणं मंदरस्स पव्वयस्स परिक्खेवे तं परिक्खेवं दोहिं गुणेत्ता दसहिं छेत्ता दसहिं भागे हीरमाणे एस णं परिक्खेवविसेसे आहिएति वएजा, तीसे णं सव्वबाहिरिआ बाहा लवणसमुदंतेणं तेसट्ठी जोअणसहस्साई दोण्णि य पणयाले जोअणसए छच्च दसभाए जोअणस्स परिक्खेवेणं, से णं भंते ! परिक्खेवविसेसे कओ आहिएतिवएज्जा ?, गो० ! जेणं जंबुद्दीवस्स परिक्खेवे तं परिक्खेवं दोहिं गुणेत्ता जाव तं चेव तया णं भंते ! अंधयारे केवइए आयामेणं पं० ?, गो० ! अट्ठहत्तर जोअणसहस्साई तिण्णि अ तेत्तीसे जोअणसए तिभागं च आयामेणं पं० । जया णं भंते ! सूरिए सव्वबाहिरमंडलं उवसंकमित्ता चारं चरइ तया णं किंसंठिआ तावक्खित्तसं. ठिई पं० ?, गो० ? उद्धीमुहकलंबुआपुप्फसंठाणसंठिआ पण्णत्ता, तं चेव सव्वं अव्वं णवरं णाणत्तं जं अंधयारसंठिइए पुश्ववण्णि पमाणं तं तावखित्तसंठिईए णेअब्वं, जं ताव खित्तसंठिईए पुब्ववणि पमाणं तं अंधयारसंठिईए अव्वंति (सूत्रं१३५) ॥४५३॥ 'जया ण'मित्यादि, यदा भगवन् ! सूर्यः सर्वाभ्यन्तरमण्डलमुपसङ्कम्य चारं चरति तदा किंसंस्थिता-किंसंस्थाना तापक्षेत्रस्य-सूर्यातपव्याप्ताकाशखण्डस्य संस्थितिः-व्यवस्था प्रज्ञप्ता?, सूर्यातपस्य किं संस्थानमितियावत् , भगवानाहगौतम! ऊध्वमुखं अधोमुखत्वे तस्य वक्ष्यमाणाकारासम्भवात् यत् कलम्बुकापुष्पं-नालिकापुष्पं तत्संस्थानसंस्थिता en Education Inter For Private Personal Use Only www.jainelorary.org
SR No.600088
Book TitleJambudwip Pragnapati Namak Mupangam Part_2
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages332
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy