________________
श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः
॥४९४॥
उऊ सावणाइआ मासा बहुलाइआ पक्खा दिवसाइआ अहोरत्ता रोद्दाइआ मुहुत्ता बालवाइआ करणा अभिजिआइआ
७वक्षस्कारे णक्खत्ता पण्णत्ता समणाउसो! इति । पंचसंवच्छरिए णं भन्ते! जुगे केवइआ अयणा केवइआ उऊ एवं मासा पक्खा अहो
संवत्सरारत्ता केवइआ मुहुत्ता पण्णत्ता?, गो०! पंचसंवच्छरिए णं जुगे दस अयणा तीसं उऊ सही मासा एगे वीसुत्तरे पक्खसए अट्टा
द्यायधिरसतीसा अहोरत्तसया चउप्पण्णं मुहुत्तसहस्सा णव सया पण्णत्ता ( सूत्रं १५४ )
कार:. 'किमाइआ ण'मित्यादि, कश्चन्द्रादिपंचकान्तर्वी आदिः-प्रथमो येषां ते किमादिकाः संवत्सराः, इदं च प्रश्नसूत्र
१५४ चन्द्रादिसंवत्सरापेक्षया ज्ञेयं, अन्यथा परिपूर्णसूर्यसंवत्सरपंचकात्मकस्य युगस्य कः आदिः कश्चरम इति प्रश्नावकाशोऽपि न स्यात्, किं-दक्षिणोत्तरायणयोरन्यतरदादिर्ययोस्ते किमादिके अयने, बहुवचनं च सूत्रे प्राकृतत्वात् , कः प्रावृडादीनामन्यतर आदी येषां ते किमादिकाः ऋतवः, कः श्रावणादिमध्यवर्ती आदिर्येषां ते किमादिका मासाः, PM एवं किमादिको पक्षौ किमादिका अहोरात्राः किमादिकानि करणानि किमादिकानि नक्षत्राणि प्रज्ञप्तानीति प्रश्नसूत्र, भगवानाह-गौतम! चन्द्र आदिर्येषां ते चन्द्रादिकाः संवत्सराः, चन्द्रचन्द्राभिवर्द्धितचन्द्राभिवतिनामकसंवत्सरपं-121 चकात्मकस्य युगस्य प्रवृत्तौ प्रथमतोऽस्यैव प्रवर्तनात्, न त्वभिवर्द्धितस्य, तस्य युगे त्रिंशन्मासातिक्रमे सद्भावादिति, ननु युगस्यादौ वर्तमानत्वात् चन्द्रसंवत्सरः संवत्सराणामादिरुक्तस्तर्हि युगस्यादित्वं कथं?, उच्यते, युगे प्रतिपद्य
॥४९४॥ शमाने सर्वे कालविशेषाः सुषमसुषमादयः प्रतिपद्यन्ते युगे पर्यवस्यति ते पर्यवस्यन्ति, अन्यच्च सकलज्योतिश्चारमूलस्य
Serseasreeseeeeeeeeeeeee
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org