________________
श्रीजम्ब-18||मारनाटकं, शङ्गाररसप्रधानमित्यर्थः, तथा पुष्पावलिनाव्यं यत्र कुसुमापूर्णसच्छिद्रवंशशलाकादिदर्शनेनाभिनयस्तत्पुष्पा
५वक्षस्कारे वलिनाटकं, तथा पद्मपत्रनाव्यं यत्र पद्मपत्रेषु नृत्यन्नटस्तथाविधकरणप्रयत्नविशेषेण वायुरिव लघूभवन् न पद्मपत्रं क्लम-19
जन्ममहे यति नापि त्रोटयति न वक्रीकरोति तत्पद्मपत्रोपलक्षितं नाव्यं पद्मपत्रनाटकं, तथा सागरतरङ्गाभिनयं नाम नाट्यं यत्र अच्युताया वृत्तिः
वर्णनीयवस्तुनो वचनचातुर्यवर्णनाद्यैः सागरतरङ्गा अभिनीयन्ते अथवा यत्र तकतक झें झें किटता किटता कुकु इत्या- भियोगः ॥४१५॥ दयस्तालोद्घट्टनार्थकवर्णा बहवोऽस्खलद्गत्या प्रोच्यन्ते तत्सागरतरङ्गनामनाटकं, एवं वसन्तादिऋतुवर्णने वासन्ती
मू. १२१ लतापद्मलतावर्णनाभिनय नाटकं, नन्वेवं सत्यभिनेतव्यवस्तूनामानन्त्येन नाट्यानामप्यानन्त्यप्रसङ्गस्तेन द्वात्रिंशत्सङ्ख्याकत्वविरोधः, उच्यते, एषा च सूत्रोक्ता सङ्ख्या, उपलक्षणाच्चान्येऽपि तत्तदभिनयकरणपूर्वकं नाट्यभेदा ज्ञेयाः, एवं सर्वनाट्येष्वपि ज्ञेयं २, अथ तृतीयं-ईहामृगऋषभतुरगनरमकरविहगव्यालकिन्नररुरुसरभचमरकुञ्जरवनलतापद्मलताभक्ति| चित्रं, तत्र ईहामृगा-वृकाः ऋषभादयः प्रतीत नवरं रुरवश्चमराश्च मृगविशेषाः वनो-वृक्षविशेषस्तस्य लताः ३, अथ चतुर्थ-एकतोवक्रद्विधातोवक्रएकतश्चक्रवालद्विधातश्चक्रवालचक्रार्द्धचक्रवालाभिनयात्मकः, एकतोवक्रं नाम नटानां |
| ॥४१५॥ एकस्यां दिशि धनुराकारश्रेण्या नर्तनं, अनेन श्रेणिनाघ्या दो दर्शितः, एवं द्विधातोंवत्रं द्वयोः परस्पराभिमुख| दिशोः धनुराकारश्रेण्या नर्तनं, तथा एकतश्चक्रवालं-एकस्यां दिशि नटानां मण्डलाकारेण नर्त्तनं, एवं
Jain Education in
For Private
Personal use only