________________
| बालवं कौलवं स्त्रीविलोचनं अन्यत्रास्य स्थाने तैतिलमिति गरादि अन्यत्र गरं वणिजं विष्टिः शकुनिः चतुष्पदं नागं किंस्तु
मिति। एतेषां च चरस्थिरत्वादिव्यक्तिप्रश्नमाह- एतेसिणं'इत्यादि, एतेषां भदन्त! एकादशानां करणानां मध्ये कति करणानि चराणि कति करणानि स्थिराणि प्रज्ञप्तानि !, चकारोऽत्र गम्यः, भगवानाह-गौतम ! सप्त करणानि चराणि अनियततिथिभावित्वात् चत्वारि करणानि स्थिराणि नियततिथिभावित्वात् , तद्यथा-बवादीनि सूत्रोक्तानि ज्ञेयानि, एतानि सप्त करणानि चराणि इत्येतन्निगमनवाक्यं, चत्वारि करणानि स्थिराणि प्रज्ञप्तानि, तद्यथा-शकुन्यादीनि सूत्रोकानि, एतानि चत्वारि करणानि स्थिराणि प्रज्ञप्तानि इति तु निगमनवाक्यं, प्रारम्भकनिगमनवाक्यद्वयभेदेन नात्र पुनरुक्तिः ॥ एतेषां स्थाननियम प्रष्टुमाह-एतेसि ण'मित्यादि, सर्व चैतन्निगदसिद्धम् , नवरं दिनरात्रिविभागेन यत्पृथक्कथनं तत्करणानां तिथ्यर्द्धप्रमाणत्वात्, कृष्णचतुर्दश्यां रात्रौ शकुनिः अमावास्यायां दिवा चतुष्पदं रात्रौ नागं शुक्लपक्षप्रतिपदि दिवा किंस्तुघ्नं चेति चत्वारि स्थिराणि, आस्वेव तिथिषु भवन्तीत्यर्थः। अथ यद्यपि सर्वस्यापि कालस्य सदा परिवर्तनस्वभावत्वेनाद्यन्ताभावाद्वक्ष्यमाणसूत्रारम्भोऽनुपपन्नस्तथाप्यस्त्येव कालविशेषस्याद्यन्तविचारः अतीतः पूर्वः संवत्सरः सम्प्रतिपन्नश्चोत्तरः संवत्सर इत्यादिव्यवहारस्याध्यक्षसिद्धत्वात्, तेन कालविशेषाणामादि पृच्छतिकिमाइआ णं भन्ते! संवच्छरा किमाइआ अयणा किमाइआ उऊ किमाइआ मासा किमाइआ पक्खा किमाइआ अहोरचा किमाइआ मुहुत्ता किमाइआ करणा किमाइआ णक्खत्ता पण्णत्ता?, गोअमा! चंदाइआ संवच्छरा दक्खिणाइया अयणा पाउसाइआ
eeeeeeeeeeeeeeeeeeesea
in Eduent an Interman
For Private & Personel Use Only
www.jainelibrary.org